0 0 0 ्य -0 ्र -1 र् -2 ्त -3 ▁। -4 ▁स -5 ▁अ -6 ▁प -7 ▁व -8 ान -9 म् -10 स्य -11 ▁क -12 त् -13 ति -14 ▁त -15 न् -16 ार -17 ाः -18 ▁प्र -19 ▁म -20 ▁न -21 ित -22 स् -23 न्त -24 ▁भ -25 ▁वर् -26 रा -27 ▁इ -28 ्व -29 स्त -30 ▁आ -31 ▁द -32 ाय -33 ▁च -34 ां -35 ▁य -36 गः -37 क् -38 ▁ए -39 ▁श -40 त्र -41 ▁वि -42 ्या -43 र्व -44 द् -45 ष् -46 ▁वर्गः -47 ▁ज -48 िक -49 ाप -50 ते -51 क्ष -52 ङ् -53 मा -54 ▁ग -55 ीय -56 ▁उ -57 ेन -58 स्ति -59 वि -60 ाम -61 ाल -62 ण् -63 ▁ब -64 द्ध -65 तः -66 ▁स् -67 ▁इति -68 ेष -69 ना -70 न्द -71 राज -72 पि -73 त्य -74 ्च -75 ण्ड -76 प्र -77 वा -78 ेश -79 न्ति -80 ान् -81 भा -82 ▁अस्ति -83 ानि -84 ▁भव -85 ृत -86 ष्ट -87 ाद -88 ङ्ग -89 ▁नि -90 र्ण -91 क्त -92 मि -93 ास -94 ेव -95 ▁: -96 ▁( -97 र्थ -98 रि -99 जन -100 ुर -101 या -102 ▁अन -103 त्त -104 म्ब -105 ▁* -106 स्थ -107 ले -108 यो -109 ▁ह -110 ▁आस -111 र्म -112 न्ध -113 ▁१ -114 ▁स्व -115 ेषु -116 ▁एव -117 ्ञ -118 ता -119 ▁प्राप -120 ीत् -121 ानु -122 ाव -123 ल् -124 ्रि -125 देश -126 ▁र -127 ाण -128 नि -129 दा -130 ▁सं -131 an -132 गर -133 मे -134 कार -135 ▁भवति -136 ्री -137 ब् -138 ▁यो -139 ▁आसीत् -140 द्य -141 ▁ल -142 ▁अपि -143 भव -144 00 -145 र्वे -146 राज्य -147 िन -148 वान् -149 ानां -150 ▁अस्य -151 पू -152 िः -153 ▁स्थ -154 रण -155 स्मि -156 षे -157 ित्र -158 यः -159 ्यते -160 ायाः -161 नं -162 ▁सम -163 ण्डल -164 ▁प्राप्त -165 ारत -166 बन्ध -167 ▁सा -168 श्च -169 ▁इत्य -170 सि -171 ▁मह -172 रो -173 ▁t -174 ञ्च -175 ▁तस्य -176 जनीय -177 स्मिन् -178 त्व -179 तु -180 दि -181 ेण -182 ▁एत -183 ▁कि -184 ीत -185 in -186 म्बद्ध -187 ात् -188 सर्वे -189 ्ज -190 ाम् -191 ती -192 ▁' -193 ▁भा -194 ध्य -195 लेख -196 ानुबन्ध -197 ज्ञ -198 ्यः -199 ▁उप -200 यं -201 ▁पु -202 मान -203 ▁योजनीय -204 ▁पर -205 था -206 ▁जन -207 के -208 ाह -209 ▁सर्व -210 ▁ध -211 ान्त -212 सम्बद्ध -213 पूर्ण -214 on -215 ▁s -216 कः -217 सार -218 ▁भारत -219 ar -220 ▁सन्ति -221 रु -222 ▁रा -223 at -224 ञ्ज -225 वर् -226 न्न -227 भाष -228 ▁सः -229 रे -230 ▁अत्र -231 च् -232 ्यं -233 रं -234 का -235 सं -236 स्क -237 री -238 ग्र -239 लो -240 मु -241 शि -242 ▁कृ -243 ▁कार -244 ▁= -245 त्या -246 च्छ -247 ूप -248 er -249 श्व -250 त्वा -251 ये -252 ष्ठ -253 ▁राज -254 ▁प्रति -255 ▁- -256 न्द्र -257 ▁कु -258 ▁अभव -259 ▁स्म -260 ितः -261 ैः -262 धिक -263 ▁२ -264 al -265 सम्बद्धाः -266 मी -267 यु -268 ेद -269 ात -270 लेखाः -271 र्ग -272 कं -273 ▁वर्षे -274 ▁भाष -275 ीन -276 क्षे -277 ाणि -278 ाट -279 ▁पू -280 ▁सह -281 ▁अपूर्ण -282 ब्स् -283 टब्स् -284 ▁अपूर्णलेखाः -285 he -286 ▁शि -287 ने -288 र्य -289 णं -290 it -291 ▁b -292 ▁कृत -293 न्तु -294 ▁द्व -295 ट् -296 ▁सु -297 ला -298 ▁अभवत् -299 ▁o -300 en -301 लि -302 ▁१९ -303 ▁c -304 ▁वा -305 ▁नाम -306 चित्र -307 द्व -308 भि -309 षा -310 धान -311 र्श -312 व्य -313 नः -314 ▁मु -315 भू -316 नम् -317 णि -318 is -319 ञ्जू -320 नगर -321 द्र -322 ोप -323 स्कृत -324 स्त्र -325 क्षेत्र -326 चार -327 ▁इत्या -328 काल -329 क्र -330 न्ते -331 ▁बह -332 ुरु -333 रूप -334 ृष्ट -335 ▁परि -336 es -337 ायां -338 शा -339 or -340 ▁ग्र -341 ▁तमे -342 ▁अव -343 ▁एक -344 ▁मा -345 मह -346 ▁a -347 ▁श्री -348 त्स -349 ीव -350 ष्ण -351 ०० -352 लं -353 मण्डल -354 ▁– -355 ृश -356 ृह -357 ▁मण्डल -358 न्त्र -359 ैव -360 मः -361 िता -362 ▁अतः -363 ▁अन्य -364 ▁p -365 प्रदेश -366 ▁के -367 ीक -368 दं -369 योग -370 गु -371 ▁00 -372 नु -373 स्थान -374 ▁the -375 ▁अनु -376 ▁सम् -377 देव -378 ▁भाषानुबन्ध -379 गव -380 ्म -381 योः -382 ▁तत्र -383 मास -384 वः -385 राज्यस्य -386 ▁प्रा -387 श्र -388 ितम् -389 सिद्ध -390 ▁संस्कृत -391 ▁“ -392 ङ्क -393 ुद्ध -394 तिः -395 ्रिय -396 रम् -397 द्या -398 मञ्जू -399 ख्या -400 िण -401 ारा -402 ▁m -403 ▁हि -404 ुः -405 रः -406 ▁तु -407 श् -408 सारमञ्जू -409 ▁ज्ञ -410 ंश -411 कस्य -412 विष -413 ▁अस्मिन् -414 ▁" -415 ▁कर् -416 ic -417 ▁फ -418 पाद -419 पा -420 ▁यत् -421 स्व -422 ोऽ -423 ▁of -424 ▁श्र -425 ▁f -426 ज्ञान -427 न्दि -428 ग् -429 ▁वर्त -430 ▁स्टब्स् -431 ra -432 ▁पा -433 यति -434 न्तः -435 नस्य -436 ▁ना -437 ापि -438 भ्यः -439 ख्य -440 ▁दि -441 सा -442 ▁उत्त -443 र्णाट -444 ▁देव -445 ▁तदा -446 and -447 ▁सि -448 ीप -449 ▁का -450 ेत -451 ▁॥ -452 ▁विद्य -453 ▁कथ -454 ▁अप -455 ्यम् -456 ▁तथा -457 ुं -458 '' -459 le -460 प्त -461 माण -462 चि -463 ▁गु -464 िका -465 ्रह -466 त्म -467 कु -468 ▁नगर -469 धि -470 ▁योजनीयम् -471 भाग -472 श्य -473 ▁क् -474 नो -475 कृ -476 न्थ -477 र्थं -478 ितं -479 ▁भू -480 ▁विष -481 ▁वर्ष -482 ानुबन्धः -483 चित्रं -484 ion -485 काः -486 ▁एतत् -487 ली -488 मुख -489 ▁ते -490 ▁पूर्व -491 ▁in -492 षु -493 ्याः -494 रस्य -495 ▁प्राप्ताः -496 षः -497 ▁ख -498 ▁# -499 सू -500 तम -501 ▁भवन्ति -502 ▁व्य -503 ोध -504 ed -505 ▁वै -506 दी -507 ल्प -508 ▁भाषानुबन्धाः -509 हार -510 क्षण -511 पु -512 ित्य -513 ▁w -514 ▁प्राप्तः -515 ▁वर्तते -516 ▁अधिक -517 ▁काल -518 ▁सू -519 च्च -520 पुर -521 स्मा -522 ोह -523 भाव -524 ▁d -525 न्य -526 ण्डले -527 सारमञ्जूषा -528 कि -529 ▁निर् -530 ितवान् -531 ृत्त -532 ानं -533 चन -534 ▁साम -535 ▁तेन -536 भिः -537 न्तरं -538 िताः -539 ▁जा -540 ▁३ -541 ▁को -542 ▁प्रसिद्ध -543 ▁प्रथ -544 ▁विश्व -545 om -546 ब्द -547 दर्श -548 हि -549 न्म -550 भ्य -551 युक्त -552 त्त्व -553 सम -554 ha -555 ेत् -556 ▁'' -557 प् -558 ाणां -559 यम् -560 को -561 कम् -562 ेषां -563 नाथ -564 शास्त्र -565 ष्ट्र -566 ङ्ग् -567 ▁कर्म -568 ▁निर्म -569 मेव -570 ▁अन्त -571 ▁and -572 ▁जनाः -573 ▁योजनीया -574 ूल -575 स्तु -576 ▁दिन -577 गो -578 त्वेन -579 वे -580 वर्ष -581 ▁क्रि -582 ▁कुर्व -583 सभा -584 यस्य -585 नेन -586 ्रीड -587 ▁तद -588 ▁‘ -589 ोग -590 तुं -591 ▁मे -592 ▁जीव -593 ▁इदं -594 र्ज -595 तया -596 ारः -597 ▁राज्य -598 णः -599 ▁अयं -600 ▁लि -601 परि -602 णा -603 ज्य -604 शेष -605 ▁आग -606 ▁यथा -607 र्ष -608 ानाम् -609 ▁गीत -610 ▁ड -611 ▁भारतीय -612 ोद -613 ▁भारतस्य -614 ▁ति -615 ृत्य -616 ▁व्या -617 क्ति -618 टि -619 ▁यदा -620 सु -621 ▁राम -622 ▁पञ्च -623 ▁g -624 ▁किन्तु -625 ▁अक -626 re -627 मपि -628 न्तं -629 ▁घ -630 रोति -631 ent -632 क्षिण -633 ▁अर्थ -634 ▁देश -635 ▁बहु -636 ▁स्त -637 ोः -638 सः -639 काश -640 ्वा -641 मं -642 ▁मध्य -643 श्चि -644 ing -645 ▁प्रमुख -646 ▁भगव -647 सभाक्षेत्र -648 वार -649 ▁पृ -650 विद्या -651 ▁किञ्च -652 नी -653 ▁तत् -654 ्रह्म -655 ▁चित्र -656 वती -657 विध -658 स्र -659 णम् -660 ित्त -661 ▁इत्यस्य -662 णां -663 as -664 करण -665 ▁एते -666 मस्ति -667 भारत -668 यत् -669 स्म -670 ▁क्र -671 रोत् -672 सङ् -673 ▁ततः -674 ट्ट -675 ेः -676 तं -677 धार -678 वन्तः -679 ▁जल -680 ▁तस्मिन् -681 ूरु -682 ▁मण्डलस्य -683 ▁शा -684 ्ये -685 ▁एवं -686 ▁तथ -687 ▁दु -688 ▁पुत्र -689 वस -690 वाह -691 ation -692 ▁योग -693 ▁उत् -694 ल्ल -695 ▁आसन् -696 ंह -697 त्वं -698 ेश्व -699 ेह -700 ▁समा -701 ▁l -702 ▁स्थाप -703 भाषानुबन्धः -704 धर्म -705 शिष्ट -706 ोष -707 ▁श् -708 यन्ति -709 लोक -710 ▁चि -711 ▁गृह -712 मस्य -713 ीर -714 ▁बाल -715 ▁करोति -716 र्णाटक -717 us -718 ▁ई -719 रूपेण -720 धु -721 ▁n -722 कारः -723 नाङ् -724 पद -725 लम् -726 ▁एषः -727 ▁दृश -728 १९ -729 दान -730 ur -731 द्ग -732 धा -733 ▁जन्म -734 श्टब्स् -735 un -736 ▁दक्षिण -737 ावत् -738 ग्रह -739 पर्य -740 jp -741 र्थः -742 िनः -743 ▁लो -744 ▁शक -745 राणि -746 ▁चतु -747 ष्य -748 शी -749 ▁अह -750 ङ्ग्ल -751 नाम -752 ▁दू -753 ▁यु -754 ▁वर्ण -755 ▁ग्रन्थ -756 am -757 दु -758 ीयः -759 ▁महा -760 jpg -761 काले -762 मीट -763 ▁अकरोत् -764 ), -765 वास -766 ितुं -767 ▁आर -768 ri -769 ानुसार -770 ▁मि -771 ड् -772 og -773 ▁प्रव -774 द्भ -775 ासु -776 जय -777 ▁कृत्वा -778 ैन -779 ूर् -780 ▁, -781 ▁धर्म -782 ▁अने -783 ्राह -784 ▁दृष्ट -785 ▁न्य -786 ारते -787 ▁उक्त -788 ▁४ -789 चल -790 ▁उत्तर -791 ▁शरी -792 ▁वेद -793 ▁केन्द्र -794 चर -795 ान्य -796 नां -797 मासस्य -798 ▁स्वस्य -799 ut -800 विद्याल -801 ▁परन्तु -802 सम् -803 el -804 ▁तस्याः -805 न्दु -806 ▁0000 -807 िते -808 वाद -809 वर्त -810 वर्ण -811 ▁अभि -812 च्यते -813 वस्थ -814 स्मात् -815 ▁स्थान -816 गण -817 नाय -818 वृ -819 ▁एतस्य -820 मन्दि -821 ताः -822 ▁ब्रह्म -823 ▁अत्य -824 ▁0 -825 श्री -826 ादि -827 ol -828 ▁कारण -829 ▁by -830 ाह्य -831 ीनां -832 ▁मन -833 ▁पृथ -834 ▁गो -835 ▁नव -836 टे -837 ▁मन्दि -838 णे -839 ▁v -840 ▁) -841 ▁५ -842 ▁सङ्ग -843 ▁मण्डले -844 ीं -845 ▁वृ -846 ad -847 ag -848 तो -849 शाल -850 ans -851 ▁ऋ -852 -00 -853 डि -854 ▁या -855 सङ्ग -856 ▁औ -857 ▁अष्ट -858 ▁इत्याद -859 मण्डलम् -860 ्रा -861 ब्ध -862 लस्य -863 देशे -864 देशः -865 ▁भग -866 तम् -867 लोमीट -868 ुरुष -869 ासः -870 ्राह्म -871 ▁h -872 ▁स्वीक -873 ▁६ -874 चीन -875 र्प -876 स्प -877 रात -878 भागे -879 चित् -880 ▁सिद्ध -881 र्त -882 ▁प्राप् -883 कर्म -884 ▁वर्ध -885 ▁सर्वे -886 कल -887 ▁विषये -888 ऽपि -889 ्यस्य -890 ▁दर्श -891 राज्यसम्बद्धाः -892 ०१ -893 शः -894 ▁ष -895 ▁२०० -896 ात्म -897 ▁विद्यमान -898 ▁पर्व -899 भवति -900 ▁त्रि -901 ▁प्रत्य -902 ▁क्रीड -903 ▁शु -904 ▁रच -905 ▁ज्ञान -906 ▁प्रथम -907 ro -908 ालयः -909 देशस्य -910 ▁दश -911 ▁तेषु -912 व्या -913 ▁शिव -914 ▁साध -915 जा -916 ▁आत्म -917 ▁तेषां -918 ▁वर्षस्य -919 il -920 ितीय -921 पाल -922 म्भ -923 ▁श्लो -924 द्गीत -925 याः -926 मण्डलस्य -927 मार -928 दिन -929 ▁युद्ध -930 ादृश -931 तमे -932 ▁क्ष -933 ित्वा -934 णस्य -935 ायः -936 ▁कृतवान् -937 im -938 रणं -939 ▁समु -940 से -941 ्यन्ते -942 िल -943 ▁क्षे -944 ▁कुर्वन्ति -945 ▁अथ -946 तिक -947 मद्भ -948 क्ष् -949 ▁अध्य -950 ेक्ष -951 ▁केव -952 च्छति -953 नाङ्के -954 ct -955 सी -956 ▁समीप -957 शास -958 मद्भगव -959 ▁साह -960 ▁? -961 बाह्य -962 ▁is -963 ेभ्यः -964 तन्त्र -965 द्गीतायाः -966 ोऽपि -967 ोल -968 ch -969 ▁अन्तर् -970 बा -971 यान -972 ▁यावत् -973 खण्ड -974 ▁योजनीयः -975 राज्ये -976 ेय -977 नाम् -978 ाप्त -979 बाह्यानुबन्धः -980 मद्भगवद्गीतायाः -981 ▁मान -982 ▁१८ -983 ▁इत्येत -984 ायु -985 क्षः -986 धानसभाक्षेत्र -987 नग -988 ▁वद -989 नानि -990 ितानि -991 ▁कृते -992 तुर -993 क्षस्य -994 मार्ग -995 ▁अभ -996 वेद -997 ▁पद -998 ▁तर् -999 पूर्व -1000 ▁ओ -1001 ▁कार्य -1002 st -1003 तप -1004 दृष्ट -1005 ▁से -1006 ▁क्षेत्र -1007 .. -1008 ▁विद्यते -1009 ▁अनेन -1010 राम -1011 ▁दिनाङ्के -1012 ्यात् -1013 सिंह -1014 नीय -1015 कानि -1016 वृत्त -1017 ▁ने -1018 ग्रन्थ -1019 नगरे -1020 विष्य -1021 ▁शब्द -1022 ▁निर्व -1023 क्रम -1024 ▁क्रिय -1025 ▁शक्यते -1026 हास -1027 योगः -1028 निक -1029 ▁बि -1030 ▁किञ्चन -1031 ००० -1032 पञ्च -1033 ▁यदि -1034 ▁चेत् -1035 ▁अध -1036 ▁ग्राम -1037 ानुसारं -1038 र्णाटकस्य -1039 सङ्ख्या -1040 ▁:* -1041 ▁मी -1042 di -1043 ज्ज -1044 पत्त -1045 ▁द्वितीय -1046 ामि -1047 र्ध -1048 ▁कर्तुं -1049 ▁’ -1050 ▁अति -1051 et -1052 ▁राजा -1053 कर्णाटक -1054 ▁संस्थ -1055 पर -1056 न्या -1057 ▁ती -1058 िय -1059 डु -1060 ▁७ -1061 ▁कृष्ण -1062 ▁बे -1063 ▁भगवतः -1064 वंश -1065 ▁सप्त -1066 ▁मनु -1067 ▁विशेष -1068 ▁भाग -1069 ▁कृतम् -1070 फल -1071 षाय -1072 सर्व -1073 ▁एषा -1074 ▁अर्थात् -1075 ळ् -1076 ▁छ -1077 मण्डले -1078 ▁अन्यतम -1079 ▁सङ् -1080 सूत्र -1081 दश -1082 जीव -1083 श्चन -1084 iv -1085 ▁राष्ट्र -1086 ाया -1087 ायाम् -1088 ौर -1089 गृह -1090 ▁चल -1091 ▁पश्चि -1092 ुम् -1093 ▁भारते -1094 em -1095 शु -1096 ▁पाद -1097 ▁विस्त -1098 क्षा -1099 कृष्ण -1100 ▁राज्ञ -1101 ▁प्राप्तवान् -1102 तेः -1103 ▁इत्यादि -1104 ्रिया -1105 ▁आङ्ग्ल -1106 ▁ट -1107 िकाः -1108 ▁आव -1109 ्यां -1110 ▁स्प -1111 मो -1112 ▁उच्यते -1113 घु -1114 जी -1115 ▁ऐ -1116 ▁वे -1117 बि -1118 ▁देह -1119 ▁भगवान् -1120 रस -1121 ▁लोक -1122 ▁कल -1123 ाङ्ग -1124 ▁मूल -1125 ▁लिख -1126 ▁द्वि -1127 ▁पुनः -1128 ाप्र -1129 ▁द्र -1130 ानगर -1131 तायाः -1132 ैल -1133 र्जु -1134 ▁बुद्ध -1135 ध् -1136 ▁दी -1137 ▁अङ्ग -1138 um -1139 यम -1140 प्रति -1141 ▁to -1142 ▁त्र -1143 सारमञ्जूषे -1144 चित्रसारमञ्जूषे -1145 ▁पुर -1146 ist -1147 र्घ -1148 ▁मो -1149 ▁k -1150 ▁काव -1151 ग्राम -1152 ▁दृश्यते -1153 ▁तर्हि -1154 न्नड -1155 ▁उद् -1156 ▁प्रे -1157 र्च -1158 कारेण -1159 ▁tr -1160 ▁हे -1161 पी -1162 ▁गण -1163 ▁जग -1164 शता -1165 ▁मुख्य -1166 स्कृ -1167 ादश -1168 ारि -1169 ▁अस्याः -1170 ▁नास्ति -1171 िरि -1172 ▁:: -1173 ▁कार्यं -1174 ाग -1175 ▁विद्या -1176 क्य -1177 ▁शास -1178 ायते -1179 ▁जनसङ्ख्या -1180 वी -1181 मोह -1182 दस्य -1183 पर्व -1184 ▁अनन्तरं -1185 क्षत्र -1186 कृत -1187 ▁मार्ग -1188 ▁प्राचीन -1189 दत्त -1190 र्थम् -1191 ▁तथापि -1192 ▁जात -1193 ▁८ -1194 ▁जातः -1195 की -1196 वै -1197 ाना -1198 मिति -1199 ानुगु -1200 र्मा -1201 ▁com -1202 कर -1203 ष्प -1204 तस्य -1205 राय -1206 ▁स्थित -1207 ▁भाव -1208 विश्व -1209 साम -1210 ▁चे -1211 ष्ट्रिय -1212 दाय -1213 र्भ -1214 ▁उल् -1215 तां -1216 हित -1217 िकं -1218 ▁यः -1219 विषये -1220 भावः -1221 ▁चन्द्र -1222 ▁इव -1223 नात् -1224 विज्ञान -1225 ▁भविष्य -1226 ▁मण्डलम् -1227 भागः -1228 ▁फल -1229 ▁रे -1230 जरात -1231 लु -1232 ▁कश्चन -1233 ▁कृतः -1234 दृष्ट्या -1235 ▁सर -1236 ृष्ठ -1237 ce -1238 ▁! -1239 स्ट -1240 ▁करण -1241 ▁भवेत् -1242 जः -1243 ▁on -1244 रोध -1245 ▁ये -1246 क्रीड -1247 ▁अम -1248 ▁की -1249 क्तः -1250 रिह -1251 ▁गुरु -1252 ▁पर्य -1253 राण -1254 ▁चिन्त -1255 ेश्वर -1256 ▁e -1257 काव -1258 ▁सो -1259 ंशति -1260 सेन -1261 यितुं -1262 ▁दूरे -1263 ers -1264 तुः -1265 ▁at -1266 ज्यते -1267 दः -1268 ▁काले -1269 th -1270 ▁y -1271 साह -1272 ▁विचार -1273 नोति -1274 किलोमीट -1275 वेश -1276 ▁मम -1277 ▁सत्य -1278 लः -1279 ▁for -1280 स्कार -1281 ▁trans -1282 क्तिः -1283 ▁नाम् -1284 ▁केवलं -1285 पर्यन्तं -1286 ▁अन्यतमम् -1287 यन् -1288 मण्डलं -1289 av -1290 मन -1291 ▁पित -1292 िं -1293 दृश -1294 ▁इत्यादयः -1295 मन्त -1296 तवान् -1297 ▁प्रकाश -1298 ्वी -1299 तुरस्र -1300 शोध -1301 भिन्न -1302 ▁कृष -1303 ith -1304 ▁शक् -1305 ▁श्लोकाः -1306 ▁रु -1307 म्बन्ध -1308 ▁मै -1309 ीयते -1310 ul -1311 ▁पुरुष -1312 ▁सस्य -1313 ment -1314 मात्र -1315 ▁एकः -1316 ▁श्रु -1317 ोत्स -1318 ्रे -1319 ्राह्मण -1320 विक -1321 ▁j -1322 सह -1323 ▁कर्त -1324 ▁वस्तु -1325 ▁है -1326 ▁महारा -1327 दू -1328 ग्नि -1329 ▁मध्ये -1330 ay -1331 रिक -1332 जनीया -1333 ▁000 -1334 ▁अथवा -1335 ▁वस -1336 रात् -1337 ाराय -1338 ▁दिनम् -1339 ▁साक्ष -1340 ir -1341 ित् -1342 रच -1343 ary -1344 केन्द्र -1345 रुप -1346 षायो -1347 ▁सेव -1348 ▁तमस्य -1349 ृष्ठेषु -1350 त्तर -1351 रिहतप -1352 ञ्जूषायो -1353 भाषानुबन्ध -1354 रिहतपृष्ठेषु -1355 ▁सामञ्जूषायो -1356 ग्रे -1357 ुक्त -1358 id -1359 ▁अग -1360 ▁बृह -1361 दिशि -1362 ार्थं -1363 ुःख -1364 सस्य -1365 क्षणं -1366 ▁प्राण -1367 ▁उद्य -1368 नगरस्य -1369 ासम्बद्ध -1370 प्रदेशे -1371 ▁एकं -1372 ▁शत -1373 च्चित्र -1374 ▁transl -1375 म्प -1376 दार्थ -1377 ▁सुन्द -1378 च्छन्ति -1379 ▁re -1380 ▁विविध -1381 तिं -1382 ant -1383 ▁प्रधान -1384 ानी -1385 पातः -1386 ▁प्राप्यते -1387 ण्ट -1388 पत्र -1389 ीया -1390 ▁शास्त्र -1391 कट -1392 िनी -1393 लेखः -1394 ▁गुण -1395 तुरस्रकिलोमीट -1396 म्म -1397 नगरं -1398 माणं -1399 तुम् -1400 मानं -1401 गे -1402 ▁पि -1403 ▁अहं -1404 ▁सुख -1405 तीव -1406 ▁हो -1407 म्बर -1408 ाब -1409 ादेव -1410 ▁उत्स -1411 ▁पूर्ण -1412 ▁ar -1413 ▁आन -1414 ▁विवाह -1415 ▁गीतासम्बद्ध -1416 दास -1417 लोकसभाक्षेत्र -1418 ▁संस्कृतसम्बद्ध -1419 जनं -1420 ूनि -1421 ▁स्थि -1422 0000 -1423 ▁रूप -1424 डा -1425 ▁भि -1426 रणम् -1427 तन -1428 महोद -1429 षां -1430 ण्य -1431 ▁तथैव -1432 ▁दत्त -1433 ▁१२ -1434 स्या -1435 ▁कृता -1436 क्षेत्रे -1437 ▁तं -1438 बे -1439 ▁with -1440 शो -1441 स्थाप -1442 age -1443 ानन्तरं -1444 ▁इयं -1445 व्यम् -1446 प्राप्त -1447 शत -1448 ▁शान्त -1449 ▁समीपे -1450 त्वम् -1451 ▁अर्जु -1452 ▁गुजरात -1453 ▁पुन -1454 चन्द्र -1455 ▁पश्चिम -1456 ▁चित्रम् -1457 ▁लघु -1458 ▁तीर्थ -1459 ▁क्रियते -1460 ▁प्रश -1461 ▁st -1462 ▁प्रस -1463 भाषा -1464 ▁विशिष्ट -1465 ig -1466 ▁भी -1467 ▁हस्त -1468 ▁१० -1469 ▁त्य -1470 द्याः -1471 भेद -1472 ▁नाट -1473 ▁उपरि -1474 ▁केन्द्रम् -1475 चार्य -1476 वन -1477 ुल -1478 ter -1479 ▁भाषानुबन्धः -1480 ow -1481 ▁काम -1482 च्छत् -1483 कारस्य -1484 ▁| -1485 ▁अल -1486 न्ती -1487 ापुर -1488 ▁बहवः -1489 दम् -1490 ▁जय -1491 र्गः -1492 ामी -1493 ादेश -1494 ▁उपयु -1495 ृद -1496 ▁मास -1497 ार् -1498 ात्र -1499 ▁९ -1500 ▁वी -1501 प्रा -1502 ▁आवश्य -1503 ▁दुर्ग -1504 rit -1505 ▁न्यू -1506 रम -1507 ▁विक -1508 ▁आहार -1509 ेष्ठ -1510 ▁प्रसिद्धः -1511 नाथस्य -1512 ▁r -1513 माज -1514 ाल् -1515 जनाः -1516 ▁आचर -1517 ▁कथ्यते -1518 पः -1519 हति -1520 निर् -1521 ▁लेख -1522 ▁कल्प -1523 ▁आरब्ध -1524 शब्द -1525 ▁भ्र -1526 येन -1527 ०११ -1528 महा -1529 000 -1530 िकार -1531 ▁हरि -1532 ंस -1533 ▁डि -1534 ▁हिन्द -1535 ▁अनेक -1536 ish -1537 ot -1538 मल -1539 ▁१५ -1540 विशेष -1541 ci -1542 जल -1543 ूह -1544 ▁as -1545 ▁इत्यनेन -1546 शे -1547 ▁नै -1548 ▁नास -1549 ▁परं -1550 ▁यत्र -1551 ▁अस्मा -1552 णी -1553 पति -1554 ▁भो -1555 ▁प्रचल -1556 ▁नाम्ना -1557 ▁पृथ्वी -1558 िकि -1559 दीनि -1560 मानः -1561 क्ष्म -1562 वृद्ध -1563 ▁दृष्ट्वा -1564 ab -1565 ali -1566 ud -1567 सर -1568 ▁दा -1569 ▁अतीव -1570 ▁देशस्य -1571 ph -1572 ▁सामान्य -1573 शताधिक -1574 har -1575 ▁अत -1576 ▁पठ -1577 सभ -1578 कर् -1579 ताव -1580 ारं -1581 ळ्ळ -1582 िके -1583 ताम् -1584 ▁योजनीये -1585 ile -1586 स्थल -1587 फ् -1588 विधानसभाक्षेत्र -1589 ्येन -1590 ▁निर -1591 ▁विध -1592 ▁मन्त्र -1593 ▁बी -1594 ▁जैन -1595 os -1596 राग -1597 लिख -1598 ीयं -1599 ▁अय -1600 ▁विना -1601 ▁भविष्यति -1602 ▁श्व -1603 ▁सर्वत्र -1604 ▁१७ -1605 भ्यां -1606 ▁उद -1607 त्रि -1608 ▁सम्पूर्ण -1609 ञ् -1610 ▁तमि -1611 प्रदेशस्य -1612 ▁सी -1613 व्यवस्थ -1614 संस्कृत -1615 साध -1616 ▁पिता -1617 रङ्ग -1618 रम्भ -1619 बल -1620 ▁सौ -1621 ▁कन्नड -1622 ▁निर्माण -1623 ▁इदान -1624 सन्ध -1625 ▁इन्द्र -1626 पे -1627 रेण -1628 ▁पत्र -1629 ▁राममोह -1630 ▁स्यात् -1631 लिङ्ग -1632 ▁सूर्य -1633 ▁१६ -1634 ▁निश्च -1635 ▁कर्णाटक -1636 जि -1637 टी -1638 ोत् -1639 ▁१९९ -1640 ▁इन्द -1641 ▁आह -1642 र्श्व -1643 ▁यस्य -1644 ▁राज्यस्य -1645 षध -1646 ang -1647 कर्ष -1648 ▁पाल -1649 गुण -1650 न्व -1651 ▁सति -1652 ेति -1653 वर्ध -1654 ▁अन्तर्भवति -1655 ळूरु -1656 न्तम् -1657 विंशति -1658 ▁translation -1659 ▁शो -1660 ध्या -1661 ▁स्थितम् -1662 ak -1663 ोर -1664 र्क -1665 संस्थ -1666 िकित्स -1667 ▁अभवन् -1668 रीय -1669 लाल -1670 ूनां -1671 ▁विभ -1672 ङ्कार -1673 ध्याय -1674 राज्यम् -1675 ▁अपेक्ष -1676 ▁सङ्गीत -1677 ्यु -1678 ▁im -1679 ▁अस -1680 हा -1681 ारी -1682 ▁ra -1683 ▁प्रदर्श -1684 ीयम् -1685 ▁कर्णाटकस्य -1686 दाह -1687 दिक -1688 भाषया -1689 ▁कारणेन -1690 ▁विभिन्न -1691 ष्क -1692 यित्वा -1693 गम -1694 िया -1695 ▁प्रदत्त -1696 बी -1697 रत -1698 ▁con -1699 ▁तादृश -1700 ▁हिन्दु -1701 ac -1702 ▁एका -1703 भूत -1704 ▁आरम्भ -1705 ▁धा -1706 ▁जाता -1707 निष -1708 भारतस्य -1709 िकः -1710 वत्स -1711 ीयाः -1712 ▁प्रतिच -1713 ▁नी -1714 वहार -1715 ▁केचन -1716 ▁नगरम् -1717 pt -1718 ▁कौ -1719 ▁जी -1720 केन -1721 oga -1722 ▁त्व -1723 बुद्ध -1724 ितुम् -1725 भाषायां -1726 ▁th -1727 त्मा -1728 ▁पूर्वं -1729 िणः -1730 ▁पृथ्वीराज -1731 all -1732 ण्ठ -1733 मेण -1734 ▁तृत -1735 भवन्ति -1736 ▁अनन्त -1737 टु -1738 माल -1739 ायि -1740 ▁कद -1741 ▁आदि -1742 ▁इत्याख्य -1743 ण्ड् -1744 ▁वायु -1745 िकी -1746 द्रा -1747 ▁नाग -1748 ▁गङ्ग -1749 ▁अध्यय -1750 नन्तरं -1751 स्मै -1752 ▁रोग -1753 ामः -1754 ▁स्वा -1755 ्यो -1756 त्रा -1757 ▁मानव -1758 ▁विष्ण -1759 ▁संशोध -1760 धी -1761 ▁ऊ -1762 प्रश -1763 ▁स्तः -1764 ोपदेशः -1765 ▁समुद्र -1766 ▁अभिन -1767 ▁आश्र -1768 ▁प्रतिपाद -1769 ▁इत्यादीनि -1770 विषय -1771 ▁मुख -1772 ▁पुस्त -1773 पाठ -1774 ▁प्राप्य -1775 ितवन्तः -1776 ▁प्रभाव -1777 ह् -1778 ▁fr -1779 ▁कस्य -1780 ▁वृत्त -1781 मां -1782 ▁बा -1783 ानम् -1784 रोग -1785 ▁ता -1786 कानां -1787 ▁ग्रे -1788 ▁राजधान -1789 ▁ब्राह्मण -1790 ▁चलच्चित्र -1791 ▁::: -1792 ▁comment -1793 ाने -1794 ▁१४ -1795 ▁रक्त -1796 वर -1797 योज -1798 ▁यतः -1799 ▁पश्य -1800 ▁te -1801 नोत् -1802 ▁उत्पाद -1803 -0 -1804 तमः -1805 नुव -1806 जस्य -1807 पन्न -1808 कार्य -1809 नार्थं -1810 साहित्य -1811 ▁सन् -1812 ▁चतुर् -1813 ▁इत्यपि -1814 ▁रो -1815 ▁उच्च -1816 ▁प्रमाण -1817 ▁गीतोपदेशः -1818 डी -1819 ▁मृत्य -1820 ध्यम -1821 ज्यस्य -1822 श्चित् -1823 ▁मृ -1824 न्ना -1825 od -1826 वारं -1827 ▁तत्त्व -1828 ▁उन्न -1829 ▁यज्ञ -1830 ▁विषय -1831 द्यः -1832 ▁प्रार -1833 '- -1834 तिहास -1835 ्याणि -1836 ▁मू -1837 ▁माता -1838 युक्तः -1839 १० -1840 ▁यद्य -1841 ामण्डल -1842 ▁१९६ -1843 ▁पाण्ड -1844 ▁पी -1845 ▁अवशिष्ट -1846 ▁सर्वेषां -1847 र्वि -1848 ▁तानि -1849 ▁त्यक्त -1850 ▁स्वतन्त्र -1851 ितस्य -1852 स्थानम् -1853 भवत् -1854 ▁विजय -1855 क्षणीय -1856 ▁विधानसभाक्षेत्र -1857 क्ताः -1858 ▁अत्यन्तं -1859 जात -1860 ब्रह्म -1861 ▁राज्ये -1862 ▁स्थितं -1863 ', -1864 जु -1865 ङ्गल -1866 ायै -1867 क्षि -1868 ाणाम् -1869 प्रदेशराज्यस्य -1870 eng -1871 ावी -1872 ▁तः -1873 मिदं -1874 क्रिय -1875 २० -1876 प्रथ -1877 यि -1878 स्थि -1879 ुरुषः -1880 ▁सिंह -1881 महानगर -1882 ▁साहाय -1883 ▁ग्रेगो -1884 ▁श्रीकृष्ण -1885 ध्द -1886 वत् -1887 ▁नगरे -1888 ▁नगरस्य -1889 विश्वविद्याल -1890 ूर -1891 ▁१९४ -1892 ▁मूर् -1893 ▁an -1894 ङ्गळूरु -1895 ▁+ -1896 ▁रस -1897 ▁यद् -1898 स्त्री -1899 ▁दिनानि -1900 नाथः -1901 गोल -1902 त्याः -1903 ▁yoga -1904 ▁ख्या -1905 ▁मधु -1906 ▁परमा -1907 त्वात् -1908 ev -1909 पुत्र -1910 र्मिक -1911 ▁दुःख -1912 ▁श्रेष्ठ -1913 ▁राष्ट्रिय -1914 ▁न्याय -1915 ▁भूत्वा -1916 िकायाः -1917 ▁१३ -1918 कर्णाटकस्य -1919 वर्ति -1920 ▁दिने -1921 वरी -1922 गिरि -1923 समये -1924 ▁निर्ण -1925 भ्या -1926 ▁file -1927 धुनिक -1928 ▁समये -1929 ५० -1930 मौ -1931 ग्व -1932 ▁प्रवि -1933 क्ट -1934 ▁किं -1935 ▁१९७ -1936 क्क -1937 ▁तम -1938 ▁११ -1939 पद्य -1940 तीर्थ -1941 ▁परिच -1942 ple -1943 ोक्त -1944 ▁कवि -1945 ▁येन -1946 ▁दीर्घ -1947 ▁व्याप -1948 ▁एतस्मात् -1949 ोड -1950 ▁एतादृश -1951 ▁पुत्रः -1952 ▁ज्ञायते -1953 ew -1954 हे -1955 ध्व -1956 विधान -1957 ▁पद् -1958 ▁१९८ -1959 ▁अन्ति -1960 ▁तस्मात् -1961 up -1962 घट -1963 ▁un -1964 राष्ट्र -1965 ▁निर्वा -1966 ▁image -1967 पक्षस्य -1968 ▁पत् -1969 ानन्द -1970 ▁मनुष -1971 ौद्ध -1972 ▁यतो -1973 ▁(, -1974 ▁चा -1975 नाडु -1976 ▁परिवर्त -1977 est -1978 ▁कदा -1979 नगरम् -1980 ितवती -1981 स्थानं -1982 ची -1983 यते -1984 रत् -1985 भारते -1986 ▁अग्नि -1987 ▁किलोमीट -1988 कृति -1989 ाद्व -1990 ▁उपल -1991 ▁ज्ञात -1992 ▁महाराष्ट्र -1993 सूरु -1994 ▁निर्दि -1995 योगसूत्र -1996 ामु -1997 ▁आनन्द -1998 खा -1999 दन -2000 दत् -2001 द्वि -2002 ोद्य -2003 ▁तया -2004 ▁बोध -2005 ▁प्रत्ये -2006 रह -2007 ▁यद्यपि -2008 ▁मनो -2009 ▁त्या -2010 ▁निवस -2011 ▁महत्त्व -2012 कथ -2013 ▁उभ -2014 प्रभ -2015 ▁ध्य -2016 ▁वदति -2017 ▁कोऽपि -2018 प्रसिद्ध -2019 नै -2020 णेन -2021 क्रि -2022 लम्ब -2023 ष्टा -2024 ऽस्मिन् -2025 मन्दिरम् -2026 िम -2027 ▁शीत -2028 यन्त्र -2029 राज्यं -2030 ▁पर्वत -2031 अस्मिन् -2032 ▁एतेषां -2033 ज्ञा -2034 ▁मोह -2035 देवालयः -2036 ▁कुर्वन् -2037 hi -2038 तमं -2039 ▁ऋष -2040 ▁अवि -2041 मुद्र -2042 द्वारा -2043 १८ -2044 ▁पौ -2045 ीत्या -2046 ▁indi -2047 ▁गान् -2048 ▁सञ्च -2049 गढ -2050 ूम -2051 ▁अश्व -2052 ▁व्यवस्थ -2053 जे -2054 ▁नू -2055 ाप्य -2056 ▁तिरु -2057 परा -2058 ▁भागः -2059 ▁मनसि -2060 ▁सम्य -2061 ▁काव्य -2062 तेन -2063 ▁प्रायः -2064 ▁उपयुज्यते -2065 नुवन्ति -2066 ङ्कर -2067 ▁एकस्य -2068 ▁ma -2069 ाधिक -2070 ▁सन्त -2071 ▁स्वयं -2072 नव -2073 पीठ -2074 त्वे -2075 ▁राग -2076 ज् -2077 ज्ञः -2078 वर्षस्य -2079 ीकृत -2080 ▁नाय -2081 ▁मात -2082 दे -2083 ूढ -2084 ▁or -2085 ▁अमे -2086 दुर्ग -2087 मन्त्र -2088 तुरस्रकिलोमीटर्म -2089 ▁घट -2090 ▁मुम्ब -2091 वह -2092 ▁नग -2093 ▁राजधानी -2094 त्थ -2095 न्ध्र -2096 ▁तयोः -2097 ▁उपयोग -2098 धर्मस्य -2099 क्ल -2100 ▁अज -2101 ▁le -2102 ▁नाव -2103 ▁नियम -2104 ▁लक्ष -2105 ातन्त्र -2106 टा -2107 ताप -2108 धुर -2109 ▁प्रतिष्ठ -2110 ैत -2111 स्तिः -2112 ▁सदस्य -2113 ▁सूत्र -2114 ानुगुणं -2115 xt -2116 वं -2117 ▁कर -2118 मध्य -2119 ▁रेल -2120 ard -2121 ari -2122 क्रिया -2123 सङ्गीत -2124 ▁किमपि -2125 ▁वदन्ति -2126 ht -2127 ita -2128 ▁विह -2129 ▁रक्ष -2130 नाः -2131 ▁हृद -2132 कुमार -2133 प्रदाय -2134 मन्दिरं -2135 ▁इत्येष -2136 ▁स्त्री -2137 ▁it -2138 ▁अर -2139 ोपरि -2140 भ्यते -2141 ▁सन्द -2142 ▁भिन्न -2143 ▁मन्यते -2144 ▁स्थानं -2145 ▁पार्श्व -2146 ▁निर्माणं -2147 bn -2148 चाल -2149 िनां -2150 मासीत् -2151 ok -2152 ▁विरोध -2153 ▁प्रार्थ -2154 ▁मल -2155 ▁विव -2156 ▁सेन -2157 नगराणि -2158 नाङ्कः -2159 ▁अवदत् -2160 निर्माण -2161 ▁परम -2162 ▁पुरा -2163 ▁अस्माकं -2164 ▁सम्बन्ध -2165 बोध -2166 सेव -2167 ▁कोल -2168 राणां -2169 ▁सर्वदा -2170 ानुगुणम् -2171 ▁पाप -2172 महारा -2173 मित्त -2174 घ्र -2175 ▁इत -2176 वन्त -2177 ▁वाय -2178 चार्यः -2179 तत्त्व -2180 ▁स्थाने -2181 ▁स्वीकृत -2182 ▁प्रसिद्धम् -2183 ▁विश्वविद्याल -2184 ल्य -2185 ▁नित -2186 क्षेप -2187 ▁महिल -2188 ▁२००१ -2189 स्वरूप -2190 राश -2191 सर्ग -2192 ▁कथं -2193 ▁सूच -2194 ▁नगरं -2195 ▁पृष्ठ -2196 ▁जनानां -2197 ord -2198 परिम -2199 ▁(0000 -2200 ▁नित्य -2201 ▁इतिहास -2202 ▁उपयोगः -2203 .... -2204 ान्ति -2205 ान्ते -2206 ▁isbn -2207 मम् -2208 ▁ब्रि -2209 भारतीय -2210 ान्द्र -2211 ▁विमान -2212 वाय -2213 ूर्ण -2214 ▁धार -2215 ान्तः -2216 ▁गत्वा -2217 ▁सहस्र -2218 ▁दिनात् -2219 op -2220 ric -2221 ▁१९३ -2222 ानस्य -2223 ▁from -2224 हं -2225 कीय -2226 ग्ध -2227 ैक -2228 ख्यः -2229 ▁अयम् -2230 पञ्चाङ्ग -2231 नाट -2232 स्थित -2233 ▁इच्छ -2234 ▁स्पष्ट -2235 ▁स्वातन्त्र -2236 ृति -2237 तानि -2238 ▁कुर -2239 ▁देवाल -2240 ity -2241 देवः -2242 ▁साहित्य -2243 ▁प्रमुखनगराणि -2244 ap -2245 उप -2246 भु -2247 शरी -2248 ▁ला -2249 ▁ईश्व -2250 ▁एवम् -2251 ▁चर्च -2252 ▁अवशिष्टानि -2253 सो -2254 ृढ -2255 ▁निवार -2256 ▁तदनन्तरं -2257 योजन -2258 ▁अग्रे -2259 ▁अन्ते -2260 ▁पुष्प -2261 दिनाङ्कः -2262 ▁प्राप्नोत् -2263 णाम -2264 ▁आयु -2265 ▁जलं -2266 पुरुष -2267 ▁ग्रह -2268 ub -2269 ▁al -2270 ▁ch -2271 ▁घो -2272 ▁वन -2273 ated -2274 ▁खण्ड -2275 रता -2276 पुरा -2277 राजः -2278 ▁औषध -2279 ▁ध्व -2280 ▁वसन्ति -2281 ▁वर्षान्त -2282 कू -2283 ीति -2284 ▁२० -2285 गुरु -2286 ▁pro -2287 न्दोल -2288 क्ष्मी -2289 ▁किञ्चित् -2290 ▁प्रवृत्त -2291 ▁प्राप्नोति -2292 त्यं -2293 ▁इत्ये -2294 प्प -2295 ानः -2296 ▁पे -2297 कल्प -2298 ▁अभू -2299 ▁पाठ -2300 ▁प्रेष -2301 ▁मैसूरु -2302 ▁उल्लेखः -2303 ▁वर्षान्ताय -2304 पञ्चाङ्गानुसारं -2305 ತ್ -2306 ess -2307 ▁बस -2308 २०११ -2309 ▁रचना -2310 ▁वक्त -2311 if -2312 ्रु -2313 ष्टः -2314 ▁योज -2315 गुप्त -2316 वित्र -2317 ▁भाषा -2318 साम्रा -2319 ▁विज्ञान -2320 ata -2321 ▁डा -2322 दानं -2323 रुद्ध -2324 ▁बल -2325 लक्ष -2326 स्थाने -2327 ▁बौद्ध -2328 ▁द्वादश -2329 ▁नासीत् -2330 यन -2331 प्य -2332 ीता -2333 ▁राज्यम् -2334 ारे -2335 ▁जि -2336 ▁हु -2337 रीयन -2338 श्मी -2339 स्ता -2340 ▁मां -2341 ▁वाम -2342 ▁विशाल -2343 ▁स्वरूप -2344 ▁ग्रेगोरीयन -2345 १५ -2346 ▁ले -2347 ▁चित्त -2348 रल -2349 ▁गोप -2350 उत्तर -2351 ▁प्रश् -2352 ▁बहूनि -2353 ▁स्थितः -2354 krit -2355 ▁सुर -2356 ▁१९५ -2357 कुर्व -2358 ारायण -2359 ▁१००० -2360 ▁निरूप -2361 ▁कर्णाट -2362 जनानां -2363 द्वयं -2364 ma -2365 डे -2366 ▁:# -2367 ोत्र -2368 ▁सागर -2369 ▁सम्पाद -2370 sh -2371 शील -2372 ▁चाल -2373 ▁नदी -2374 ▁विद्व -2375 ▁संसार -2376 भाषायाः -2377 िर -2378 ृण -2379 १२ -2380 ▁धन -2381 ▁आधुनिक -2382 ▁कर्तुम् -2383 वाः -2384 ▁चत्व -2385 ▁प्रज -2386 स्थं -2387 टुम्ब -2388 आङ्ग्ल -2389 ine -2390 मासे -2391 ▁आधार -2392 ▁त्वं -2393 ▁साम् -2394 ▁ज्ञानं -2395 ▁राज्ञः -2396 ▁झ -2397 चनं -2398 भ्र -2399 ▁मौ -2400 ारम् -2401 ▁सोम -2402 सिंहः -2403 श्चात् -2404 ▁प्राय -2405 बर -2406 ैर -2407 ▁sp -2408 ▁।। -2409 चिन्त -2410 ▁उष्ण -2411 भूमि -2412 ▁वाद -2413 ोऽस्ति -2414 ▁इत्येव -2415 ▁तप -2416 ▁आर् -2417 ▁मनः -2418 ेषाम् -2419 ▁विवे -2420 anskrit -2421 स्थानानि -2422 ▁कृतवन्तः -2423 ber -2424 ार्थ -2425 ▁भवतः -2426 ▁आक्रम -2427 ▁तिष्ठ -2428 सङ्ग्रह -2429 मिक -2430 दासः -2431 ▁सां -2432 तीर्थः -2433 ▁तावत् -2434 ▁शिक्ष -2435 प्रदेशः -2436 ▁सङ्ख्या -2437 मय -2438 १७ -2439 ▁शै -2440 प्रि -2441 वृद्धिः -2442 कर्त -2443 ▁पुं -2444 ▁चक्र -2445 ▁प्रशास -2446 ”, -2447 रणे -2448 ▁बु -2449 ▁शू -2450 कालः -2451 ▁वीर -2452 देशीय -2453 ia -2454 दार -2455 ▁एकस्मिन् -2456 पतिः -2457 र्वा -2458 ग्वेद -2459 नानां -2460 ▁सञ्ज -2461 ▁निर्मितः -2462 जो -2463 ▁एतेन -2464 ▁विक्र -2465 ▁sanskrit -2466 ौक -2467 बाद -2468 चक्र -2469 ▁कथा -2470 ग्रामे -2471 ▁वृद्ध -2472 ▁क्रान्त -2473 ▁नक्षत्र -2474 ▁गुजरातराज्यस्य -2475 शास्त्रसम्बद्धाः -2476 ▁अक्ष -2477 ▁समर्थ -2478 ▁भारतदेशे -2479 ▁विस्तारः -2480 ▁अन्तर्भवन्ति -2481 कौ -2482 com -2483 कता -2484 वस्य -2485 नगरात् -2486 प्रकाश -2487 वण -2488 वाच -2489 २०० -2490 ▁गौ -2491 ▁तद् -2492 ▁ज्ञा -2493 ▁पराज -2494 ▁श्रुत्वा -2495 ▁pr -2496 दिनं -2497 ▁मेघ -2498 ।। -2499 ▁प्राप्यन्ते -2500 णाम् -2501 ्रह् -2502 ▁ज्व -2503 ▁द्रष्ट -2504 धिः -2505 ▁कै -2506 ical -2507 ▁अधि -2508 ▁महोद -2509 ▁जातम् -2510 स्थलानि -2511 our -2512 परम् -2513 ▁विज -2514 ▁चापि -2515 ष्या -2516 ▁गाय -2517 ▁धाव -2518 कृष्ट -2519 ▁भक्त -2520 भागस्य -2521 ▁गतवान् -2522 कला -2523 राः -2524 ▁इत्यत्र -2525 ▁पर्यन्तं -2526 व्र -2527 ▁कुरु -2528 ▁शक्ति -2529 ▁वस्त्र -2530 ▁चिकित्स -2531 गत -2532 ▁bo -2533 करणं -2534 ▁नार -2535 थि -2536 ामह -2537 ञ्जाब -2538 ान्तरे -2539 रति -2540 ासं -2541 ृतः -2542 त्तम -2543 यात् -2544 ▁नाश -2545 ▁अत्यु -2546 ▁अष्टा -2547 ▁इत्येषः -2548 ). -2549 ▁शी -2550 ▁३० -2551 सागर -2552 ▁भार -2553 न्यास -2554 ्यानि -2555 ▁बन्ध -2556 ▁कथयति -2557 ▁कुत्र -2558 ▁परस्प -2559 ▁अन्यतमः -2560 ▁असम -2561 ▁क्व -2562 ▁भेद -2563 ▁२०१ -2564 ▁अद्य -2565 र्यस्य -2566 ▁वैदिक -2567 ▁श्रीम -2568 मन्त्रि -2569 ▁शक्नोति -2570 निः -2571 फलं -2572 ▁पो -2573 विन्द -2574 ▁अन्ये -2575 ितो -2576 ▁अर् -2577 सान्द्र -2578 ras -2579 ogra -2580 केषु -2581 ▁भवे -2582 निष्ठ -2583 प्रमाण -2584 वत्सरे -2585 ▁आकर्ष -2586 नक्षत्र -2587 ङ्ख -2588 ायन -2589 ञ्जन -2590 तेषु -2591 ▁जिन -2592 ▁आस्त -2593 ▁गर्भ -2594 ▁पण्ड -2595 कत्वेन -2596 ▁तृतीय -2597 ▁परितः -2598 ▁पुरात -2599 ▁हिन्दी -2600 वर्षानुगुणम् -2601 सन् -2602 ेरी -2603 व्यं -2604 ▁वृक्ष -2605 ▁मनुष्य -2606 १३ -2607 ▁पात्र -2608 ▁नावश्य -2609 ▁पवित्र -2610 ▁प्रथमं -2611 गा -2612 भूष -2613 jali -2614 ▁लोह -2615 ▁द्वे -2616 ▁अनेके -2617 ▁शरीरस्य -2618 ನ್ -2619 und -2620 ▁0. -2621 गङ्ग -2622 ▁दशके -2623 ▁लिप् -2624 ▁वर्णनं -2625 ▁तौ -2626 त्मक -2627 ▁कुमार -2628 ▁रात्र -2629 ▁स्वप् -2630 मूल -2631 नीयः -2632 र्ति -2633 ायाम -2634 ▁उपा -2635 ▁ऋग्वेद -2636 ▁प्रयोग -2637 ज़ -2638 lish -2639 दिति -2640 ानाम -2641 जनीयाः -2642 संस्कृ -2643 ▁कदाचित् -2644 ▁प्राप्तुं -2645 ▁मन्दिरस्य -2646 ुप -2647 ▁ಮ -2648 ारण -2649 न्तुं -2650 ज्ञानि -2651 ▁प्रती -2652 योजनीयाः -2653 स्थानस्य -2654 ▁इत्युक्त -2655 तमा -2656 ▁so -2657 व्यः -2658 ▁महि -2659 ्याम् -2660 ▁नगराणि -2661 ▁प्रवेश -2662 ▁कर्णाटके -2663 ▁नावश्यके -2664 ug -2665 नाश -2666 ▁वंश -2667 ▁जीवन -2668 ▁प्रय -2669 ▁वस्त -2670 ▁अन्तः -2671 ▁व्यवहार -2672 ▁बेङ्गळूरु -2673 ib -2674 ik -2675 १६ -2676 ▁de -2677 ▁sw -2678 वर्षे -2679 ीतवान् -2680 ▁अर्थः -2681 ▁देहली -2682 ▁गच्छति -2683 ▁संस्कृ -2684 ▁commentary -2685 कर्णाटकसम्बद्धाः -2686 रक -2687 ▁भौ -2688 ▁bha -2689 ▁eng -2690 ▁माल -2691 ▁भगवता -2692 ▁मित्र -2693 ▁श्राव -2694 सान्द्रता -2695 ್ರ -2696 पत् -2697 पात -2698 ▁पत -2699 पक्ष -2700 युद्ध -2701 ▁शिल्प -2702 कुर्वन् -2703 न्द्रिय -2704 मन्त्री -2705 ▁घोरी -2706 ▁नामकः -2707 आङ्ग्लमास -2708 गल -2709 सौ -2710 ill -2711 ▁तै -2712 ▁केन -2713 ▁सङ्क -2714 ▁कर्मा -2715 ▁धार्मिक -2716 ▁सम्बद्ध -2717 ov -2718 art -2719 देह -2720 सरे -2721 ▁उदाह -2722 ▁श्लोक -2723 सम्बन्ध -2724 ear -2725 वरण -2726 ्यक -2727 ▁में -2728 ारस्य -2729 कार्यम् -2730 पर्यन्तम् -2731 रू -2732 रोप -2733 देवी -2734 ▁एकदा -2735 ▁अनुपातः -2736 ▁सर्वाणि -2737 ▁त्यक्त्वा -2738 ुत -2739 ive -2740 नैः -2741 कन्नड -2742 पुरम् -2743 ▁पृथि -2744 ▁यात्र -2745 ▁वर्तमान -2746 ▁मण्डलानि -2747 bc -2748 ana -2749 य्य -2750 ान्द -2751 ▁करि -2752 ▁तिथ -2753 ▁मीट -2754 ऽस्ति -2755 ▁दण्ड -2756 ध्यमेन -2757 ▁प्रदेश -2758 ▁स्वर्ग -2759 १४ -2760 ्यू -2761 ात्मा -2762 ▁महावी -2763 ▁इत्येतत् -2764 मत -2765 रथ -2766 नदी -2767 ▁दे -2768 ृङ्ग -2769 शक्ति -2770 ▁अल्प -2771 राजस्य -2772 ▁करणीयम् -2773 ▁आद -2774 ▁इदम् -2775 ▁द्वौ -2776 ▁परिगण -2777 ळु -2778 तत् -2779 शाख -2780 ▁भु -2781 ▁२५ -2782 ब्दे -2783 ▁ताव -2784 ्यमान -2785 सन्धिः -2786 ेन्द्र -2787 ▁इदानी -2788 ▁कदापि -2789 ▁तस्मै -2790 ▁दृश्यन्ते -2791 ▁ha -2792 रिया -2793 ोऽयं -2794 ्यति -2795 ▁शत्र -2796 ▁सर्वं -2797 रतः -2798 वेशः -2799 त्तमं -2800 ▁पद्म -2801 यानानि -2802 ▁देवालयः -2803 ya -2804 काम -2805 भाई -2806 ▁पदार्थ -2807 ▁स्थापना -2808 ▁विश्वस्य -2809 ell -2810 कवि -2811 ▁be -2812 ▁वय -2813 धारण -2814 ▁दृढ -2815 दर्शन -2816 ▁इण्ड -2817 स्कारः -2818 ▁सम्यक् -2819 ▁प्रेक्षणीय -2820 ong -2821 रित -2822 गस्य -2823 ▁पूज -2824 रक्षण -2825 वर्षं -2826 ▁गृहे -2827 ▁आन्दोल -2828 ▁ब्रिटि -2829 षि -2830 पदार्थ -2831 शास्त्रस्य -2832 oc -2833 नान -2834 वाड -2835 ाला -2836 ▁** -2837 संख्या -2838 ▁स्थानम् -2839 ▁साक्षरता -2840 ite -2841 बर् -2842 ासा -2843 ▁पार -2844 ▁स्थल -2845 ▁इत्यतः -2846 ून् -2847 ▁अश -2848 ▁आच -2849 धुना -2850 ▁अंश -2851 ▁पति -2852 ▁आत्मा -2853 शास्त्रे -2854 ▁यस्मिन् -2855 ▁निर्वाचन -2856 cl -2857 ▁ಸ -2858 ▁घोष -2859 ▁जान -2860 विद्य -2861 ङ्ग्रे -2862 ▁पितुः -2863 ▁महान् -2864 ure -2865 र्या -2866 ▁खाद -2867 ▁दीप -2868 ▁अपेक्षया -2869 ▁एतस्मिन् -2870 ▁कार्याणि -2871 ate -2872 ▁बो -2873 ासां -2874 मार्गः -2875 ▁अस्यां -2876 व्यवस्था -2877 ▁सै -2878 स्वा -2879 काराः -2880 नायाः -2881 ▁अङ्क -2882 स्वामी -2883 ▁इदानीं -2884 ▁उत्तरा -2885 ▁युद्धं -2886 ▁प्रदेशे -2887 शास्त्रम् -2888 कैः -2889 माः -2890 ▁हा -2891 ▁परा -2892 ▁भोग -2893 सहस्र -2894 ▁समाज -2895 ▁पत्नी -2896 ▁कर्तव्य -2897 ▁इत्याख्यः -2898 ▁ऑ -2899 ▁जे -2900 सङ्घ -2901 म्बर् -2902 ▁गिरि -2903 न्तरम् -2904 ▁मोक्ष -2905 ▁सृष्ट -2906 ▁प्रापत् -2907 :, -2908 ಲ್ -2909 ▁गत -2910 मूर् -2911 नीयम् -2912 ▁ग्री -2913 ics -2914 क्ता -2915 भट्ट -2916 ▁अध्या -2917 ▁शुद्ध -2918 ▁मत -2919 ▁बीज -2920 खण्डः -2921 वन्तौ -2922 रीत्या -2923 ▁प्रथमः -2924 ालय -2925 न्दः -2926 ▁१९२ -2927 ▁अभिप्र -2928 ▁अकुर्वन् -2929 ▁संवत्सरे -2930 end -2931 बाल -2932 पद्ध -2933 रक्ष -2934 ▁मया -2935 कालीन -2936 ▁तान् -2937 ▁भक्ति -2938 ▁कथयन्ति -2939 ▁गच्छन्ति -2940 मण -2941 ुम -2942 शयः -2943 ▁text -2944 -00000 -2945 ेश्वरः -2946 ▁आगत्य -2947 ▁पुराण -2948 ▁तस्यां -2949 ▁कार्यम् -2950 च्य -2951 राठ -2952 शैल -2953 ▁तव -2954 त्री -2955 श्मीर -2956 ▁0000. -2957 ▁ग्रन्थः -2958 rig -2959 ृद्ध -2960 ▁dist -2961 ▁एतानि -2962 तुरस्रकिलोमीटर् -2963 ರ್ -2964 घोष -2965 चतु -2966 ▁दायि -2967 ▁भूमि -2968 ▁मधुर -2969 ▁नृत्य -2970 ▁वैज्ञान -2971 बु -2972 मक -2973 ांश -2974 ▁उत -2975 ▁डॉ -2976 ence -2977 कारण -2978 गन्ध -2979 वङ्ग -2980 माजिक -2981 विचार -2982 ▁कालः -2983 ▁वर्धते -2984 ▁अनेकानि -2985 0. -2986 भत -2987 क्षु -2988 ▁कर्ण -2989 ▁गच्छ -2990 ▁श्रद्ध -2991 ▁प्रचलति -2992 स्था -2993 ▁आकाश -2994 ▁षष्ठ -2995 प्रत्य -2996 ▁चतुर्थ -2997 ▁ग्रन्थे -2998 ▁मन्दिरं -2999 ▁सर्वेषु -3000 हो -3001 गणन -3002 गीत -3003 युः -3004 ष्म -3005 ▁कू -3006 ल्ली -3007 ▁तुल -3008 ▁धूम -3009 ान्तर -3010 कार्यं -3011 ान्तस्य -3012 गं -3013 '', -3014 निय -3015 स्ट् -3016 ▁निय -3017 ▁वयं -3018 ▁शासन -3019 ▁दीक्ष -3020 ▁ब्रह् -3021 ▁श्वेत -3022 ब्राह्म -3023 ▁पुरुषः -3024 ▁व्याख्य -3025 ▁उक्तवान् -3026 ▁इत्यस्याः -3027 ly -3028 gav -3029 ▁तां -3030 ग्रहः -3031 ङ्गाल -3032 धिकार -3033 ▁मिलि -3034 ▁भवान् -3035 ▁वार्ष -3036 ▁प्रयत् -3037 ▁english -3038 विश -3039 ुत् -3040 त्ति -3041 फलम् -3042 ीनगर -3043 ect -3044 rad -3045 जाः -3046 द्द -3047 याय -3048 ोति -3049 देशं -3050 ष्टं -3051 ीकरण -3052 ▁साय -3053 द्योग -3054 भारती -3055 ▁समान -3056 ▁अस्मि -3057 ▁सिन्ध -3058 ▁आचार्य -3059 ▁आस्ताम् -3060 ▁विद्याल -3061 प्रशस्तिः -3062 पल -3063 बो -3064 ाश -3065 ory -3066 नया -3067 ▁डिग -3068 ▁शरीरे -3069 ▁ऐतिहास -3070 ▁ग्रामे -3071 ▁कश्चित् -3072 ▁दक्षिणे -3073 पदा -3074 ादः -3075 श्चा -3076 कालस्य -3077 ▁समर्प -3078 ▁उल्लिख -3079 ▁पश्चात् -3080 ▁प्रख्या -3081 चने -3082 चित -3083 समा -3084 ▁नर -3085 न्स् -3086 समाज -3087 स्थः -3088 ▁फलं -3089 मार्गे -3090 ▁मनुष्यः -3091 ▁भारतदेशस्य -3092 ami -3093 मनु -3094 न्तर -3095 ▁परी -3096 निर्म -3097 विषयः -3098 ▁gita -3099 ून -3100 ६० -3101 िणी -3102 ▁us -3103 ▁२४ -3104 ण्ट् -3105 ▁एम् -3106 ीकृत्य -3107 ▁india -3108 ▁रामाय -3109 ▁प्रभावः -3110 माद -3111 िम् -3112 ▁चौ -3113 ण्डु -3114 ▁दोष -3115 ▁वात -3116 ▁सार -3117 शिल्प -3118 ष्यति -3119 ात्वा -3120 ▁योजय -3121 ज्ञानं -3122 ▁प्रसिद्धं -3123 ▁अष्टाविंशति -3124 नौ -3125 जन्म -3126 ▁करो -3127 ▁कला -3128 ▁भूत -3129 ▁कार् -3130 महोदयः -3131 शिक्षण -3132 ▁स्वातन्त्र्य -3133 कुल -3134 atañ -3135 क्तं -3136 ▁अनि -3137 ▁तैः -3138 हन्ति -3139 ▁patañ -3140 ▁patañjali -3141 ja -3142 हु -3143 ▁जु -3144 दण्ड -3145 वसरे -3146 सप्त -3147 ूयते -3148 ▁sut -3149 ▁चेद -3150 स्त्रि -3151 ▁चेन्न -3152 ▁शुक्ल -3153 ▁यन्त्र -3154 ▁संयुक्त -3155 bb -3156 गी -3157 टः -3158 ▁are -3159 ▁व्र -3160 -00-0 -3161 ादीनां -3162 ालयस्य -3163 ▁inter -3164 ▁निर्ग -3165 qu -3166 धः -3167 तार -3168 धिप -3169 ▁अमृत -3170 सभायाः -3171 ▁अभूत् -3172 ▁000-00 -3173 ▁प्रस्त -3174 ▁बुद्धिः -3175 ▁इत्यस्मिन् -3176 भो -3177 ▁ph -3178 ▁sc -3179 ▁कव -3180 रिका -3181 ोत्त -3182 ▁मार -3183 न्याय -3184 स्वाम -3185 ▁पाकि -3186 ▁उपनिष -3187 ्रो -3188 प्रस -3189 ▁अग्र -3190 ▁मुम्बई -3191 ▁विद्यमानं -3192 ▁ಪ -3193 ▁यथ -3194 ▁वचन -3195 ▁चेति -3196 ▁पक्ष -3197 ▁भ्रम -3198 ▁२०११ -3199 ▁चतुर्दश -3200 ▁वर्षाणि -3201 ▁सूक्ष्म -3202 तृ -3203 फी -3204 ११ -3205 ▁कठ -3206 ▁सैन -3207 ▁मल्ल -3208 ोत्सवः -3209 क्रान्त -3210 ▁राज्ञा -3211 ▁वर्तन्ते -3212 ▁इन्द्रिया -3213 ▁विद्यन्ते -3214 ati -3215 दीप -3216 राव -3217 ▁अहम -3218 ▁सदा -3219 ▁स्क -3220 त्त्वा -3221 ▁त्रयो -3222 ▁विकास -3223 ▁स्थलं -3224 ▁उक्तम् -3225 ▁साम्प्र -3226 man -3227 gavad -3228 ▁प्रकारेण -3229 ाक -3230 ादी -3231 ▁ac -3232 वादि -3233 ▁वास -3234 ▁मन्य -3235 िकायां -3236 ▁अनुभव -3237 ▁अत्रत्य -3238 शिख -3239 समी -3240 ▁दूर -3241 काव्य -3242 क्तम् -3243 र्थिक -3244 ▁शरीरं -3245 ्ल -3246 यतः -3247 रुण -3248 ▁याव -3249 करणम् -3250 ▁कालि -3251 ▁कल्या -3252 ▁मातुः -3253 ▁समग्र -3254 स्थानकं -3255 ▁आन्ध्र -3256 ▁अन्तारा -3257 ▁इत्यादीनां -3258 रौ -3259 ort -3260 मेल -3261 रसः -3262 ेशः -3263 वस्त -3264 वादः -3265 ▁गौर -3266 ▁पीड -3267 ▁मरण -3268 पेक्ष -3269 मानम् -3270 ▁मन्त -3271 ▁शतके -3272 ▁अधिकं -3273 ▁एतेषु -3274 ▁परमात्म -3275 ▁प्रवर्त -3276 ▁स्थितिः -3277 लोकसभाक्षेत्रेषु -3278 भः -3279 ृतं -3280 दुःख -3281 ▁राय -3282 प्राण -3283 ▁अधुना -3284 क्षेत्रम् -3285 ast -3286 ind -3287 न्दर -3288 ादयः -3289 ष्टम् -3290 ▁प्रसन्न -3291 ho -3292 ▁फे -3293 ▁एस् -3294 पात्र -3295 पत्तिः -3296 हिन्दु -3297 ▁योगसम्बद्ध -3298 ▁आङ्ग्लभाषायां -3299 करः -3300 ाप् -3301 १९९ -3302 ▁जाय -3303 ीत्वा -3304 ▁book -3305 ▁कृषि -3306 दर्शनं -3307 युक्तं -3308 ▁कन्दु -3309 ▁सर्वकार -3310 ▁इत्यर्थः -3311 विधानसभाक्षेत्रं -3312 पर् -3313 ाभि -3314 ▁२३ -3315 दिने -3316 ृतम् -3317 च्छेद -3318 ▁नूतन -3319 ▁सज्ज -3320 ograph -3321 िकानां -3322 मार्गेण -3323 ▁क्रीडा -3324 ▁महिलाः -3325 ▁श्लोके -3326 ▁स्वर्ण -3327 ▁संस्थायाः -3328 ▁. -3329 ▁२७ -3330 ▁सरो -3331 बन्धः -3332 ▁swami -3333 ▁पृथक् -3334 ▁बृहत् -3335 ▁अमेरिक -3336 ब्राह्मण -3337 ोर् -3338 मान् -3339 ालये -3340 प्रधान -3341 प्रयोग -3342 ▁नामानि -3343 ▁महात्म -3344 ▁विष्णु -3345 चार्यस्य -3346 महोदयस्य -3347 ▁उत्तरप्रदेश -3348 चे -3349 पत -3350 धाम -3351 नार -3352 भार -3353 ाद् -3354 हस्त -3355 हिता -3356 ान्व -3357 ▁गुह -3358 व्याः -3359 ▁ज्यो -3360 ▁देशे -3361 क्रीडा -3362 विशेषः -3363 ▁उक्तं -3364 ▁जनगणन -3365 ▁नेपाल -3366 ▁मुद्र -3367 ▁अन्तिम -3368 ▁रात्रौ -3369 ▁स्वामी -3370 लोकसभाक्षेत्रम् -3371 bh -3372 मू -3373 ore -3374 ust -3375 ▁sci -3376 ▁ददा -3377 ▁बहि -3378 -0000 -3379 ▁ज्ये -3380 ▁प्रसार -3381 ▁कुटुम्ब -3382 ▁निर्मितम् -3383 ▁प्रत्यक्ष -3384 ▁मण्डलदृष्ट्या -3385 se -3386 वश -3387 राध -3388 पादः -3389 ▁१९० -3390 श्रेण -3391 ▁अम्ब -3392 देवस्य -3393 ▁पर्या -3394 ▁कर्मयोग -3395 ▁पश्चिमे -3396 भते -3397 तीति -3398 भावा -3399 ेष्व -3400 ▁अधः -3401 ▁वाक -3402 ▁शिल -3403 त्वस्य -3404 ip -3405 ुट -3406 ेख -3407 वम् -3408 ತ್ತ -3409 ▁प्रण -3410 विभागे -3411 ational -3412 ▁विश्वे -3413 ▁अगच्छत् -3414 ▁प्रतिदिनं -3415 मै -3416 ্র -3417 त्सु -3418 ्याद -3419 ▁एतं -3420 ▁बाह -3421 लक्षण -3422 ▁अधिकार -3423 ▁प्रचार -3424 ▁ब्राह्म -3425 योगसूत्राणि -3426 ▁ಅ -3427 ▁रज -3428 ▁२२ -3429 दात् -3430 प्रे -3431 विधि -3432 ▁इतः -3433 ▁युव -3434 यितुम् -3435 वंशस्य -3436 ▁उत्तम -3437 ▁सम्मान -3438 ▁क्षेत्रे -3439 ▁राममोहनः -3440 ▁साक्षात् -3441 the -3442 पदं -3443 ▁यू -3444 रेषु -3445 ल्स् -3446 ▁अना -3447 ▁ताप -3448 ▁विभाग -3449 ▁सुवर्ण -3450 ामण्डलम् -3451 ▁इत्यादिषु -3452 -00000-00-0 -3453 ▁निर्वाचनक्षेत्र -3454 ▁ಕ -3455 म्मू -3456 लुगु -3457 ीर्ण -3458 ▁कति -3459 ्रियते -3460 टली -3461 दपि -3462 ्यै -3463 मात् -3464 क्तेः -3465 भूगोल -3466 ▁अन्न -3467 ▁ध्यान -3468 भ्यन्ते -3469 ▁अर्जुन -3470 ▁प्रकृति -3471 ▁संस्थाप -3472 जग -3473 नम -3474 यी -3475 तमि -3476 ▁रह -3477 पाठः -3478 ▁man -3479 ▁कविः -3480 ▁सङ्घ -3481 ▁बिहार -3482 ▁वाताव -3483 चिकित्स -3484 ▁इच्छति -3485 ▁ज्येष्ठ -3486 दो -3487 दोष -3488 ▁गम -3489 ▁मिथ -3490 ▁संस -3491 राशिः -3492 पद्यते -3493 ▁लिङ्ग -3494 ▁दर्शनं -3495 ▁विरुद्ध -3496 ३० -3497 ... -3498 ▁चै -3499 ▁दो -3500 ▁सभ -3501 ङ्गः -3502 साधन -3503 ▁अरण -3504 ▁नेत -3505 ▁वाच -3506 भूमिः -3507 वस्तु -3508 ▁तिथौ -3509 ▁सन्ध -3510 समुद्र -3511 ▁अभ्या -3512 ▁छात्र -3513 ▁निष्क -3514 ▁विहाय -3515 ▁तिष्ठति -3516 ▁दत्त्वा -3517 ▁पुरुषाः -3518 ▁ज्ञात्वा -3519 नात -3520 यनं -3521 रिय -3522 ासि -3523 ▁तम् -3524 ▁ताः -3525 ▁निक -3526 ▁मृत -3527 द्वीप -3528 ▁वाणि -3529 ▁प्रकट -3530 ▁क्रमेण -3531 ▁सुन्दर -3532 ▁कारणात् -3533 ▁प्रारम्भ -3534 ▁द्विशताधिक -3535 भूगोलसम्बद्धाः -3536 पथ -3537 लक -3538 ain -3539 ial -3540 ेषा -3541 ▁एष -3542 ▁दै -3543 rict -3544 न्नं -3545 ▁गतः -3546 ▁वैद्य -3547 ▁उत्तरे -3548 ▁डिग्रि -3549 ▁प्रथमा -3550 ▁प्रवहति -3551 ▁प्रसिद्धा -3552 शै -3553 क्व -3554 ीये -3555 ▁नो -3556 olog -3557 ward -3558 बाद् -3559 ▁वाह -3560 ▁सरल -3561 ▁सुल -3562 ▁कारणं -3563 ▁लक्ष्मी -3564 ian -3565 ▁se -3566 बद्ध -3567 चित्त -3568 ▁देवी -3569 ▁मराठ -3570 ुच्यते -3571 ▁द्वार -3572 ▁नेत्र -3573 ▁विधान -3574 ▁हिमाल -3575 ितमस्ति -3576 ▁अध्ययनं -3577 ▁कर्माणि -3578 ಲಿ -3579 ara -3580 ult -3581 णाय -3582 स्फ -3583 ्याल -3584 ▁new -3585 ▁मणि -3586 ▁मेल -3587 ▁समय -3588 दानम् -3589 द्यां -3590 ▁कानि -3591 ▁बहिः -3592 ादेशस्य -3593 ▁पुत्री -3594 ▁श्रूयते -3595 ▁पृथ्वीराजस्य -3596 हम् -3597 रामः -3598 ारोह -3599 ▁आफ् -3600 शुद्ध -3601 ▁दुर् -3602 ▁एकादश -3603 ▁व्यवस्था -3604 ▁थ -3605 ड्व -3606 कालं -3607 िकां -3608 तानां -3609 भावेन -3610 ावस्थ -3611 ▁विषयः -3612 परम्परा -3613 ▁शिक्षण -3614 ▁सङ्ग्रह -3615 ▁सुप्रसिद्ध -3616 ▁क्रान्तिकार -3617 वल -3618 मिल -3619 रीच -3620 ನ್ನ -3621 ▁सत -3622 ▁२६ -3623 ुर्व -3624 ▁आत् -3625 ▁गुर -3626 स्याः -3627 ीयानां -3628 ्याणां -3629 ▁चेदपि -3630 ▁पञ्जाब -3631 ▁एकशताधिक -3632 ▁शक्नुवन्ति -3633 na -3634 टो -3635 ಂದ -3636 घाट -3637 नेः -3638 िणां -3639 ▁वार -3640 रात्र -3641 र्तुं -3642 ▁प्रो -3643 ▁अद्या -3644 ▁प्रमुखं -3645 ▁संस्कार -3646 ▁प्राप्तवती -3647 पो -3648 ath -3649 सिक -3650 ▁ex -3651 ण्डे -3652 ▁wor -3653 ▁हित -3654 ▁नर्म -3655 ▁निष् -3656 ▁जलस्य -3657 ▁ज्योति -3658 ▁चतुर्वि -3659 ▁सामाजिक -3660 ▁मन्दिरम् -3661 योगसूत्राणां -3662 ▁चित्रसारमञ्जूषा -3663 शल -3664 रां -3665 ▁sy -3666 ▁पश -3667 पट्ट -3668 ▁स्फ -3669 याणां -3670 ानाति -3671 ▁सेवा -3672 मानस्य -3673 ▁रक्षण -3674 ▁लक्षण -3675 ▁district -3676 टक -3677 दर -3678 con -3679 कूल -3680 ातः -3681 ▁तत -3682 दूरे -3683 ल्लि -3684 बिहार -3685 ▁गन्ध -3686 ाद्वीप -3687 ▁जायते -3688 ▁नद्यः -3689 निमित्त -3690 ष्टवान् -3691 ▁आरम्भः -3692 ▁एतस्याः -3693 ▁क्षेत्रं -3694 ▁श्रीकृष्णः -3695 भी -3696 ाली -3697 ▁नौ -3698 ञ्चन -3699 त्ता -3700 पदम् -3701 ▁भरत -3702 मिश्र -3703 ष्टाः -3704 ारम्भ -3705 ▁तदेव -3706 ▁परिण -3707 ▁वयसि -3708 यात्मक -3709 सङ्ख्य -3710 ▁स्मार -3711 ▁युद्धे -3712 te -3713 ಗಳ -3714 '') -3715 नेव -3716 ▁wh -3717 ब्धा -3718 सदृश -3719 ानेन -3720 ोत्पाद -3721 ▁जीवनं -3722 ▁महत्व -3723 ▁काचित् -3724 ▁विद्यमानः -3725 ंग -3726 गि -3727 पिः -3728 मेः -3729 ▁ro -3730 ▁साव -3731 नैतिक -3732 ▁नन्द -3733 ापेक्ष -3734 ▁अत्रैव -3735 ▁समाप्त -3736 क्षेत्रं -3737 ानुसारेण -3738 ▁प्रदेशः -3739 iz -3740 ld -3741 ब्ब -3742 ▁he -3743 ▁२८ -3744 येत् -3745 समूह -3746 ▁जले -3747 ▁नैव -3748 ▁शोध -3749 स्वती -3750 ▁अर्ध -3751 ▁भूमौ -3752 संस्कार -3753 स्थानकम् -3754 ▁सर्वकारेण -3755 ▁अन्ताराष्ट्रिय -3756 मठ -3757 लै -3758 भद्र -3759 स्लि -3760 ▁res -3761 ▁अन्व -3762 ▁इत्थ -3763 ▁क्रम -3764 नाम्ना -3765 प्रकार -3766 ▁निवसन्ति -3767 २६ -3768 वीं -3769 ▁चर -3770 श्रु -3771 ivers -3772 पत्ति -3773 मित्य -3774 ▁पुरतः -3775 ▁विवाहः -3776 ▁गीताप्र -3777 ▁संस्कृतभारती -3778 लोकसभाक्षेत्रे -3779 णाः -3780 ▁वर -3781 अन्य -3782 ांसि -3783 ▁शाल -3784 ▁सत् -3785 शताब् -3786 ▁अनुम -3787 ▁अहम् -3788 ▁उज्ज -3789 ▁योजन -3790 ▁रागः -3791 ▁न्यून -3792 ▁तेलुगु -3793 ▁जीवनस्य -3794 ▁प्रत्या -3795 ▁ब्रह्मा -3796 विज्ञानसम्बद्धाः -3797 तौ -3798 ರು -3799 ಿದ -3800 ▁i -3801 र्द -3802 ▁जो -3803 संहित -3804 ▁पर्ण -3805 ▁विरच -3806 दर्शनम् -3807 वर्षाणि -3808 ▁राज्यं -3809 ▁सर्वैः -3810 pl -3811 ेयः -3812 ▁:( -3813 ▁जै -3814 ▁सद -3815 ript -3816 तिम् -3817 भक्त -3818 ▁अशो -3819 ान्दोल -3820 ▁कोलका -3821 ▁प्रकृ -3822 ▁प्राप्ता -3823 ▁महाविद्याल -3824 साम्राज्यस्य -3825 ▁द्वितीयभागः -3826 ▁प्राप्नुवन्ति -3827 :। -3828 फ़ -3829 org -3830 udi -3831 चरण -3832 पार -3833 वन् -3834 ायं -3835 ▁फि -3836 ▁रथ -3837 ▁ली -3838 ▁केश -3839 ▁अपरं -3840 ▁निम् -3841 ितानां -3842 ▁काराग -3843 ▁ददाति -3844 ▁कृतवती -3845 न्द्रिया -3846 ▁उपयुज्य -3847 सर्वकारस्य -3848 ▁प्रदत्तम् -3849 ▁परिचयात्मक -3850 ▁pl -3851 ▁इद -3852 ▁मत् -3853 दाबाद -3854 पर्वत -3855 ान्तं -3856 ▁अप्र -3857 ▁एतद् -3858 स्थलम् -3859 ▁आरक्ष -3860 ▁sutras -3861 ▁गन्तुं -3862 ▁शान्ति -3863 ▁मूलपाठः -3864 ▁इन्द्रिय -3865 ▁आरब्धवान् -3866 ▁प्रथमखण्डः -3867 ▁राष्ट्रपति -3868 -00000-00-0, -3869 ▁गीताप्रवेशः -3870 ▁परिचयात्मकलेखः -3871 ज्र -3872 म्य -3873 ▁सकल -3874 मित्र -3875 वर्षम् -3876 ▁इत्येते -3877 ▁प्रत्येक -3878 महाराष्ट्र -3879 ▁सामान्यतः -3880 ऴ् -3881 सै -3882 son -3883 भोग -3884 सर् -3885 सुख -3886 ▁आम -3887 ▁('' -3888 ▁tem -3889 ▁एवा -3890 नामकः -3891 विभाग -3892 ▁एताव -3893 णार्थं -3894 ध्यात्म -3895 ▁अत्यधिक -3896 ▁प्रप्रथ -3897 चलच्चित्र -3898 eb -3899 ಸ್ -3900 ಾಗ -3901 00. -3902 ▁cl -3903 ▁गि -3904 काणि -3905 गान् -3906 ▁sri -3907 कृतिक -3908 पुष्प -3909 वृक्ष -3910 ▁अद्व -3911 ▁शरीर -3912 काश्मीर -3913 ▁बुद्धि -3914 ▁पूर्वम् -3915 ▁आवश्यकता -3916 ▁इत्याख्येन -3917 हः -3918 २५ -3919 led -3920 शिल -3921 ▁रत् -3922 ▁राव -3923 ▁शिश -3924 ▁षोड -3925 धर्मः -3926 वाक्य -3927 ित्या -3928 ▁समूह -3929 ▁जनवरी -3930 ▁जीर्ण -3931 ▁शब्दः -3932 ▁पूर्वे -3933 ▁निर्माप -3934 ▁प्राप्तम् -3935 ▁महत्त्वपूर्ण -3936 vi -3937 धौ -3938 नक -3939 ४० -3940 ंसा -3941 पित -3942 ▁गर् -3943 ▁विद -3944 नद्याः -3945 ▁पुण्य -3946 ▁सन्तु -3947 ▁द्वयोः -3948 ▁आचरन्ति -3949 शकट -3950 शेख -3951 ृता -3952 १९७ -3953 ▁रि -3954 क्षां -3955 योजनं -3956 ▁शङ्क -3957 ▁सम्प्र -3958 ▁व्यक्ति -3959 ee -3960 गौ -3961 भे -3962 भूता -3963 माना -3964 म्बू -3965 षष्ट -3966 ▁एतद -3967 aries -3968 तितमं -3969 यात्र -3970 स्तथा -3971 ▁कृतं -3972 ▁भागं -3973 ▁लब्ध -3974 ▁करणीयः -3975 ▁जानाति -3976 ▁तेषाम् -3977 ▁प्रकार -3978 ▁मासस्य -3979 ▁महात्मा -3980 ▁मृत्युः -3981 ▁दत्तवान् -3982 ▁मिलित्वा -3983 ▁di -3984 स्थलं -3985 ▁पद्य -3986 ▁हृदय -3987 वस्त्र -3988 ▁मृत्त -3989 पूर्वकं -3990 ▁लक्ष्म -3991 ▁संस्था -3992 ▁परस्परं -3993 ▁सर्वान् -3994 र्यः -3995 ावती -3996 ▁अपर -3997 ▁शार -3998 ction -3999 ▁औन्न -4000 ▁शिला -4001 ▁प्रिय -4002 ▁तत्रैव -4003 ▁सम्मुख -4004 ▁निर्देश -4005 ▁केन्द्रं -4006 क्षेत्रेषु -4007 ▁ठ -4008 ala -4009 for -4010 दिश -4011 ▁टि -4012 ▁अभ्य -4013 ▁कण्ठ -4014 ▁तात् -4015 ▁भोजन -4016 ▁मन्द -4017 ▁आर्थिक -4018 ▁द्रष्टुं -4019 ▁वर्धनीयः -4020 ▁साहाय्यं -4021 ▁ग्रन्थस्य -4022 धन -4023 ▁ed -4024 सञ्च -4025 ▁cha -4026 ▁mar -4027 ादिषु -4028 ानानि -4029 ▁आश्च -4030 ▁महाप -4031 ज्ञानिनः -4032 ▁वीक्षणीय -4033 ▁महत्वपूर्ण -4034 नाडुराज्यस्य -4035 यतु -4036 यित -4037 ▁आप -4038 ▁गा -4039 clud -4040 ▁तपः -4041 ▁शिख -4042 पश्चि -4043 पुरुषः -4044 ▁विस्म -4045 युक्ताः -4046 ▁अन्तर्ग -4047 ेल -4048 विद -4049 ायी -4050 कान् -4051 ङ्कट -4052 भूतः -4053 रत्न -4054 स्ते -4055 निर्ण -4056 ोपनिष -4057 ▁तन्न -4058 ▁लोके -4059 ञ्चित् -4060 व्यक्त -4061 ▁त्याग -4062 ▁शस्त्र -4063 ▁अध्यक्ष -4064 ide -4065 शिव -4066 ीनः -4067 ▁() -4068 ther -4069 ग्री -4070 वासि -4071 ुक्य -4072 ▁ताम -4073 ▁शता -4074 ▁शैल -4075 ▁समी -4076 विस्त -4077 ▁केवल -4078 ▁मण्ड -4079 ▁सार्व -4080 ▁किञ्चि -4081 ▁साम्रा -4082 iversity -4083 ▁निवृत्त -4084 ▁दायित्वं -4085 ob -4086 घ् -4087 तै -4088 य् -4089 ank -4090 att -4091 ver -4092 पाक -4093 ब्र -4094 लिप -4095 ज्यं -4096 शिया -4097 ▁रचन -4098 ▁विल -4099 वृष्ट -4100 ▁केरल -4101 ▁रङ्ग -4102 ▁स्तम्भ -4103 ▁वैशिष्ट -4104 ▁पार्श्वे -4105 ▁इत्यादिभिः -4106 णु -4107 यत -4108 सैन -4109 क्स् -4110 त्तु -4111 लोके -4112 ्युः -4113 ▁यवन -4114 दीनां -4115 रुपेण -4116 ादेवी -4117 ▁द्रा -4118 ▁मातृ -4119 ▁पदस्य -4120 परिवर्त -4121 ▁क्रिया -4122 ▁वक्तुं -4123 माध्यमेन -4124 ▁प्रमुखाः -4125 ▁आगच्छन्ति -4126 ळग -4127 २३ -4128 ▁ನ -4129 ies -4130 मुप -4131 ▁५० -4132 anta -4133 र्थे -4134 शङ्क -4135 हारः -4136 दिनम् -4137 ▁पृष्ट -4138 ▁ज्ञातुं -4139 ▁मध्यभागे -4140 so -4141 २७ -4142 २८ -4143 ▁mo -4144 ▁sh -4145 ाबाद -4146 ▁निम -4147 त्पाद -4148 ▁स्वर -4149 ार्थम् -4150 ▁चर्चा -4151 ▁विराज -4152 प्राचीन -4153 ▁द्वारा -4154 ▁अद्यापि -4155 ▁धर्मस्य -4156 ▁वस्तुतः -4157 ▁राममोहनस्य -4158 तर -4159 uth -4160 इति -4161 वान -4162 ारु -4163 ▁== -4164 ▁रू -4165 कारं -4166 हासः -4167 ामपि -4168 ▁मृग -4169 ▁षट् -4170 ज्ञाः -4171 विक्र -4172 ▁भवतु -4173 ▁आत्मनः -4174 ▁तन्त्र -4175 ▁सत्त्व -4176 ▁प्रमुखः -4177 ▁वर्धमानः -4178 जं -4179 गुर -4180 चेत -4181 माप -4182 मिव -4183 रपि -4184 ▁अद -4185 क्टो -4186 ूपेण -4187 ▁अवस -4188 ▁पाट -4189 ▁ब्र -4190 ▁विन -4191 च्छन् -4192 नाङ्क -4193 निर्व -4194 पुराण -4195 ▁word -4196 ▁प्रत -4197 ▁वासु -4198 ▁शनैः -4199 दासस्य -4200 ीयन्ते -4201 ▁पार्थ -4202 ▁मिश्र -4203 ▁शक्नु -4204 ▁ग्रामः -4205 ▁निर्माणम् -4206 uc -4207 याल -4208 ▁२१ -4209 करणे -4210 कात् -4211 ▁mus -4212 ▁माप -4213 ition -4214 नाथेन -4215 प्रिय -4216 ▁आगतः -4217 ▁मार् -4218 स्वामि -4219 ▁शीघ्र -4220 ▁temple -4221 ▁प्रातः -4222 ▁भवितुं -4223 ▁शिवस्य -4224 मन्दिरस्य -4225 pr -4226 fic -4227 ram -4228 जन् -4229 दरा -4230 सारं -4231 ्रिक -4232 ▁अनुस -4233 ▁जर्म -4234 ▁गुप्त -4235 ▁द्वीप -4236 ▁वास्त -4237 स्कृतिक -4238 ▁अनन्तरम् -4239 ▁निर्मितं -4240 ▁योजयित्वा -4241 ▁स्वीकृत्य -4242 ", -4243 ** -4244 भौ -4245 वीर -4246 स्ल -4247 ▁नम -4248 ▁हन -4249 पुरं -4250 ▁अग् -4251 ▁क्ल -4252 द्वार -4253 लिखत् -4254 ▁चतुर -4255 ▁देवाः -4256 देव्याः -4257 ▁प्राणि -4258 ▁स्थित्वा -4259 क्षेत्रस्य -4260 ▁university -4261 px -4262 डो -4263 २९ -4264 अहं -4265 वसे -4266 यमेव -4267 रागः -4268 ▁आवि -4269 ▁फ्र -4270 कर्मा -4271 र्येण -4272 र्षिः -4273 ▁lang -4274 ▁ध्रु -4275 ङ्ग्ले -4276 वासिनः -4277 ▁award -4278 ▁वाक्य -4279 ▁शृङ्ग -4280 ज्ञानम् -4281 ▁कारणतः -4282 ▁साधारण -4283 स्वामिनः -4284 ▁कोलकाता -4285 ▁कस्यचित् -4286 ▁क्रिस्ता -4287 ▁राजस्थान -4288 ▁सर्वेऽपि -4289 ▁प्राकृतिक -4290 ाध -4291 चिः -4292 युग -4293 विज -4294 ▁मिल -4295 ▁जगति -4296 गुजरात -4297 ▁मार्च -4298 ▁येषां -4299 महानगरे -4300 ▁उत्सवः -4301 ▁बङ्गाल -4302 ▁राजानः -4303 ेश्वरस्य -4304 ▁निर्दिश -4305 सम्प्रदाय -4306 ▁इत्याख्यस्य -4307 ▁जनगणनानुगुणं -4308 मव -4309 शय -4310 ಕ್ -4311 कथा -4312 ासन -4313 नियम -4314 ोन्न -4315 ▁सीत -4316 नकाले -4317 ▁नागर -4318 ▁प्रौ -4319 ▁मासे -4320 ▁विधि -4321 ▁सम्ब -4322 स्ट्रे -4323 ▁धर्मः -4324 ▁आयुर्वे -4325 ▁उपस्थाप -4326 ▁प्रयोगः -4327 ▁शब्दस्य -4328 ba -4329 कत -4330 सल -4331 काय -4332 रूपं -4333 ाराम -4334 ▁जाल -4335 ▁भीम -4336 र्यम् -4337 शिक्ष -4338 ▁आर्य -4339 ▁langu -4340 ▁गोपाल -4341 ▁महिला -4342 स्थितिः -4343 ▁अलङ्कार -4344 ▁सम्बन्धः -4345 ▁am -4346 त्ये -4347 जन्यः -4348 रणानि -4349 ▁पत्त -4350 ▁पितृ -4351 ▁मुनि -4352 ▁यानि -4353 ▁गुरुः -4354 ▁पश्यति -4355 ानुसारम् -4356 ▁कस्यापि -4357 तमवर्षस्य -4358 सर्वकारेण -4359 ▁ऐतिहासिक -4360 ▁जनसंख्या -4361 तयः -4362 पूज -4363 ायत -4364 ight -4365 क्ते -4366 ध्वा -4367 ▁पोष -4368 ▁भगत -4369 ान्या -4370 ▁hist -4371 ▁आचार -4372 द्वयम् -4373 श्चित्त -4374 ▁अमेरिका -4375 ▁प्रतिवर्षं -4376 ern -4377 बाह -4378 लाई -4379 समु -4380 ▁लु -4381 नन्द -4382 ोच्च -4383 ावसरे -4384 ▁निरा -4385 गच्छति -4386 ▁तस्मा -4387 ▁प्राथ -4388 ▁उपयोगं -4389 ▁प्रतिमा -4390 ▁कुर्वन्तः -4391 ▁विद्यार्थ -4392 तल -4393 नर -4394 ▁প -4395 नीति -4396 न्नि -4397 ▁पशु -4398 ▁हनु -4399 ज्ञात -4400 ▁वृष्ट -4401 खण्डस्य -4402 ▁उद्योग -4403 प्रवृत्त -4404 ▁आचर्यते -4405 केन्द्रम् -4406 ys -4407 चः -4408 अनु -4409 िमा -4410 ीना -4411 ेता -4412 ▁bi -4413 ▁बै -4414 चनम् -4415 ▁एकै -4416 ▁किम -4417 त्रयं -4418 भूताः -4419 विवरण -4420 ारभ्य -4421 ासीत् -4422 िकस्य -4423 ▁तदनु -4424 ▁पट्ट -4425 ङ्कारः -4426 ▁अवस्थ -4427 ▁कृषिः -4428 ▁तदानी -4429 ▁विवेक -4430 ▁शासनं -4431 ▁सङ्घट -4432 ▁तेभ्यः -4433 ▁परिणाम -4434 ग्रन्थाः -4435 ▁आरब्धम् -4436 ▁पुरस्कार -4437 ▁पूर्वदिशि -4438 उत्तरप्रदेश -4439 कोट -4440 षेः -4441 सरो -4442 ▁gu -4443 छन्द -4444 शाला -4445 सीत् -4446 ▁युग -4447 रन्ति -4448 ▁नाराय -4449 ▁मुक्त -4450 ▁आधारेण -4451 स्ट्रेलि -4452 ▁अयच्छत् -4453 ▁कर्णाटकराज्यस्य -4454 धव -4455 ताम -4456 ages -4457 वासः -4458 ोपाल -4459 ▁col -4460 ▁अजय -4461 ▁अन् -4462 ▁इन् -4463 क्ष्य -4464 चूर्ण -4465 जीवनं -4466 समीपे -4467 ▁पुरु -4468 ष्यामि -4469 ▁अगस्त -4470 ▁मुस्लि -4471 ▁अन्यानि -4472 ▁वाणिज्य -4473 ८० -4474 ರಿ -4475 ध्ये -4476 ीव्र -4477 ▁गोध -4478 दीर्घ -4479 ारिंश -4480 ीयानि -4481 ्रियः -4482 ▁विभा -4483 ▁त्रयः -4484 ▁शत्रु -4485 पदार्थः -4486 ▁अष्टादश -4487 ▁प्रतिनि -4488 ▁ಬ -4489 ual -4490 रोह -4491 साय -4492 ents -4493 धारः -4494 वर्ग -4495 शक्त -4496 ्वाल -4497 ▁चीन -4498 ▁रसः -4499 ित्यं -4500 ▁सर्प -4501 युक्ता -4502 ▁पार्व -4503 ▁पित्त -4504 ▁प्रेम -4505 ▁स्वप्न -4506 ▁अर्जुनः -4507 ▁अध्यक्षः -4508 ▁मण्डलेषु -4509 चक -4510 ich -4511 कोश -4512 जना -4513 सन्द -4514 ▁शिष -4515 ▁जनैः -4516 ▁पूजा -4517 ▁दुग्ध -4518 ▁बाह्य -4519 ▁समस्त -4520 पार्श्व -4521 रेन्द्र -4522 ▁हिन्दू -4523 ुर्वन्ति -4524 ामण्डलस्य -4525 ▁कुर्यात् -4526 ▁प्रस्ताव -4527 ge -4528 रज -4529 २४ -4530 ▁ವ -4531 ▁ಹ -4532 ada -4533 जरा -4534 परी -4535 षेण -4536 हान -4537 ह्य -4538 ▁टी -4539 ▁टे -4540 ▁शौ -4541 भूषण -4542 सूरि -4543 ▁नूत -4544 ▁अन्ध -4545 ▁बद्ध -4546 ▁कर्ता -4547 ▁(0000) -4548 ▁लभ्यते -4549 ▁मन्दिराणि -4550 ▁पृथ्वीराजः -4551 ▁सर्वकारस्य -4552 pp -4553 ▁ॐ -4554 hem -4555 ग्रा -4556 जनैः -4557 यज्ञ -4558 िकम् -4559 ▁शाख -4560 कल्या -4561 लालेख -4562 ▁arch -4563 ▁अस्म -4564 ▁गृहं -4565 ▁प्रि -4566 ▁वज्र -4567 ▁वर्षा -4568 ▁शिष्य -4569 व्यक्ति -4570 ▁अनेकाः -4571 ▁इत्ययं -4572 ▁नारायण -4573 ▁मण्डलं -4574 ▁अन्यतमा -4575 ग्रन्थेषु -4576 ▁क्षेत्रम् -4577 ▁राज्यस्थं -4578 ेर -4579 ३५ -4580 ann -4581 ग्ग -4582 नाग -4583 ोल् -4584 ▁इह -4585 ▁२९ -4586 इटली -4587 भूतं -4588 ▁अरु -4589 ▁दुर -4590 ▁धृत -4591 न्नगर -4592 ▁cent -4593 ▁कष्ट -4594 पुरस्य -4595 शक्तिः -4596 ▁अथर्व -4597 ▁अधिका -4598 ▁भारतं -4599 ▁स्थले -4600 ▁उल्लेख -4601 ▁विद्यु -4602 ▁विषयाः -4603 ▁अधिकतया -4604 ▁राजगुरु -4605 ▁विश्वासः -4606 sc -4607 कम -4608 भय -4609 तुल -4610 मत् -4611 माव -4612 ▁कः -4613 कारे -4614 चन्द -4615 धानं -4616 ▁अहि -4617 ▁कुल -4618 ▁माह -4619 ▁सर् -4620 सदस्य -4621 ासागर -4622 ▁दानं -4623 ▁परम् -4624 करणस्य -4625 ▁अधिकः -4626 ▁तमिऴ् -4627 ▁भाष्य -4628 व्यवहार -4629 ▁अलिखत् -4630 ▁प्राची -4631 ▁चत्वारः -4632 ▁प्राधान -4633 ▁मन्दिरे -4634 ▁व्याख्या -4635 ▁किलोमीटर् -4636 .) -4637 शन -4638 ङ्घ -4639 भिन -4640 ▁हृ -4641 येषु -4642 ैस्त -4643 ▁उदय -4644 ▁खलु -4645 ▁पाण -4646 ज्यम् -4647 म्यां -4648 ▁गीता -4649 ▁तत्स -4650 ations -4651 ▁कार्प -4652 ▁विदेश -4653 ▁अपूर्व -4654 ▁नारिके -4655 ङ्ग्रेस् -4656 प्रतिपाद -4657 ▁निर्धार -4658 ▁पक्षस्य -4659 ▁श्रीराम -4660 ▁सम्भवति -4661 ▁महावीरस्य -4662 uk -4663 पौ -4664 फि -4665 ere -4666 कूट -4667 मन् -4668 ▁४० -4669 त्यः -4670 रचना -4671 ियन् -4672 ▁अयो -4673 ▁पदं -4674 ▁याप -4675 ▁वित -4676 क्रमः -4677 नामकं -4678 भाष्य -4679 रसस्य -4680 राज्ञ -4681 ▁त्री -4682 ▁शिवः -4683 ध्याये -4684 वृक्षः -4685 ▁उभयोः -4686 ▁चूर्ण -4687 शास्त्रं -4688 ▁क्रिस्त -4689 ▁व्याप्त -4690 ▁द्वितीये -4691 ▁पश्चिमदिशि -4692 ▁commentaries -4693 য় -4694 ''. -4695 bha -4696 लिक -4697 सां -4698 ाट् -4699 क्षी -4700 तात् -4701 र्ड् -4702 ल्ला -4703 ▁नील -4704 ▁बसव -4705 काणां -4706 ध्याप -4707 न्याः -4708 स्यां -4709 ृत्वा -4710 ▁inst -4711 ▁गद्य -4712 ▁वर्ग -4713 ▁सहाय -4714 नीयानि -4715 ▁उन्नत -4716 ▁indian -4717 ▁शिक्षा -4718 पुरस्कार -4719 ▁ग्रीष्म -4720 ▁द्विविध -4721 ▁वस्तूनि -4722 ▁उत्तरभागे -4723 ▁तमवर्षस्य -4724 == -4725 ai -4726 कव -4727 ism -4728 per -4729 कुम -4730 ानग -4731 ूबर -4732 ोपा -4733 ▁और -4734 ▁कफ -4735 ▁दौ -4736 गृहे -4737 ण्डः -4738 भूति -4739 माने -4740 ▁१०० -4741 ▁उद्ध -4742 केभ्यः -4743 ▁एवमेव -4744 ▁तमिळ् -4745 ▁दिव्य -4746 ▁मात्र -4747 ▁योजना -4748 ▁समाधि -4749 ▁परिवार -4750 ▁इत्युक्ते -4751 ▁निर्मितवान् -4752 दूष -4753 नेह -4754 लेन -4755 लेष -4756 विल -4757 सुर -4758 ▁en -4759 ▁तो -4760 ▁शम -4761 ▁हर -4762 सन्त -4763 ▁pra -4764 ▁बाण -4765 ▁भास -4766 कर्ता -4767 श्यां -4768 ▁अनया -4769 पश्चिम -4770 ▁इत्थं -4771 ▁सस्यजन्यः -4772 धे -4773 ३४ -4774 शतं -4775 ▁अट -4776 ▁कॉ -4777 ▁डे -4778 ▁was -4779 ▁तटे -4780 ▁तमं -4781 रिक्त -4782 भावात् -4783 ▁books -4784 ▁कर्मणि -4785 ▁धूमशकट -4786 ▁विक्रम -4787 ▁प्रस्तु -4788 ▁bhagavad -4789 ▁सर्वप्रथ -4790 गति -4791 ायो -4792 ▁ईश -4793 ▁घन -4794 ▁नृ -4795 ङ्का -4796 द्वा -4797 ಲ್ಲಿ -4798 ▁जनः -4799 ▁सफल -4800 गिरिः -4801 दिश्य -4802 पुस्त -4803 वर्ती -4804 ▁एकम् -4805 ▁किम् -4806 ▁स्या -4807 ज्योति -4808 ▁कस्मि -4809 ▁धर्मा -4810 ग्रन्थे -4811 ▁पञ्चदश -4812 ▁समृद्ध -4813 ▁ज्ञानम् -4814 ▁प्रपञ्च -4815 ▁महाभारत -4816 ▁अहमदाबाद -4817 ▁पश्यन्तु -4818 ▁राजनैतिक -4819 ▁प्रसिद्धाः -4820 ▁% -4821 low -4822 िनं -4823 ▁co -4824 ▁६० -4825 ख्यं -4826 गर्भ -4827 ण्डी -4828 मर्श -4829 िन्न -4830 ನ್ನು -4831 ▁आगम -4832 ▁पूर -4833 ▁सीम -4834 त्यम् -4835 र्याः -4836 ्यामि -4837 ▁कोटि -4838 ▁मतम् -4839 ▁वेदा -4840 ▁सन्न -4841 ाभ्यां -4842 ▁इच्छा -4843 ▁काष्ठ -4844 ▁गुणाः -4845 ▁मङ्गल -4846 ▁श्रील -4847 विशिष्ट -4848 सिंहस्य -4849 ▁विग्रह -4850 ▁संख्या -4851 ▁सर्वथा -4852 ▁सिन्धु -4853 bo -4854 go -4855 भ्यो -4856 वसाय -4857 ▁धात -4858 ▁लाल -4859 यन्तः -4860 ▁चन्द -4861 ▁शिवा -4862 दक्षिण -4863 नारायण -4864 ित्यम् -4865 ▁कुम्भ -4866 ▁तीव्र -4867 ▁याज्ञ -4868 ▁वर्षं -4869 ▁सत्या -4870 ▁स्थूल -4871 ▁स्वाम -4872 नार्थम् -4873 प्रदेशेषु -4874 ▁स्थितस्य -4875 महाविद्याल -4876 ▁अभिप्रायः -4877 ▁सम्बद्धम् -4878 फे -4879 मम -4880 खिल -4881 भवः -4882 ▁यद -4883 ▁३५ -4884 गृहं -4885 तारः -4886 नेषु -4887 परिष -4888 पुरे -4889 ळ्ळि -4890 ास्य -4891 पन्नः -4892 मुक्त -4893 ितीयः -4894 ▁char -4895 ▁उर्व -4896 ▁कृताः -4897 ▁जीवने -4898 ▁निम्न -4899 ▁मार्गे -4900 ▁विसर्ग -4901 ▁सञ्चाल -4902 ▁संविधान -4903 ▁साम्प्रतं -4904 ▁त्रिशताधिक -4905 ry -4906 २२ -4907 ace -4908 han -4909 ालि -4910 ेनि -4911 ▁मद -4912 स्तः -4913 ▁शाह -4914 वाद्य -4915 जुर्वे -4916 ▁परम्प -4917 ▁जलबन्ध -4918 ▁पर्वतः -4919 ▁उपमण्डल -4920 ▁त्रयोदश -4921 ▁निर्वाण -4922 ▁किलोमीटर्म -4923 डः -4924 ▁• -4925 act -4926 iss -4927 ▁पल -4928 ures -4929 कर्ण -4930 डिया -4931 ृतिः -4932 ▁दैव -4933 ▁शेष -4934 मानाः -4935 राणिक -4936 र्जुन -4937 ▁केषा -4938 ▁भट्ट -4939 ▁विदु -4940 संस्था -4941 ▁पर्यट -4942 ▁स्नात -4943 ▁प्रविश -4944 ▁वास्तु -4945 शास्त्रि -4946 ▁science -4947 ▁अङ्गीकृत -4948 देशसम्बद्धाः -4949 )। -4950 -- -4951 ree -4952 रेव -4953 वचन -4954 हरि -4955 ▁चो -4956 ▁यत -4957 ध्यय -4958 र्ता -4959 ासाह -4960 िक्र -4961 ▁नेह -4962 र्ध्व -4963 वारम् -4964 विष्ण -4965 ▁अपरा -4966 ▁अस्त -4967 ▁एताः -4968 ▁तदैव -4969 sonant -4970 ▁भोजनं -4971 ▁रुद्र -4972 cluding -4973 ▁विख्या -4974 ▁इतिहासः -4975 ▁चालुक्य -4976 ▁निमित्त -4977 ▁मन्त्रि -4978 ▁परिवर्ति -4979 ▁अर्जुनस्य -4980 ▁दक्षिणदिशि -4981 ▁प्रतिष्ठाप -4982 li -4983 वो -4984 ुक -4985 ous -4986 र्न -4987 stem -4988 नादि -4989 न्ता -4990 भावे -4991 विजय -4992 मेतत् -4993 सम्बर -4994 ▁नेतृ -4995 ान्तरं -4996 ोत्साह -4997 ▁क्रोध -4998 ▁बहुधा -4999 ography -5000 ▁प्रवास -5001 ▁युक्तः -5002 ▁स्थलम् -5003 क्रीडायां -5004 ाराज्यस्य -5005 ft -5006 va -5007 बह -5008 ोट -5009 यर् -5010 ाले -5011 ▁प् -5012 ▁लघ -5013 form -5014 indi -5015 ङ्गु -5016 भिषे -5017 ितेन -5018 ृङ्ख -5019 ▁best -5020 ▁तीरे -5021 ▁भागे -5022 ▁शक्त -5023 ▁शर्क -5024 ण्डस्य -5025 नायाम् -5026 रामस्य -5027 ▁निवास -5028 ▁अनुष्ठ -5029 ▁स्वच्छ -5030 ग्रामस्य -5031 ▁श्लोकेन -5032 ▁अन्येषां -5033 ▁इत्येतयोः -5034 ▁वैज्ञानिक -5035 ಾರ -5036 fer -5037 वेः -5038 ▁उच -5039 ▁भर -5040 जीवन -5041 पुरी -5042 माचल -5043 ाक्ष -5044 ▁केर -5045 ▁धनं -5046 ▁मदन -5047 ङ्ख्य -5048 भक्ति -5049 हिन्द -5050 ▁तद्व -5051 ▁नाना -5052 ▁निरु -5053 ▁भागव -5054 ▁विकस -5055 योगस्य -5056 ▁0000, -5057 ▁तद्वि -5058 ▁स्मरण -5059 ▁हरिया -5060 ▁हैदरा -5061 ▁प्रशंस -5062 ▁विचारः -5063 ▁सम्मिल -5064 ▁स्मृति -5065 केन्द्रं -5066 ▁मृत्योः -5067 ▁तात्पर्य -5068 ▁निर्मिताः -5069 ▁प्रशस्तिः -5070 ४८ -5071 ೆಯ -5072 १९५ -5073 ▁ad -5074 सेवा -5075 ▁षड् -5076 योगेन -5077 ▁आयोज -5078 ▁नवीन -5079 ▁दैर्घ -5080 ▁नामकं -5081 ▁प्रेर -5082 ▁मीटर् -5083 क्षिप्त -5084 ध्यक्षः -5085 ▁अध्याप -5086 ▁ख्यातः -5087 ▁मृत्यु -5088 सर्वकारः -5089 ▁व्यापार -5090 ▁सुन्दरं -5091 ▁मनुष्यस्य -5092 ▁सिद्ध्यति -5093 यू -5094 ोन -5095 ute -5096 राह -5097 ाणा -5098 िना -5099 ▁गज -5100 घट्ट -5101 मानि -5102 म्मा -5103 लूरु -5104 ▁ऋषभ -5105 ▁१८९ -5106 खण्डे -5107 निवास -5108 फलस्य -5109 रिक्ष -5110 वानां -5111 ▁अद्भ -5112 ▁आज्ञ -5113 ▁आरोग -5114 ▁साधन -5115 ▁शुष्क -5116 युक्तम् -5117 ▁राज्ञी -5118 ▁स्पर्ध -5119 ▁विषयेषु -5120 ▁उपलभ्यते -5121 ▁प्रधानमन्त्रि -5122 णो -5123 पट -5124 had -5125 म्ल -5126 ▁पट -5127 ▁भज -5128 inal -5129 नागर -5130 माला -5131 यामि -5132 र्तौ -5133 श्रम -5134 श्वर -5135 ासाद -5136 ▁बिज -5137 ▁लेप -5138 ▁शिर -5139 रणस्य -5140 ालयाः -5141 ▁audi -5142 ▁इष्ट -5143 ▁इस्ल -5144 ▁उपवि -5145 ▁क्षी -5146 ▁भावः -5147 ▁महत् -5148 नावसरे -5149 ▁दातुं -5150 ▁system -5151 ▁चेन्नै -5152 ▁तन्नाम -5153 ▁पुत्रस्य -5154 ▁विरुद्धं -5155 ▁consonant -5156 ▁अधिकविवरण -5157 ▁किलोमीटरम -5158 ▁परिवर्तनं -5159 ▁निर्मितानि -5160 ▁पूर्वस्मिन् -5161 ▁क्रिस्ताब्दे -5162 ತಿ -5163 ces -5164 घात -5165 ल्म -5166 ीतं -5167 ▁जप -5168 वादी -5169 िकया -5170 ▁अवश -5171 ▁कपि -5172 पक्षः -5173 वर्यः -5174 संशोध -5175 ▁कषाय -5176 ▁जगतः -5177 ▁स्तु -5178 ▁तासां -5179 ▁फलानि -5180 ▁वैराग -5181 ▁व्यवह -5182 ▁उत्साह -5183 ▁प्रथमे -5184 ज्ञानस्य -5185 शास्त्रीय -5186 ▁मन्यन्ते -5187 ▁लिखितवान् -5188 ru -5189 शं -5190 ್ಯ -5191 ▁স -5192 गतः -5193 नाद -5194 िषु -5195 ally -5196 eric -5197 य्यः -5198 रहित -5199 ळ्ळी -5200 ▁00. -5201 ▁अमर -5202 ▁चाय -5203 ▁तदन -5204 विध्य -5205 ात्मक -5206 ▁क्षि -5207 ▁पादम -5208 ▁भवित -5209 ▁यष्ट -5210 ▁सरोव -5211 प्रज्ञ -5212 ▁भूमेः -5213 ▁वर्णः -5214 ▁कर्मणः -5215 ▁केवलम् -5216 ▁मुक्ति -5217 ▁चन्द्रः -5218 ▁तत्रापि -5219 ▁रचितवान् -5220 क्षेत्राणि -5221 णक -5222 ’, -5223 ▁ব -5224 hab -5225 पूर -5226 भगव -5227 वरि -5228 साई -5229 सूच -5230 ालः -5231 १९८ -5232 बर्ग -5233 मेकं -5234 ▁rel -5235 ▁जला -5236 फलानि -5237 शिष्य -5238 ▁गणेश -5239 ▁महाव -5240 ▁शङ्ख -5241 क्रमेण -5242 भाष्यं -5243 ▁अभावः -5244 ▁पाश्चा -5245 ▁प्राक् -5246 ▁सर्वाः -5247 संस्कृति -5248 ▁आगतवान् -5249 ▁द्वितीयं -5250 ▁नियन्त्र -5251 ▁परिगण्यते -5252 ▁पर्यन्तम् -5253 ▁सर्वेभ्यः -5254 ▁साहाय्येन -5255 ▁मण्डलेऽस्मिन् -5256 ve -5257 खि -5258 पृ -5259 ४५ -5260 लित -5261 ग्ने -5262 ट्टि -5263 धारा -5264 मांस -5265 रूपि -5266 विवे -5267 ौकिक -5268 ▁कूप -5269 ▁चेत -5270 ▁नमः -5271 ▁वृष -5272 ology -5273 च्छाद -5274 नामके -5275 पदस्य -5276 मिदम् -5277 विरोध -5278 ▁कतिप -5279 ▁जीवः -5280 ▁तत्त -5281 ▁नाशः -5282 ▁वङ्ग -5283 ▁श्रो -5284 कार्ये -5285 स्तम्भ -5286 ▁प्रयु -5287 ▁राक्ष -5288 धार्मिक -5289 ▁कारणम् -5290 ▁द्विधा -5291 ▁भवेयुः -5292 ▁मत्स्य -5293 ▁मार्गः -5294 ▁शासनम् -5295 ▁सन्देश -5296 ▁आत्मानं -5297 ▁आश्चर्य -5298 ▁वार्षिक -5299 संस्थायाः -5300 ▁उत्तरदिशि -5301 ▁प्रत्येकं -5302 la -5303 मद -5304 ’- -5305 ass -5306 ibr -5307 काद -5308 टन् -5309 ुलै -5310 ▁me -5311 प्रण -5312 मेवा -5313 शैली -5314 ेनैव -5315 ▁अल् -5316 ▁उडु -5317 ▁मकर -5318 ▁विर -5319 जम्मू -5320 श्यति -5321 श्लेष -5322 ▁अनुप -5323 ▁क्वथ -5324 ▁तासु -5325 ▁मरीच -5326 कुमारः -5327 ▁audio -5328 ▁कन्या -5329 ▁गङ्गा -5330 ▁तमिळु -5331 श्रेष्ठ -5332 स्थिताः -5333 ▁मिथ्या -5334 ▁सर्वकारः -5335 ▁मार्गदर्श -5336 ▁इत्युच्यते -5337 ▁प्राप्तवन्तः -5338 धर -5339 les -5340 ण्ण -5341 याळ -5342 ामे -5343 ्वे -5344 ▁३६ -5345 ▁sam -5346 ▁सती -5347 ▁ಪ್ರ -5348 ्यादि -5349 ▁गणित -5350 ▁जागर -5351 ▁वाल् -5352 देशीयः -5353 ▁ध्वनि -5354 ▁वायुः -5355 ▁विश्र -5356 ▁हस्ति -5357 ▁कानिचन -5358 ▁निर्मा -5359 ▁history -5360 ▁अन्यत्र -5361 ▁भवितुम् -5362 प्राप्तिः -5363 ▁कुत्रापि -5364 ▁सर्वाधिक -5365 ▁शुक्लपक्षस्य -5366 ७० -5367 ach -5368 ड्ड -5369 धाव -5370 पतेः -5371 शतके -5372 ष्ठी -5373 ाश्च -5374 िभिः -5375 ▁art -5376 ▁pub -5377 ▁कां -5378 क्ष्ण -5379 भिप्र -5380 विकास -5381 विमान -5382 ▁आम्र -5383 ▁चिह् -5384 ▁पार् -5385 ▁वचनं -5386 ▁दर्शन -5387 ▁सङ्के -5388 जीवनस्य -5389 शब्दस्य -5390 ▁गान्धि -5391 ▁परित्य -5392 ▁आगच्छति -5393 ▁निर्णयः -5394 ▁प्रशस्त -5395 ▁सरस्वती -5396 ▁अध्यात्म -5397 ▁तीर्थङ्क -5398 ▁वार्षिकी -5399 ▁सांस्कृतिक -5400 ▁विसर्गसन्धिः -5401 kt -5402 sp -5403 ३३ -5404 योऽ -5405 स्स -5406 ोपल -5407 ▁गह -5408 -000 -5409 ङ्के -5410 पण्ड -5411 यिता -5412 ▁लाह -5413 ▁शब् -5414 ▁आन्त -5415 ▁कूर् -5416 ▁जगत् -5417 वेदस्य -5418 स्पर्ध -5419 ितम्बर -5420 ▁world -5421 ▁आदर्श -5422 ▁चिक्क -5423 ▁नायकः -5424 ▁बाल्य -5425 ▁सुभाष -5426 गोविन्द -5427 ▁उद्घोष -5428 ▁द्रव्य -5429 ▁विरोधं -5430 ▁स्वयम् -5431 ापेक्षया -5432 ▁आध्यात्म -5433 ▁पूर्वमेव -5434 ▁स्थितमस्ति -5435 ▁राष्ट्रपतिः -5436 खे -5437 hen -5438 ice -5439 ंसः -5440 िनो -5441 ▁अफ -5442 ates -5443 म्पू -5444 वर्म -5445 स्थे -5446 ामेव -5447 ▁ent -5448 ▁ओडि -5449 ▁निः -5450 ▁विश -5451 द्भिः -5452 ोत्तर -5453 ▁चर्म -5454 प्रसाद -5455 स्थितौ -5456 ▁जनयति -5457 ▁शून्य -5458 शिक्षणं -5459 ▁उदाहरण -5460 कार्याणि -5461 विभागस्य -5462 ▁व्यवहारः -5463 ▁translated -5464 ▁पञ्चतन्त्र -5465 ▁विद्यमानाः -5466 ▁अधिकविवरणार्थं -5467 हर -5468 ों -5469 ond -5470 ज्व -5471 पाप -5472 पेय -5473 रचन -5474 ल्क -5475 ांव -5476 ्यौ -5477 न्दा -5478 लोकं -5479 ▁अवग -5480 ▁एन् -5481 ▁बाग -5482 पत्रं -5483 स्थाः -5484 ▁orig -5485 ▁जगन् -5486 ▁पद्ध -5487 काव्ये -5488 परिवार -5489 ▁आहत्य -5490 ▁निवेद -5491 ▁युक्त -5492 ▁योग्य -5493 ▁आरब्धा -5494 ▁उपग्रह -5495 ▁त्रीणि -5496 ▁व्यक्त -5497 ▁स्थिता -5498 ▁प्रतिभा -5499 ▁ऋग्वेदस्य -5500 ▁मध्यप्रदेश -5501 ▁इन्द्रियाणि -5502 कर्णाटकराज्यस्य -5503 थः -5504 ळे -5505 ▁/ -5506 पद् -5507 वाण -5508 ▁तृ -5509 ance -5510 कारि -5511 णानि -5512 नीया -5513 पालः -5514 बेल् -5515 यन्त -5516 सेनः -5517 ानीं -5518 ▁des -5519 ▁जना -5520 ember -5521 right -5522 तायां -5523 न्तरे -5524 न्द्व -5525 मध्ये -5526 वंशीय -5527 वैद्य -5528 ष्यते -5529 ▁कारा -5530 ▁जुलै -5531 ▁मूलं -5532 प्राणि -5533 लङ्कार -5534 वादस्य -5535 ▁दीयते -5536 ▁पाणिन -5537 ▁समुद् -5538 ▁सरदार -5539 चार्येण -5540 ▁script -5541 ▁निवसति -5542 ▁भक्ताः -5543 ▁राज्या -5544 ▁विकासः -5545 ▁समाचार -5546 ▁समाप्य -5547 त्वारिंश -5548 ▁आक्रमणं -5549 ▁लिखितम् -5550 ▁विद्वां -5551 ▁समाजस्य -5552 ▁माध्यमेन -5553 ▁वृक्षस्य -5554 ▁स्थानानि -5555 ▁कुत्रचित् -5556 ▁पृथिव्याः -5557 ▁प्रथमवारं -5558 ▁आहारपदार्थः -5559 खन -5560 क्स -5561 गाय -5562 याद -5563 वाक -5564 िको -5565 ेन् -5566 ोद् -5567 line -5568 ogle -5569 भावं -5570 मार् -5571 रवरी -5572 वाणी -5573 स्रः -5574 ▁par -5575 ▁१८८ -5576 धिष्ठ -5577 स्त्व -5578 ▁libr -5579 ▁काफी -5580 ▁गोधू -5581 ▁योगः -5582 पञ्चाश -5583 यानस्य -5584 सन्धान -5585 ाराज्य -5586 ▁पालनं -5587 ▁प्रसि -5588 ▁विवरणं -5589 ▁सदस्यः -5590 स्थापयत् -5591 ▁महावीरः -5592 ▁विविधाः -5593 ▁शक्नुमः -5594 ▁उत्कृष्ट -5595 ▁इत्यस्मात् -5596 ळि -5597 ३६ -5598 करं -5599 मति -5600 लयः -5601 ितौ -5602 ived -5603 ject -5604 गुणं -5605 स्को -5606 ्याम -5607 ▁ताड -5608 ▁मयि -5609 ▁लाभ -5610 ▁स्ट -5611 कालिक -5612 त्युः -5613 दीक्ष -5614 संज्ञ -5615 स्थले -5616 ीकरणं -5617 ्राह् -5618 ▁comp -5619 ▁writ -5620 ▁अव्य -5621 ▁आधिप -5622 ▁जलम् -5623 आन्ध्र -5624 नमस्ति -5625 स्पर्श -5626 ▁अनुभू -5627 ▁आरभ्य -5628 ▁एकत्र -5629 ▁जाताः -5630 ▁भौतिक -5631 ▁वार्त -5632 ▁गान्धी -5633 ▁प्रसाद -5634 ▁स्वल्प -5635 राष्ट्रिय -5636 ▁ब्रिटिश् -5637 ▁देवालयस्य -5638 विश्वविद्यालयः -5639 mi -5640 मृ -5641 २१ -5642 ९० -5643 ಿಸ -5644 कां -5645 विड -5646 १९६ -5647 ames -5648 कम्भ -5649 क्रो -5650 र्स् -5651 ायोग -5652 ▁सहज -5653 कालगण -5654 त्तरं -5655 रामाय -5656 ूनाम् -5657 ▁आह्व -5658 ▁तत्प -5659 ▁नगरी -5660 ▁षोडश -5661 ▁समाप -5662 पूर्वं -5663 ्यर्थं -5664 ▁वाराण -5665 ▁श्वास -5666 वैज्ञान -5667 ्यार्थं -5668 ▁बोधयति -5669 ▁राजकीय -5670 ▁विक्रय -5671 ▁विशेषः -5672 ानन्तरम् -5673 ▁इन्द्रः -5674 ▁प्रामाण -5675 ▁विशेषतः -5676 ▁व्याघ्र -5677 ▁कालान्तरे -5678 भग -5679 मग -5680 ेऽ -5681 ३८ -5682 ack -5683 ral -5684 डेय -5685 चिह् -5686 रिति -5687 शासन -5688 सत्य -5689 स्वि -5690 ▁पात -5691 ▁रमण -5692 योक्त -5693 ▁आराध -5694 गुप्तः -5695 ▁दिवसे -5696 ▁विज्ञ -5697 ▁शारीर -5698 ▁सेवां -5699 वर्णस्य -5700 ▁लिखितः -5701 छन्दांसि -5702 ▁क्रैस्त -5703 ▁देव्याः -5704 ▁व्याकरण -5705 ▁अस्माभिः -5706 ▁स्थापितः -5707 ▁अत्युत्तम -5708 ▁सिद्धान्त -5709 ▁प्रधानमन्त्री -5710 ▁” -5711 ign -5712 ood -5713 गेन -5714 बीज -5715 हीन -5716 हृद -5717 ▁फ़ -5718 ▁मठ -5719 इत्य -5720 म्बा -5721 यान् -5722 र्नि -5723 र्मः -5724 ल्या -5725 सङ्क -5726 स्यं -5727 ▁ind -5728 ▁let -5729 ▁आसी -5730 ▁कोप -5731 ▁याद -5732 ▁form -5733 ▁वसति -5734 योजनम् -5735 र्भवति -5736 ▁अवकाश -5737 ▁आहारः -5738 ▁तण्डु -5739 ▁आरब्धः -5740 ▁आरम्भे -5741 ▁कल्याण -5742 ▁दिवङ्ग -5743 ▁देशेषु -5744 ▁संरक्ष -5745 नक्षत्रे -5746 महानगरस्य -5747 ▁सूर्यस्य -5748 ▁स्वीकृतवान् -5749 )- -5750 अन -5751 केश -5752 वायु -5753 ▁dev -5754 ▁not -5755 ▁आगत -5756 ▁एनं -5757 ▁तेज -5758 कुन्त -5759 त्यां -5760 वर्णः -5761 ▁कन्य -5762 ▁देवः -5763 ▁मङ्ग -5764 ▁साधु -5765 ▁२००८ -5766 पञ्जाब -5767 ▁offic -5768 ▁अक्टो -5769 ▁अग्रि -5770 ▁रूपेण -5771 ▁श्रवण -5772 विभिन्न -5773 सङ्घस्य -5774 ▁अध्याय -5775 ▁त्रिषु -5776 ▁फ्रान् -5777 ▁बहूनां -5778 वृक्षस्य -5779 ान्त्रिक -5780 ▁इण्डिया -5781 ▁विस्तार -5782 ▁विस्तृत -5783 ▁शिक्षणं -5784 ▁स्पष्टं -5785 सङ्गीतस्य -5786 सिद्धान्त -5787 ▁तदानीन्त -5788 ▁निरन्तरं -5789 ck -5790 धू -5791 व् -5792 सन -5793 ্য -5794 ura -5795 जत् -5796 बेन -5797 मती -5798 eral -5799 चिद् -5800 द्वय -5801 मण्ड -5802 रायः -5803 वासं -5804 ▁आहू -5805 ▁कौश -5806 ▁तार -5807 ▁दान -5808 इत्या -5809 द्वेष -5810 राजाः -5811 शब्दः -5812 सुन्द -5813 ▁:00. -5814 ▁दशरथ -5815 ▁देहल -5816 ▁भद्र -5817 ग्रामः -5818 पर्वतः -5819 भूतानि -5820 श्चेति -5821 ान्तिक -5822 ▁एतयोः -5823 ▁जनान् -5824 ▁उपलब्ध -5825 ▁गीतानि -5826 ▁प्रेरण -5827 ▁मन्दिर -5828 ▁महादेव -5829 ▁स्कन्द -5830 प्रमाणेन -5831 ▁मुस्लिम -5832 ▁स्वयमेव -5833 ▁इन्द्राः -5834 ▁महात्मनः -5835 न्द्रियाणि -5836 ▁निर्मीयते -5837 ▁उपलभ्यन्ते -5838 ▁translations -5839 ▁डिग्रियुक्तः -5840 सव -5841 रेल -5842 षाण -5843 ाणी -5844 ▁भय -5845 ङ्क् -5846 त्रं -5847 पराय -5848 मासः -5849 व्रत -5850 स्वी -5851 ेयम् -5852 ▁इतर -5853 ▁दशम -5854 ▁पाव -5855 ▁comm -5856 ▁gand -5857 ▁परिम -5858 ▁पाणि -5859 ▁शैली -5860 ▁समयः -5861 जलपातः -5862 ▁अङ्गु -5863 ▁अलङ्क -5864 ▁एशिया -5865 ▁नाट्य -5866 ▁निष्प -5867 ▁सम्भव -5868 शरीरस्य -5869 ष्यन्ति -5870 ▁instit -5871 ▁अवलम्ब -5872 ▁पूर्वा -5873 ▁बहुविध -5874 ▁महोदयः -5875 भाषायाम् -5876 विज्ञानी -5877 ▁बालकस्य -5878 ▁युद्धम् -5879 ▁कर्तव्यम् -5880 ▁प्रदेशेषु -5881 oh -5882 ue -5883 ैष -5884 ५६ -5885 डाग -5886 पदे -5887 मनो -5888 याग -5889 ल्ड -5890 भूत् -5891 शिला -5892 ष्टि -5893 ारोप -5894 ▁all -5895 ▁can -5896 ▁per -5897 ▁वसु -5898 देवता -5899 मात्म -5900 वेदना -5901 स्तान -5902 ▁this -5903 ▁एतां -5904 ▁चकार -5905 मात्रं -5906 ीकरोति -5907 ▁मराठी -5908 ▁वैष्ण -5909 ▁श्रेय -5910 ▁समीपं -5911 ▁सौन्द -5912 जनानाम् -5913 बुद्धिः -5914 महोदयेन -5915 ान्तर्ग -5916 ▁अभूवन् -5917 ▁संन्या -5918 national -5919 ▁चत्वारि -5920 विज्ञानम् -5921 ▁प्राणिनः -5922 ▁प्रदेशस्य -5923 ▁श्रीकृष्णस्य -5924 ff -5925 घा -5926 दल -5927 hus -5928 जेन -5929 ▁वल -5930 टस्य -5931 तायै -5932 याति -5933 षाम् -5934 ेऽपि -5935 ोद्ध -5936 ▁har -5937 ▁जून -5938 ▁दास -5939 ▁सोप -5940 जीवने -5941 न्येन -5942 योजना -5943 श्रमः -5944 ▁समुप -5945 ▁२००९ -5946 ेश्वरी -5947 ▁अवलोक -5948 ▁आगतम् -5949 ▁आविष् -5950 ▁ईश्वर -5951 ▁करोतु -5952 ▁चतुष् -5953 ▁पतञ्ज -5954 ▁मत्वा -5955 ▁नवम्बर -5956 ▁प्रचाल -5957 ▁श्रुति -5958 ▁पूज्यते -5959 ▁प्रमाणं -5960 ▁विजयनगर -5961 ▁स्वास्थ -5962 ▁द्वितीयः -5963 ▁निवारयति -5964 ▁महोदयस्य -5965 ▁ज्ञातवान् -5966 ▁प्रोत्साह -5967 ▁राममोहनेन -5968 ▁कृष्णपक्षस्य -5969 विश्वविद्यालये -5970 ऽऽ -5971 ्प -5972 esh -5973 lic -5974 मर् -5975 ुरः -5976 ▁कम -5977 owel -5978 कण्ठ -5979 ोष्ण -5980 ▁रघु -5981 ▁रवि -5982 ▁लिप -5983 कीर्ण -5984 ▁कदली -5985 ▁लभते -5986 न्तीति -5987 ▁औरङ्ग -5988 ▁चौहान -5989 ▁भूमिः -5990 ▁शुक्र -5991 ▁उद्देश -5992 ▁पत्युः -5993 ▁पुरातन -5994 ▁भारतम् -5995 ▁सङ्गृह -5996 ▁स्वकीय -5997 ▁उत्पद्यते -5998 ▁तीर्थङ्कर -5999 ▁महाभारतस्य -6000 ▁निर्दिश्यते -6001 ks -6002 गुह -6003 दीय -6004 पदः -6005 कारी -6006 म्बे -6007 ▁अधो -6008 ▁आदौ -6009 ▁कमल -6010 ▁मरु -6011 ▁शुभ -6012 ▁शोभ -6013 ▁स्न -6014 तमिळ् -6015 मातुः -6016 यानां -6017 स्तरे -6018 िकेट् -6019 ▁कम्प -6020 ▁रामः -6021 ▁वत्स -6022 ▁शिरो -6023 द्रव्य -6024 संहिता -6025 ▁music -6026 मात्रेण -6027 ▁अनिवार -6028 ▁क्रमशः -6029 ▁तदानीं -6030 ▁तादृशः -6031 ▁प्रस्थ -6032 ▁रक्षणं -6033 ▁वाल्मी -6034 ▁वृत्ति -6035 प्रशस्ति -6036 ▁अन्यतमं -6037 ▁क्षत्रि -6038 ▁पुत्राः -6039 ावस्थायां -6040 ▁ग्रेगोरी -6041 ▁निर्माणे -6042 ▁ब्रह्मणः -6043 ▁सम्प्रदाय -6044 चा -6045 पं -6046 दैव -6047 र्ड -6048 ारो -6049 ▁पच -6050 anda -6051 नाटक -6052 माणः -6053 ीतम् -6054 ीपुर -6055 ▁बलि -6056 ▁माघ -6057 ▁शाक -6058 कर्तृ -6059 काण्ड -6060 तीनां -6061 नाराय -6062 िकल्प -6063 ▁mult -6064 ▁डिसे -6065 ▁फ्रे -6066 ▁भल्ल -6067 ▁लण्ड -6068 ▁सहोद -6069 ङ्गस्य -6070 र्शनिक -6071 ष्ट्रि -6072 ितायाः -6073 ▁other -6074 ▁अन्यः -6075 ▁अरण्य -6076 विदेशीय -6077 ▁gandhi -6078 ▁भारतगण -6079 ▁वेङ्कट -6080 ▁सम्पर् -6081 ▁स्थिते -6082 दर्शनस्य -6083 साहित्ये -6084 ▁उक्त्वा -6085 ▁जानन्ति -6086 ▁प्रसङ्ग -6087 ▁शिलालेख -6088 ▁ज्ञानस्य -6089 ▁समयान्तरे -6090 ▁सम्पूर्णे -6091 थु -6092 rav -6093 रन् -6094 ीती -6095 ▁आय -6096 view -6097 भूमौ -6098 यश्च -6099 ्योध -6100 ▁सभा -6101 ▁हेम -6102 वशात् -6103 ादिकं -6104 ारण्य -6105 िकारि -6106 ितेषु -6107 ▁that -6108 ▁इक्ष -6109 ▁दन्त -6110 ▁नाटक -6111 ▁प्रभ -6112 ▁वैभव -6113 वृत्ति -6114 शतकस्य -6115 ▁ताम्र -6116 ▁दृश्य -6117 ▁समस्य -6118 नामकस्य -6119 शालायां -6120 ▁अधिकाः -6121 ▁कस्मिं -6122 ▁परीक्ष -6123 ▁प्रयास -6124 ▁व्युत् -6125 ▁स्थिति -6126 ▁त्रिविध -6127 ▁सङ्कल्प -6128 including -6129 ▁केषाञ्चन -6130 ▁चिकित्सा -6131 ▁श्रेष्ठः -6132 ▁निर्दिष्ट -6133 ▁सम्पूर्णं -6134 ंड -6135 वय -6136 हृ -6137 ३१ -6138 ome -6139 चना -6140 पाट -6141 पीड -6142 माग -6143 लिः -6144 ितु -6145 ीनि -6146 ेयं -6147 ▁यौ -6148 ितां -6149 ीताः -6150 ▁acc -6151 ▁del -6152 ▁its -6153 ▁web -6154 ▁हैं -6155 कृतिः -6156 क्रमे -6157 निवार -6158 पदवीं -6159 मतस्य -6160 र्तिः -6161 लिपिः -6162 ▁used -6163 ▁भवती -6164 ▁२००० -6165 google -6166 करूपेण -6167 ▁देवता -6168 ▁विजयः -6169 पुराणम् -6170 ▁तदर्थं -6171 ▁पितामह -6172 ▁पृष्ठं -6173 ▁यथार्थ -6174 ▁शक्तिः -6175 ▁समर्थः -6176 ▁स्पर्श -6177 ▁इदानीम् -6178 ▁उत्तमम् -6179 ▁पार्वती -6180 ▁स्वरूपं -6181 केन्द्राणि -6182 ▁languages -6183 ▁प्राप्स्य -6184 ▁उपमण्डलानि -6185 ▁चलच्चित्रस्य -6186 ., -6187 ३२ -6188 hed -6189 दूर -6190 फ्र -6191 बाई -6192 सरः -6193 ामण -6194 ▁vi -6195 ▁३२ -6196 ▁४५ -6197 able -6198 irst -6199 भेदः -6200 ल्लभ -6201 विंश -6202 ॄणां -6203 ತ್ತು -6204 ▁चरण -6205 ▁नान -6206 ▁यमु -6207 बिम्ब -6208 व्याप -6209 ▁soci -6210 ▁तद्य -6211 ▁दिशि -6212 ▁रूपं -6213 देशेषु -6214 न्तुम् -6215 ▁प्रवह -6216 ▁भित्त -6217 ▁मानवः -6218 ▁सत्यं -6219 ग्रहस्य -6220 ▁उत्तमं -6221 ▁नरसिंह -6222 ▁सम्बोध -6223 पुरुषस्य -6224 ▁श्रद्धा -6225 संस्कृतेः -6226 ▁औन्नत्यं -6227 ▁महत्त्वं -6228 ▁विशिष्टं -6229 पुरमण्डलम् -6230 कालगणनायाम् -6231 ३७ -6232 ४६ -6233 ಗೆ -6234 asa -6235 ग्न -6236 धीन -6237 aras -6238 कम्प -6239 कृत् -6240 ष्णं -6241 ाद्य -6242 ▁कोट -6243 तिष्ठ -6244 दात्त -6245 मायाः -6246 ळगावी -6247 ैवल्य -6248 ▁:::: -6249 ▁गृह् -6250 ▁नराय -6251 ▁षड्व -6252 ▁सूचन -6253 ▁१९४७ -6254 कर्मणि -6255 पुराणे -6256 विभागः -6257 ▁which -6258 ▁आगच्छ -6259 ▁प्रौढ -6260 ▁मलयाळ -6261 ▁स्वतः -6262 द्योगिक -6263 पद्धतिः -6264 ▁आर्द्र -6265 ▁तदुक्त -6266 ▁धारवाड -6267 ▁रामायण -6268 ▁सदस्याः -6269 ▁स्तोत्र -6270 ▁पुरुषस्य -6271 ▁पुष्पाणि -6272 ▁प्रभावितः -6273 ▁स्वीकरोति -6274 ▁चतुर्विंशति -6275 ▁भारतसम्बद्धाः -6276 ict -6277 umb -6278 ंग् -6279 टर् -6280 र्ह -6281 शाह -6282 ेना -6283 ▁तू -6284 ▁धी -6285 ocum -6286 कविः -6287 द्धि -6288 राजा -6289 ▁has -6290 ▁कोड -6291 ▁तृण -6292 ▁नौक -6293 ▁शतक -6294 ▁शृण -6295 कन्दु -6296 नायकः -6297 माणां -6298 ीतानि -6299 ्यामः -6300 ▁beng -6301 ▁आधिक -6302 ▁त्यज -6303 ▁नीति -6304 ▁भ्रा -6305 ▁सीता -6306 ▁स्वी -6307 ▁धान्य -6308 ▁भागाः -6309 ▁स्युः -6310 ङ्ग्रेस -6311 प्रदेशं -6312 महानगरं -6313 वीन्द्र -6314 स्टब्स् -6315 ▁अर्हति -6316 ▁प्रश्न -6317 ▁प्रीति -6318 ▁रागस्य -6319 ▁तात्पर्यम् -6320 ▁दक्षिणभागे -6321 ▁भारतीयानां -6322 ▁इत्येतन्नगर -6323 ▁किलोमीटर्मिते -6324 फः -6325 ९९ -6326 ▁ಆ -6327 ash -6328 cha -6329 int -6330 अमे -6331 आर् -6332 धेः -6333 महि -6334 षाढ -6335 ृतौ -6336 ▁यश -6337 ater -6338 iple -6339 iter -6340 क्षं -6341 गांव -6342 समित -6343 सेना -6344 स्जि -6345 ▁:'' -6346 ▁अवह -6347 ▁चैत -6348 ▁जाग -6349 गङ्गा -6350 धर्मा -6351 निदेश -6352 रायाः -6353 शासित -6354 ारामः -6355 ालस्य -6356 ्व्यः -6357 ▁गुल् -6358 ▁जाते -6359 ▁सिक् -6360 नचित्र -6361 भ्याम् -6362 सभायां -6363 ानन्दः -6364 िन्याः -6365 ▁bhakt -6366 ▁vowel -6367 ▁सार्ध -6368 चिन्त्य -6369 संन्यास -6370 स्कृत्य -6371 ्राह्मी -6372 ▁कर्त्त -6373 ▁त्यागः -6374 ▁प्रकृत -6375 ▁लोकसभा -6376 ▁सत्यपि -6377 युक्तानि -6378 ▁निर्माय -6379 ▁national -6380 ▁पर्याप्त -6381 ▁भारतीयाः -6382 ▁महाभारते -6383 ▁इत्येतस्य -6384 ▁वर्षेभ्यः -6385 ▁जैनधर्मस्य -6386 ▁प्रसिद्धानि -6387 ▁किलोमीटरमिते -6388 ▁वीक्षणीयस्थलानि -6389 वद -6390 ▁ক -6391 der -6392 ron -6393 िने -6394 ैति -6395 ▁tw -6396 ▁up -6397 ▁कट -6398 ▁वश -6399 ▁षड -6400 र्जि -6401 वासी -6402 ▁00, -6403 ▁कान -6404 ▁तन् -6405 itled -6406 कान्त -6407 कृत्य -6408 निश्च -6409 ानुभव -6410 ▁महती -6411 काव्यं -6412 शस्त्र -6413 ▁अरुणा -6414 ▁इन्दि -6415 ▁करोमि -6416 ▁कृतयः -6417 ▁क्लेश -6418 ▁जलपात -6419 ▁परमाण -6420 ▁संयोग -6421 ▁प्रवाह -6422 ▁विभागः -6423 ▁(0000). -6424 ▁कुर्वती -6425 ▁गोविन्द -6426 ▁योगदानं -6427 ▁राजनीति -6428 ▁वेदान्त -6429 बेङ्गळूरु -6430 ▁multiple -6431 ▁original -6432 ▁चित्राणि -6433 ▁नरेन्द्र -6434 ▁पर्वतस्य -6435 ▁प्राथमिक -6436 ▁भारतीयजन -6437 साहित्यस्य -6438 ौप -6439 ens -6440 red -6441 गल् -6442 तोऽ -6443 दयः -6444 नाव -6445 लनं -6446 ादु -6447 ▁८० -6448 atha -6449 bhup -6450 ङ्कः -6451 ङ्गा -6452 णात् -6453 पूजा -6454 लिन् -6455 ▁sup -6456 ▁तिर -6457 ▁धनु -6458 ▁पटे -6459 ▁सद् -6460 ▁सोऽ -6461 भावना -6462 ामराज -6463 ▁दूरी -6464 बुद्धि -6465 ▁गुरोः -6466 ▁मध्वा -6467 ▁स्नान -6468 ▁हस्ते -6469 मार्गाः -6470 ानद्याः -6471 ▁उज्जैन -6472 ▁दुर्गं -6473 ▁नीत्वा -6474 ▁मुख्या -6475 ▁यात्रा -6476 ▁विंशति -6477 bhagavad -6478 ivedanta -6479 प्रतिष्ठ -6480 ▁library -6481 ▁लक्ष्यं -6482 ▁औषधत्वेन -6483 ▁राजकुमार -6484 ▁धृतराष्ट्र -6485 ▁गुजरातराज्ये -6486 ▁bhaktivedanta -6487 ड़ -6488 धं -6489 ten -6490 gita -6491 च्चि -6492 म्बु -6493 ▁गति -6494 ▁युर -6495 ▁संह -6496 ▁ह्य -6497 गृहम् -6498 द्रोह -6499 धिकाः -6500 ादीनि -6501 ▁कस्त -6502 ▁पारि -6503 क्तूबर -6504 क्षणिक -6505 पुत्रः -6506 वृष्टि -6507 ानगरम् -6508 ▁उपदेश -6509 ▁निष्ठ -6510 ▁विषयं -6511 bhupada -6512 ग्रन्थः -6513 द्वितीय -6514 वर्यस्य -6515 ▁अज्ञान -6516 ▁उद्घाट -6517 ▁काव्ये -6518 ▁सप्तदश -6519 ानक्षत्र -6520 ▁दुर्योध -6521 ▁पुस्तके -6522 ▁बिजापुर -6523 ▁वर्णनम् -6524 ▁संरक्षण -6525 ▁साक्षरत -6526 ▁साङ्ख्य -6527 स्वतन्त्र -6528 ▁entitled -6529 ▁प्रदत्तः -6530 ▁institute -6531 ▁prabhupada -6532 ▁विद्यमानस्य -6533 ▁प्रायश्चित्त -6534 सद -6535 एस् -6536 प्ल -6537 भूम -6538 ▁pe -6539 ▁बन -6540 ishn -6541 अन्त -6542 ृताः -6543 ्योः -6544 ▁vis -6545 ादेशे -6546 ▁कथम् -6547 ▁निकट -6548 ▁वाक् -6549 ▁सदृश -6550 ▁समाग -6551 ▁सम्प -6552 वर्तते -6553 शैल्या -6554 सम्पाद -6555 स्थिति -6556 ▁अन्या -6557 ▁अभिनव -6558 ▁आगताः -6559 ▁महर्ष -6560 ▁साध्य -6561 ▁उत्तमः -6562 ▁शाकम्भ -6563 ▁मूर्तिः -6564 ▁प्रशस्ति -6565 ▁भारतीयसं -6566 ▁प्रक्रिया -6567 ▁दक्षिणभारते -6568 ga -6569 ४९ -6570 ್ದ -6571 ▁ম -6572 चिद -6573 धिं -6574 लता -6575 वेन -6576 २०१ -6577 ▁वड -6578 ञ्चि -6579 माम् -6580 ▁सौर -6581 कृतयः -6582 ण्डुल -6583 धीयते -6584 महानग -6585 सिष्ठ -6586 ▁अकार -6587 ▁आरोप -6588 ▁आश्व -6589 ▁उग्र -6590 ▁उपास -6591 ▁कच्छ -6592 ▁किरण -6593 ▁ग्रा -6594 ▁छन्द -6595 ▁प्री -6596 ▁सुलभ -6597 कलायाः -6598 यात्रा -6599 ानुष्ठ -6600 ोत्सवे -6601 ▁colle -6602 ▁press -6603 ▁ग्वाल -6604 ▁चैत्र -6605 ▁जम्मू -6606 ▁पञ्चम -6607 ▁प्रजा -6608 क्रमस्य -6609 मूर्तिः -6610 र्वाचने -6611 सेनायाः -6612 ामण्डलं -6613 ▁आवश्यक -6614 ▁नामकरण -6615 ▁पुरुषा -6616 ▁वृक्षः -6617 ▁आन्तरिक -6618 ▁इत्यनया -6619 ▁वर्धयति -6620 ▁संशोधनं -6621 ▁सार्वजन -6622 प्राप्तेः -6623 ▁ग्रामस्य -6624 ▁द्वितीया -6625 ▁प्रचलन्ति -6626 ▁क्षेत्रेषु -6627 लन -6628 वु -6629 erv -6630 war -6631 तरं -6632 धाय -6633 बहु -6634 ▁va -6635 ▁नल -6636 ▁ही -6637 ings -6638 दायः -6639 र्जन -6640 श्रय -6641 हारं -6642 ूर्व -6643 ▁bas -6644 ▁अभय -6645 ▁हाव -6646 गोत्र -6647 ङ्गम् -6648 त्योः -6649 नगरैः -6650 भेदाः -6651 रचयत् -6652 रहितः -6653 ▁cont -6654 ▁आरभत -6655 ▁तच्च -6656 ▁मनसः -6657 ▁विनि -6658 प्रवेश -6659 प्रिल् -6660 सत्त्व -6661 स्यापि -6662 ात्मकं -6663 ▁अंशाः -6664 ▁गुजरा -6665 ▁परिष् -6666 ▁विनाश -6667 ▁सद्यः -6668 ▁साधकः -6669 ान्तरम् -6670 ▁online -6671 ▁ऊर्ध्व -6672 ▁रचयिता -6673 ▁विवाहं -6674 ▁विष्णुः -6675 ▁स्वाभाव -6676 ▁दृष्ट्या -6677 सङ्ग्रहालयः -6678 ▁उत्तरकन्नड -6679 ey -6680 to -6681 गड -6682 षी -6683 ४७ -6684 ার -6685 ▁० -6686 ▁ರ -6687 ose -6688 मयं -6689 मेद -6690 ल्त -6691 वाल -6692 ाटी -6693 ▁इस -6694 ▁।) -6695 ▁ಅವ -6696 च्छा -6697 र्भे -6698 शाखा -6699 ▁गोल -6700 ▁बाध -6701 ग्राह -6702 त्तमः -6703 पाण्ड -6704 वासरे -6705 साक्ष -6706 ▁इयम् -6707 ▁केषु -6708 ▁गुणः -6709 ▁विरा -6710 ▁होय् -6711 कानाम् -6712 र्माणं -6713 ▁अवशेष -6714 ▁भोपाल -6715 ▁अनुवाद -6716 ▁अप्रैल -6717 ▁अवश्यं -6718 ▁आकृष्ट -6719 ▁इन्दौर -6720 ▁कृतानि -6721 ▁पृष्ठे -6722 ▁मात्रा -6723 ▁ग्वालिय -6724 ▁पादपरिम -6725 ▁प्रान्त -6726 ▁अत्रत्या -6727 ▁दृश्यमान -6728 ▁शासनकाले -6729 ▁सम्प्रति -6730 भारतेतिहास -6731 नय -6732 ६५ -6733 rid -6734 धरः -6735 बाध -6736 बृह -6737 ेट् -6738 ▁रण -6739 ▁रम -6740 नीयं -6741 महिल -6742 शीला -6743 ष्मा -6744 ाकार -6745 ▁car -6746 ▁अकथ -6747 ▁इमे -6748 ▁उभय -6749 ▁एल् -6750 ▁प्य -6751 ▁लवण -6752 कुण्ड -6753 नृत्य -6754 भट्टः -6755 मुख्य -6756 ीयस्य -6757 ▁अपरि -6758 ▁देशः -6759 ▁फलम् -6760 ▁माम् -6761 ▁लम्ब -6762 ▁वहति -6763 ▁सुखं -6764 ▁हरित -6765 ananda -6766 प्रियः -6767 श्रद्ध -6768 सम्मेल -6769 ▁अजयमे -6770 ▁कर्तृ -6771 ▁खाद्य -6772 ▁ग्राह -6773 ▁भावना -6774 ▁सैन्य -6775 ात्मिका -6776 ▁इङ्ग्ल -6777 ▁कल्पना -6778 ▁कार्ये -6779 ▁धृत्वा -6780 ▁नाभवत् -6781 ▁प्रताप -6782 ▁किमर्थं -6783 ▁जनानाम् -6784 ▁तत्रत्य -6785 ▁दिसम्बर -6786 ▁काव्यस्य -6787 ▁नियुक्तः -6788 ▁पत्न्याः -6789 ▁प्रतीयते -6790 विज्ञानस्य -6791 ▁पुस्तकानि -6792 ▁विद्यमाने -6793 ▁भविष्यन्ति -6794 ▁राज्याभिषे -6795 विश्वविद्यालयस्य -6796 ख् -6797 सृ -6798 ोच -6799 ಟ್ -6800 ▁— -6801 ret -6802 ton -6803 udd -6804 भूय -6805 मता -6806 ावण -6807 िणा -6808 ूढः -6809 ▁ne -6810 आत्म -6811 चारः -6812 नप्र -6813 र्शि -6814 ाहार -6815 ▁nor -6816 ▁एता -6817 ▁ऑफ् -6818 esent -6819 भूतम् -6820 रावती -6821 ▁lect -6822 ▁एतैः -6823 ▁काली -6824 ▁घण्ट -6825 ▁शीतल -6826 त्रिंश -6827 राणाम् -6828 वादिनः -6829 सङ्ग्र -6830 सायनिक -6831 स्थानि -6832 ▁त्वम् -6833 ▁परिवह -6834 ▁बालकः -6835 ▁मूत्र -6836 ▁शूद्र -6837 ▁स्थिर -6838 कुटुम्ब -6839 प्रान्त -6840 ितरूपेण -6841 ▁अग्निः -6842 ▁अनन्तर -6843 ▁कन्दुक -6844 ▁ग्रामी -6845 ▁बहुभिः -6846 ▁समग्रे -6847 ▁पर्वताः -6848 ▁समीपस्थं -6849 स्वातन्त्र -6850 ▁चन्द्रशेख -6851 ▁संस्कृतस्य -6852 ▁प्रतिपादितम् -6853 एक -6854 लत -6855 ीः -6856 ३९ -6857 ಾನ -6858 chn -6859 unt -6860 टिक -6861 पन् -6862 शतक -6863 ांस -6864 ापु -6865 ▁पथ -6866 ▁मग -6867 ions -6868 ound -6869 दिवस -6870 द्यो -6871 नातन -6872 योर् -6873 ▁mad -6874 ▁अवय -6875 ▁३६० -6876 नगराय -6877 नायां -6878 योज्य -6879 विशत् -6880 संख्य -6881 ▁अर्प -6882 ▁अशोक -6883 ▁गौरव -6884 ▁चलति -6885 ▁धातु -6886 ▁नामा -6887 ▁पुणे -6888 क्षिणः -6889 जयन्ती -6890 ध्यायः -6891 न्त्रि -6892 मकरोत् -6893 स्तानी -6894 स्वभाव -6895 ृतवान् -6896 ्यकाणि -6897 ▁first -6898 ▁दुष्ट -6899 ▁मध्यम -6900 ▁वसन्त -6901 ▁वित्त -6902 कर्माणि -6903 वस्तूनि -6904 सस्यानि -6905 ▁अङ्गीक -6906 ▁आयोजनं -6907 ▁केनापि -6908 ▁जर्मनी -6909 ▁निर्वह -6910 काव्यस्य -6911 निमित्तं -6912 ▁आचार्यः -6913 ▁जलबन्धः -6914 ▁तीक्ष्ण -6915 ▁दर्शनम् -6916 ▁पश्चिमब -6917 ▁पुस्तकं -6918 ▁वस्तुनः -6919 ▁आङ्ग्लाः -6920 ▁चित्रस्य -6921 ▁निर्मिता -6922 ▁पुराणेषु -6923 ▁ग्रन्थेषु -6924 ▁मुख्यमन्त्री -6925 ▁पार्श्वनाथस्य -6926 \\ -6927 cy -6928 ▁& -6929 गौर -6930 जलं -6931 ल्ह -6932 ीते -6933 ▁la -6934 ▁९० -6935 port -6936 गतिः -6937 घण्ट -6938 ण्डि -6939 त्ती -6940 नगरी -6941 न्दे -6942 हितः -6943 ांशः -6944 ▁vol -6945 ▁ताल -6946 ▁तेष -6947 ▁निज -6948 ▁राश -6949 ▁षण् -6950 ▁संय -6951 मासतः -6952 वर्गः -6953 वर्मा -6954 विद्व -6955 वेष्ट -6956 ापतिः -6957 ▁अर्ण -6958 ▁करुण -6959 ▁जाति -6960 ▁टीका -6961 ▁नौका -6962 ▁प्रद -6963 ▁मनसा -6964 ▁मनोर -6965 ▁मरणं -6966 ▁माधव -6967 ▁सेना -6968 ▁हानि -6969 ▁हासन -6970 प्रभृत -6971 र्मितः -6972 ▁भौगोल -6973 ▁भ्रात -6974 ▁रुचिः -6975 ▁सूक्त -6976 ▁americ -6977 ▁अन्यत् -6978 ▁काश्चन -6979 ▁तमवर्ष -6980 ▁नित्यं -6981 ▁न्यूना -6982 ▁रामस्य -6983 ▁सन्तोष -6984 ▁स्वभाव -6985 शास्त्री -6986 ▁archive -6987 ▁नगर्याः -6988 ▁नामकरणं -6989 ▁प्रबन्ध -6990 ▁सुखदुःख -6991 चत्वारिंश -6992 ▁विशिष्टा -6993 ▁स्त्रियः -6994 ▁प्रमुखाणि -6995 ▁प्रार्थना -6996 ▁संस्थाप्य -6997 ▁क्षेत्रस्य -6998 ▁चलच्चित्रे -6999 ▁राष्ट्रध्व -7000 ▁सिद्धान्तः -7001 ▁उपयुज्यन्ते -7002 ▁विश्वविद्यालयः -7003 co -7004 फु -7005 ५७ -7006 ९८ -7007 hal -7008 धीश -7009 यां -7010 ालो -7011 ासू -7012 ▁पै -7013 ▁लव -7014 ited -7015 जन्य -7016 मल्ल -7017 म्मद -7018 वाणि -7019 सारः -7020 स्टि -7021 ▁his -7022 ▁med -7023 ▁अणु -7024 ▁जबल -7025 ▁बाद -7026 ▁भोज -7027 ▁वान -7028 त्येव -7029 स्वरः -7030 हरिया -7031 ानगरे -7032 ▁अण्ड -7033 ▁उत्थ -7034 ▁वृषभ -7035 ग्रामं -7036 पत्तेः -7037 ▁प्रभा -7038 ▁शिवमो -7039 कारणात् -7040 ङ्गलूरु -7041 सामान्य -7042 ▁इतोऽपि -7043 ▁इत्येन -7044 ▁तद्यथा -7045 ▁दृष्टि -7046 ▁वचनानि -7047 ▁संशोधन -7048 ▁सुगन्ध -7049 ▁अत्यन्त -7050 ▁अरुणाचल -7051 ▁इतिहासे -7052 ▁बेळगावी -7053 ग्रन्थस्य -7054 ▁पर्यावरण -7055 ▁प्रक्षेप -7056 ▁प्रदत्ता -7057 ▁महाद्वीप -7058 ▁स्वपुत्र -7059 ▁प्राप्तिः -7060 ▁स्थापितम् -7061 सम्प्रदायस्य -7062 विदेशीयव्यक्ति -7063 ▁स्वीकुर्वन्ति -7064 ▁भारतगणराज्यस्य -7065 दौ -7066 ▁ಜ -7067 कोप -7068 गोप -7069 योर -7070 वनं -7071 ▁अं -7072 ▁यं -7073 कोटे -7074 द्यं -7075 धिकं -7076 म्भा -7077 म्स् -7078 युगे -7079 ेशन् -7080 ४तमे -7081 ▁alp -7082 ▁pat -7083 ▁अपृ -7084 ▁असह -7085 ▁काद -7086 ▁पीठ -7087 राजेन -7088 श्रयः -7089 स्मार -7090 ▁अखिल -7091 ▁काशी -7092 ▁चम्प -7093 ▁चितः -7094 ▁जातं -7095 ▁दक्ष -7096 ▁पञ्ज -7097 ▁मृदु -7098 ▁योगी -7099 ▁विलि -7100 ▁स्वि -7101 ▁हर्ष -7102 ▁२००६ -7103 कालात् -7104 चरित्र -7105 शासनम् -7106 ादिभिः -7107 ानुयाय -7108 ▁आचर्य -7109 ▁उक्तः -7110 ▁त्वक् -7111 ▁प्रैष -7112 ▁लेखकः -7113 ▁सन्तः -7114 ▁सन्नि -7115 ▁समाजे -7116 त्तिरीय -7117 वृत्तिः -7118 संस्थाः -7119 सर्वकार -7120 ▁गोधूमः -7121 ▁चित्रे -7122 ▁दिनेषु -7123 ▁बाल्ये -7124 ▁भूतानि -7125 ▁विभक्त -7126 ▁सामर्थ -7127 भ्यन्तरे -7128 ▁project -7129 ▁चिन्तनं -7130 ▁नारायणः -7131 ▁विष्णोः -7132 ▁हरियाणा -7133 formation -7134 साम्राज्य -7135 ▁अत्रत्यं -7136 ▁अध्ययनम् -7137 ▁ग्रन्थाः -7138 ▁ब्राह्मी -7139 वृष्टिपातः -7140 ▁विद्वांसः -7141 चौ -7142 शू -7143 ही -7144 ars -7145 ava -7146 aya -7147 ife -7148 ild -7149 दृढ -7150 नास -7151 बार -7152 मेत -7153 मेर -7154 याम -7155 ृते -7156 ▁0, -7157 ▁fl -7158 ▁po -7159 ▁आश -7160 ▁नट -7161 किरण -7162 च्छि -7163 त्ते -7164 न्दन -7165 पस्य -7166 बलेन -7167 मितः -7168 य्या -7169 रूपा -7170 र्धा -7171 वश्य -7172 श्रू -7173 िनम् -7174 ैण्ड -7175 ▁pol -7176 ▁raj -7177 ▁अकृ -7178 ▁चैव -7179 earch -7180 habet -7181 ञ्जनं -7182 यामास -7183 सम्भव -7184 ैण्ड् -7185 ▁repr -7186 ▁कुशल -7187 ▁ख्री -7188 ▁जानी -7189 ▁परशु -7190 ▁महता -7191 तमस्ति -7192 ोत्तरं -7193 ▁अखण्ड -7194 ▁कीदृश -7195 ▁गणस्य -7196 ▁नागौर -7197 ▁पूज्य -7198 ▁भागम् -7199 ▁विधाय -7200 ▁वैदेश -7201 ▁शाश्व -7202 ▁स्वीय -7203 लक्ष्मी -7204 समाजस्य -7205 ▁अधिकम् -7206 ▁नियमाः -7207 ▁परिश्र -7208 ▁वाक्यं -7209 ▁एप्रिल् -7210 ▁जनेभ्यः -7211 ▁प्रश्नः -7212 ▁प्रत्याग -7213 ▁योगदानम् -7214 ▁वस्तूनां -7215 ▁वातावरणं -7216 ▁शक्यन्ते -7217 प्रान्तस्य -7218 ▁पुरस्कारः -7219 ▁स्वीकर्तुं -7220 ेश्वरदेवालयः -7221 ▁स्थापितवान् -7222 वत -7223 ९६ -7224 any -7225 जान -7226 तृत -7227 लग् -7228 ▁तल -7229 ▁री -7230 hara -7231 land -7232 मुखं -7233 ाराः -7234 िक्त -7235 ▁joh -7236 ▁उदर -7237 ▁यया -7238 जानां -7239 भद्रा -7240 ादर्श -7241 ार्थः -7242 ोपयोग -7243 ▁year -7244 ▁केरळ -7245 ▁जीवा -7246 ▁द्रो -7247 ▁नेमि -7248 ▁वार् -7249 ▁अनुसर -7250 ▁जनेषु -7251 ▁निन्द -7252 ▁भुक्त -7253 ▁मान्य -7254 ▁विप्र -7255 ▁कर्मसु -7256 ▁कावेरी -7257 ▁तृतीये -7258 ▁मोक्षः -7259 ▁शक्यम् -7260 ▁सञ्जात -7261 वर्षाणां -7262 ▁इङ्ग्ले -7263 ▁नारिकेल -7264 ▁प्रोक्त -7265 ▁सितम्बर -7266 ▁alphabet -7267 ▁इदानीन्त -7268 ▁परिपूर्ण -7269 ▁बसयानानि -7270 ▁विद्वान् -7271 ▁कस्मिंश्चित् -7272 गुजरातराज्यस्य -7273 ▁कर्णाटकराज्ये -7274 pe -7275 चु -7276 ▁; -7277 गान -7278 मेघ -7279 रेः -7280 ाता -7281 ेदं -7282 ▁एल -7283 ▁तट -7284 ण्टि -7285 तीरे -7286 मन्य -7287 विदः -7288 शाली -7289 ▁असि -7290 ▁दीन -7291 कोष्ठ -7292 क्षाल -7293 द्यते -7294 रूपम् -7295 र्षेः -7296 व्यास -7297 ित्री -7298 ृङ्खल -7299 ▁part -7300 ▁उद्ग -7301 ▁चातु -7302 ▁नायक -7303 ▁वाहन -7304 स्मृति -7305 ितोन्न -7306 ▁कश्चि -7307 ▁जुलाई -7308 ▁मरणम् -7309 ▁शिरसि -7310 ▁ಮತ್ತು -7311 र्लिङ्ग -7312 स्वरूपं -7313 ▁काव्यं -7314 ▁कृष्णः -7315 ▁केचित् -7316 ▁चिन्ता -7317 ▁पण्डित -7318 ▁लिखितं -7319 ▁विमर्श -7320 वस्थायां -7321 ष्ट्रियो -7322 ▁bengali -7323 ▁अर्थाद् -7324 ▁उत्पन्न -7325 ▁कर्मणां -7326 ▁कालिदास -7327 ▁नियुक्त -7328 ▁वेदानां -7329 ▁दार्शनिक -7330 ▁प्रख्यातः -7331 ▁प्रवहन्ति -7332 ▁प्राध्याप -7333 ▁विद्यालये -7334 एव -7335 सळ -7336 ७६ -7337 ७८ -7338 ७९ -7339 ಿಯ -7340 ert -7341 ham -7342 ica -7343 row -7344 ung -7345 धाः -7346 मनं -7347 मेध -7348 रेख -7349 ▁दल -7350 ▁७० -7351 aves -7352 lect -7353 काली -7354 च्यु -7355 ञ्च् -7356 दायि -7357 रण्य -7358 रताः -7359 हेतु -7360 ेषणं -7361 ्येण -7362 ्रीह -7363 ▁mit -7364 ▁वने -7365 ▁ह्र -7366 ग्रहं -7367 मांसा -7368 विवाह -7369 सकारः -7370 ▁अधीन -7371 ▁ओडेय -7372 ▁गन्त -7373 ▁दूरं -7374 ▁वक्र -7375 ▁वन्य -7376 ▁स्थग -7377 ▁१९६० -7378 कुलस्य -7379 प्रिया -7380 माध्यम -7381 सूरिणा -7382 ▁एतान् -7383 ▁पक्षः -7384 ▁पक्षि -7385 ▁पूजां -7386 ▁प्रया -7387 न्दर्यं -7388 व्यापार -7389 ▁अद्वैत -7390 ▁उत्तरं -7391 ▁करणीया -7392 ▁नद्याः -7393 ▁वर्त्त -7394 ▁वसिष्ठ -7395 ▁शङ्करा -7396 ▁सूचयति -7397 ▁सूर्यः -7398 दिनाङ्के -7399 वस्तूनां -7400 ▁आसक्तिः -7401 ▁इत्यादी -7402 ▁तण्डुलः -7403 ▁पौराणिक -7404 ▁ब्रह्मच -7405 ▁महाराजः -7406 ▁युधिष्ठ -7407 ▁अद्यत्वे -7408 ▁दैर्घ्यं -7409 ▁पूर्णतया -7410 ▁प्रतिशतं -7411 ▁प्रयत्नं -7412 ▁प्राप्नु -7413 ▁प्रारब्ध -7414 ▁रामकृष्ण -7415 संस्कृतलेख -7416 ▁डिसेम्बर् -7417 ▁पाश्चात्य -7418 ▁मुख्यमन्त्रि -7419 चू -7420 दरी -7421 र्ट -7422 ाहं -7423 ेते -7424 ▁डी -7425 ▁यज -7426 ▁वो -7427 ▁७५ -7428 site -7429 कश्च -7430 गेरे -7431 भवनं -7432 माता -7433 रणेन -7434 रलाल -7435 रूपः -7436 रोगः -7437 वादं -7438 ारोग -7439 ैश्च -7440 ्येव -7441 ▁तिल -7442 ▁बार -7443 गुणाः -7444 त्तरा -7445 नित्य -7446 भ्यास -7447 साध्य -7448 होत्र -7449 िकासु -7450 ▁खानि -7451 ▁पराश -7452 ▁बन्द -7453 ▁शोकः -7454 क्रमाः -7455 चतुष्ट -7456 ▁अजायत -7457 ▁आग्ने -7458 ▁कतिपय -7459 ▁पुनर् -7460 ▁फरवरी -7461 ▁मौर्य -7462 ▁वेदाः -7463 ▁सामान -7464 प्रशस्त -7465 शालायाः -7466 ▁तादृशं -7467 ▁निर्या -7468 ▁सन्देह -7469 ▁सम्भाष -7470 ▁सम्मेद -7471 प्रान्ते -7472 वंशीयानां -7473 ▁ग्रामेषु -7474 ▁प्रमाणेन -7475 ▁युद्धस्य -7476 ▁राजगुरुः -7477 ▁अस्थापयत् -7478 ▁चन्द्रस्य -7479 ▁प्रतिनिधि -7480 ▁प्रवर्तते -7481 ▁प्रतिदिनम् -7482 ▁सामान्यतया -7483 ▁information -7484 अम -7485 ४२ -7486 ५८ -7487 hat -7488 jun -7489 ork -7490 own -7491 van -7492 टरी -7493 ताल -7494 धात -7495 नल् -7496 पान -7497 फला -7498 भीर -7499 ूपः -7500 ▁(0 -7501 उत्स -7502 क्कु -7503 क्को -7504 ण्यं -7505 भागं -7506 िनगर -7507 ುತ್ತ -7508 ▁guj -7509 ▁sev -7510 ▁तैल -7511 ▁पला -7512 ▁मुह -7513 ▁वेण -7514 ▁शरण -7515 ▁शैव -7516 ature -7517 चनस्य -7518 त्याग -7519 देवाः -7520 पित्त -7521 पीठम् -7522 मकूरु -7523 म्बरी -7524 समाधि -7525 िकर्म -7526 ▁john -7527 ▁कठोर -7528 ▁कथाः -7529 ▁गणना -7530 ▁दुष् -7531 ▁ब्या -7532 ▁माया -7533 ▁विमल -7534 गीतानि -7535 युद्धे -7536 लेण्ड् -7537 विषयाः -7538 शिक्षा -7539 संवत्स -7540 सामर्थ -7541 स्थितः -7542 ीकरणम् -7543 ▁अर्णो -7544 ▁इत्यु -7545 ▁कदम्ब -7546 ▁ज्वाल -7547 ▁निदेश -7548 ▁बहुषु -7549 काव्यम् -7550 ालङ्कार -7551 ▁अकथयत् -7552 ▁अन्यथा -7553 ▁असमर्थ -7554 ▁न्याया -7555 ▁यच्छति -7556 ▁वेदस्य -7557 ▁शिवाजी -7558 ▁शिष्यः -7559 ▁सर्वम् -7560 ▁अभवताम् -7561 ▁कारितम् -7562 ▁कृषिकार -7563 ▁देवानां -7564 ▁नाटकस्य -7565 ▁परमार्थ -7566 ▁विराजते -7567 ▁सर्वस्य -7568 ▁सहस्रशः -7569 ▁स्थलस्य -7570 ▁उत्पत्ति -7571 ▁उत्पादने -7572 ▁करिष्यति -7573 ▁दुर्गस्य -7574 ▁देवालयाः -7575 ▁प्राचीनं -7576 ▁प्राविशत् -7577 ▁रामचन्द्र -7578 ▁विचिन्त्य -7579 ▁स्पष्टतया -7580 कर्मसंन्यास -7581 ब्राह्मणस्य -7582 ▁प्राप्तुम् -7583 ▁प्राचीनकाले -7584 अव -7585 ौत -7586 ▁এ -7587 ▁ত -7588 ety -7589 oph -7590 मये -7591 साइ -7592 ह्व -7593 ावः -7594 करम् -7595 डागः -7596 त्रे -7597 प्तः -7598 मादि -7599 शीति -7600 ितमं -7601 ▁sin -7602 ▁spe -7603 ▁गोद -7604 ▁बलं -7605 ▁५०० -7606 करोत् -7607 जनस्य -7608 पक्षे -7609 मभवत् -7610 वायुः -7611 ▁आम्ल -7612 ▁जून् -7613 ▁तडाग -7614 ▁निषे -7615 ▁भेदः -7616 ▁महास -7617 ▁विरु -7618 भाषासु -7619 रामर्श -7620 हरियाण -7621 ▁अत्या -7622 ▁उडुपी -7623 ▁विधेय -7624 ▁व्यास -7625 ▁सप्तम -7626 प्रकाशः -7627 ▁ज्ञानि -7628 ▁दीक्षा -7629 ▁दुर्गः -7630 ▁न्यूनं -7631 ▁महावीर -7632 धिकारिणः -7633 ▁निष्कास -7634 ▁प्रकल्प -7635 ▁लक्ष्मण -7636 ▁विश्वास -7637 किलोमीटर् -7638 क्रियायाः -7639 वर्षेभ्यः -7640 ▁इदानीमपि -7641 ▁गृहीत्वा -7642 ▁पात्राणि -7643 ▁biography -7644 ▁दृष्टवान् -7645 ▁परित्यज्य -7646 ▁भारतीयजनताप -7647 ▁राज्यसभायाः -7648 ४३ -7649 ७७ -7650 लाह -7651 शिय -7652 स्न -7653 ▁:- -7654 ▁वह -7655 ▁३१ -7656 अहम् -7657 कोशः -7658 क्षर -7659 ट्स् -7660 णेषु -7661 त्रय -7662 पाकि -7663 र्षः -7664 ापरि -7665 ▁dis -7666 ▁one -7667 ▁कनक -7668 तरङ्ग -7669 धारेण -7670 नात्म -7671 बिन्द -7672 मानां -7673 र्वाद -7674 शीर्ष -7675 षिद्ध -7676 सूर्य -7677 ापादः -7678 ▁अपरः -7679 ▁गोवा -7680 ▁गौतम -7681 ▁पटेल -7682 ▁स्नि -7683 ▁२००७ -7684 चरितम् -7685 दिनानि -7686 ध्ययनं -7687 भाष्ये -7688 मन्दिर -7689 रात्रि -7690 वर्त्त -7691 स्थस्य -7692 ▁delhi -7693 ▁अद्भु -7694 ▁आधारः -7695 ▁कस्या -7696 ▁कारणी -7697 ▁ततश्च -7698 ▁तस्यै -7699 ▁नागाल -7700 ▁नाटकं -7701 ▁निमेष -7702 ▁मेघना -7703 तत्त्वं -7704 तिरिक्त -7705 निर्देश -7706 ीतवन्तः -7707 ▁गृहस्य -7708 पर्वतस्य -7709 ोत्सवस्य -7710 ▁website -7711 ▁अनुभवति -7712 ▁आङ्ग्ले -7713 ▁कार्याल -7714 ▁पत्राणि -7715 ▁प्रायेण -7716 मन्दिराणि -7717 ▁अनेकेषां -7718 ▁उद्दिश्य -7719 ▁परमात्मा -7720 ▁महिलानां -7721 ▁रवीन्द्र -7722 शताब्द्यां -7723 ▁इत्येतानि -7724 ▁सम्मेदशिख -7725 ▁आध्यात्मिक -7726 ಂಗ -7727 ina -7728 ury -7729 जैन -7730 भूव -7731 माय -7732 00।। -7733 comp -7734 icle -7735 जीवि -7736 र्मु -7737 सन्न -7738 ान्ध -7739 ेतोः -7740 ▁but -7741 ▁vid -7742 ▁अक् -7743 ▁आने -7744 ▁टीक -7745 ▁दात -7746 ▁नवे -7747 गुरोः -7748 जुभाई -7749 देशेन -7750 भारतं -7751 भेदेन -7752 विलास -7753 सभानि -7754 स्टर् -7755 ीनगरे -7756 ृत्या -7757 ▁चीना -7758 ▁जलेन -7759 ▁तज्ज -7760 ▁नष्ट -7761 ▁प्रच -7762 ▁मिजो -7763 ▁रुचि -7764 ▁विनो -7765 ▁२०१० -7766 ोद्यमः -7767 ▁techn -7768 ▁एवञ्च -7769 ▁द्वेष -7770 ▁ध्रुव -7771 ▁पितरौ -7772 ▁फेब्र -7773 ▁शताब् -7774 ▁सङ्गम -7775 ▁सिंहः -7776 ▁सुल्त -7777 पत्राणि -7778 ▁आत्मनि -7779 ▁चैतन्य -7780 ▁ध्यानं -7781 ▁भवतीति -7782 ▁भाष्यं -7783 ▁माध्यम -7784 ▁याज्ञव -7785 ▁सुरक्ष -7786 ocuments -7787 ▁अत्यजत् -7788 ▁अन्यस्य -7789 ▁अस्मात् -7790 ▁उत्पद्य -7791 ▁संन्यास -7792 ▁समर्थनं -7793 ▁स्थिताः -7794 ▁अपृच्छत् -7795 ▁अभिवृद्ध -7796 ▁आयुर्वेद -7797 ▁चलनचित्र -7798 ▁दिवङ्गतः -7799 ▁प्रविश्य -7800 ▁युधिष्ठि -7801 ▁वास्तविक -7802 ▁स्थानेषु -7803 ▁अन्तरिक्ष -7804 ▁आत्मारामः -7805 ▁वस्त्राणि -7806 ▁सुप्रसिद्धः -7807 ▁प्रविष्टवान् -7808 तट -7809 ृज -7810 ०८ -7811 ण्व -7812 यदा -7813 वेष -7814 ापं -7815 ीपु -7816 ▁ag -7817 ▁no -7818 ▁लै -7819 ital -7820 text -7821 कषाय -7822 जनम् -7823 मुद् -7824 यामः -7825 वंशः -7826 ावरी -7827 ्याय -7828 ▁cor -7829 ▁mod -7830 ▁एतौ -7831 ▁खान -7832 ▁रोह -7833 देहली -7834 न्दाव -7835 बौद्ध -7836 मानेन -7837 मुनेः -7838 र्हति -7839 सङ्घट -7840 सौन्द -7841 स्पति -7842 ▁also -7843 ▁क्या -7844 ▁जैमि -7845 ▁द्यो -7846 ▁बङ्ग -7847 ▁भारः -7848 ादेशिक -7849 ेष्वपि -7850 ▁अस्थि -7851 ▁जननम् -7852 ▁पदवीं -7853 ▁माण्ड -7854 ▁यूरोप -7855 ▁शिशोः -7856 मात्रम् -7857 स्यास्य -7858 ान्तरेण -7859 ्यकरोत् -7860 ▁कीर्ति -7861 ▁जबलपुर -7862 ▁तिस्रः -7863 ▁तृतीयः -7864 ▁प्रदूष -7865 ▁अधिकारः -7866 ▁तत्त्वं -7867 ▁तुमकूरु -7868 ▁पाण्डुर -7869 ▁श्रीमती -7870 ▁संस्थया -7871 ▁सैनिकाः -7872 साधनापादः -7873 ▁अक्टोबर् -7874 ▁अत्युन्न -7875 ▁अत्रत्यः -7876 ▁अधिकृत्य -7877 ▁ग्वालियर -7878 ▁प्रसन्नः -7879 ▁विशेषतया -7880 ▁सर्वोच्च -7881 ▁चतुष्षष्ट -7882 ▁संस्कृतिः -7883 ▁साधारणवर्षम् -7884 ▁पञ्चतन्त्रस्य -7885 ाराज्यसम्बद्धाः -7886 hy -7887 टर -7888 मप -7889 ळी -7890 ುವ -7891 ▁ದ -7892 erg -7893 ilm -7894 रुः -7895 र्ल -7896 शन् -7897 ಗಳು -7898 ▁जड -7899 ▁॥“ -7900 cept -7901 ized -7902 ङ्गी -7903 चरित -7904 टिका -7905 न्तौ -7906 पदवी -7907 शत्र -7908 स्तर -7909 िकैः -7910 ▁fol -7911 ▁sch -7912 ▁अचल -7913 ▁आशी -7914 ▁कीट -7915 ▁कुश -7916 ▁ततो -7917 ▁बुध -7918 ▁भौत -7919 ▁हिम -7920 ख्यान -7921 दायाः -7922 द्वये -7923 धर्मे -7924 पलब्ध -7925 रिच्य -7926 वस्था -7927 विषया -7928 ▁आगता -7929 ▁भविष -7930 ▁मालव -7931 कन्दुक -7932 दिनेषु -7933 दुर्गं -7934 धिकारी -7935 पालस्य -7936 ▁उत्सव -7937 ▁जम्बू -7938 ▁प्राच -7939 ▁संस्क -7940 ▁हास्य -7941 कर्तव्य -7942 चित्रम् -7943 जलबन्धः -7944 ▁कर्मणा -7945 ▁कृष्णा -7946 ▁त्रिंश -7947 ▁नगरेषु -7948 ▁परिचयः -7949 ▁मानसिक -7950 ▁मूर्ति -7951 ▁लण्डन् -7952 ▁सम्मेल -7953 षष्टितमं -7954 स्थानेषु -7955 ▁गन्धर्व -7956 ▁महासागर -7957 ▁वृष्टिः -7958 ▁व्यञ्जन -7959 ▁शान्तिः -7960 प्रक्रिया -7961 संहितायाः -7962 ▁कालिदासः -7963 ▁ब्रिटिष् -7964 ▁संस्कृते -7965 ▁लोकसभायाः -7966 ▁सुन्दराणि -7967 ष्ट्रियोद्य -7968 ▁इत्येतेषां -7969 ▁बिहारराज्ये -7970 ▁विश्वविद्यालये -7971 ka -7972 ुद -7973 ४१ -7974 ५५ -7975 ६९ -7976 ani -7977 ime -7978 ञ्छ -7979 तरा -7980 नयः -7981 न्स -7982 वतः -7983 ▁खा -7984 ▁चत -7985 ▁था -7986 ▁फी -7987 ▁हॉ -7988 ston -7989 कृते -7990 णाति -7991 त्यै -7992 पुरु -7993 मातृ -7994 मुखी -7995 म्बी -7996 राशि -7997 र्यं -7998 ▁इमं -7999 ▁काठ -8000 ▁कास -8001 ▁मीन -8002 त्रम् -8003 मान्त -8004 रसायन -8005 श्लोक -8006 स्मरण -8007 ▁dire -8008 ▁एकाद -8009 ▁किशो -8010 ▁पक्व -8011 ▁मोहन -8012 ▁येषु -8013 ▁हेतु -8014 कर्मणः -8015 त्रयम् -8016 दुर्गः -8017 न्द्रः -8018 ोऽभवत् -8019 ्रीहिः -8020 ▁texts -8021 ▁कुन्द -8022 ▁कूर्द -8023 ▁नरायन -8024 ▁नियमः -8025 ▁रहस्य -8026 कयन्त्र -8027 प्रकृति -8028 वर्षीयः -8029 िकरूपेण -8030 ▁अरचयत् -8031 ▁उद्यान -8032 ▁एतावत् -8033 ▁चामराज -8034 ▁जलपातः -8035 ▁दुग्धं -8036 ▁पूर्णं -8037 ▁लक्ष्य -8038 ▁सरलतया -8039 ▁सेवनेन -8040 चित्राणि -8041 महाद्वीप -8042 सूत्राणि -8043 ▁गिरिधाम -8044 ▁पवित्रं -8045 ▁ब्रिटिश -8046 ▁सञ्जातः -8047 ▁सर्वासु -8048 ▁आक्रमणम् -8049 ▁इच्छन्ति -8050 ▁तत्कालीन -8051 ▁प्रकृतिः -8052 ▁प्रस्थाप -8053 ▁विशिष्टः -8054 ▁शिवलिङ्ग -8055 ▁शैक्षणिक -8056 ▁स्थापिता -8057 स्ट्रेलिया -8058 ▁क्रीडाङ्ग -8059 ▁तैत्तिरीय -8060 ▁पूर्वजन्म -8061 ▁हेमचन्द्र -8062 बिहारराज्यस्य -8063 ▁international -8064 कर्मसंन्यासयोगः -8065 ▁प्रत्येकस्मिन् -8066 du -8067 ta -8068 अप -8069 ८८ -8070 बीर -8071 मठः -8072 यथा -8073 वाम -8074 वित -8075 ष्व -8076 ोगः -8077 ोषः -8078 ▁टै -8079 कुले -8080 दीती -8081 धारी -8082 नमपि -8083 न्सि -8084 बायी -8085 भाजः -8086 मुनि -8087 योगं -8088 र्तु -8089 शरीर -8090 सर्प -8091 स्कर -8092 ापति -8093 ामुप -8094 ಿದ್ದ -8095 ▁app -8096 ▁bal -8097 ▁मते -8098 ▁याच -8099 ▁यान -8100 ▁रुप -8101 ▁रोच -8102 ▁वेत -8103 ution -8104 क्रोध -8105 धर्मं -8106 फलरसः -8107 ▁अवगम -8108 ▁दिनं -8109 ▁देहे -8110 ▁धनिक -8111 ▁पल्ल -8112 ▁सततं -8113 ▁सत्त -8114 आन्दोल -8115 कोत्तर -8116 प्रशास -8117 ▁james -8118 ▁state -8119 ▁अक्षर -8120 ▁कीर्त -8121 ▁कृष्य -8122 ▁मस्ति -8123 ▁वायोः -8124 ▁संलग् -8125 वाहरलाल -8126 ित्यस्य -8127 ▁जीवनम् -8128 ▁नितरां -8129 ▁संवर्ध -8130 युक्तस्य -8131 ▁आवश्यकं -8132 ▁द्राविड -8133 ▁नर्मदान -8134 ▁परम्परा -8135 ▁भौगोलिक -8136 ▁शृङ्गार -8137 ▁सर्वविध -8138 ▁research -8139 ▁उत्तीर्ण -8140 ▁क्रिकेट् -8141 ▁प्राचीनः -8142 ▁योजनायाः -8143 ▁लभ्यन्ते -8144 ▁तदनन्तरम् -8145 ▁महत्त्वम् -8146 ▁शास्त्रीय -8147 ▁सहस्राधिक -8148 ▁प्रदर्शयति -8149 ▁विभिन्नेषु -8150 ▁आङ्ग्लभाषया -8151 ▁दक्षिणकन्नड -8152 धर्मसम्बद्धाः -8153 ▁हिन्दुस्तानी -8154 खी -8155 लय -8156 ७१ -8157 িক -8158 ▁ಶ -8159 ओडि -8160 जला -8161 मतः -8162 लाः -8163 श्म -8164 ▁ab -8165 ▁si -8166 ▁su -8167 ▁मय -8168 ▁लू -8169 ific -8170 गीता -8171 ण्डं -8172 नयोः -8173 रक्त -8174 सरोव -8175 ानदी -8176 ▁mat -8177 ▁आप् -8178 ▁आरा -8179 ▁काय -8180 ▁खनि -8181 ▁ट्र -8182 ▁भैर -8183 ▁मगध -8184 ▁वणि -8185 ▁वनं -8186 ogram -8187 ञ्जाव -8188 भागाः -8189 मृत्य -8190 योर्म -8191 वाताव -8192 शङ्कर -8193 ▁gram -8194 ▁आरोह -8195 ▁नेता -8196 ▁पलाय -8197 ▁बीदर -8198 ▁वयम् -8199 ▁हंसः -8200 ▁१९५६ -8201 निष्ठा -8202 प्रदीप -8203 मानन्द -8204 र्थस्य -8205 शब्देन -8206 सम्प्र -8207 स्जिद् -8208 हिमाचल -8209 ामित्र -8210 ारूपेण -8211 ्यानां -8212 ▁sound -8213 ▁अवरोध -8214 ▁अवहत् -8215 ▁तुङ्ग -8216 ▁दुःखं -8217 ▁नामके -8218 प्रार्थ -8219 संरक्षण -8220 ▁अङ्गम् -8221 ▁अनुयाय -8222 ▁आसक्ति -8223 ▁उच्चार -8224 ▁एकवारं -8225 ▁पात्रं -8226 ▁प्रजाः -8227 ▁स्वामि -8228 ▁हिमालय -8229 गुप्तस्य -8230 ▁उपयोक्त -8231 ▁चतुर्षु -8232 ▁पण्डितः -8233 ▁परिकल्प -8234 ▁प्रथमम् -8235 ▁प्रारभत -8236 ▁विचाराः -8237 ▁सात्त्व -8238 ▁सुन्दरः -8239 नक्षत्रम् -8240 ▁क्रियमाण -8241 ▁जनसङ्ख्य -8242 ▁द्राक्षा -8243 ▁सुब्रह्म -8244 ▁इत्याख्या -8245 ▁उत्पत्तिः -8246 ▁सर्वेषाम् -8247 व्यवस्थायाः -8248 ेन्द्रियाणि -8249 ▁तीर्थङ्करः -8250 ▁तीर्थक्षेत्राणि -8251 अर -8252 कै -8253 लभ -8254 ley -8255 mad -8256 old -8257 गमः -8258 धम् -8259 नतः -8260 मतं -8261 मेय -8262 वद् -8263 वने -8264 ीम् -8265 ▁वट -8266 अव्य -8267 कोटि -8268 चारी -8269 तत्र -8270 द्यौ -8271 धातु -8272 प्पः -8273 हितं -8274 २तमे -8275 ▁gov -8276 ▁उन् -8277 ▁कलि -8278 क्रमण -8279 टरीना -8280 त्तीस -8281 नेपाल -8282 भक्तः -8283 वनन्त -8284 स्वप् -8285 ▁उच्छ -8286 ▁कृति -8287 ▁क्षु -8288 ▁गतिः -8289 ▁घटना -8290 ▁परिष -8291 ▁परिह -8292 ▁महाम -8293 ▁मुखे -8294 ▁विवृ -8295 ▁साकं -8296 ▁स्वं -8297 ▁१९५० -8298 ▁१९८० -8299 ▁२००४ -8300 आधुनिक -8301 ▁light -8302 ▁अवतार -8303 ▁आङ्ग् -8304 ▁कुन्त -8305 ▁त्वया -8306 ▁त्वां -8307 ▁पतितः -8308 ▁पाञ्च -8309 ▁रोगाः -8310 ▁लिपिः -8311 ▁शरीरि -8312 ▁सनातन -8313 ▁समन्व -8314 ▁हृदये -8315 तमवर्षे -8316 पर्यन्त -8317 मन्दिरे -8318 ादारभ्य -8319 ▁अन्याः -8320 ▁कार्या -8321 ▁चर्चां -8322 ▁प्राति -8323 ▁शर्करा -8324 ▁सञ्चार -8325 ▁अनुसारं -8326 ▁गिजुभाई -8327 ▁दर्शयति -8328 ▁मुक्तिः -8329 ▁सम्मुखं -8330 विंशतितमे -8331 साहित्यम् -8332 ▁उत्कीर्ण -8333 ▁कथ्यन्ते -8334 ▁कृष्णस्य -8335 ▁प्रविशति -8336 ▁रासायनिक -8337 ▁सुन्दरम् -8338 ▁परमात्मनः -8339 ▁पुरुषाणां -8340 ▁बेङ्गलूरु -8341 ▁उल्लिखितम् -8342 ▁क्रान्तिकारि -8343 ▁विमानस्थानकम् -8344 काश्मीरराज्यस्य -8345 ▁क्रान्तिकारिणः -8346 पण -8347 ेग -8348 ४४ -8349 ५९ -8350 ▁ऎ -8351 ▁ಇ -8352 ▁ಎ -8353 haj -8354 ran -8355 एम् -8356 मित -8357 ल्व -8358 ीतः -8359 ▁:“ -8360 ▁यम -8361 ▁३८ -8362 bout -8363 गुणः -8364 ट्यू -8365 ण्णः -8366 भागव -8367 महल् -8368 लिया -8369 ल्लु -8370 वाडा -8371 ामोद -8372 ैर्य -8373 ोदरा -8374 ▁tea -8375 ▁अरि -8376 ▁अलि -8377 ▁प्ल -8378 ▁सोढ -8379 ▁প্র -8380 देवेन -8381 ध्यति -8382 पृष्ठ -8383 विदां -8384 सुल्त -8385 ▁phys -8386 ▁अंशः -8387 ▁आनीय -8388 ▁ऊर्ज -8389 ▁कालं -8390 ▁खगोल -8391 ▁पदवी -8392 ▁पापं -8393 ▁भरतः -8394 ▁मुखं -8395 ▁विमु -8396 ▁सीमा -8397 ▁सेप् -8398 सेनस्य -8399 ▁0000) -8400 ▁about -8401 ▁right -8402 ▁कान्त -8403 ▁प्रभु -8404 ▁वैशाख -8405 ▁संहित -8406 ▁सिक्ख -8407 नाटकानि -8408 ▁उन्नतः -8409 ▁श्लोकः -8410 नगरेभ्यः -8411 पार्श्वे -8412 संस्कारः -8413 ▁औरङ्गजे -8414 ▁प्रायशः -8415 ▁सस्यानि -8416 मात्रायां -8417 ▁तीर्थस्य -8418 ▁द्वन्द्व -8419 ▁भगतसिंहः -8420 ▁महात्मना -8421 ▁महेन्द्र -8422 ▁रागद्वेष -8423 ▁राज्येषु -8424 ▁शिवमोग्ग -8425 ▁श्रीरङ्ग -8426 ▁कारितवान् -8427 ▁पुरस्कारं -8428 ▁प्राणिनां -8429 ▁कन्नडभाषया -8430 सभानिर्वाचने -8431 ▁स्थापयित्वा -8432 ▁वार्षिकीदानं -8433 थी -8434 ७५ -8435 ন্ -8436 ಾದ -8437 ಿಕ -8438 गर् -8439 चिक -8440 नाभ -8441 मिद -8442 म्फ -8443 श्त -8444 ाधि -8445 ▁af -8446 ▁इं -8447 ▁एर -8448 ught -8449 अस्य -8450 उद्य -8451 कृतः -8452 कृता -8453 जाति -8454 त्रः -8455 पद्म -8456 पिक् -8457 भङ्ग -8458 रादि -8459 वाहन -8460 ाव्य -8461 ोदाह -8462 ▁lak -8463 ▁sac -8464 ▁इती -8465 ▁कथन -8466 ▁केद -8467 ▁चोळ -8468 uthor -8469 क्तिक -8470 द्दीन -8471 द्वैत -8472 ब्रह् -8473 यन्ती -8474 यानम् -8475 सस्यं -8476 ादेशः -8477 ित्यः -8478 ीनाम् -8479 ्येते -8480 ▁**** -8481 ▁एकेन -8482 ▁दम्प -8483 ▁न्या -8484 ▁पतिः -8485 ▁वराह -8486 ▁श्रव -8487 ▁समास -8488 गृहाणि -8489 पीठस्य -8490 भागेषु -8491 महादेव -8492 स्वरुप -8493 ▁mitra -8494 ▁अपराध -8495 ▁अमिता -8496 ▁अविना -8497 ▁अस्या -8498 ▁कामना -8499 ▁पाषाण -8500 ▁मध्या -8501 ▁रक्षा -8502 ▁लेखाः -8503 कर्तारः -8504 यजुर्वे -8505 स्कारेण -8506 ▁अददात् -8507 ▁कुर्मः -8508 ▁मणिपुर -8509 ▁महानगर -8510 ▁मुम्बै -8511 ▁लक्षणं -8512 ▁संसारे -8513 ▁सप्तमे -8514 कार्येषु -8515 ▁ऋग्वेदे -8516 ▁कैटरीना -8517 ▁क्वचित् -8518 ▁पर्णानि -8519 ▁मानवस्य -8520 ▁यजुर्वे -8521 ▁वृक्षाः -8522 ▁शारीरिक -8523 वरिमासस्य -8524 ▁official -8525 ▁आवश्यकम् -8526 ▁निश्चयेन -8527 ▁प्रप्रथम -8528 ▁विक्रमाद -8529 ▁क्रीडायाः -8530 ▁लोकान्तिक -8531 ▁स्त्रीणां -8532 ▁स्वीकृतम् -8533 ▁दर्शनार्थं -8534 महाविद्यालये -8535 ▁प्रेषितवान् -8536 ▁भारतीयसंविधान -8537 ie -8538 अग -8539 षं -8540 ुण -8541 ूद -8542 nal -8543 rib -8544 घवे -8545 ज़् -8546 तपथ -8547 ताद -8548 ▁कड -8549 berg -8550 न्ने -8551 न्यः -8552 पेटे -8553 यानं -8554 र्ना -8555 र्मि -8556 ुमार -8557 ेच्छ -8558 ▁gen -8559 ▁sat -8560 ▁sim -8561 ▁अली -8562 ▁गान -8563 ▁गोव -8564 ▁धना -8565 ▁पदा -8566 ▁माय -8567 ▁मेष -8568 ▁१५० -8569 करोति -8570 ग्रहण -8571 धानम् -8572 भवनम् -8573 मुनिः -8574 रस्ति -8575 ▁chak -8576 ▁four -8577 ▁sing -8578 ▁उपदि -8579 ▁जाती -8580 ▁पदेन -8581 ▁विपर -8582 ▁विश् -8583 ▁१९२० -8584 दीतीरे -8585 ध्यक्ष -8586 परिणाम -8587 मगळूरु -8588 ल्लूरु -8589 विष्णु -8590 ▁अवाप् -8591 ▁तिरुव -8592 ▁द्योत -8593 ▁पृथ्व -8594 ▁लौकिक -8595 ▁विषया -8596 ▁शङ्कर -8597 ▁स्पृश -8598 दुर्गम् -8599 ामण्डले -8600 ▁follow -8601 ▁अङ्कीय -8602 ▁अज्ञात -8603 ▁जन्मनः -8604 ▁धान्या -8605 ▁पाण्डु -8606 ▁मण्डलः -8607 ▁महाराज -8608 ▁विरोधः -8609 ▁शीघ्रं -8610 ▁होय्सळ -8611 प्राप्ति -8612 ▁program -8613 ▁several -8614 ▁अकारयत् -8615 ▁उद्याने -8616 ▁एतादृशं -8617 ▁गन्तुम् -8618 ▁निषिद्ध -8619 ▁परामर्श -8620 ▁प्रमुखा -8621 ▁यस्मात् -8622 ▁american -8623 ▁देवतानां -8624 ▁पण्डिताः -8625 ▁प्रक्रिय -8626 ▁मनुष्याः -8627 ▁विक्रयणं -8628 ▁इत्यादिकं -8629 ▁व्याख्यान -8630 ▁सर्वकारीय -8631 ▁हिन्दीभाषया -8632 ▁विमानस्थानकं -8633 ▁भारतसर्वकारस्य -8634 यौ -8635 ের -8636 ▁z -8637 देन -8638 १९० -8639 ▁qu -8640 ▁लौ -8641 ▁सन -8642 ओडिश -8643 जपेय -8644 धिका -8645 न्था -8646 र्धे -8647 र्पण -8648 वासु -8649 ष्यं -8650 स्रो -8651 ५तमे -8652 ▁dep -8653 ▁sha -8654 ▁ऋषि -8655 ▁एषु -8656 ▁दाह -8657 ▁परो -8658 ▁३०० -8659 ative -8660 hadev -8661 गुरुः -8662 च्चार -8663 जनान् -8664 जलस्य -8665 दत्तः -8666 नापुर -8667 रिद्र -8668 व्यां -8669 शान्त -8670 ोपदेश -8671 ▁ओपन् -8672 ▁कापि -8673 ▁तर्क -8674 ▁त्रय -8675 ▁धारा -8676 ▁निपु -8677 ▁१९९१ -8678 पूर्णं -8679 मूर्ति -8680 रक्षणं -8681 ▁अनयोः -8682 ▁अयमेव -8683 ▁गान्ध -8684 ▁गृहम् -8685 ▁चम्पू -8686 ▁निरुप -8687 ▁पित्र -8688 ▁भासते -8689 ▁माताप -8690 ▁यत्कि -8691 ▁विन्ध -8692 ▁वैश्व -8693 ▁सर्वा -8694 ज्ञानेन -8695 त्तीसगढ -8696 त्यर्थः -8697 नगर्याः -8698 वृक्षाः -8699 स्तोत्र -8700 ▁author -8701 ▁अयोध्य -8702 ▁कालस्य -8703 ▁जनपदम् -8704 ▁तञ्जाव -8705 ▁बालकाः -8706 ▁मिल्ली -8707 ▁संहिता -8708 काव्यानि -8709 निर्माणे -8710 ▁अनुवादः -8711 ▁अनेकेषु -8712 ▁उच्चारण -8713 ▁गतवन्तः -8714 ▁चतुर्थे -8715 ▁ज्ञानेन -8716 ▁प्रज्ञा -8717 ▁बालानां -8718 ग्रन्थानां -8719 ▁विस्तीर्ण -8720 ▁नक्षत्रस्य -8721 ▁चतुष्षष्टिः -8722 ▁मार्गदर्शनं -8723 ▁विश्वस्मिन् -8724 ▁सस्यशास्त्र -8725 ▁स्थितप्रज्ञ -8726 ▁दक्षिणभारतस्य -8727 de -8728 we -8729 अथ -8730 चं -8731 ेब -8732 ६६ -8733 ▁ತ -8734 aka -8735 arn -8736 असम -8737 गमन -8738 भवं -8739 मणि -8740 लाद -8741 साव -8742 ेया -8743 ▁ap -8744 ▁७२ -8745 ctor -8746 ural -8747 अप्र -8748 कथाः -8749 चितः -8750 टिन् -8751 नशील -8752 नायक -8753 निया -8754 पर्ण -8755 मङ्ग -8756 ल्यं -8757 ाद्र -8758 ामणि -8759 ालवः -8760 ▁ear -8761 ▁अजी -8762 ▁अमु -8763 ▁कोश -8764 ▁गमन -8765 ▁भाई -8766 ▁भूम -8767 ▁याः -8768 ▁।'' -8769 ध्ययन -8770 भाषां -8771 ष्यसि -8772 सत्या -8773 सारेण -8774 ासङ्ग -8775 ोत्सव -8776 ▁अपरे -8777 ▁अर्च -8778 ▁ईसाई -8779 ▁उवाच -8780 ▁गीतं -8781 ▁गौरी -8782 ▁द्यु -8783 ▁लोका -8784 ▁शाखा -8785 ▁शिशु -8786 ▁१९९९ -8787 दर्शने -8788 नानाम् -8789 परिषदः -8790 प्रदान -8791 प्रभाव -8792 रोगस्य -8793 लोकस्य -8794 समाप्त -8795 ▁अपश्य -8796 ▁अहिंस -8797 ▁गुहाः -8798 ▁जिज्ञ -8799 ▁प्राग -8800 ▁विशाख -8801 ▁सज्जः -8802 ▁साधना -8803 कार्याल -8804 ▁accord -8805 ▁काश्मी -8806 ▁तावदेव -8807 ▁तृतीया -8808 ▁नश्यति -8809 ▁पर्वते -8810 ▁पाण्डव -8811 ▁पुत्रौ -8812 ▁बाल्या -8813 ▁बीजानि -8814 ▁मीमांस -8815 ▁मुक्तः -8816 ▁मेघालय -8817 ▁शब्दाः -8818 ▁समीचीन -8819 ▁सूर्या -8820 जातन्त्र -8821 प्रदेशाः -8822 ▁society -8823 ▁कुर्युः -8824 ▁क्रुद्ध -8825 ▁प्रवचनं -8826 ▁प्रासाद -8827 ▁रचितानि -8828 ▁विषयान् -8829 ▁वृद्धिः -8830 ▁स्थितिं -8831 ▁ईश्वरस्य -8832 ▁नेतृत्वे -8833 ▁प्राप्तं -8834 ▁मृत्तिका -8835 ▁वर्णितम् -8836 ▁विभज्यते -8837 कसम्बद्धाः -8838 नगरमण्डलम् -8839 संस्थानस्य -8840 ▁आहारत्वेन -8841 ▁पर्वतारोह -8842 ▁पाकिस्थान -8843 ▁अस्मिन्नेव -8844 ▁दर्शनीयानि -8845 ▁साम्प्रदाय -8846 ▁वैशिष्ट्यम् -8847 ▁समुपस्थिताः -8848 ▁स्वीक्रियते -8849 ▁आन्ध्रप्रदेश -8850 डर -8851 ama -8852 ery -8853 eva -8854 her -8855 igh -8856 ins -8857 टेन -8858 ट्र -8859 वसः -8860 विव -8861 ाटा -8862 १०० -8863 ▁vy -8864 ▁लल -8865 ▁शह -8866 ▁३३ -8867 edia -8868 indu -8869 इण्ड -8870 काङ् -8871 कारा -8872 चीना -8873 ण्डा -8874 ब्धि -8875 भात् -8876 भ्रम -8877 रुचि -8878 वर्ज -8879 ानुज -8880 ोपास -8881 ▁जीर -8882 ▁दमय -8883 ▁पिब -8884 ▁पीत -8885 ▁माध -8886 uraho -8887 बर्ट् -8888 भूमेः -8889 वदत्त -8890 ▁film -8891 ▁ईदृश -8892 ▁धावन -8893 ▁महान -8894 ▁वेदः -8895 ▁१९९२ -8896 द्याम् -8897 द्वर्ण -8898 भविष्य -8899 मेण्ट् -8900 लक्ष्म -8901 विभूति -8902 ोद्योग -8903 ▁खिन्न -8904 ▁गतवती -8905 ▁तस्या -8906 ▁धातोः -8907 ▁नास्त -8908 ▁युरोप -8909 ▁रसायन -8910 ▁शक्यः -8911 ▁षड्वि -8912 ▁समाना -8913 ▁सार्थ -8914 तीर्थम् -8915 वर्गस्य -8916 विरुद्ध -8917 व्याकरण -8918 शिष्यते -8919 सरस्वती -8920 सूत्रम् -8921 ▁scient -8922 ▁आकर्षण -8923 ▁आग्नेय -8924 ▁आश्रमे -8925 ▁क्षत्र -8926 ▁मुख्यं -8927 ▁मोक्षं -8928 ▁रचिताः -8929 ▁रोगस्य -8930 ▁व्यासः -8931 ▁सभायां -8932 hajuraho -8933 चिकित्सा -8934 निर्माणं -8935 ्यार्थम् -8936 ▁mahadev -8937 ▁आसीदिति -8938 ▁उद्देशः -8939 ▁उपयोगेन -8940 ▁प्रसिध् -8941 ▁बह्व्यः -8942 ▁वर्णिता -8943 ▁विचार्य -8944 ▁विचित्र -8945 पुरस्कारः -8946 मीटर्मितः -8947 ▁अथर्ववेद -8948 ▁काव्यानि -8949 ▁केषुचित् -8950 ▁प्रतिज्ञ -8951 ▁प्रविष्ट -8952 ▁स्थापनां -8953 ▁जीर्णोद्ध -8954 ▁पूर्वभागे -8955 ▁सार्वजनिक -8956 ▁आङ्ग्लानां -8957 ▁काङ्ग्रेस् -8958 ▁तत्पश्चात् -8959 ▁तस्मिन्नेव -8960 ▁पश्चिमभागे -8961 ▁ब्राह्मणाः -8962 ▁रेलस्थानकं -8963 ▁स्वप्नशास्त्रि -8964 रग -8965 ोम -8966 ६१ -8967 ६८ -8968 ugh -8969 ull -8970 एन् -8971 कल् -8972 गता -8973 डन् -8974 तिथ -8975 मते -8976 ुका -8977 ▁(' -8978 ▁lo -8979 ▁गद -8980 ▁दद -8981 ▁धू -8982 ▁३७ -8983 ड्डि -8984 प्पु -8985 ▁अतो -8986 ▁अस् -8987 ▁कूट -8988 ▁पदे -8989 ▁पान -8990 ▁बाब -8991 ▁भूष -8992 ▁मथु -8993 cript -8994 ञ्जरी -8995 मावती -8996 शुक्ल -8997 सागरः -8998 सिध्द -8999 ासस्य -9000 ितान् -9001 ्राट् -9002 ▁अरबी -9003 ▁अस्व -9004 ▁आयुः -9005 ▁कुसु -9006 ▁चेद् -9007 ▁तत्व -9008 ▁द्वा -9009 ▁महार -9010 ▁शुष् -9011 ▁सरला -9012 ▁१९३० -9013 ▁२०१२ -9014 ▁२०१४ -9015 गङ्गाध -9016 त्तूरु -9017 निर्वह -9018 राजधान -9019 संशोधन -9020 ▁chand -9021 ▁उपर्य -9022 ▁द्वाद -9023 ▁विस्फ -9024 ▁सुदृढ -9025 ▁स्वाग -9026 दृश्यते -9027 द्वयस्य -9028 प्रासाद -9029 स्थितेः -9030 ▁आचरितः -9031 ▁देवताः -9032 ▁पुत्रं -9033 ▁शब्देन -9034 ▁श्रावण -9035 ▁समस्या -9036 ▁स्थितौ -9037 त्पुरुषः -9038 साक्षात् -9039 ेन्द्रिय -9040 ▁written -9041 ▁इन्दिरा -9042 ▁काश्मीर -9043 ▁गायत्री -9044 ▁चलचित्र -9045 ▁दिनाङ्क -9046 ▁नगरजनाः -9047 ▁वृत्तिः -9048 ▁व्यवसाय -9049 ▁lectures -9050 ▁प्रशासनं -9051 ▁लक्षणानि -9052 ▁सम्पर्कः -9053 पश्चिमवङ्ग -9054 ▁केन्द्रीय -9055 ▁तिरुवनन्त -9056 ▁सन्तुष्टः -9057 ▁राष्ट्रपतेः -9058 ▁विद्यमानेषु -9059 ▁विश्वामित्र -9060 mo -9061 ne -9062 लू -9063 ७२ -9064 ▁জ -9065 ▁হ -9066 ase -9067 bit -9068 ese -9069 कीक -9070 जनः -9071 तथा -9072 पोष -9073 भवा -9074 मनः -9075 मूढ -9076 राप -9077 लिय -9078 ಾಗಿ -9079 ▁et -9080 ▁ge -9081 ▁चण -9082 ▁मई -9083 ▁लभ -9084 ग्नः -9085 ञ्जि -9086 धनम् -9087 युतं -9088 योगे -9089 ल्ड् -9090 ारसी -9091 ालुः -9092 ▁pri -9093 ▁अपा -9094 ▁अवत -9095 ▁अशक -9096 ▁उभौ -9097 ▁कौर -9098 ▁जित -9099 ▁ताद -9100 ▁दाद -9101 जुलाई -9102 त्रये -9103 नीयाः -9104 यन्ते -9105 यानैः -9106 शेषिक -9107 सङ्गः -9108 हळ्ळी -9109 ▁raja -9110 ▁vidy -9111 ▁will -9112 ▁अनुर -9113 ▁आपत् -9114 ▁उन्म -9115 ▁गानं -9116 ▁नैके -9117 ▁पतति -9118 ▁भीष् -9119 ▁मस्त -9120 ▁वामन -9121 ▁१९९६ -9122 गृहस्य -9123 ग्रहेण -9124 त्वाद् -9125 प्रवाह -9126 प्रस्थ -9127 भिन्ना -9128 ल्लङ्घ -9129 ▁अवर्ध -9130 ▁एण्ड् -9131 ▁कलायः -9132 ▁तरङ्ग -9133 ▁नान्य -9134 ▁संसदः -9135 ▁सस्यं -9136 मुच्यते -9137 वंशीयाः -9138 ▁sacred -9139 ▁ईश्वरः -9140 ▁कलायाः -9141 ▁चित्रं -9142 ▁त्यागं -9143 ▁नाम्नि -9144 ▁पञ्चमे -9145 ▁पर्याय -9146 ▁पुनर्ज -9147 ▁प्रतिभ -9148 ▁बैङ्क् -9149 ▁भवन्तः -9150 ▁भिन्ना -9151 ▁मण्ड्य -9152 ▁सप्ताह -9153 ▁हिमाचल -9154 ▁related -9155 ▁अकृत्वा -9156 ▁अन्तर्ज -9157 ▁एकस्यां -9158 ▁जिनालयः -9159 ▁दीक्षां -9160 ▁निष्काम -9161 ▁भाषायाः -9162 ▁वर्णयति -9163 ▁विवरणम् -9164 ▁स्वभावः -9165 महाराजस्य -9166 स्ट्रेलिय -9167 ▁औरङ्गजेब -9168 ▁कर्तव्यः -9169 ▁प्रैषयत् -9170 ▁शाकम्भरी -9171 ▁हैदराबाद -9172 ▁तञ्जावूरु -9173 ▁प्रमुखानि -9174 ▁प्रादेशिक -9175 ▁ब्राह्मणः -9176 ▁सौन्दर्यं -9177 ▁collection -9178 ▁कालिदासस्य -9179 ▁प्रयुज्यते -9180 ▁प्राप्तानि -9181 ▁सर्वप्रथमं -9182 ▁साम्राज्यस्य -9183 sa -9184 नल -9185 ुव -9186 ६३ -9187 িত -9188 ವು -9189 ಾಯ -9190 ▁ढ -9191 bhā -9192 net -9193 गौड -9194 नाल -9195 पाः -9196 पृथ -9197 मेक -9198 वेण -9199 सरा -9200 ैवा -9201 ▁", -9202 ▁खे -9203 ▁नय -9204 ▁यह -9205 कुरु -9206 ञ्जु -9207 ट्रो -9208 मत्र -9209 रिस् -9210 साम् -9211 ▁cal -9212 ▁कृप -9213 ▁गिर -9214 ▁गुड -9215 ▁फते -9216 ▁सिक -9217 ▁१०८ -9218 अगस्त -9219 तमस्य -9220 दर्शी -9221 द्योः -9222 पन्ना -9223 पालनं -9224 मितिः -9225 म्येन -9226 लोकम् -9227 विनाश -9228 स्वयं -9229 हितम् -9230 ापर्व -9231 ूर्ति -9232 ▁list -9233 ▁spir -9234 ▁अभाव -9235 ▁केशव -9236 ▁गम्भ -9237 ▁गुहा -9238 ▁तैलं -9239 ▁भक्ष -9240 ▁शतपथ -9241 ▁स्वक -9242 ▁१९४८ -9243 करणानि -9244 तमवर्ष -9245 नुसारं -9246 फ्रिका -9247 भ्यासः -9248 वंशीयः -9249 स्तस्य -9250 हिन्दी -9251 ारखण्ड -9252 ेतिहास -9253 ▁space -9254 ▁अपितु -9255 ▁इदमेव -9256 ▁उज्जय -9257 ▁कोलार -9258 ▁नेहरू -9259 ▁भगवती -9260 ▁मूलतः -9261 ▁रचितः -9262 ▁विहार -9263 ▁शुण्ठ -9264 ▁समुत् -9265 ीकर्तुं -9266 ▁govern -9267 ▁कैवल्य -9268 ▁तण्डुल -9269 ▁निम्बू -9270 ▁पुनश्च -9271 ▁पृथिवी -9272 ▁मुनिसु -9273 ▁रचितम् -9274 ▁विभज्य -9275 ▁श्रेयः -9276 ........ -9277 मार्गस्य -9278 ासाहित्य -9279 ▁इत्येषा -9280 ▁कारणानि -9281 ▁कुर्वाण -9282 ▁गुणानां -9283 ▁जगन्नाथ -9284 ▁नामकस्य -9285 ▁निर्मित -9286 ▁पादोन्न -9287 ▁प्रभवति -9288 ▁प्रवेशः -9289 ▁बाङ्ग्ल -9290 ▁साधकस्य -9291 ▁language -9292 ▁कारागारे -9293 ▁कार्पासः -9294 ▁सौन्दर्य -9295 ▁स्वस्याः -9296 ▁स्वीकृतः -9297 मध्यप्रदेश -9298 महाभारतस्य -9299 ▁क्रीडायां -9300 ▁साहाय्यम् -9301 पञ्चाशत्तमं -9302 ▁प्रतिबिम्ब -9303 ▁राष्ट्रकूट -9304 ▁हस्तिनापुर -9305 ▁नियमितरूपेण -9306 ▁मिल्लीमीटर्मितः -9307 घन -9308 घल -9309 ठा -9310 धो -9311 नू -9312 पठ -9313 ம் -9314 ▁ಗ -9315 ▁ಟ -9316 गोच -9317 मयः -9318 लघु -9319 सूर -9320 ापः -9321 ावस -9322 ▁!! -9323 ▁गझ -9324 ▁जह -9325 ▁पं -9326 ञ्चल -9327 ञ्जी -9328 तान् -9329 त्यु -9330 योगी -9331 ीनाम -9332 ूणां -9333 ▁dig -9334 ▁her -9335 ▁कटु -9336 ▁कोय -9337 ▁चार -9338 ▁भूप -9339 ▁वेश -9340 ▁शोक -9341 ▁२५० -9342 hemat -9343 कोण्ड -9344 भिचार -9345 मोक्ष -9346 शयस्य -9347 ुरस्य -9348 ▁wood -9349 ▁कवेः -9350 ▁क्लि -9351 ▁गुणा -9352 ▁नानु -9353 ▁बहुव -9354 ▁ब्रू -9355 ▁मातु -9356 ▁मीरा -9357 ▁सहसा -9358 ▁हिंस -9359 ▁१९७५ -9360 कुमारी -9361 क्षणम् -9362 पर्वणि -9363 प्रभोः -9364 मानानि -9365 युगस्य -9366 िकाणां -9367 ्यार्थ -9368 ▁एकमेव -9369 ▁कोङ्क -9370 ▁चक्षु -9371 ▁दास्य -9372 ▁निवेश -9373 ▁सैनिक -9374 बुद्धेः -9375 र्यन्तं -9376 सस्यस्य -9377 ▁letter -9378 ▁spirit -9379 ▁आच्छाद -9380 ▁आजीवनं -9381 ▁उत्सवे -9382 ▁नेपाली -9383 ▁बहिराग -9384 ▁भवितुम -9385 ▁भागेषु -9386 ▁मुद्रा -9387 ▁राक्षस -9388 ▁वडोदरा -9389 ▁सोमनाथ -9390 ▁स्नानं -9391 तीर्थस्य -9392 दुर्गस्य -9393 व्यक्तयः -9394 ▁कञ्चित् -9395 ▁गुजराती -9396 ▁चतुरस्र -9397 ▁ताभ्यां -9398 ▁पृच्छति -9399 ▁मन्त्री -9400 ▁माहात्म -9401 ▁वाराणसी -9402 ▁विषयस्य -9403 अन्यदेशीय -9404 ▁अद्वितीय -9405 ▁औद्योगिक -9406 ▁प्रतियोग -9407 ▁विवाहस्य -9408 ▁विषयाणां -9409 विभूतिपादः -9410 ▁उपर्युक्त -9411 ▁निर्वाचने -9412 ▁आन्दोलनस्य -9413 ▁रेलस्थानकम् -9414 ". -9415 यव -9416 ५३ -9417 ্ব -9418 ಾಲ -9419 ▁ಭ -9420 mar -9421 ont -9422 rop -9423 अभि -9424 किः -9425 कृष -9426 जाल -9427 थिल -9428 मरु -9429 रथः -9430 शुभ -9431 ोदय -9432 ोन् -9433 ▁ri -9434 ▁कप -9435 ▁टा -9436 ▁शर -9437 ▁ವಿ -9438 adem -9439 गृह् -9440 जित् -9441 परिक -9442 परिण -9443 मधुर -9444 मासं -9445 म्पा -9446 रेखा -9447 र्जर -9448 र्था -9449 लोकः -9450 शिवः -9451 शीलः -9452 ▁six -9453 ▁yog -9454 ▁काक -9455 ▁गया -9456 ▁गुल -9457 ▁चाव -9458 ▁जाप -9459 ▁तपो -9460 ▁नवा -9461 ▁नाल -9462 ▁मेद -9463 texts -9464 कर्षण -9465 ग्निः -9466 धिकम् -9467 पत्नी -9468 प्राथ -9469 भाषाः -9470 माणम् -9471 मृत्त -9472 रिष्ठ -9473 शर्मा -9474 ▁life -9475 ▁उपाय -9476 ▁कुतः -9477 ▁तमिळ -9478 ▁बभूव -9479 ▁१९८७ -9480 ankara -9481 enberg -9482 ources -9483 ख्यस्य -9484 ग्रहणं -9485 त्रस्य -9486 न्यस्य -9487 पत्रम् -9488 पर्वते -9489 सस्यम् -9490 स्तरतः -9491 ▁found -9492 ▁अकर्म -9493 ▁अविवे -9494 ▁उकारः -9495 ▁एतदेव -9496 ▁गुवाह -9497 ▁तुलसी -9498 ▁धार्म -9499 ▁प्राव -9500 ▁बाङ्ग -9501 ▁मुनिः -9502 ▁लाहोर -9503 ▁विवाद -9504 ▁वेगेन -9505 कर्मणां -9506 प्रपञ्च -9507 महासागर -9508 वर्णीया -9509 सामाजिक -9510 स्थलेषु -9511 ▁अग्रिम -9512 ▁कस्तूर -9513 ▁दत्तम् -9514 ▁परिशील -9515 ▁पर्यटन -9516 ▁सत्यम् -9517 ▁सूक्ष् -9518 प्रक्रिय -9519 प्रक्षेप -9520 महानगराय -9521 ▁charles -9522 ▁अरविन्द -9523 ▁एतेषाम् -9524 ▁ग्रामीण -9525 ▁चतुर्धा -9526 ▁छात्राः -9527 ▁दृष्टुं -9528 ▁निर्णयं -9529 ▁पर्वतीय -9530 ▁प्रयोजन -9531 ▁वर्षेषु -9532 ▁समस्याः -9533 तीर्थङ्कर -9534 वैज्ञानिक -9535 ▁आन्दोलने -9536 ▁इण्डियन् -9537 ▁प्रत्युत -9538 ▁प्रमाणम् -9539 ▁योजयितुं -9540 ▁वर्त्तते -9541 ▁व्यक्तयः -9542 नाडुराज्ये -9543 पदार्थानां -9544 ब्राह्मणाः -9545 ▁according -9546 ▁represent -9547 ▁ऐतिहासिकं -9548 ▁विद्यमाना -9549 ▁डिग्रिपरिम -9550 ▁त्यक्तवान् -9551 ▁मन्त्राणां -9552 श्रकिलोमीटर् -9553 ▁गुरुगोविन्द -9554 चो -9555 ठ् -9556 ६७ -9557 ७३ -9558 ८९ -9559 ays -9560 इन् -9561 गाम -9562 दां -9563 भास -9564 शब् -9565 िन् -9566 ▁gl -9567 ▁गी -9568 ▁बौ -9569 ▁भे -9570 olar -9571 pret -9572 कूर् -9573 कृतं -9574 चर्च -9575 चूरु -9576 ण्या -9577 नामा -9578 बळ्ळ -9579 मावा -9580 र्क् -9581 षस्य -9582 ावली -9583 ासेन -9584 ▁gre -9585 ▁sub -9586 ▁आनु -9587 ▁कुत -9588 ▁खेल -9589 ▁जयं -9590 ▁जैव -9591 ▁माम -9592 जातीय -9593 यानेन -9594 र्त्य -9595 विधिः -9596 विष्ट -9597 सृष्ट -9598 ीतवती -9599 ्येषु -9600 ▁phil -9601 ▁अस्प -9602 ▁कन्द -9603 ▁ख्रि -9604 ▁पदम् -9605 ▁बुभु -9606 ▁भीमः -9607 ▁मुरु -9608 ▁राधा -9609 ▁वाग् -9610 ▁वादि -9611 ▁व्यप -9612 ▁१९९० -9613 ▁२००५ -9614 ▁२०१३ -9615 त्तमम् -9616 समुदाय -9617 ात्मकः -9618 ारम्भे -9619 ▁hindi -9620 ▁अयस्क -9621 ▁कर्तु -9622 ▁कौमार -9623 ▁तन्तु -9624 ▁तुर्क -9625 ▁फलस्य -9626 ▁भाषणं -9627 ▁भाषाः -9628 ▁शाखाः -9629 प्रसङ्ग -9630 राजानां -9631 ▁अनुकूल -9632 ▁अभ्यास -9633 ▁दुर्गा -9634 ▁देवस्य -9635 ▁पुरुषो -9636 ▁भाषासु -9637 ▁मानवाः -9638 पूर्वकम् -9639 बुद्ध्या -9640 ादेव्याः -9641 ान्दोलने -9642 ▁अस्याम् -9643 ▁आवश्यकी -9644 ▁इत्येतौ -9645 ▁जिनप्रभ -9646 ▁पश्यामः -9647 ▁पितामहः -9648 ▁भवेदिति -9649 ▁भारतीयः -9650 ▁महोदयेन -9651 ▁विधीयते -9652 ▁विभागाः -9653 ▁सन्देशं -9654 निर्माणम् -9655 ब्राह्मणे -9656 ▁आत्माराम -9657 ▁उत्पादनं -9658 ▁कृतमस्ति -9659 ▁नगरेभ्यः -9660 ▁भारतदेशः -9661 ▁विभक्तम् -9662 ▁व्यक्तिः -9663 ▁व्यापारः -9664 ▁interview -9665 ▁पुस्तकस्य -9666 ▁सौराष्ट्र -9667 सङ्गीतनिदेश -9668 ▁अग्निहोत्र -9669 ▁नक्षत्राणि -9670 ▁प्रवृत्तिः -9671 ▁मुनिसुव्रत -9672 ▁विद्यमानम् -9673 ▁लोकान्तिकदेवाः -9674 ▁क्रान्तिकारिणां -9675 ळा -9676 है -9677 ९५ -9678 ▁u -9679 ▁দ -9680 anc -9681 let -9682 min -9683 किं -9684 कौश -9685 बला -9686 राल -9687 ावल -9688 ▁0– -9689 ▁सक -9690 ▁३४ -9691 ▁५५ -9692 cial -9693 cond -9694 परिच -9695 भक्ष -9696 र्वं -9697 ▁:0. -9698 ▁gut -9699 ▁pre -9700 ▁अले -9701 ▁ऐति -9702 ▁चिद -9703 ▁जनक -9704 ▁दिग -9705 ▁पाक -9706 ▁यदु -9707 ▁वैय -9708 ▁शाम -9709 ▁सज् -9710 ▁४०० -9711 क्रमा -9712 जनवरी -9713 न्त्य -9714 भौतिक -9715 रात्म -9716 श्याः -9717 साहाय -9718 सूचित -9719 स्ताः -9720 ेशस्य -9721 ▁prof -9722 ▁some -9723 ▁अय्य -9724 ▁अर्ज -9725 ▁तन्म -9726 ▁परिव -9727 ▁पौनः -9728 ▁भाटक -9729 ▁मनोह -9730 ▁मानस -9731 ▁मीटर -9732 ▁सपाद -9733 anjali -9734 कल्याण -9735 च्छामि -9736 तीर्थं -9737 त्यस्य -9738 नरसिंह -9739 नामिका -9740 न्त्यः -9741 पत्तने -9742 भ्यासं -9743 मुद्रा -9744 वर्णनं -9745 व्यानि -9746 शक्तेः -9747 ोक्तम् -9748 ▁south -9749 ▁trust -9750 ▁असीत् -9751 ▁ओडिशा -9752 ▁तेनैव -9753 ▁देवैः -9754 ▁पुष्य -9755 ▁सिङ्ग -9756 ▁स्नेह -9757 ▁हानिः -9758 चन्द्रः -9759 न्तरमेव -9760 पुन्येन -9761 प्रज्ञः -9762 महर्षिः -9763 ात्मकम् -9764 ारार्थं -9765 ितवन्तौ -9766 ▁अङ्गुल -9767 ▁दृष्टः -9768 ▁नदीनां -9769 ▁नित्यः -9770 ▁भिन्नः -9771 ▁मार्च् -9772 ▁वर्निय -9773 ▁शकुन्त -9774 ▁सागरती -9775 ▁सावधान -9776 ▁स्मरणं -9777 ध्यायस्य -9778 सङ्ग्रहः -9779 स्वरूपेण -9780 ▁अन्तिमे -9781 ▁उक्तवती -9782 ▁पाकिस्त -9783 ▁बृहत्तम -9784 ▁लेखनानि -9785 ▁श्रोत्र -9786 क्रान्तिः -9787 ▁अनुसृत्य -9788 ▁उच्यन्ते -9789 ▁उदाहरणम् -9790 ▁कार्यस्य -9791 ▁क्षत्रिय -9792 ▁गुल्बर्ग -9793 ▁चातुर्मा -9794 ▁जवाहरलाल -9795 ▁नवेम्बर् -9796 ▁पदार्थाः -9797 ▁फ्रान्स् -9798 ▁विभक्ताः -9799 पर्वतश्रेण -9800 ▁spiritual -9801 ▁अन्तर्गतं -9802 ▁उच्चन्याय -9803 ▁करिष्यामि -9804 ▁पृथिव्यां -9805 ▁प्रमाणानि -9806 ▁सामवेदस्य -9807 शास्त्रज्ञः -9808 ▁उत्तराखण्ड -9809 ▁मनुष्याणां -9810 सिद्धान्तस्य -9811 ▁इङ्ग्लैण्ड् -9812 ▁विद्यमानानां -9813 संस्कृतनाटकानि -9814 बू -9815 मथ -9816 वध -9817 सत -9818 ವಿ -9819 ely -9820 omb -9821 गतं -9822 टीक -9823 ठ्ठ -9824 णोः -9825 फ़् -9826 मया -9827 लाभ -9828 ल्स -9829 ▁छि -9830 ▁शे -9831 ▁।" -9832 phor -9833 ters -9834 utra -9835 yoga -9836 कक्ष -9837 कलाप -9838 ङ्गम -9839 ङ्गि -9840 ञ्जय -9841 ट्टे -9842 न्यू -9843 मुखः -9844 रोधि -9845 लिपि -9846 वित् -9847 ाण्य -9848 ान्न -9849 ▁two -9850 ▁अती -9851 ▁आशा -9852 ▁ऑक् -9853 ▁दरी -9854 ▁नवम -9855 ▁रेव -9856 ▁हम् -9857 कास्य -9858 ताप्र -9859 नगिरि -9860 नार्थ -9861 भूतिः -9862 यज्ञः -9863 लिपेः -9864 शरीरं -9865 स्यते -9866 िकानि -9867 ोद्यम -9868 –0000 -9869 ▁cons -9870 ▁song -9871 ▁इटली -9872 ▁क्षण -9873 ▁खान् -9874 ▁जनकः -9875 ▁दौलत -9876 ▁नागा -9877 ▁नारी -9878 ▁पुदु -9879 ▁बदरी -9880 ▁भर्त -9881 ▁युगे -9882 ▁रत्न -9883 ▁वासं -9884 ▁सहैव -9885 ▁स्टे -9886 ▁१९७२ -9887 उत्तरा -9888 च्छेदे -9889 त्यन्त -9890 द्वारं -9891 परिश्र -9892 परीक्ष -9893 पूर्णा -9894 प्रयत् -9895 लक्ष्य -9896 शताब्द -9897 समृद्ध -9898 ानामपि -9899 ितायां -9900 ीकृतम् -9901 ▁mahar -9902 ▁अष्टम -9903 ▁केदार -9904 ▁निर्ध -9905 ▁न्यवस -9906 ▁वल्लभ -9907 ▁शैत्य -9908 ▁श्याम -9909 ▁सन्धि -9910 ▁स्वेन -9911 द्वारम् -9912 निर्मित -9913 पेक्षया -9914 महत्त्व -9915 ोल्लेखः -9916 ▁****** -9917 ▁चरित्र -9918 ▁चित्तं -9919 ▁दुर्गे -9920 ▁निर्वि -9921 ▁वंशस्य -9922 ▁शरीरम् -9923 ▁शान्तः -9924 ▁सांसार -9925 ▁स्कन्ध -9926 ▁स्वीये -9927 विज्ञानं -9928 ▁अधिकारी -9929 ▁अयोध्या -9930 ▁एकस्याः -9931 ▁निर्मीय -9932 ▁पर्वाणि -9933 ▁भारतीया -9934 ▁मध्याह् -9935 ▁महर्षिः -9936 ▁विश्लेष -9937 ▁सन्न्या -9938 ▁स्निग्ध -9939 khajuraho -9940 ▁कार्येषु -9941 ▁ज्येष्ठः -9942 ▁प्रकृतेः -9943 ▁प्रचलिता -9944 ▁मन्त्राः -9945 ▁महापुरुष -9946 ▁राज्यानि -9947 ▁विविधानि -9948 ▁श्रीरामः -9949 निर्माणस्य -9950 ▁interpret -9951 ▁patanjali -9952 ▁इत्येतेषु -9953 ▁भूमार्गेण -9954 ▁वातावरणम् -9955 पुरमण्डलस्य -9956 ▁government -9957 ▁पश्चिमघट्ट -9958 ▁सम्प्राप्त -9959 ▁इङ्ग्लेण्ड् -9960 ▁संशोधितवान् -9961 ▁इन्द्रियाणां -9962 ▁इत्येतन्नगरम् -9963 ▁सस्यशास्त्रीयं -9964 ke -9965 ll -9966 me -9967 ng -9968 vā -9969 अह -9970 गू -9971 थं -9972 शक -9973 ಂತ -9974 amb -9975 ced -9976 ode -9977 par -9978 माह -9979 यदि -9980 रघु -9981 लाय -9982 सिय -9983 ापर -9984 ुरं -9985 ಕ್ಕ -9986 ▁do -9987 ▁६४ -9988 ,000 -9989 ange -9990 ives -9991 ंग्ल -9992 गुहा -9993 ग्वि -9994 टीका -9995 ट्टै -9996 त्तः -9997 द्धा -9998 धिना -9999 नमेव -10000 नाति -10001 मतिः -10002 याम् -10003 रुषे -10004 र्जू -10005 ल्म् -10006 षष्ठ -10007 ारूप -10008 ालयं -10009 ▁adi -10010 ▁कैल -10011 ▁गाढ -10012 ▁चाह -10013 ▁यात -10014 ▁रजत -10015 junct -10016 thumb -10017 ङ्ग्य -10018 देशम् -10019 भूमिक -10020 योग्य -10021 रोद्ध -10022 विवेक -10023 संस्क -10024 सूक्त -10025 िणाम् -10026 ▁samp -10027 ▁trad -10028 ▁अलभत -10029 ▁आर्थ -10030 ▁ऋषयः -10031 ▁ताम् -10032 ▁भजते -10033 ▁मद्र -10034 ▁मृतः -10035 ▁यक्ष -10036 ▁हॉकी -10037 endral -10038 ज्ञानी -10039 त्यादि -10040 द्वादश -10041 मार्गं -10042 शाङ्कर -10043 ष्टस्य -10044 स्तत्र -10045 ापुरम् -10046 ▁harsh -10047 ▁raman -10048 ▁आचरणं -10049 ▁घोषणा -10050 ▁जार्ज -10051 ▁तावता -10052 ▁द्रौप -10053 ▁नाटके -10054 ▁पक्षे -10055 ▁पत्रं -10056 ▁बिन्द -10057 ▁हुब्ब -10058 ciation -10059 निस्थान -10060 मीमांसा -10061 शीतितमं -10062 सम्पन्न -10063 ▁आरोग्य -10064 ▁ईशान्य -10065 ▁कारयति -10066 ▁चतुर्द -10067 ▁चास्ति -10068 ▁तृतीयं -10069 ▁दीर्घः -10070 ▁पुस्तक -10071 ▁प्रामु -10072 ▁योगस्य -10073 ▁सिंहास -10074 घवेन्द्र -10075 ्यनन्तरं -10076 ▁अनेकान् -10077 ▁इस्लाम् -10078 ▁उद्भवति -10079 ▁कारागार -10080 ▁कार्त्त -10081 ▁ग्रन्थं -10082 ▁जितवान् -10083 ▁तापमानं -10084 ▁परिणामः -10085 ▁प्रशंसा -10086 ▁प्रशासन -10087 ▁मस्तिष् -10088 ▁मिजोराम -10089 ▁सिध्यति -10090 ▁स्थानीय -10091 documents -10092 पुरमण्डलं -10093 समाधिपादः -10094 ▁अवलम्ब्य -10095 ▁चिन्तयति -10096 ▁मानवानां -10097 ▁लिखितानि -10098 ▁संसारस्य -10099 ▁सम्पादकः -10100 ▁अत्यन्तम् -10101 ▁अधिकारिणः -10102 ▁प्रशासनम् -10103 ▁राष्ट्रीय -10104 ▁हिमालयस्य -10105 ▁हैदराबाद् -10106 ▁स्थापयितुं -10107 पुरस्कारभाजः -10108 स्वातन्त्र्य -10109 ▁महत्वपूर्णं -10110 ▁सम्पूर्णतया -10111 ▁स्नातकोत्तर -10112 ▁अरुणाचलप्रदेश -10113 ▁interpretation -10114 ▁प्रधानमन्त्रिणः -10115 je -10116 गन -10117 जह -10118 थे -10119 भर -10120 ९४ -10121 ಂಡ -10122 ''( -10123 one -10124 uru -10125 तरे -10126 दंब -10127 निर -10128 पुं -10129 लाघ -10130 लेः -10131 वति -10132 ाह् -10133 ಾಗೋ -10134 ಾರ್ -10135 ▁चु -10136 ▁फा -10137 ▁हू -10138 ▁६५ -10139 isms -10140 shya -10141 अत्र -10142 अर्थ -10143 केरे -10144 गमनं -10145 घातः -10146 ङ्गे -10147 टेड् -10148 यनम् -10149 वक्त -10150 वानि -10151 सहित -10152 सिस् -10153 हीनः -10154 ातुर -10155 िनाम -10156 ▁dar -10157 ▁अप् -10158 ▁गोर -10159 ▁परे -10160 ▁वरा -10161 ▁वरु -10162 कन्या -10163 निरोध -10164 निवेश -10165 र्त्त -10166 वर्धन -10167 वैदिक -10168 ारासि -10169 ाल्गु -10170 ीपर्व -10171 ोक्तं -10172 ोऽप्य -10173 ▁अजान -10174 ▁अतएव -10175 ▁आद्य -10176 ▁एनम् -10177 ▁कपिल -10178 ▁छत्र -10179 ▁पुष् -10180 ▁पोता -10181 ▁प्ले -10182 ▁बाबा -10183 ▁लाभः -10184 ▁लिपि -10185 ▁सायं -10186 ▁सुरत -10187 ▁स्वय -10188 ङ्कस्य -10189 चूर्णं -10190 जनपदम् -10191 परिशील -10192 रूपस्य -10193 वर्त्य -10194 सिंहेन -10195 ाचार्य -10196 ायामेव -10197 ित्याः -10198 ीत्वेन -10199 ▁sutra -10200 ▁अवबोध -10201 ▁आयाति -10202 ▁कात्य -10203 ▁दामोद -10204 ▁प्रबल -10205 ▁प्रयत -10206 ▁बहून् -10207 ▁भागवत -10208 ▁रावणः -10209 ▁लिखति -10210 ▁विकार -10211 ▁शमयति -10212 ▁श्रुत -10213 ▁श्रेण -10214 अव्ययम् -10215 पत्रस्य -10216 परिमितं -10217 भट्टस्य -10218 विषयेषु -10219 ▁vaishn -10220 ▁अद्भुत -10221 ▁अवस्था -10222 ▁अष्टमे -10223 ▁आराध्य -10224 ▁ऐच्छत् -10225 ▁नृत्यं -10226 ▁पञ्चाश -10227 ▁पलाण्ड -10228 ▁प्रगति -10229 ▁विशालं -10230 ▁सामवेद -10231 ▁सिद्धः -10232 चन्द्रबो -10233 द्वीपस्य -10234 शक्तिपीठ -10235 ▁अमरावती -10236 ▁कर्नाटक -10237 ▁द्वादशे -10238 ▁प्राङ्ग -10239 ▁भगवन्तं -10240 ▁लिखिताः -10241 क्रीडायाः -10242 विद्यालये -10243 व्यवस्थां -10244 ▁mathemat -10245 ▁अनुसूचित -10246 ▁अस्माकम् -10247 ▁पूजयन्ति -10248 ▁प्राचीना -10249 ▁प्राप्ते -10250 ▁स्वरूपम् -10251 ▁gutenberg -10252 ▁कालक्रमेण -10253 ▁क्रियन्ते -10254 ▁प्राणायाम -10255 ▁सम्मानितः -10256 भाषासाहित्य -10257 ▁रक्षणार्थं -10258 ▁श्रीरामस्य -10259 ▁नेपालदेशस्य -10260 ▁बेङ्गळूरुतः -10261 ▁ब्राह्मणस्य -10262 ▁हिन्दुधर्मस्य -10263 ▁स्वतन्त्रतायाः -10264 :: -10265 =" -10266 sl -10267 कण -10268 टं -10269 मर -10270 शम -10271 ेक -10272 ale -10273 its -10274 kar -10275 आदि -10276 कटि -10277 ङ्ल -10278 नाड -10279 बलं -10280 मभि -10281 सति -10282 ेने -10283 ैट् -10284 ैर् -10285 ▁टो -10286 ▁मं -10287 ▁वच -10288 ayan -10289 hesh -10290 ishi -10291 गणित -10292 ग्ना -10293 डेन् -10294 नान् -10295 निरा -10296 प्ता -10297 मासु -10298 मोहन -10299 युतः -10300 रेट् -10301 ष्यः -10302 ष्ये -10303 हस्य -10304 ानाः -10305 ▁ann -10306 ▁bra -10307 ▁gra -10308 ▁mem -10309 ▁चिर -10310 ▁तदु -10311 ▁दधि -10312 ▁निग -10313 adeva -10314 क्षुः -10315 गुणम् -10316 चर्या -10317 छात्र -10318 जनेषु -10319 जातयः -10320 नगरतः -10321 नागरी -10322 न्स्ट -10323 भोक्त -10324 वत्यः -10325 सारम् -10326 ▁site -10327 ▁अक्ट -10328 ▁अब्द -10329 ▁असूच -10330 ▁आचरण -10331 ▁इलाह -10332 ▁एकोन -10333 ▁दर्प -10334 ▁देवा -10335 ▁प्रह -10336 ▁बळ्ळ -10337 ▁भवता -10338 ▁लङ्क -10339 ▁ललित -10340 ▁सर्ग -10341 ▁सर्ष -10342 ▁सहृद -10343 ▁साफल -10344 ▁१९९८ -10345 ournal -10346 दानस्य -10347 प्रचार -10348 भारतम् -10349 ान्यपि -10350 िमायां -10351 ोल्लेख -10352 ▁aphor -10353 ▁caves -10354 ▁liter -10355 ▁saras -10356 ▁vyasa -10357 ▁गर्भे -10358 ▁गृह्ण -10359 ▁चण्डी -10360 ▁नन्दि -10361 ▁मधुरै -10362 ▁मृताः -10363 ▁मैत्र -10364 ▁विजयं -10365 ▁श्रीह -10366 ▁समवाय -10367 ▁साधवः -10368 ▁स्फुट -10369 ▁हेतोः -10370 पौराणिक -10371 श्रित्य -10372 ारण्यम् -10373 ▁public -10374 ▁अशुद्ध -10375 ▁कलिङ्ग -10376 ▁गच्छन् -10377 ▁जित्वा -10378 ▁दिल्ली -10379 ▁प्राथम -10380 ▁बिन्दु -10381 ▁भवनस्य -10382 ▁यस्यां -10383 ▁वेदेषु -10384 भाष्यस्य -10385 ीकृतवान् -10386 ▁अपश्यत् -10387 ▁अवशेषाः -10388 ▁दर्शनेन -10389 ▁न्यूनता -10390 ▁प्रचारः -10391 ▁बुद्धिम -10392 ▁मल्लिका -10393 ▁मुख्यतः -10394 ▁विभक्तः -10395 ▁शिल्पकल -10396 ▁शीतोष्ण -10397 ▁सम्पन्न -10398 ▁सर्वज्ञ -10399 ▁सूत्रेण -10400 तत्त्वस्य -10401 नगरमण्डले -10402 प्रत्यक्ष -10403 युक्तानां -10404 ▁conjunct -10405 ▁johnston -10406 ▁कर्तव्यं -10407 ▁गुरुत्वा -10408 ▁छत्तीसगढ -10409 ▁प्रकोष्ठ -10410 ▁प्रयत्नः -10411 ▁भूतपूर्व -10412 ▁यन्त्राग -10413 ▁श्रद्धया -10414 ▁संस्कृति -10415 ▁aphorisms -10416 ▁संस्थापकः -10417 ▁चलच्चित्रं -10418 ▁प्रसिद्धिः -10419 आन्ध्रप्रदेश -10420 तीर्थङ्करेषु -10421 ▁harshananda -10422 ▁उत्पद्यन्ते -10423 ▁पौनःपुन्येन -10424 ▁लोहपुरुषस्य -10425 समाजसम्बद्धाः -10426 ▁केन्द्रमस्ति -10427 ▁राष्ट्रियराज -10428 आन्ध्रप्रदेशस्य -10429 ▁राजस्थानराज्ये -10430 ae -10431 ep -10432 ze -10433 एत -10434 नृ -10435 फा -10436 ६४ -10437 ▁ಯ -10438 eum -10439 icā -10440 काक -10441 कुश -10442 गाः -10443 गोळ -10444 बरम -10445 रुच -10446 षम् -10447 ▁my -10448 ▁sa -10449 ▁औप -10450 ▁मड -10451 ▁मर -10452 ▁६८ -10453 ayas -10454 eter -10455 obel -10456 oman -10457 vati -10458 अश्व -10459 क्कल -10460 चरणं -10461 चेरी -10462 ततया -10463 दिशा -10464 न्थु -10465 प्रज -10466 प्री -10467 सात् -10468 ादिक -10469 ाराज -10470 िष्ठ -10471 ७तमे -10472 ▁bho -10473 ▁bib -10474 ▁cur -10475 ▁ram -10476 ▁गहन -10477 ▁यशः -10478 ▁लिए -10479 ▁स्र -10480 hatma -10481 चारिक -10482 पुण्य -10483 ल्क्य -10484 वन्ति -10485 समस्य -10486 सृत्य -10487 ादीन् -10488 ायत्त -10489 ▁एकां -10490 ▁क्री -10491 ▁चार् -10492 ▁छाया -10493 ▁जान् -10494 ▁दोषः -10495 ▁निरी -10496 ▁परमं -10497 ▁भवनं -10498 ▁मासः -10499 ▁रीति -10500 ▁वक्ष -10501 ▁सदैव -10502 ravart -10503 कर्तुं -10504 कीर्ति -10505 कृष्णः -10506 ग्रहाः -10507 जीवनम् -10508 न्दिरं -10509 भक्तिः -10510 भावस्य -10511 महिलाः -10512 र्तुम् -10513 वेङ्कट -10514 शक्तिं -10515 श्रुति -10516 सूत्रे -10517 ापूर्व -10518 ▁woods -10519 ▁अवसरः -10520 ▁अवसरे -10521 ▁उपहार -10522 ▁कृतिः -10523 ▁ज्ञाप -10524 ▁नासन् -10525 ▁पिण्ड -10526 ▁यज्ञः -10527 ▁विवृण -10528 ▁शक्या -10529 ▁संख्य -10530 ▁सामाज -10531 ▁सामूह -10532 ▁सूचना -10533 ▁सोऽपि -10534 अमेरिका -10535 टेम्बर् -10536 न्दिरम् -10537 प्रभृति -10538 मस्जिद् -10539 वर्तिनः -10540 व्याख्य -10541 सिद्धिः -10542 स्थलस्य -10543 ▁अध्ययन -10544 ▁अस्यैव -10545 ▁उक्ताः -10546 ▁ओडेयर् -10547 ▁नाम्नः -10548 ▁परमाणु -10549 ▁परस्पर -10550 ▁पार्टी -10551 ▁भूकम्प -10552 ▁श्वेता -10553 ▁सत्यां -10554 ▁समीपम् -10555 शिक्षणम् -10556 ▁अन्तिमः -10557 ▁अश्वत्थ -10558 ▁आवश्यकः -10559 ▁उद्यमाः -10560 ▁ख्यातम् -10561 ▁गीतवान् -10562 ▁दृश्यम् -10563 ▁भक्त्या -10564 ▁रायचूरु -10565 ▁समीपस्थ -10566 ▁अभिप्राय -10567 ▁अर्हन्ति -10568 ▁गङ्गायाः -10569 ▁निमित्तं -10570 ▁प्रक्षाल -10571 ▁बुद्धस्य -10572 ▁भारतरत्न -10573 ▁वर्णिताः -10574 ▁वर्तमाने -10575 ▁संशोधनम् -10576 ▁सपादलक्ष -10577 ▁rajendral -10578 ▁कोङ्ग्रेस -10579 ▁राजेन्द्र -10580 ▁रामायणस्य -10581 ▁श्रीविश्व -10582 ▁संस्कृतेः -10583 ▁प्रभाविताः -10584 ▁स्व्यकरोत् -10585 ▁इतिहासविदां -10586 ▁निर्मितवन्तः -10587 ▁विद्यार्थिनः -10588 ▁स्थितप्रज्ञः -10589 ▁अमेरिकादेशस्य -10590 ▁महत्त्वपूर्णं -10591 ▁लोकसभाक्षेत्र -10592 ca -10593 lo -10594 ाभ -10595 ▁x -10596 idd -10597 iov -10598 मोद -10599 र्ब -10600 लील -10601 शिर -10602 शीत -10603 सीम -10604 ादौ -10605 ापी -10606 ायक -10607 ावत -10608 ीषु -10609 ेवा -10610 ▁vā -10611 ▁ऊढ -10612 ▁खु -10613 anni -10614 elop -10615 radī -10616 tatt -10617 कराः -10618 च्छे -10619 ण्टी -10620 तमम् -10621 तिरु -10622 र्थो -10623 र्बल -10624 ल्ले -10625 सेवक -10626 हानि -10627 ादुर -10628 िकल् -10629 ▁0–0 -10630 ▁mag -10631 ▁may -10632 ▁pap -10633 ▁sur -10634 ▁आया -10635 ▁आलो -10636 ▁काफ -10637 ▁शोष -10638 ▁सौक -10639 ▁हंस -10640 chasp -10641 sutra -10642 vāicā -10643 चिदपि -10644 तमिळु -10645 ध्यते -10646 नसमये -10647 नुवन् -10648 प्राय -10649 फुल्ल -10650 मार्च -10651 याकरण -10652 र्पणं -10653 लाङ्ग -10654 ोऽयम् -10655 ्यान् -10656 ▁bong -10657 ▁educ -10658 ▁view -10659 ▁इतरे -10660 ▁इमां -10661 ▁ऋषिः -10662 ▁कुटी -10663 ▁गभीर -10664 ▁जीवि -10665 ▁निस् -10666 ▁बच्च -10667 ▁रोगः -10668 ▁समयं -10669 ▁स्रो -10670 ▁१९४० -10671 ▁१९४२ -10672 tattva -10673 ughton -10674 क्षेपः -10675 द्गीता -10676 धिकारि -10677 नोबेल् -10678 विमर्श -10679 समितेः -10680 सम्पर् -10681 स्मृतौ -10682 ामुपरि -10683 ▁bhoja -10684 ▁hindu -10685 ▁north -10686 ▁आश्रम -10687 ▁उद्भव -10688 ▁उद्यम -10689 ▁कार्ब -10690 ▁कोडगु -10691 ▁गात्र -10692 ▁गौरवं -10693 ▁चिदंब -10694 ▁दोषाः -10695 ▁निद्र -10696 ▁पुष्ट -10697 ▁मथुरा -10698 ▁वर्णा -10699 ▁वाताम -10700 ▁शीतलं -10701 ▁षष्ठे -10702 bhāshya -10703 iovanni -10704 vanatha -10705 जनेभ्यः -10706 सूक्ष्म -10707 ाचार्यः -10708 ▁gramma -10709 ▁mahesh -10710 ▁ramanu -10711 ▁vidyab -10712 ▁अन्यैः -10713 ▁अवयवाः -10714 ▁आश्रमः -10715 ▁उर्वशी -10716 ▁एतावता -10717 ▁कर्मफल -10718 ▁कारितः -10719 ▁कुरान् -10720 ▁चतुर्ण -10721 ▁ज्ञातं -10722 ▁दरिद्र -10723 ▁वैष्णव -10724 ▁षण्मास -10725 ▁समावेश -10726 ▁सर्वतः -10727 chaspati -10728 ▁article -10729 ▁अक्तूबर -10730 ▁आदिवासि -10731 ▁उपविश्य -10732 ▁नवरात्र -10733 ▁नाटकानि -10734 ▁निर्वाह -10735 ▁पठित्वा -10736 ▁पराजितः -10737 ▁बुद्धेः -10738 ▁मुम्बयी -10739 vāicāradī -10740 देवालयस्य -10741 स्वरूपस्य -10742 ▁haughton -10743 ▁आधिक्येन -10744 ▁आशीर्वाद -10745 ▁गुवाहाटी -10746 ▁नक्षत्रे -10747 ▁मङ्गळूरु -10748 ▁विद्युत् -10749 ▁सम्मुखम् -10750 ▁स्वीकृता -10751 परम्परायाः -10752 प्राथम्येन -10753 ▁इत्याख्यं -10754 ▁इन्द्रस्य -10755 ▁निर्दिश्य -10756 ▁निर्देशकः -10757 ▁प्रतिचतुर -10758 ▁प्रतिभाति -10759 ▁श्रीनिवास -10760 ▁chakravart -10761 ▁vāchaspati -10762 ▁अष्टाध्याय -10763 ▁परिणीतवान् -10764 ▁bongiovanni -10765 ▁प्रजातन्त्र -10766 ▁मृत्तिकायाः -10767 ▁rajendralala -10768 ▁जनसङ्ख्यायाः -10769 ▁महाविद्यालये -10770 पञ्जाबराज्यस्य -10771 ▁विश्वविद्यालय -10772 ▁वीक्षणीयस्थलम् -10773 '। -10774 मस -10775 शौ -10776 res -10777 vol -10778 ठत् -10779 धनं -10780 मुह -10781 रिव -10782 सीक -10783 ाणे -10784 ासी -10785 ಂದು -10786 ▁आई -10787 ▁थि -10788 anis -10789 काका -10790 गानि -10791 ध्दि -10792 निष् -10793 ब्रु -10794 विधा -10795 ष्टे -10796 ाष्ट -10797 ासम् -10798 ▁उपन -10799 ▁कल् -10800 ▁काच -10801 ▁काश -10802 ▁कोह -10803 ▁गता -10804 ▁ताज -10805 ▁मुर -10806 ▁समव -10807 pters -10808 गुहाः -10809 दण्डः -10810 पुरात -10811 प्रभु -10812 मठस्य -10813 रुपति -10814 र्तुः -10815 लोक्य -10816 विषयक -10817 विहार -10818 ेशिया -10819 ्रिक् -10820 ▁flow -10821 ▁most -10822 ▁phot -10823 ▁serv -10824 ▁yogi -10825 ▁अजित -10826 ▁अमूल -10827 ▁अर्ह -10828 ▁असम् -10829 ▁आशयः -10830 ▁कवयः -10831 ▁त्रै -10832 ▁प्ला -10833 ▁भव्य -10834 ▁भस्म -10835 ▁मूले -10836 ▁युगल -10837 ▁युवा -10838 ▁रुग् -10839 ▁रेफः -10840 ▁लीग् -10841 ▁वारं -10842 ▁वेदे -10843 ▁व्यत -10844 ▁सभ्य -10845 ▁समता -10846 ▁स्था -10847 ▁हकीक -10848 ▁१९६१ -10849 ▁१९६६ -10850 ▁ಟಾಗೋ -10851 कारणतः -10852 न्निस् -10853 भूतस्य -10854 श्वर्य -10855 स्पेन् -10856 ▁क्षमा -10857 ▁क्षीर -10858 ▁जीवति -10859 ▁तिब्ब -10860 ▁मालवा -10861 ▁रत्ना -10862 ▁लिखित -10863 ▁विहित -10864 ▁शक्नो -10865 ▁शोभते -10866 वृत्तिं -10867 शक्त्या -10868 शैल्याः -10869 संस्थया -10870 ▁center -10871 ▁madhus -10872 ▁supers -10873 ▁कुन्थु -10874 ▁दृश्यं -10875 ▁पुष्पं -10876 ▁प्रभेद -10877 ▁भक्तिः -10878 ▁वैद्यः -10879 ▁सांख्य -10880 ▁स्वदेश -10881 ▁हितकरः -10882 ्रियन्ते -10883 ▁charact -10884 ▁develop -10885 ▁letters -10886 ▁mahatma -10887 ▁samprad -10888 ▁अत्रापि -10889 ▁असमर्थः -10890 ▁उपनिषदः -10891 ▁जीवन्ति -10892 ▁ज्ञातम् -10893 ▁तदुक्तं -10894 ▁नगर्यां -10895 ▁निश्चित -10896 ▁प्रलम्ब -10897 ▁बहुवारं -10898 ▁भवत्याः -10899 ▁रामदासः -10900 ▁वैराग्य -10901 ▁समागताः -10902 ▁सिद्ध्य -10903 प्रदेशात् -10904 ▁chapters -10905 ▁आगतवन्तः -10906 ▁इलाहाबाद -10907 ▁नामकरणम् -10908 ▁पुस्तकम् -10909 ▁वाल्मीकि -10910 ▁विस्तृतं -10911 ▁व्यावहार -10912 ▁संन्यासी -10913 ▁स्थितानि -10914 ▁vidyabhus -10915 ▁दायित्वम् -10916 ▁पुत्र्याः -10917 ▁पूर्वोक्त -10918 ▁प्रतिष्ठा -10919 ▁प्रविष्टः -10920 ▁स्थापिताः -10921 ▁scientific -10922 ▁प्रकाशितम् -10923 ▁राष्ट्रस्य -10924 ▁व्याख्यानं -10925 ▁चन्द्रगुप्त -10926 ▁प्रमुखनगरैः -10927 चत्वारिंशत्तमं -10928 ▁भारतसर्वकारेण -10929 स्ट्रेलियादेशस्य -10930 ex -10931 ऋष -10932 िव -10933 ९२ -10934 -0. -10935 ier -10936 jee -10937 lis -10938 गम् -10939 जम् -10940 तिश -10941 दनं -10942 बाग -10943 मधु -10944 याच -10945 राद -10946 लोह -10947 ल्फ -10948 वां -10949 शनं -10950 शोभ -10951 षाः -10952 सत् -10953 सोप -10954 ्तः -10955 ▁आइ -10956 ▁धर -10957 rang -10958 ular -10959 अष्ट -10960 कवेः -10961 कारो -10962 दोषः -10963 पराः -10964 मराठ -10965 मेला -10966 रसेन -10967 र्थी -10968 वसति -10969 वाङ् -10970 वेल् -10971 श्रव -10972 ष्णा -10973 सूदन -10974 ादपि -10975 ृतयः -10976 ेतुं -10977 ोच्छ -10978 ९तमे -10979 ▁कटि -10980 ▁चाण -10981 ▁नीच -10982 ▁फले -10983 ▁शाप -10984 ▁सृज -10985 ▁१८० -10986 dhara -10987 ities -10988 udana -10989 करणेन -10990 कारकः -10991 ङ्क्त -10992 दिवसे -10993 न्तेय -10994 प्रेम -10995 बेट्ट -10996 शालाः -10997 शासनं -10998 शृङ्ग -10999 सन्ति -11000 ात्रि -11001 िकाले -11002 ▁full -11003 ▁अवती -11004 ▁आयुध -11005 ▁क्रो -11006 ▁गताः -11007 ▁त्वा -11008 ▁धनम् -11009 ▁पठति -11010 ▁बागल -11011 ▁भाति -11012 ▁लेखन -11013 ▁वात् -11014 ▁संयम -11015 ▁१९३६ -11016 ▁१९६२ -11017 ▁१९९४ -11018 अप्रैल -11019 चित्तः -11020 द्रास् -11021 प्रभुः -11022 माणस्य -11023 लेखकाः -11024 वासस्य -11025 विध्यं -11026 शान्ति -11027 स्त्रं -11028 ावस्तु -11029 ृङ्खला -11030 ▁nobel -11031 ▁गर्भा -11032 ▁जलप्र -11033 ▁जीवित -11034 ▁ध्येय -11035 ▁नियोज -11036 ▁माध्य -11037 ▁मूर्ख -11038 ▁श्रौत -11039 ▁सुष्ठ -11040 company -11041 नगर्यां -11042 र्वाचीन -11043 स्थितिं -11044 स्वभावः -11045 ▁awards -11046 ▁srimad -11047 ▁अन्वेष -11048 ▁उत्तमा -11049 ▁कनिष्ठ -11050 ▁ख्याता -11051 ▁पराजयं -11052 ▁पाणिनि -11053 ▁प्राचल -11054 ▁भर्तृह -11055 ▁भ्रमणं -11056 ▁रामनाथ -11057 ▁विष्णो -11058 ▁वीक्षण -11059 ▁वृद्धि -11060 ▁समाधिः -11061 ▁स्नातक -11062 ological -11063 पूर्णिमा -11064 ▁sankara -11065 ▁अक्टूबर -11066 ▁असूचयत् -11067 ▁ख्यातिः -11068 ▁देवालये -11069 ▁पत्रिका -11070 ▁बळ्ळारी -11071 ▁विदेशीय -11072 ▁संयोज्य -11073 ▁समाधानं -11074 ▁सम्पर्क -11075 ▁स्थलानि -11076 परिवर्तनं -11077 ▁baladeva -11078 ▁ramanuja -11079 ▁आन्दोलनं -11080 ▁कर्मयोगी -11081 ▁त्रयाणां -11082 ▁पद्मावती -11083 ▁यच्छन्ति -11084 ▁श्रेयांस -11085 ▁सस्यानां -11086 ▁साधयितुं -11087 ▁साहित्यं -11088 केन्द्रस्य -11089 ▁resources -11090 ▁vaishnava -11091 ▁आरक्षितम् -11092 ▁आश्चर्यचक -11093 ▁निष्कास्य -11094 ▁प्रारम्भे -11095 ▁व्यवस्थाप -11096 ▁स्वस्मिन् -11097 ▁स्वास्थ्य -11098 ▁authorized -11099 ▁प्रार्थनां -11100 ▁मार्गशीर्ष -11101 परिशीलनीयानि -11102 शाङ्करभाष्यं -11103 ▁chakravarti -11104 ▁madhusudana -11105 ▁इत्यादिभ्यः -11106 ▁भवितुमर्हति -11107 ▁जम्मूकाश्मीर -11108 ▁राज्याभिषेकं -11109 ▁साम्प्रदायिक -11110 '( -11111 ji -11112 েন -11113 arg -11114 hes -11115 inn -11116 out -11117 किम -11118 गार -11119 चूड -11120 नीं -11121 प्स -11122 सचि -11123 सोम -11124 ▁गृ -11125 ▁दह -11126 ▁मण -11127 ▁६२ -11128 amil -11129 ists -11130 rati -11131 कतया -11132 कत्व -11133 क्का -11134 क्या -11135 त्वि -11136 थस्य -11137 धीशः -11138 पितृ -11139 भूते -11140 र्जी -11141 लिक् -11142 श्यप -11143 सभ्य -11144 स्वर -11145 ितोष -11146 ▁*'' -11147 ▁act -11148 ▁mal -11149 ▁असा -11150 ▁दूष -11151 ▁नाद -11152 ▁पतन -11153 ▁यशो -11154 ▁शून -11155 ▁संश -11156 ▁सचि -11157 ▁साइ -11158 ▁सोल -11159 ▁होस -11160 कत्वं -11161 ग्नाः -11162 जपेयी -11163 जायते -11164 पल्लि -11165 भ्रंश -11166 रुचिः -11167 रुद्र -11168 लकण्ठ -11169 लिखित -11170 स्यैव -11171 हस्ते -11172 ापतेः -11173 ोऽत्र -11174 ▁over -11175 ▁vide -11176 ▁ज्वल -11177 ▁तेजः -11178 ▁पादौ -11179 ▁पुंस -11180 ▁बालः -11181 ▁बीजं -11182 ▁मन्व -11183 ▁मुगल -11184 ▁यादव -11185 ▁२००२ -11186 ख्याति -11187 ङ्काले -11188 धारिणः -11189 न्यासः -11190 पात्रं -11191 प्रस्त -11192 भूतेषु -11193 मीमांस -11194 राज्ञः -11195 विषयकं -11196 ष्यामः -11197 सञ्चाल -11198 सार्थं -11199 स्तीति -11200 ानाञ्च -11201 ापुरुष -11202 ▁desai -11203 ▁अपठत् -11204 ▁अभिषे -11205 ▁एतासु -11206 ▁पादाः -11207 ▁फारसी -11208 ▁भक्तः -11209 ▁भोक्त -11210 ▁रचनाः -11211 ▁वनस्प -11212 ▁विधिः -11213 ▁संज्ञ -11214 ▁साम्य -11215 ▁हृदयं -11216 क्टरेट् -11217 निर्णयः -11218 न्त्याः -11219 प्रसादः -11220 राजधानी -11221 ादीनाम् -11222 ारासिंह -11223 ावणगेरे -11224 ीकरणस्य -11225 ोद्यानं -11226 ▁second -11227 ▁ओङ्कार -11228 ▁कथायाः -11229 ▁कृषकाः -11230 ▁ग्रामं -11231 ▁त्रयोद -11232 ▁द्वारक -11233 ▁नगरात् -11234 ▁नोबेल् -11235 ▁बहुत्र -11236 ▁भरतस्य -11237 ▁भिन्नं -11238 ▁भ्राता -11239 ▁राजगृह -11240 ▁समुच्च -11241 ▁सुशीला -11242 ▁सोऽहम् -11243 ▁हनुमान -11244 कुमारस्य -11245 ्यमानानि -11246 ▁gujrati -11247 ▁अविद्या -11248 ▁आमन्त्र -11249 ▁इत्येता -11250 ▁एतादृशः -11251 ▁चतुर्थः -11252 ▁जलपाताः -11253 ▁तद्दिने -11254 ▁न्यवसत् -11255 ▁प्रत्यु -11256 ▁भाईकाका -11257 ▁मूर्तयः -11258 ▁यात्रां -11259 ▁शिक्षकः -11260 तमिळ्नाडु -11261 विंशतितमं -11262 ▁sridhara -11263 ▁कारागारं -11264 ▁ख्रीष्टा -11265 ▁पद्मश्री -11266 ▁प्रफुल्ल -11267 ▁प्रयुक्त -11268 ▁भक्तानां -11269 ▁महावीरेण -11270 ▁स्वामिनः -11271 companying -11272 ब्राह्मणम् -11273 स्पर्धायां -11274 ▁maharishi -11275 ▁sarasvati -11276 ▁supersite -11277 ▁अन्येभ्यः -11278 ▁उपस्थिताः -11279 ▁जलबन्धस्य -11280 ▁पृष्टवान् -11281 ▁सोमेश्वरः -11282 शक्तिपीठानि -11283 ▁visvanatha -11284 ▁उत्तरभारते -11285 ▁प्रविशन्ति -11286 ▁भ्रमणार्थं -11287 ▁मलयाळभाषया -11288 ▁sampradayas -11289 ▁इत्युक्त्वा -11290 ▁तेलुगुभाषया -11291 ▁निर्मापितम् -11292 ▁प्रशासनकाले -11293 ▁रवीन्द्रनाथ -11294 दम्प्राथम्येन -11295 ▁accompanying -11296 ▁vidyabhusana -11297 ▁पर्वतप्रदेशे -11298 ▁विश्वप्रसिद्ध -11299 धार्मिकव्यक्तयः -11300 %, -11301 mp -11302 ms -11303 खल -11304 दै -11305 ५४ -11306 ७४ -11307 ९१ -11308 াব -11309 ▁র -11310 are -11311 ium -11312 ora -11313 pro -11314 ush -11315 केण -11316 जिन -11317 णीय -11318 परम -11319 पुन -11320 मयी -11321 मूत -11322 मेष -11323 लाव -11324 वात -11325 वीय -11326 ांग -11327 ापा -11328 ाय् -11329 ैन् -11330 ्यत -11331 ত্র -11332 ಟ್ಟ -11333 ಲ್ಲ -11334 ▁bh -11335 ▁आत -11336 ▁ऊह -11337 ▁गे -11338 ▁चू -11339 ▁दृ -11340 ▁७६ -11341 ▁ಸಾ -11342 osph -11343 over -11344 rick -11345 tern -11346 टानि -11347 दन्त -11348 दयाल -11349 पूर् -11350 फोर् -11351 बाग् -11352 भवने -11353 भिर् -11354 भ्यं -11355 याने -11356 राम् -11357 वासे -11358 विरच -11359 स्तं -11360 ुरूप -11361 ३तमे -11362 ▁ast -11363 ▁reg -11364 ▁अपह -11365 ▁उर् -11366 ▁करा -11367 ▁किल -11368 ▁कुप -11369 ▁गूढ -11370 ▁जरा -11371 ▁ठाक -11372 ▁दशा -11373 ▁नाभ -11374 ▁पीन -11375 ▁बिल -11376 ▁माद -11377 ▁साल -11378 ..... -11379 osoph -11380 तैलम् -11381 त्तमा -11382 द्विष -11383 पत्रे -11384 प्रती -11385 मीटर् -11386 वर्षा -11387 वित्त -11388 वैष्ण -11389 ापुरी -11390 ास्ति -11391 ದಲ್ಲಿ -11392 ▁asso -11393 ▁mars -11394 ▁phon -11395 ▁अहमद -11396 ▁इञ्च -11397 ▁एतया -11398 ▁कामा -11399 ▁चण्ड -11400 ▁पाटण -11401 ▁बनार -11402 ▁रविश -11403 ▁हरिह -11404 ▁होम् -11405 ▁१९६४ -11406 ▁१९९७ -11407 कारणेन -11408 ट्यूट् -11409 प्रसार -11410 भवनस्य -11411 रात्रौ -11412 ायाश्च -11413 ▁bibli -11414 ▁water -11415 ▁अतिथि -11416 ▁आंग्ल -11417 ▁आकाशः -11418 ▁उत्खन -11419 ▁कृत्त -11420 ▁क्रमः -11421 ▁क्रमा -11422 ▁पुनरु -11423 ▁भाग्य -11424 ▁भाद्र -11425 ▁भाषया -11426 ▁संशयः -11427 ▁सुखेन -11428 कटिबन्ध -11429 च्छिन्न -11430 देशीयाः -11431 धिकृत्य -11432 नायकस्य -11433 प्रबन्ध -11434 यिष्यति -11435 श्रमस्य -11436 ▁states -11437 ▁आरम्भं -11438 ▁इस्लाम -11439 ▁कांस्य -11440 ▁चूर्णं -11441 ▁निमज्ज -11442 ▁पुनर्व -11443 ▁पुराणे -11444 ▁राजकोट -11445 ▁रात्रि -11446 ▁वहन्ति -11447 ▁विलम्ब -11448 ▁समग्रं -11449 गच्छन्ति -11450 द्योगिकी -11451 राजस्थान -11452 वाक्यानि -11453 सम्बन्धि -11454 ▁physics -11455 ▁अङ्गानि -11456 ▁अधिकांश -11457 ▁अर्जुनं -11458 ▁जायन्ते -11459 ▁झारखण्ड -11460 ▁तस्माद् -11461 ▁धारावाह -11462 ▁बहुकालं -11463 ▁मन्त्रः -11464 ▁मार्गेण -11465 ▁राज्ञां -11466 ▁विदुषां -11467 ▁वैदेशिक -11468 ▁वैशेषिक -11469 चन्द्रस्य -11470 ▁director -11471 ▁अपगच्छति -11472 ▁इत्यस्मै -11473 ▁कर्तव्या -11474 ▁कृतवन्तौ -11475 ▁चित्तस्य -11476 ▁चिन्तनम् -11477 ▁तदुक्तम् -11478 ▁नक्षत्रं -11479 ▁प्रभावेण -11480 ▁बृहत्तमः -11481 ▁राजगुरोः -11482 ▁विस्तृतः -11483 ▁शास्त्रं -11484 ▁संस्कृतं -11485 ▁सन्दर्भे -11486 ▁दीक्षायाः -11487 ▁भवितव्यम् -11488 ▁(0000–0000 -11489 ▁चित्रदुर्ग -11490 ▁प्यारासिंह -11491 ▁केन्द्रशासित -11492 ▁पाकिस्थानस्य -11493 ▁जिनप्रभसूरिणा -11494 az -11495 cc -11496 दह -11497 ಾಸ -11498 ಿನ -11499 ▁க -11500 els -11501 une -11502 एल् -11503 कास -11504 कोल -11505 जने -11506 जले -11507 जैः -11508 टिल -11509 दुप -11510 धूम -11511 परं -11512 परः -11513 मुद -11514 वाट -11515 शिश -11516 शैव -11517 सौर -11518 िनौ -11519 ्पळ -11520 ▁bl -11521 ▁इट -11522 ▁खन -11523 aint -11524 क्के -11525 ख्ये -11526 ङ्गं -11527 ण्टक -11528 दाने -11529 दीन् -11530 द्वै -11531 नार् -11532 न्दी -11533 बाहो -11534 योरु -11535 र्षि -11536 वंशे -11537 ारूढ -11538 ▁(00 -11539 ▁add -11540 ▁bel -11541 ▁min -11542 ▁rec -11543 ▁ter -11544 ▁ऋतु -11545 ▁गरु -11546 ▁नमि -11547 ▁नृप -11548 ▁भुज -11549 ▁मतं -11550 ▁लता -11551 inter -11552 ridge -11553 कारम् -11554 ग्रेस -11555 त्प्र -11556 त्रयो -11557 दलस्य -11558 दानेन -11559 धारणं -11560 पक्षि -11561 महिला -11562 यात्म -11563 योऽपि -11564 सहितं -11565 ऽभवत् -11566 ▁have -11567 ▁miss -11568 ▁stud -11569 ▁कबीर -11570 ▁किया -11571 ▁मुमु -11572 ▁रागी -11573 ▁लज्ज -11574 ▁वाणी -11575 ▁विंश -11576 ▁सनत् -11577 ▁साहस -11578 ▁स्मर -11579 ▁१९७४ -11580 ङ्गानि -11581 त्यागं -11582 नवम्बर -11583 नेस्को -11584 लोकात् -11585 वर्येण -11586 शङ्करा -11587 ान्त्य -11588 ▁अभिने -11589 ▁आगामि -11590 ▁काफीप -11591 ▁ग्रहण -11592 ▁निरोध -11593 ▁नेहरु -11594 ▁पारम् -11595 ▁पुरोह -11596 ▁बालाः -11597 ▁बिम्ब -11598 ▁भवामि -11599 ▁मतानि -11600 ▁मार्क -11601 ▁मूलम् -11602 ▁राजनी -11603 ▁रूपम् -11604 ▁वेदना -11605 ▁संवाद -11606 ▁सवर्ण -11607 ▁साबरम -11608 ▁सोपान -11609 अक्तूबर -11610 द्रव्या -11611 पादपरिम -11612 रामानुज -11613 स्पर्धा -11614 ोपनिषत् -11615 ▁कोयम्ब -11616 ▁गृहाणि -11617 ▁जातानि -11618 ▁तस्यैव -11619 ▁दातुम् -11620 ▁पत्तनं -11621 ▁मदनलाल -11622 ▁महत्वं -11623 ▁यस्याः -11624 ▁वार्ता -11625 ▁वास्तव -11626 ▁श्रीरा -11627 ▁सुग्री -11628 ▁सृष्टि -11629 ▁हिङ्गु -11630 नियन्त्र -11631 विषयाणां -11632 ▁इत्येनं -11633 ▁उत्सवम् -11634 ▁उत्सवाः -11635 ▁उद्यानं -11636 ▁एकवर्षं -11637 ▁एतादृशी -11638 ▁एवास्ति -11639 ▁कन्दुकं -11640 ▁केनचित् -11641 ▁त्रिपुर -11642 ▁द्वारका -11643 ▁निरुक्त -11644 ▁निवारणं -11645 ▁पतञ्जलि -11646 ▁मन्त्रे -11647 ▁युक्तम् -11648 ▁रोगाणां -11649 ▁विभाजनं -11650 ▁विवाहम् -11651 ▁शीतर्तौ -11652 ▁सन्दर्श -11653 ▁हरिद्रा -11654 परिवारस्य -11655 संहितायां -11656 ▁इष्टवान् -11657 ▁कादम्बरी -11658 ▁प्रतीतिः -11659 ▁विख्यातः -11660 ▁वैद्यकीय -11661 ▁व्यञ्जनं -11662 ▁सूत्राणि -11663 ोत्पादनानि -11664 ▁गन्तव्यम् -11665 ▁चक्रवर्ती -11666 ▁दत्तवन्तः -11667 ▁द्रष्टुम् -11668 ▁निरूपितम् -11669 ▁पुनर्जन्म -11670 ▁प्रदर्शनं -11671 ▁मतानुसारं -11672 ▁महाराजस्य -11673 ▁रूप्यकाणि -11674 ▁स्थितवान् -11675 ▁स्थितानां -11676 ▁स्वाभाविक -11677 ▁प्रसिद्धिं -11678 ▁प्रातःकाले -11679 ▁वायुमण्डले -11680 ▁जनवरिमासस्य -11681 ▁याज्ञवल्क्य -11682 ▁कन्नडभाषायाः -11683 ▁वायुमण्डलस्य -11684 ▁प्रदर्शितवान् -11685 ▁भारतस्वतन्त्र -11686 ▁महाराष्ट्रस्य -11687 ▁हिन्दीभाषायाः -11688 :) -11689 gu -11690 झा -11691 रै -11692 ಂಬ -11693 iri -11694 ise -11695 ons -11696 orn -11697 केत -11698 चम् -11699 जनी -11700 तिल -11701 मलै -11702 विन -11703 हरी -11704 ौषध -11705 ▁fe -11706 ▁go -11707 ▁ob -11708 ▁pa -11709 ▁पह -11710 ▁६६ -11711 ▁ರಾ -11712 ▁ಸ್ -11713 ford -11714 काशी -11715 चरन् -11716 ण्डो -11717 तश्च -11718 त्वम -11719 ध्रु -11720 नापि -11721 पत्य -11722 पश्य -11723 पाणि -11724 प्या -11725 ब्बि -11726 मितं -11727 रान् -11728 र्भव -11729 लङ्क -11730 लेन् -11731 विभा -11732 सेन् -11733 स्कः -11734 स्सि -11735 ाचार -11736 ाणाम -11737 ाम्य -11738 ालोक -11739 ▁dif -11740 ▁mot -11741 ▁nar -11742 ▁san -11743 ▁अचि -11744 ▁अदि -11745 ▁केल -11746 ▁घृत -11747 ▁जोग -11748 ▁तमः -11749 ▁नाड -11750 ▁बर् -11751 ▁भुव -11752 ▁मलय -11753 ▁रेख -11754 ▁॥'' -11755 ▁६०० -11756 ademy -11757 कारकं -11758 कृतम् -11759 क्रमं -11760 दस्ति -11761 प्रभा -11762 मङ्गल -11763 वत्सु -11764 ैर्यं -11765 ▁mill -11766 ▁work -11767 ▁अनिल -11768 ▁अरुण -11769 ▁आख्य -11770 ▁आदिक -11771 ▁आदिश -11772 ▁ऐतरे -11773 ▁कथनं -11774 ▁चमत् -11775 ▁जगदी -11776 ▁तक्र -11777 ▁दशमे -11778 ▁देवत -11779 ▁रज्ज -11780 ▁रेल् -11781 ▁व्रज -11782 ▁व्रण -11783 ▁श्रम -11784 ▁होता -11785 ▁१९०५ -11786 ▁१९८६ -11787 कारणम् -11788 वास्तु -11789 विक्रम -11790 विख्या -11791 सिद्धि -11792 ीनगरम् -11793 ुत्पाद -11794 ▁class -11795 ▁mohan -11796 ▁अस्मै -11797 ▁आसक्त -11798 ▁करणीय -11799 ▁जीमूत -11800 ▁देशाः -11801 ▁नन्दी -11802 ▁पातुं -11803 ▁प्रदा -11804 ▁भूमिं -11805 ▁मिलति -11806 ▁यावद् -11807 ▁रोचते -11808 ▁शासकः -11809 ▁सक्रि -11810 ▁समानः -11811 काराणां -11812 ज्यन्ते -11813 णार्थम् -11814 प्रधानः -11815 प्रियाः -11816 ब्रह्मा -11817 भिधीयते -11818 भूतानां -11819 मानानां -11820 वेदान्त -11821 शिलालेख -11822 संस्थान -11823 सुन्दरी -11824 ाप्नोति -11825 ीनगरस्य -11826 ▁अनेनैव -11827 ▁गुर्जर -11828 ▁गृहेषु -11829 ▁देहस्य -11830 ▁निबद्ध -11831 ▁नेतारः -11832 ▁नैसर्ग -11833 ▁प्रज्ञ -11834 ▁योग्यः -11835 ▁विभागे -11836 ▁सक्रिय -11837 ▁सर्वेष -11838 द्वन्द्व -11839 प्रकारेण -11840 यिष्यामि -11841 युद्धस्य -11842 ाप्रदेशे -11843 ▁journal -11844 ▁अगस्त्य -11845 ▁अन्तिमं -11846 ▁अस्तीति -11847 ▁इत्येवं -11848 ▁उत्तरम् -11849 ▁एतदर्थं -11850 ▁पक्षिणः -11851 ▁प्रयोगं -11852 ▁भाषायां -11853 ▁मेघनादः -11854 ▁रामायणे -11855 ▁वासुदेव -11856 ▁सेनायाः -11857 योर्मध्ये -11858 विद्यायाः -11859 संस्कृतिः -11860 ▁अतिरिक्त -11861 ▁अधीतवान् -11862 ▁अर्जुनाय -11863 ▁आरक्षकाः -11864 ▁औन्नत्ये -11865 ▁कर्णावती -11866 ▁दत्तात्र -11867 ▁दर्शनस्य -11868 ▁निवृत्तः -11869 ▁परस्परम् -11870 ▁प्रमुखम् -11871 ▁प्रवृद्ध -11872 ▁प्रशंसां -11873 ▁भविष्यत् -11874 ▁लक्ष्यम् -11875 ▁स्थापितं -11876 प्रशस्त्या -11877 ▁education -11878 ▁आत्मज्ञान -11879 ▁गृहीतवान् -11880 ▁जिनालयस्य -11881 ▁कुटुम्बस्य -11882 ▁क्षेत्राणि -11883 ▁वैशिष्ट्यं -11884 ▁स्वप्नानां -11885 ▁प्रतिपादयति -11886 ▁वैज्ञानिकाः -11887 ▁सर्वश्रेष्ठ -11888 ▁अङ्गीकृतवान् -11889 अन्यभाषासाहित्य -11890 af -11891 जै -11892 ुन -11893 ोभ -11894 ९३ -11895 ದು -11896 ▁ন -11897 ame -11898 bbe -11899 vis -11900 इदं -11901 गणः -11902 डिय -11903 पम् -11904 पाय -11905 फले -11906 मने -11907 लये -11908 शरण -11909 ॉन् -11910 ಿಂದ -11911 ▁ba -11912 ▁em -11913 ▁कह -11914 ▁ज़ -11915 ▁म् -11916 \\\\ -11917 abad -11918 गोला -11919 ग्नौ -11920 ग्रं -11921 ङ्कु -11922 द्वे -11923 नामक -11924 ब्बी -11925 ब्रि -11926 मिता -11927 मिन् -11928 मेति -11929 रुपं -11930 र्भु -11931 शिबि -11932 शुल् -11933 हार् -11934 ानाय -11935 ाम्र -11936 िनीं -11937 २००२ -11938 ▁lin -11939 ▁एच् -11940 ▁एनी -11941 ▁करु -11942 ▁केळ -11943 ▁गणः -11944 ▁गणध -11945 ▁तान -11946 ▁धेन -11947 ▁नरक -11948 ▁फुट -11949 ▁भट् -11950 ▁मोग -11951 ▁हतः -11952 ▁१२० -11953 ement -11954 गणस्य -11955 गृह्य -11956 गोपाल -11957 जातिः -11958 ज्ज्ञ -11959 ध्दाः -11960 ध्यान -11961 नियमः -11962 निरूप -11963 प्रश् -11964 भाग्य -11965 माणाः -11966 विधाः -11967 वीर्य -11968 व्यूह -11969 श्वास -11970 सन्ट् -11971 स्यसि -11972 स्वाद -11973 िन्यः -11974 ुक्तः -11975 ोऽस्य -11976 ▁अयोग -11977 ▁अल्ल -11978 ▁अवधि -11979 ▁गोला -11980 ▁टाटा -11981 ▁धरति -11982 ▁परोप -11983 ▁बाहु -11984 ▁भुवन -11985 ▁रागे -11986 ▁रावण -11987 ▁विचल -11988 ▁विरल -11989 ▁शिरः -11990 ▁१९१७ -11991 ▁१९९५ -11992 द्गुरु -11993 परिहार -11994 पादस्य -11995 पूर्वक -11996 व्यस्य -11997 ानुकूल -11998 ायुक्त -11999 ▁अपक्व -12000 ▁इन्दु -12001 ▁एकैकः -12002 ▁काण्ड -12003 ▁जनस्य -12004 ▁तिथिः -12005 ▁तेषाम -12006 ▁दत्ता -12007 ▁पत्रे -12008 ▁परिसर -12009 ▁भारती -12010 ▁मल्लि -12011 ▁योद्ध -12012 ▁राजीव -12013 ▁सुखम् -12014 कालादेव -12015 कृष्णन् -12016 तन्त्रं -12017 भिवृद्ध -12018 वर्षेषु -12019 स्थानां -12020 स्वास्थ -12021 िकायाम् -12022 ▁अनेकैः -12023 ▁गम्भीर -12024 ▁दुर्बल -12025 ▁नेत्रे -12026 ▁न्यूनः -12027 ▁परिपाल -12028 ▁मुम्बय -12029 ▁विराट् -12030 ▁सम्भाव -12031 ▁साधनम् -12032 पदार्थाः -12033 बळ्ळापुर -12034 यानन्तरं -12035 सङ्ग्राम -12036 ▁अधिपतिः -12037 ▁अध्ययने -12038 ▁आस्थाने -12039 ▁उपनिषत् -12040 ▁गोदावरी -12041 ▁जैनधर्म -12042 ▁दशरथस्य -12043 ▁नीलगिरि -12044 ▁पाणिनेः -12045 ▁पूर्वतन -12046 ▁प्रधानः -12047 ▁प्रयासः -12048 ▁प्रवेशं -12049 ▁बेसन्ट् -12050 ▁मार्गाः -12051 ▁श्रीमद् -12052 ▁समर्थाः -12053 ▁स्वामिन -12054 ब्राह्मणं -12055 मन्दिरेषु -12056 ▁अनुक्षणं -12057 ▁आनीतवान् -12058 ▁पश्यन्ति -12059 ▁प्राकृति -12060 ▁बागलकोटे -12061 ▁ब्रह्मणि -12062 ▁मेमासस्य -12063 ▁वर्धन्ते -12064 ▁शिल्पकला -12065 ▁श्रीलङ्क -12066 ▁सारमञ्जू -12067 ▁स्मारकम् -12068 कप्रशस्तिः -12069 ▁अवाप्नोत् -12070 ▁इतिहासस्य -12071 ▁तत्त्वानि -12072 ▁परिवारस्य -12073 ▁प्रयोजनम् -12074 ▁प्रश्नस्य -12075 ▁प्रस्तावः -12076 ▁राज्यानां -12077 ▁रेलयानानि -12078 ▁संक्षिप्त -12079 दीर्घसन्धिः -12080 ▁कॉङ्ग्रेस् -12081 ▁परिवर्तनम् -12082 ▁प्रतिक्षणं -12083 ▁सप्तविंशति -12084 ▁साम्प्रतम् -12085 ▁स्वतन्त्रः -12086 ▁आस्ट्रेलिया -12087 ▁वर्षपर्यन्तं -12088 ▁विश्वपरम्परा -12089 ii -12090 अज -12091 कन -12092 टन -12093 ८५ -12094 টি -12095 লা -12096 ಮ್ -12097 ವರ -12098 ಾಟ -12099 ▁સ -12100 ika -12101 ock -12102 ool -12103 करो -12104 तेज -12105 भैर -12106 यने -12107 विः -12108 शिः -12109 ीन् -12110 ेतृ -12111 ्ति -12112 ತ್ರ -12113 ▁ca -12114 ▁kn -12115 ▁इय -12116 ▁उष -12117 ▁एम -12118 ▁फु -12119 ▁रौ -12120 ▁४२ -12121 ▁४६ -12122 ible -12123 imes -12124 |000 -12125 गारः -12126 गुडि -12127 जगतः -12128 ज्ये -12129 दानी -12130 द्रो -12131 प्पा -12132 प्रो -12133 भावो -12134 मतम् -12135 मरीच -12136 र्घट -12137 र्षे -12138 वल्ल -12139 सीमा -12140 ितेः -12141 ुरम् -12142 ृतेः -12143 ोग्य -12144 १तमे -12145 ▁bet -12146 ▁god -12147 ▁met -12148 ▁ser -12149 ▁अंग -12150 ▁आरो -12151 ▁कुम -12152 ▁दैन -12153 ▁बस् -12154 ▁भजन -12155 ▁भयं -12156 ▁वाल -12157 ▁६४० -12158 eling -12159 ental -12160 कल्पे -12161 गोष्ठ -12162 ङ्करः -12163 चन्दः -12164 चरितं -12165 जन्मा -12166 तलात् -12167 नुष्ठ -12168 पिण्ड -12169 बाष्प -12170 रामन् -12171 र्तिं -12172 र्यां -12173 संयोज -12174 संहार -12175 ामणिः -12176 िकाम् -12177 ितासु -12178 ▁been -12179 ▁page -12180 ▁than -12181 ▁अड्व -12182 ▁ओलम् -12183 ▁तपसा -12184 ▁द्रव -12185 ▁ध्वज -12186 ▁मयूर -12187 ▁महाल -12188 ▁मोटा -12189 ▁यूरो -12190 ▁वदन् -12191 ▁विमो -12192 ▁शोकं -12193 ▁१९७७ -12194 ▁१९८२ -12195 lished -12196 द्वयेन -12197 धान्यं -12198 न्स्टि -12199 पवित्र -12200 प्रियं -12201 भ्यश्च -12202 मावश्य -12203 यार्थं -12204 ष्टानि -12205 हिल्स् -12206 ायामपि -12207 ्यात्म -12208 ▁elect -12209 ▁अनन्य -12210 ▁अहमेव -12211 ▁कर्ति -12212 ▁नाङ्ग -12213 ▁पुष्क -12214 ▁बहिर् -12215 ▁भगिनी -12216 ▁मह्यं -12217 ▁रिक्त -12218 ▁लुण्ठ -12219 ▁संसद् -12220 ▁साधनं -12221 ▁हत्या -12222 ▁हत्वा -12223 ग्रस्तः -12224 दिनाङ्क -12225 दिसम्बर -12226 लक्षणम् -12227 विषयस्य -12228 स्तम्भः -12229 स्तरस्य -12230 स्मृतिः -12231 ▁**0000 -12232 ▁comple -12233 ▁member -12234 ▁museum -12235 ▁अद्यतन -12236 ▁अभिनयं -12237 ▁अविद्य -12238 ▁करणीयं -12239 ▁जन्मनि -12240 ▁तीर्थं -12241 ▁देशसेव -12242 ▁परिक्र -12243 ▁पूर्णा -12244 ▁बन्धनं -12245 ▁मद्रास -12246 ▁मार्गं -12247 ▁युक्तं -12248 ▁योग्यं -12249 ▁रामानु -12250 ▁वरिष्ठ -12251 ▁शान्तं -12252 ▁।।00।। -12253 ङ्कारस्य -12254 प्राणिनः -12255 मेवास्ति -12256 सम्बद्धं -12257 सम्बन्धः -12258 ोपाध्याय -12259 ▁chandra -12260 ▁अनुगुणं -12261 ▁अनुमतिं -12262 ▁अहङ्कार -12263 ▁इच्छामि -12264 ▁क्षिप्त -12265 ▁खादन्ति -12266 ▁तदारभ्य -12267 ▁निर्गतः -12268 ▁पद्धतिः -12269 ▁पूर्णम् -12270 ▁बुद्धिं -12271 ▁मातापित -12272 ▁युद्धाय -12273 ▁वाक्यम् -12274 ▁विग्रहः -12275 ▁विशिष्य -12276 ▁विशुद्ध -12277 ▁साहाय्य -12278 ▁सेवन्ते -12279 तमिळुभाषा -12280 मार्गाणां -12281 ानुसन्धान -12282 ▁अधिकाराः -12283 ▁जैनतीर्थ -12284 ▁देवनागरी -12285 ▁पृथिव्या -12286 ▁प्रतिवेश -12287 ▁प्राचलत् -12288 ▁शब्दार्थ -12289 ▁सञ्जातम् -12290 ▁सांसारिक -12291 ▁नर्मदायाः -12292 ▁प्रामाणिक -12293 मासपर्यन्तं -12294 ▁चन्द्रशेखर -12295 ▁नामान्तरम् -12296 ▁पाण्डवानां -12297 ▁निरूपितवान् -12298 ▁प्रतिष्ठिता -12299 ▁विद्यमानानि -12300 ▁विभिन्नानां -12301 ▁साक्षरताप्र -12302 ेश्वरमन्दिरम् -12303 ▁इत्येतन्नगरं -12304 ▁ऐदम्प्राथम्येन -12305 ▁आन्ध्रप्रदेशस्य -12306 dh -12307 mb -12308 एष -12309 घो -12310 तथ -12311 थो -12312 दय -12313 पश -12314 बै -12315 ८३ -12316 ্ত -12317 ાર -12318 ನೆ -12319 ಷ್ -12320 ane -12321 ave -12322 hip -12323 गिर -12324 घ्न -12325 डम् -12326 तटे -12327 दाः -12328 बली -12329 ाब् -12330 ूलं -12331 ५०० -12332 ▁bu -12333 ▁उन -12334 ▁कं -12335 ▁७१ -12336 ▁७४ -12337 cycl -12338 ergy -12339 unic -12340 ङ्गो -12341 जगति -12342 न्नः -12343 पदकं -12344 भवती -12345 भवम् -12346 मिया -12347 म्बल -12348 यितु -12349 रावः -12350 लोरा -12351 वाडी -12352 वारि -12353 समास -12354 ाद्ध -12355 ाऽपि -12356 ितया -12357 ಿಸಿದ -12358 ▁pur -12359 ▁tak -12360 ▁असौ -12361 ▁ओषध -12362 ▁कफं -12363 ▁जन् -12364 ▁जोध -12365 ▁दिश -12366 ▁पाय -12367 ▁मले -12368 ▁११९ -12369 ences -12370 round -12371 अग्नि -12372 कारणं -12373 गरात् -12374 ग्रहे -12375 पल्ली -12376 पालेन -12377 यन्तु -12378 योरपि -12379 र्थाः -12380 वल्लभ -12381 शालां -12382 श्वरः -12383 ष्टुं -12384 समन्व -12385 सरस्य -12386 सागरे -12387 ावतार -12388 ृतानि -12389 ▁vari -12390 ▁अट्ट -12391 ▁आग्र -12392 ▁आदेश -12393 ▁आपति -12394 ▁एषां -12395 ▁औष्ण -12396 ▁कन्न -12397 ▁कमपि -12398 ▁करने -12399 ▁कृत् -12400 ▁गार् -12401 ▁तमिल -12402 ▁दग्ध -12403 ▁नियत -12404 ▁फलतः -12405 ▁भावा -12406 ▁भावे -12407 ▁मद्य -12408 ▁यच्च -12409 ▁यश्च -12410 ▁विकि -12411 ▁शुभा -12412 ▁सरोज -12413 ▁१९८८ -12414 कर्मणा -12415 जलबन्ध -12416 त्तरम् -12417 दात्तः -12418 परम्पर -12419 पेयानि -12420 प्रेस् -12421 मैसूरु -12422 संज्ञा -12423 स्कृतः -12424 स्तरीय -12425 स्तात् -12426 स्माकं -12427 ोऽस्मि -12428 ▁video -12429 ▁इक्षु -12430 ▁इतीदं -12431 ▁कथनम् -12432 ▁तृप्त -12433 ▁पेयम् -12434 ▁भगवान -12435 ▁महानु -12436 ▁वर्ते -12437 ▁व्यती -12438 ▁शिथिल -12439 ▁संयोज -12440 ▁सत्ता -12441 ▁समानं -12442 ▁सरोवर -12443 ▁सादृश -12444 ▁सावरक -12445 ▁स्थाव -12446 ▁हिंसा -12447 प्रतिनि -12448 भिप्राय -12449 विशेषाः -12450 सङ्कल्प -12451 ीनद्याः -12452 ्येभ्यः -12453 ▁:00.00 -12454 ▁differ -12455 ▁एतासां -12456 ▁जीवस्य -12457 ▁नर्मदा -12458 ▁नामभिः -12459 ▁निवासं -12460 ▁पञ्चमः -12461 ▁पित्तं -12462 ▁प्रियः -12463 ▁मोहम्म -12464 ▁लेपनेन -12465 ▁साधनां -12466 ▁सामन्त -12467 ▁स्वाभि -12468 ▁स्वीयं -12469 ▁हरियाण -12470 ographic -12471 चिह्नानि -12472 नानन्तरं -12473 शिल्पानि -12474 सम्पर्कः -12475 ानन्दस्य -12476 ▁अधिकानि -12477 ▁अधिकारि -12478 ▁अयच्छन् -12479 ▁कार्पास -12480 ▁परिलक्ष -12481 ▁पात्रम् -12482 ▁पुरातनं -12483 ▁प्रकाशः -12484 ▁मद्रास् -12485 ▁वर्षात् -12486 ▁शान्तिं -12487 ▁सञ्जाता -12488 ▁सृष्टिः -12489 चार्याणां -12490 रूप्यकाणि -12491 सप्ततितमं -12492 स्थानकात् -12493 ▁इत्येताः -12494 ▁क्रुद्धः -12495 ▁ज्ञातुम् -12496 ▁तादृशस्य -12497 ▁द्विवारं -12498 ▁परिवर्तन -12499 ▁प्रयोजनं -12500 ▁मित्राणि -12501 ▁मुख्यतया -12502 ▁वैयक्तिक -12503 ▁स्थापयति -12504 स्थानमस्ति -12505 ान्दोलनस्य -12506 ▁उत्पादयति -12507 ▁किञ्चिदपि -12508 ▁निश्चितम् -12509 ▁प्रकाशस्य -12510 ▁प्रारम्भः -12511 ▁व्याकरणम् -12512 ▁सङ्घटनस्य -12513 ▁कल्पप्रदीप -12514 ▁दरीदृश्यते -12515 ▁निर्मान्ति -12516 ▁वर्णनमस्ति -12517 ▁सम्मिलिताः -12518 ▁अथर्ववेदस्य -12519 ▁महात्मागान् -12520 ▁संस्कृतभाषा -12521 ▁विभिन्ननगरैः -12522 be -12523 wn -12524 कद -12525 गद -12526 जर -12527 ८७ -12528 ९७ -12529 ▁১ -12530 ▁ம -12531 ▁ಚ -12532 00) -12533 chi -12534 ire -12535 अधि -12536 एषः -12537 कटी -12538 चिन -12539 ड्ज -12540 तपः -12541 दशं -12542 धयः -12543 नील -12544 नोः -12545 मेन -12546 रिः -12547 लिं -12548 वरः -12549 षीक -12550 समः -12551 ऽयं -12552 िती -12553 ीतो -12554 ▁कण -12555 ▁खो -12556 ▁पन -12557 ▁बड -12558 ▁शं -12559 ▁४८ -12560 ▁७३ -12561 ator -12562 कृषि -12563 गच्छ -12564 ङ्की -12565 जान् -12566 ण्टा -12567 थिला -12568 दिषु -12569 धस्य -12570 पन्थ -12571 प्रय -12572 युता -12573 विधौ -12574 सम्प -12575 ऽत्र -12576 ामृत -12577 ायात -12578 ीनाः -12579 ृष्ण -12580 ेशीप -12581 ैरेव -12582 ▁mon -12583 ▁out -12584 ▁ret -12585 ▁tra -12586 ▁अरब -12587 ▁अहो -12588 ▁आमल -12589 ▁छेद -12590 ▁नाण -12591 ▁निश -12592 ▁पेश -12593 ▁ब्ल -12594 ▁मोर -12595 ▁वयः -12596 ▁सिं -12597 ▁स्य -12598 ating -12599 harma -12600 ident -12601 orial -12602 करस्य -12603 गुच्छ -12604 गुरवः -12605 तडागः -12606 तस्मा -12607 तात्म -12608 भवान् -12609 भाद्र -12610 मार्थ -12611 रायां -12612 वासरः -12613 विकार -12614 स्तम् -12615 ानगरं -12616 ापयत् -12617 ायामः -12618 ीतस्य -12619 ▁prov -12620 ▁york -12621 ▁अमिल -12622 ▁आषाढ -12623 ▁कक्ष -12624 ▁कैके -12625 ▁तक्ष -12626 ▁दाडि -12627 ▁दारु -12628 ▁नामक -12629 ▁पाटल -12630 ▁फतेह -12631 ▁म्यू -12632 ▁यच्छ -12633 ▁याति -12634 ▁विधा -12635 ▁विपु -12636 ▁वेगः -12637 ▁श्या -12638 ▁१९५२ -12639 ▁१९६५ -12640 ▁१९६९ -12641 -0000) -12642 अमेरिक -12643 ङ्क्ते -12644 ण्णस्य -12645 त्त्वं -12646 ब्दस्य -12647 र्जुनः -12648 शङ्करः -12649 सारस्य -12650 ारम्भः -12651 िकाश्च -12652 ्युत्स -12653 ▁earth -12654 ▁there -12655 ▁years -12656 ▁कालेन -12657 ▁जपान् -12658 ▁तिम्म -12659 ▁तूष्ण -12660 ▁दुर्व -12661 ▁निरूढ -12662 ▁बद्धः -12663 ▁भिक्ष -12664 ▁रचनां -12665 ▁रचिता -12666 ▁लिपेः -12667 ▁विवरण -12668 ▁शासने -12669 ▁सङ्कल -12670 ▁सेवनं -12671 artment -12672 क्रमेषु -12673 ज्ञानां -12674 पर्वाणि -12675 प्रकारः -12676 प्रत्यय -12677 प्रामाण -12678 व्यञ्जन -12679 शासनस्य -12680 सैनिकाः -12681 ात्रिंश -12682 ानगरस्य -12683 ुरुताम् -12684 ▁अधिकतम -12685 ▁आत्मना -12686 ▁उपदेशः -12687 ▁भूगर्भ -12688 ▁भूभागः -12689 ▁महाप्र -12690 ▁योगिनः -12691 ▁विचारं -12692 ▁विशालः -12693 ▁विश्पल -12694 ▁वेत्ति -12695 ▁शक्तेः -12696 ▁सस्यम् -12697 ▁स्वपित -12698 ग्रामात् -12699 देवालयाः -12700 भिप्रायः -12701 महानगरम् -12702 साहित्यं -12703 स्त्रिंश -12704 ानुष्ठान -12705 ▁century -12706 ▁अभ्यासः -12707 ▁आनन्दम् -12708 ▁इक्ष्वा -12709 ▁इत्ययम् -12710 ▁गृहस्था -12711 ▁नगरमिदं -12712 ▁परीक्षण -12713 ▁पश्यामि -12714 ▁प्रचारं -12715 ▁प्रधानं -12716 ▁फ्रेञ्च -12717 ▁भाद्रपद -12718 ▁मुख्याः -12719 ▁लोकार्प -12720 ▁वार्तिक -12721 ▁वृन्दाव -12722 ▁वेदार्थ -12723 ▁शालायां -12724 ▁शिष्याः -12725 ▁शैलेशीप -12726 ▁सङ्गीतं -12727 ▁सर्वमपि -12728 ▁सस्यस्य -12729 ▁साबरमती -12730 पुरस्कारं -12731 ▁अतिरिच्य -12732 ▁अन्विष्य -12733 ▁उत्तिष्ठ -12734 ▁परब्रह्म -12735 ▁प्रथमतया -12736 ▁बुद्ध्या -12737 ▁यत्किमपि -12738 ▁लक्ष्मणः -12739 ▁वाक्यस्य -12740 ▁शास्त्री -12741 सम्बद्धानि -12742 साम्राज्यं -12743 ▁अनुयायिनः -12744 ▁उदाहरणानि -12745 ▁क्वथनीयम् -12746 ▁तिष्ठन्ति -12747 ▁द्विसहस्र -12748 ▁ध्यानचन्द -12749 ▁परमात्मनि -12750 ▁पाकिस्तान -12751 ▁प्रतिबन्ध -12752 ▁प्रप्रथमं -12753 ▁मुख्यालयः -12754 ▁यात्रिकाः -12755 ▁विभिन्नाः -12756 ▁विस्तृतम् -12757 ▁संस्कृतम् -12758 ▁आरब्धवन्तः -12759 ▁प्रतिमायाः -12760 ▁प्रत्यक्षं -12761 ▁व्युत्पत्त -12762 ▁स्पर्धायां -12763 ▁अर्णोराजस्य -12764 ▁उदाहरणार्थं -12765 ▁ग्रीष्मर्तौ -12766 ▁प्राधान्यम् -12767 ▁प्राधान्येन -12768 ▁ब्रह्मसूत्र -12769 ▁महाराष्ट्रे -12770 ▁सङ्ग्रहालयः -12771 ▁सुब्रह्मण्य -12772 रामानुजभाष्यं -12773 ▁कन्नडसाहित्य -12774 ▁प्रस्थितवान् -12775 ▁राष्ट्रियोद्य -12776 ▁राष्ट्रपतित्वेन -12777 "- -12778 0) -12779 of -12780 uv -12781 yn -12782 ठी -12783 डै -12784 ०२ -12785 ०७ -12786 ६२ -12787 ८४ -12788 ্গ -12789 ட் -12790 ತು -12791 ike -12792 mon -12793 pal -12794 अयं -12795 करी -12796 गळु -12797 ग्ल -12798 पास -12799 बलः -12800 बसव -12801 मृग -12802 याप -12803 लेप -12804 वाई -12805 ाणं -12806 ावै -12807 ुरी -12808 ूपि -12809 ्यम -12810 ्वि -12811 ಕ್ಷ -12812 ▁ho -12813 ▁ty -12814 ▁ई० -12815 ▁उम -12816 ▁ऋण -12817 ▁तर -12818 ▁द् -12819 ▁पण -12820 ▁यव -12821 uman -12822 अक्ष -12823 केरल -12824 क्यं -12825 गुणा -12826 चिता -12827 चीनं -12828 जलम् -12829 जागर -12830 टिक् -12831 डियो -12832 तन्त -12833 फ्रे -12834 भवन् -12835 ल्पि -12836 वर्य -12837 व्ये -12838 ापत् -12839 िताल -12840 ीणां -12841 ीनदी -12842 ोत्थ -12843 ्रिः -12844 ▁lab -12845 ▁old -12846 ▁roy -12847 ▁tri -12848 ▁val -12849 ▁आम् -12850 ▁गदग -12851 ▁घोर -12852 ▁तेल -12853 ▁मन् -12854 ▁मेड -12855 ▁मोद -12856 ▁याग -12857 ▁वाट -12858 ▁विप -12859 ▁वेष -12860 ▁शात -12861 ▁सली -12862 ▁सात -12863 acrit -12864 ondon -12865 ronom -12866 uddha -12867 काश्च -12868 क्टर् -12869 ख्येन -12870 जातेः -12871 नगरेण -12872 पुरतः -12873 प्रथम -12874 भागेन -12875 रण्यक -12876 रत्ना -12877 र्माण -12878 वायोः -12879 सदृशं -12880 साधनं -12881 सामान -12882 स्तेन -12883 हळ्ळि -12884 ह्लाद -12885 ान्नि -12886 ायोगः -12887 ासादः -12888 िन्या -12889 ▁plan -12890 ▁sign -12891 ▁अनास -12892 ▁अनूद -12893 ▁आक्र -12894 ▁आङ्ल -12895 ▁एतन् -12896 ▁कठिन -12897 ▁जानु -12898 ▁तदपि -12899 ▁द्रु -12900 ▁नवमे -12901 ▁नोपल -12902 ▁रताः -12903 ▁रेखा -12904 ▁वञ्च -12905 ▁हृदि -12906 ▁१९१९ -12907 cyclop -12908 ington -12909 अङ्गम् -12910 क्रम्य -12911 घोषयत् -12912 दानन्द -12913 दाबाद् -12914 प्रणाल -12915 प्रवास -12916 वर्मन् -12917 वाक्यं -12918 विरोधि -12919 वृत्तं -12920 श्चेत् -12921 ायन्ते -12922 ावस्था -12923 ावृत्त -12924 ित्यां -12925 ोत्तोल -12926 ▁अवश्य -12927 ▁उपविश -12928 ▁ओरिस् -12929 ▁औषधम् -12930 ▁गोष्ठ -12931 ▁तमात् -12932 ▁दत्तः -12933 ▁दशरथः -12934 ▁पाताल -12935 ▁पेषणं -12936 ▁बाष्प -12937 ▁भवतां -12938 ▁भीष्म -12939 ▁माधुर -12940 ▁यमुना -12941 ▁शीर्ष -12942 ▁समावि -12943 ▁हेतुः -12944 -000000 -12945 ference -12946 चालुक्य -12947 महाराजः -12948 साधनानि -12949 सामग्री -12950 स्वरूपे -12951 ाद्वारा -12952 ▁includ -12953 ▁island -12954 ▁अग्नेः -12955 ▁अनित्य -12956 ▁अपरत्र -12957 ▁अमृतसर -12958 ▁अवकाशः -12959 ▁आगस्ट् -12960 ▁उन्नता -12961 ▁उपाहार -12962 ▁कृत्रि -12963 ▁कोप्पळ -12964 ▁क्रोधः -12965 ▁जानीहि -12966 ▁तदवसरे -12967 ▁त्रिधा -12968 ▁नामिका -12969 ▁न्यवेद -12970 ▁पञ्चमी -12971 ▁प्रकरण -12972 ▁प्राग् -12973 ▁प्रियं -12974 ▁भवन्तु -12975 ▁मुख्यः -12976 ▁मुद्रण -12977 ▁रघुनाथ -12978 ▁रीत्या -12979 ▁विश्वं -12980 ▁संज्ञा -12981 ▁सहजतया -12982 ▁सुष्ठु -12983 ▁स्थायि -12984 उपमण्डले -12985 तात्पर्य -12986 निरपेक्ष -12987 राज्येषु -12988 विज्ञाने -12989 विश्वासः -12990 ▁digital -12991 ▁edition -12992 ▁अध्याये -12993 ▁अन्येषु -12994 ▁आङ्ग्ला -12995 ▁आनन्देन -12996 ▁उल्लङ्घ -12997 ▁कस्मिन् -12998 ▁कात्याय -12999 ▁काव्यम् -13000 ▁क्वथितं -13001 ▁गृह्यते -13002 ▁निश्चयः -13003 ▁पोताश्र -13004 ▁प्राकाश -13005 ▁मान्यता -13006 ▁राबर्ट् -13007 ▁विकासाय -13008 ▁विक्रमः -13009 ▁वैयाकरण -13010 ▁श्रृङ्ग -13011 ▁सङ्घस्य -13012 ▁साधनानि -13013 ▁सीमायां -13014 ▁सूर्योद -13015 ▁स्थलेषु -13016 ▁स्वधर्म -13017 ▁स्वीकरण -13018 ▁******** -13019 ▁अत्याचार -13020 ▁अनिवार्य -13021 ▁चतुरशीति -13022 ▁ज्ञानपीठ -13023 ▁निश्चितं -13024 ▁पाण्डवाः -13025 ▁प्राप्ति -13026 ▁युनेस्को -13027 ▁रक्तवर्ण -13028 ▁विभिन्ना -13029 ▁व्याकरणं -13030 ▁श्रेष्ठं -13031 ▁स्तम्भाः -13032 उपमण्डलस्य -13033 शताब्द्याः -13034 सांस्कृतिक -13035 ▁philosoph -13036 ▁आचर्यन्ते -13037 ▁आदिवासिनः -13038 ▁क्रीडन्ति -13039 ▁ग्रन्थान् -13040 ▁निर्मातुं -13041 ▁प्रप्रथमः -13042 ▁प्रवर्तकः -13043 ▁भारतमातुः -13044 ▁महाकाव्ये -13045 ▁संस्थानम् -13046 राजस्थानस्य -13047 वैज्ञानिकाः -13048 ▁इत्युक्तम् -13049 ▁नेमिनाथस्य -13050 ▁प्रक्षाल्य -13051 ▁युधिष्ठिरः -13052 ▁स्वतन्त्रत -13053 ▁association -13054 ▁development -13055 ▁अमेरिकादेशे -13056 ▁चिन्तितवान् -13057 ज्योतिर्लिङ्ग -13058 ▁पश्चिमबङ्गाल -13059 ▁बौद्धधर्मस्य -13060 ▁भारतसर्वकारः -13061 ▁विवाहानन्तरं -13062 ▁स्थापितवन्तः -13063 ▁ज्योतिर्लिङ्ग -13064 हरियाणाराज्यस्य -13065 ▁संस्कृतभाषायाः -13066 gr -13067 डन -13068 ५१ -13069 ”- -13070 bcd -13071 ope -13072 आयु -13073 खाद -13074 ठाक -13075 नुः -13076 माच -13077 रणी -13078 रल् -13079 रोज -13080 शून -13081 षट् -13082 सित -13083 हिक -13084 ुल् -13085 ूरि -13086 ेश् -13087 ौति -13088 ्वल -13089 ▁dr -13090 ▁gh -13091 ▁we -13092 ▁आज -13093 ▁आध -13094 ▁आल -13095 ▁दय -13096 ▁ब् -13097 ▁भृ -13098 ▁हं -13099 ▁ह् -13100 ▁४१ -13101 ▁কর -13102 anti -13103 घानि -13104 चतुर -13105 जनेन -13106 त्यक -13107 देवत -13108 देवा -13109 ध्दं -13110 नागढ -13111 पाते -13112 भ्रा -13113 मानव -13114 मीटर -13115 म्मु -13116 र्हि -13117 विदु -13118 शस्य -13119 शिवा -13120 सम्ब -13121 ाभ्य -13122 ीतुं -13123 ीत्य -13124 ेतत् -13125 २००४ -13126 ▁air -13127 ▁num -13128 ▁pow -13129 ▁उदा -13130 ▁गौड -13131 ▁जाम -13132 ▁निह -13133 ▁मूढ -13134 ▁वरं -13135 ▁सरः -13136 ▁हान -13137 uring -13138 कारैः -13139 काष्ठ -13140 ङ्गल् -13141 ङ्गार -13142 तस्तु -13143 त्साह -13144 ध्वनि -13145 भावपि -13146 रचयित -13147 रागाः -13148 रोगेण -13149 वाणां -13150 शिष्ठ -13151 श्रमे -13152 श्रेय -13153 समूहः -13154 सरोवर -13155 स्ततः -13156 स्त्य -13157 स्पृह -13158 ासनम् -13159 ेयस्य -13160 ▁000. -13161 ▁bhar -13162 ▁exam -13163 ▁pers -13164 ▁time -13165 ▁अञ्ज -13166 ▁अनशन -13167 ▁अमरक -13168 ▁कान् -13169 ▁चिन् -13170 ▁बुधः -13171 ▁मुकु -13172 ▁शृणु -13173 ▁सेलं -13174 ▁हार् -13175 ▁१९७० -13176 ▁१९७९ -13177 ▁१९८४ -13178 ▁२००३ -13179 ▁२०१५ -13180 कारिणी -13181 कालिना -13182 कैवल्य -13183 तेभ्यः -13184 त्पन्न -13185 नेतारः -13186 प्रमुख -13187 मात्रा -13188 योगिनः -13189 र्जिलि -13190 विक्रय -13191 स्कृति -13192 ाण्यपि -13193 ासाहेब -13194 ूर्तिः -13195 ▁relig -13196 ▁river -13197 ▁their -13198 ▁these -13199 ▁words -13200 ▁अन्नं -13201 ▁अम्बे -13202 ▁आहारं -13203 ▁उद्गम -13204 ▁कतिचन -13205 ▁कर्पू -13206 ▁कोल्ह -13207 ▁चास्य -13208 ▁त्रुट -13209 ▁पाठ्य -13210 ▁पुट्ट -13211 ▁पुरुर -13212 ▁मूर्छ -13213 ▁मैसूर -13214 ▁यास्क -13215 ▁वाद्य -13216 ▁विजयी -13217 ▁श्लाघ -13218 ▁सङ्गण -13219 ▁हृदया -13220 ization -13221 तापूर्व -13222 नवतितमं -13223 निवृत्त -13224 परिवारे -13225 प्रकाशे -13226 प्रतिमा -13227 प्रदर्श -13228 भाष्यम् -13229 र्माणां -13230 वेष्टुं -13231 व्याघ्र -13232 श्वरस्य -13233 सितम्बर -13234 ▁energy -13235 ▁histor -13236 ▁उन्नतं -13237 ▁एकमासं -13238 ▁कानपुर -13239 ▁गण्यते -13240 ▁चिह्नं -13241 ▁ज्ञानी -13242 ▁दामोदर -13243 ▁निर्धन -13244 ▁निसर्ग -13245 ▁पराजयः -13246 ▁परिसरे -13247 ▁पूर्वत -13248 ▁भ्रातृ -13249 ▁लभन्ते -13250 ▁वासुपू -13251 ▁विद्धि -13252 ▁शिक्षक -13253 ▁संवत्स -13254 ▁सङ्ख्य -13255 ▁सन्तान -13256 ▁हावेरी -13257 कार्यस्य -13258 दीक्षितः -13259 राजनैतिक -13260 ल्याण्ड् -13261 वर्तन्ते -13262 ▁academy -13263 ▁अजयमेरु -13264 ▁अन्यान् -13265 ▁अविनाशि -13266 ▁आलङ्कार -13267 ▁कष्टानि -13268 ▁कीर्तिः -13269 ▁जयसिंहः -13270 ▁जिज्ञास -13271 ▁तादृशाः -13272 ▁दर्शनाय -13273 ▁दिगम्बर -13274 ▁दृष्टाः -13275 ▁प्रतिफल -13276 ▁बुभुक्ष -13277 ▁भ्रष्टा -13278 ▁लक्षणम् -13279 ▁व्यायाम -13280 ▁शर्करां -13281 ▁सुमित्र -13282 ▁हनुमान् -13283 ▁हिन्दवः -13284 नारायणस्य -13285 श्रेण्यां -13286 स्वयंसेवक -13287 ▁आश्रमस्य -13288 ▁इन्द्रेण -13289 ▁उद्यानम् -13290 ▁कुटुम्बे -13291 ▁कृष्णराज -13292 ▁तिन्त्रि -13293 ▁दावणगेरे -13294 ▁पूर्णिमा -13295 ▁प्रशान्त -13296 ▁रक्षितुं -13297 ▁लोकप्रिय -13298 ▁वर्णानां -13299 ▁विस्तरेण -13300 ▁शाकत्वेन -13301 ▁संस्कारः -13302 ▁सम्पादनं -13303 ▁सम्माननं -13304 ▁स्थापयतु -13305 ▁स्यादिति -13306 ▁स्वायत्त -13307 संवत्सरस्य -13308 सम्प्रदायः -13309 ▁following -13310 ▁tradition -13311 ▁आह्वयन्ति -13312 ▁ज्ञानकर्म -13313 ▁तान्त्रिक -13314 ▁निर्विकार -13315 ▁परिवर्तते -13316 ▁परिश्रमेण -13317 ▁प्रवृत्ति -13318 ▁मण्डलमिदं -13319 ▁राज्ञ्याः -13320 ▁विज्ञायते -13321 ▁समस्यानां -13322 ▁सायङ्काले -13323 ▁department -13324 ▁ग्रन्थानां -13325 ▁पार्वत्याः -13326 ▁ब्रह्मचर्य -13327 ▁विज्ञानस्य -13328 ▁विशेषरूपेण -13329 प्राचीनराजाः -13330 हिन्दुस्थानि -13331 ेश्वरमन्दिरं -13332 ▁कन्याकुमारी -13333 ▁चिक्कमगळूरु -13334 ▁उत्क्रान्तिः -13335 ▁प्रसिद्धमस्ति -13336 विश्वविद्यालयतः -13337 ▁उत्तरप्रदेशस्य -13338 !! -13339 fl -13340 mw -13341 ङग -13342 दृ -13343 ५२ -13344 ८६ -13345 কা -13346 ্ট -13347 ▁த -13348 ini -13349 iva -13350 uld -13351 एते -13352 कमल -13353 करा -13354 खात -13355 गरे -13356 झर् -13357 तदा -13358 ताट -13359 धेन -13360 पथे -13361 भुज -13362 माध -13363 रैः -13364 ानस -13365 ापट -13366 ेषण -13367 ोपि -13368 ्वर -13369 ४०० -13370 ্যা -13371 ಾರೆ -13372 ▁op -13373 ▁अड -13374 ▁अब -13375 ▁एन -13376 ▁औष -13377 ▁६३ -13378 ▁८२ -13379 atab -13380 raft -13381 rist -13382 कार् -13383 क्रे -13384 जनपद -13385 जेता -13386 ञ्ची -13387 डोली -13388 त्सा -13389 नाशः -13390 न्ये -13391 पुंस -13392 पुनः -13393 प्रौ -13394 भेदं -13395 मयम् -13396 माणा -13397 मिहि -13398 राधा -13399 र्ट् -13400 लिका -13401 लिम् -13402 लेज् -13403 वृतः -13404 शिरो -13405 सत्त -13406 सहाय -13407 सिक् -13408 स्टे -13409 ानाथ -13410 िनीक -13411 ेत्य -13412 ▁div -13413 ▁how -13414 ▁net -13415 ▁sen -13416 ▁एला -13417 ▁एलि -13418 ▁खड् -13419 ▁गणे -13420 ▁तुर -13421 ▁धीर -13422 ▁मयू -13423 ▁माण -13424 ▁मेथ -13425 ▁मोच -13426 ▁ಅವರ -13427 udies -13428 कादमी -13429 काराय -13430 क्षते -13431 चम्पू -13432 जयन्त -13433 जिज्ञ -13434 त्स्य -13435 दिर्घ -13436 द्देश -13437 परिवह -13438 पर्या -13439 पार्थ -13440 भित्त -13441 भ्युप -13442 माध्य -13443 लेक्ट -13444 वादने -13445 ामानं -13446 ार्थे -13447 िभ्यः -13448 ▁port -13449 ▁pres -13450 ▁आहूय -13451 ▁कथां -13452 ▁गजाः -13453 ▁गोरख -13454 ▁जनता -13455 ▁तदीय -13456 ▁देही -13457 ▁नाशं -13458 ▁भर्ज -13459 ▁भानु -13460 ▁भीमा -13461 ▁मेधा -13462 ▁रूल् -13463 ▁वायौ -13464 ▁स्मः -13465 ▁हनूम -13466 ▁हरति -13467 ▁हव्य -13468 ▁१९१५ -13469 ▁१९५१ -13470 उत्सवः -13471 च्छेदः -13472 ज्ञाने -13473 देवताः -13474 देव्या -13475 नामानि -13476 निर्णय -13477 न्द्री -13478 भावनया -13479 मुहूर् -13480 रिङ्ग् -13481 विचारः -13482 स्वरेण -13483 ेश्वरं -13484 ▁000-0 -13485 ▁अनुजः -13486 ▁अलेक् -13487 ▁आविर् -13488 ▁उपदिश -13489 ▁उपाधि -13490 ▁एतन्म -13491 ▁ग्रहः -13492 ▁जीवाः -13493 ▁ताण्ड -13494 ▁निधाय -13495 ▁बलात् -13496 ▁बाहुल -13497 ▁यादृश -13498 ▁युग्म -13499 ▁रक्तं -13500 ▁वर्णन -13501 ▁व्ययः -13502 ▁संसदि -13503 ▁समूहः -13504 ▁सागरः -13505 ▁सिध्द -13506 anishad -13507 jeeling -13508 चार्याः -13509 चूर्णम् -13510 नारायणः -13511 पत्तनम् -13512 प्रमाणं -13513 प्रयोगः -13514 प्रियम् -13515 मुक्तम् -13516 य्याकरण -13517 विंशतिः -13518 ानार्थं -13519 ▁0000). -13520 ▁अवर्धत -13521 ▁आक्षेप -13522 ▁उपसर्ग -13523 ▁काञ्चि -13524 ▁कुक्कु -13525 ▁ग्रहाः -13526 ▁ज्ञाता -13527 ▁तद्विष -13528 ▁ध्वनिः -13529 ▁पठितुं -13530 ▁परम्पर -13531 ▁परिचयं -13532 ▁परोक्ष -13533 ▁प्रतिश -13534 ▁युक्ता -13535 ▁युक्ति -13536 ▁लोकस्य -13537 ▁वर्धनं -13538 ▁शक्तिं -13539 ▁श्रमिक -13540 ▁संयोगः -13541 ▁सम्यग् -13542 ▁सुभद्र -13543 ▁सेवाम् -13544 ▁हस्तेन -13545 पद्धत्या -13546 मतानुयाय -13547 महोत्सवः -13548 स्वरूपम् -13549 ▁अधिकारं -13550 ▁अभ्यासं -13551 ▁आकृष्टः -13552 ▁आयोजनम् -13553 ▁आहारस्य -13554 ▁इन्स्टि -13555 ▁कार्तिक -13556 ▁नानाविध -13557 ▁पञ्जाब् -13558 ▁पद्यानि -13559 ▁प्रतीकः -13560 ▁प्रीतिः -13561 ▁भारद्वा -13562 ▁मरीचिका -13563 ▁महाबाहो -13564 ▁मुक्तिं -13565 ▁वर्णितः -13566 ▁वार्ताल -13567 ▁विलियम् -13568 ▁शरीराणि -13569 ▁समर्प्य -13570 ▁सुल्तान -13571 ▁स्वर्गं -13572 सामर्थ्यं -13573 ▁अधिकाधिक -13574 ▁अनुगुणम् -13575 ▁अभिनन्दन -13576 ▁अश्वारोह -13577 ▁ओलम्पिक् -13578 ▁कथावस्तु -13579 ▁कर्मबन्ध -13580 ▁किञ्चिद् -13581 ▁गृह्णाति -13582 ▁चतुर्विध -13583 ▁जीमूतवाह -13584 ▁तस्योपरि -13585 ▁दूरदर्शन -13586 ▁देहल्याः -13587 ▁निर्मिते -13588 ▁पतञ्जलिः -13589 ▁पादमितम् -13590 ▁प्रकृष्ट -13591 ▁प्रपञ्चे -13592 ▁मनोरञ्जन -13593 ▁लिखित्वा -13594 ▁वासुदेवः -13595 ▁विविधेषु -13596 ▁व्यङ्ग्य -13597 मन्त्राणां -13598 विज्ञानिनः -13599 ▁अनुसरन्ति -13600 ▁आधिपत्यम् -13601 ▁उत्तीर्णः -13602 ▁चत्वारिंश -13603 ▁निर्माणाय -13604 ▁निर्वाणम् -13605 ▁पुरुषार्थ -13606 ▁प्रत्यपाद -13607 ▁प्रमुखेषु -13608 ▁शिरोवेदना -13609 ▁सम्भवन्ति -13610 ▁सुपार्श्व -13611 ▁उपमण्डलस्य -13612 ▁प्रदत्तानि -13613 ▁विभिन्नानि -13614 ▁आत्मारामस्य -13615 ▁ग्रीष्मकाले -13616 ▁परिवर्तनानि -13617 ▁समुद्रतलात् -13618 ▁सेप्टेम्बर् -13619 ▁राष्ट्रध्वजः -13620 ▁चिक्कबळ्ळापुर -13621 ▁उत्पाद्यमानानि -13622 ▁तमवर्षपर्यन्तं -13623 ▁भारतीयराष्ट्रिय -13624 da -13625 ss -13626 चष -13627 ०६ -13628 ছি -13629 িন -13630 ಾಳ -13631 ▁ந -13632 amp -13633 utt -13634 एवं -13635 दुर -13636 िकु -13637 ुति -13638 ட்ட -13639 ▁yo -13640 ▁ऋच -13641 ▁खि -13642 ▁नः -13643 ▁हल -13644 ▁।’ -13645 ▁३९ -13646 ▁५८ -13647 agar -13648 umar -13649 ween -13650 दर्प -13651 ध्यः -13652 निरु -13653 न्तो -13654 पीठं -13655 फेर् -13656 बाल् -13657 भन्त -13658 भयोः -13659 मानो -13660 मुदी -13661 र्णः -13662 ल्गु -13663 वयसि -13664 वाक् -13665 सज्ज -13666 स्वत -13667 हरित -13668 ऽप्य -13669 ानपि -13670 ाराध -13671 िकाल -13672 िकास -13673 ▁ger -13674 ▁int -13675 ▁अटल -13676 ▁अवै -13677 ▁आयत -13678 ▁खाँ -13679 ▁पेर -13680 ▁यां -13681 ▁यैः -13682 ▁वैश -13683 ▁सप् -13684 ▁सरस -13685 कुण्ठ -13686 कुम्भ -13687 घातेन -13688 चितम् -13689 चेन्न -13690 ज्जीव -13691 ण्याः -13692 दायकं -13693 दृश्य -13694 पूजां -13695 फरवरी -13696 भावाः -13697 योगम् -13698 रहितं -13699 रोगाः -13700 र्मुख -13701 लियन् -13702 ल्डन् -13703 विजये -13704 विभूष -13705 शून्य -13706 सहितः -13707 सार्व -13708 स्थम् -13709 ह्यम् -13710 ादेशं -13711 ्यश्च -13712 ▁cult -13713 ▁into -13714 ▁main -13715 ▁many -13716 ▁meas -13717 ▁more -13718 ▁आदिल -13719 ▁आवास -13720 ▁आसम् -13721 ▁कर्न -13722 ▁कविक -13723 ▁काकत -13724 ▁कारः -13725 ▁किलो -13726 ▁खनिज -13727 ▁गझनी -13728 ▁घृतं -13729 ▁चतुः -13730 ▁चयनं -13731 ▁टेक् -13732 ▁नगरः -13733 ▁नर्त -13734 ▁नारद -13735 ▁पठनं -13736 ▁पम्प -13737 ▁बेल् -13738 ▁भरुच -13739 ▁भाषण -13740 ▁भूयः -13741 ▁ममता -13742 ▁मांस -13743 ▁माषः -13744 ▁व्रत -13745 ▁शिवं -13746 ▁सोसै -13747 ▁१९२१ -13748 ▁१९३१ -13749 ▁१९४९ -13750 ▁१९८५ -13751 क्षिणी -13752 चित्रे -13753 त्यागः -13754 द्रष्ट -13755 धिकारः -13756 नगरेषु -13757 नामकेन -13758 प्रदूष -13759 रागान् -13760 राज्ञा -13761 र्वेदः -13762 व्यासः -13763 ्यमानः -13764 ▁:00.0 -13765 ▁after -13766 ▁अपमान -13767 ▁अष्टौ -13768 ▁एकताम -13769 ▁ऐतरेय -13770 ▁कषायं -13771 ▁कृपया -13772 ▁गायकः -13773 ▁जङ्गम -13774 ▁ज्वरः -13775 ▁दण्डः -13776 ▁दुःखी -13777 ▁धर्मं -13778 ▁पर्णं -13779 ▁पश्चा -13780 ▁पौराण -13781 ▁मासिक -13782 ▁मुग्ध -13783 ▁रचितं -13784 ▁वचनम् -13785 ▁षोडशे -13786 ▁समत्व -13787 ▁सायणा -13788 ▁स्वरः -13789 ▁हिताय -13790 ▁हैन्द -13791 क्षिणां -13792 चरित्रं -13793 द्वस्तु -13794 विश्वास -13795 वृत्तम् -13796 समुद्रः -13797 समूहेषु -13798 ोपनिषदि -13799 ▁united -13800 ▁अग्रजः -13801 ▁अधिकृत -13802 ▁अनुमान -13803 ▁अमिताभ -13804 ▁उपासना -13805 ▁एकाग्र -13806 ▁कोङ्कण -13807 ▁तत्तत् -13808 ▁दिण्डु -13809 ▁देवान् -13810 ▁नाटकम् -13811 ▁पदानां -13812 ▁पुमान् -13813 ▁प्रादु -13814 ▁प्रेम् -13815 ▁भल्लात -13816 ▁लिखिता -13817 ▁विदेशे -13818 ▁विपरीत -13819 ▁विहितः -13820 ▁शतकस्य -13821 ▁साध्वी -13822 तत्त्वम् -13823 प्रतियोग -13824 प्रथायाः -13825 मण्डलेषु -13826 विद्वान् -13827 संवत्सरे -13828 सौन्दर्य -13829 ▁अक्टोबर -13830 ▁अन्तिमा -13831 ▁अव्यक्त -13832 ▁अश्वमेध -13833 ▁कौन्तेय -13834 ▁गान्धिः -13835 ▁दुर्गम् -13836 ▁पञ्चदशे -13837 ▁पुरन्दर -13838 ▁प्रवासि -13839 ▁बङ्गाली -13840 ▁वस्त्रं -13841 ▁विस्फोट -13842 ▁शिखराणि -13843 ▁सामूहिक -13844 ▁स्वप्ने -13845 ▁स्वेच्छ -13846 तत्त्वानि -13847 तान्त्रिक -13848 मित्यर्थः -13849 रामायणस्य -13850 ▁उपस्थितः -13851 ▁केन्द्रे -13852 ▁प्रकाशनं -13853 ▁प्रयासाः -13854 ▁प्राप्नो -13855 ▁प्रेषितः -13856 ▁बालकानां -13857 ▁भावयन्ति -13858 ▁भाष्यस्य -13859 ▁वाणिज्यं -13860 ▁विज्ञानी -13861 ▁विश्वनाथ -13862 ▁सम्पन्नः -13863 ▁सम्बन्धं -13864 ▁सुशीलाभग -13865 कैवल्यपादः -13866 साहित्येषु -13867 ाराष्ट्रिय -13868 ▁upanishad -13869 ▁अकुरुताम् -13870 ▁इदानीन्तन -13871 ▁उपस्थितिः -13872 ▁नर्मदानदी -13873 ▁पदार्थस्य -13874 ▁प्रधानतया -13875 ▁प्रसन्नाः -13876 ▁ब्राह्मणे -13877 ▁सम्बद्धाः -13878 ▁सामर्थ्यं -13879 ▁स्वप्नान् -13880 दिर्घकालिना -13881 मित्युच्यते -13882 यजुर्वेदस्य -13883 साम्राज्यम् -13884 ▁कार्यक्रमे -13885 ▁पदार्थानां -13886 ▁पराजितवान् -13887 ▁प्रारम्भिक -13888 ▁बहुव्रीहिः -13889 ▁वायुयानानि -13890 ▁शास्त्रस्य -13891 केन्द्रशासित -13892 ▁कार्यक्रमाः -13893 ▁जनवरीमासस्य -13894 ▁रामचन्द्रन् -13895 ▁श्रीकृष्णेन -13896 विमानस्थानकम् -13897 ▁चलच्चित्रेषु -13898 ▁उच्चारणस्थानं -13899 ▁गुरुत्वाकर्षण -13900 ▁कौमारावस्थायां -13901 ▁पञ्जाबराज्यस्य -13902 .- -13903 ef -13904 जक -13905 ठः -13906 ढा -13907 णौ -13908 दम -13909 हत -13910 ऽप -13911 ृग -13912 ०४ -13913 ೋಗ -13914 ▁೧ -13915 ble -13916 itt -13917 kal -13918 ors -13919 ott -13920 sha -13921 ume -13922 काठ -13923 केव -13924 गाव -13925 जनि -13926 तीर -13927 मिष -13928 सल् -13929 हेत -13930 ालु -13931 ತ್ಯ -13932 ಪ್ರ -13933 ▁kr -13934 ▁गढ -13935 ▁डो -13936 ▁बर -13937 ▁शच -13938 ▁हज -13939 ▁५२ -13940 ants -13941 apur -13942 bert -13943 cent -13944 etic -13945 ling -13946 ople -13947 phem -13948 vent -13949 कालि -13950 कुशल -13951 कुसु -13952 कोपि -13953 गञ्ज -13954 गतम् -13955 घ्नः -13956 चरति -13957 चराः -13958 ज्या -13959 ट्टु -13960 थर्व -13961 पतयः -13962 पथ्य -13963 पाके -13964 पानं -13965 भवतः -13966 मक्ष -13967 लियो -13968 ल्यू -13969 वार् -13970 विनि -13971 विषु -13972 वीरः -13973 वेदा -13974 श्मि -13975 सञ्ज -13976 समयः -13977 हृदय -13978 ाण्व -13979 ामहः -13980 ावपि -13981 िरेव -13982 ुरेव -13983 ैक्य -13984 ैरपि -13985 ोपाय -13986 ्स्य -13987 ▁(0) -13988 ▁ash -13989 ▁bur -13990 ▁non -13991 ▁top -13992 ▁खरो -13993 ▁गमि -13994 ▁घात -13995 ▁चोर -13996 ▁तमो -13997 ▁थाम -13998 ▁दया -13999 ▁ननु -14000 ▁नयन -14001 ▁नाथ -14002 ▁नैन -14003 ▁मरि -14004 ▁मूष -14005 ▁यथे -14006 ▁विम -14007 क्लेश -14008 गिरेः -14009 च्युत -14010 त्वैव -14011 दन्ति -14012 दर्शि -14013 दायकः -14014 दित्य -14015 न्दिन -14016 प्रया -14017 भारता -14018 र्नाम -14019 र्योग -14020 लेण्ड -14021 वर्णन -14022 विजयः -14023 विषयं -14024 श्रमं -14025 सिन्ध -14026 ादिना -14027 ालयेन -14028 ीकरणे -14029 ವನ್ನು -14030 ▁high -14031 ▁hill -14032 ▁left -14033 ▁only -14034 ▁pron -14035 ▁अवधू -14036 ▁अस्थ -14037 ▁एतम् -14038 ▁कर्ग -14039 ▁घट्ट -14040 ▁चणकः -14041 ▁जगद् -14042 ▁जननी -14043 ▁तिलक -14044 ▁दृढः -14045 ▁नाडी -14046 ▁नापि -14047 ▁पुरो -14048 ▁बाला -14049 ▁महमद -14050 ▁लघुः -14051 ▁विषम -14052 ▁वीणा -14053 ▁वेणु -14054 ▁समतल -14055 ▁समुद -14056 ▁१९२६ -14057 ▁१९४५ -14058 ▁१९५७ -14059 ▁१९६३ -14060 ▁१९६८ -14061 ▁পত্র -14062 iction -14063 काण्डे -14064 कारकम् -14065 कालीनः -14066 कोशस्य -14067 त्मानं -14068 देवालय -14069 द्भ्यः -14070 निर्वा -14071 पत्तनं -14072 परिसरः -14073 बीजानि -14074 मात्मा -14075 रूपिणः -14076 वर्धकः -14077 सुन्दर -14078 स्वराः -14079 ान्तम् -14080 ाप्ताह -14081 ोद्देश -14082 ▁0000: -14083 ▁crick -14084 ▁stand -14085 ▁works -14086 ▁इण्डो -14087 ▁उभयतः -14088 ▁एरण्ड -14089 ▁कविना -14090 ▁काऽपि -14091 ▁क्रूर -14092 ▁गीतम् -14093 ▁चतुरः -14094 ▁जयपुर -14095 ▁देशवि -14096 ▁देशाय -14097 ▁धनस्य -14098 ▁धारणा -14099 ▁नष्टं -14100 ▁नासिक -14101 ▁पल्लव -14102 ▁बालकं -14103 ▁भगवते -14104 ▁भ्राम -14105 ▁मुनयः -14106 ▁राजन् -14107 ▁लक्षा -14108 ▁शरीरा -14109 ▁सर्पः -14110 ception -14111 क्रीडां -14112 जातीयाः -14113 पण्डितः -14114 मुद्राः -14115 वृष्टिः -14116 व्याप्त -14117 शृङ्खला -14118 सभायाम् -14119 स्योपरि -14120 ानुवादः -14121 ेश्वरम् -14122 ▁modern -14123 ▁आज्ञाप -14124 ▁आधिकार -14125 ▁एकादशे -14126 ▁कथितम् -14127 ▁कष्टम् -14128 ▁कोच्चि -14129 ▁खिन्नः -14130 ▁जेम्स् -14131 ▁दुःखम् -14132 ▁धरन्ति -14133 ▁नागरिक -14134 ▁नाशयति -14135 ▁पश्यन् -14136 ▁पुनराग -14137 ▁भीष्मः -14138 ▁मणिबेन -14139 ▁मीटर्म -14140 ▁मुक्ता -14141 ▁मुखात् -14142 ▁रक्षति -14143 ▁वैभवेन -14144 ▁समाहित -14145 ▁सम्मोह -14146 ▁सुलभम् -14147 ▁स्तुति -14148 ▁स्वस्थ -14149 ▁ಟಾಗೋರ್ -14150 काव्येषु -14151 क्रोक्ति -14152 पत्तनस्य -14153 भारतरत्न -14154 मण्डलात् -14155 योजनायाः -14156 स्वामिना -14157 ादेवालयः -14158 ान्तराणि -14159 ोत्पादनं -14160 ▁between -14161 ▁diacrit -14162 ▁studies -14163 ▁अधोभागे -14164 ▁उत्पत्त -14165 ▁उपन्यास -14166 ▁उपयुक्त -14167 ▁उल्लेखं -14168 ▁गान्धार -14169 ▁गीतायां -14170 ▁गीतायाः -14171 ▁चारित्र -14172 ▁तमवर्षे -14173 ▁दाधिकम् -14174 ▁नीलकण्ठ -14175 ▁पीडिताः -14176 ▁पृष्ठतः -14177 ▁प्रथमतः -14178 ▁प्रभावं -14179 ▁प्रयोगो -14180 ▁बसयानैः -14181 ▁बालिकाः -14182 ▁शक्नोमि -14183 ▁सक्रियः -14184 ▁सङ्घर्ष -14185 ▁सन्देहः -14186 ▁स्त्रिय -14187 ▁स्थातुं -14188 ▁स्मृतिः -14189 तन्त्रस्य -14190 संस्थानां -14191 ▁अत्यधिकं -14192 ▁आहूतवान् -14193 ▁उत्पन्नः -14194 ▁काव्येषु -14195 ▁द्योतयति -14196 ▁पर्वतशिख -14197 ▁प्रख्यात -14198 ▁प्रवर्ति -14199 ▁प्रान्ते -14200 ▁रेलस्थान -14201 ▁विज्ञानं -14202 ▁सङ्ग्रहः -14203 ▁सर्वासां -14204 मासानन्तरं -14205 संस्कारस्य -14206 सिद्धान्तः -14207 ानक्षत्रम् -14208 ीकुर्वन्ति -14209 ▁अनुभवन्ति -14210 ▁अन्तःकरणे -14211 ▁उपराष्ट्र -14212 ▁कोल्हापुर -14213 ▁नक्षत्रम् -14214 ▁निमित्तम् -14215 ▁पाश्चात्त -14216 ▁पुरस्कृतः -14217 ▁वैशिष्ट्य -14218 ▁व्यवस्थां -14219 ▁शाकविशेषः -14220 ▁संशोधनस्य -14221 ▁संस्कृतेन -14222 ▁सहस्राम्र -14223 ▁स्थापनाम् -14224 क्षेत्राणां -14225 नगरमण्डलस्य -14226 ▁अपगच्छन्ति -14227 ▁ज्ञातव्यम् -14228 ▁ज्ञाननिष्ठ -14229 ▁प्रशिक्षणं -14230 ▁विश्वेश्वर -14231 ▁संविधानस्य -14232 ▁सागरस्तरतः -14233 ▁साम्राज्यं -14234 ▁स्मरणार्थं -14235 ▁mathematics -14236 ▁जनसान्द्रता -14237 ▁जीवविज्ञानी -14238 ▁प्रत्येकस्य -14239 ▁प्राप्स्यसि -14240 पश्चिमवङ्गस्य -14241 विश्वविद्यालय -14242 ▁स्वर्गलोकात् -14243 ▁आन्ध्रप्रदेशः -14244 ▁प्रार्थितवान् -14245 ▁मध्यप्रदेशस्य -14246 हिमाचलप्रदेशस्य -14247 ▁साक्षरताप्रमाणं -14248 au -14249 su -14250 अस -14251 एस -14252 टल -14253 बस -14254 भट -14255 यश -14256 ीम -14257 ोत -14258 ौड -14259 ಲು -14260 ▁শ -14261 )'' -14262 ick -14263 jan -14264 pta -14265 que -14266 अयो -14267 एकः -14268 कुर -14269 कोर -14270 नेल -14271 नैव -14272 पदि -14273 पशु -14274 पाण -14275 बेळ -14276 रसं -14277 विह -14278 साद -14279 सीत -14280 ापू -14281 ितम -14282 ेयो -14283 ्वं -14284 ন্দ -14285 ▁), -14286 ▁er -14287 ▁sm -14288 ▁अच -14289 ▁५१ -14290 ▁५६ -14291 ▁७९ -14292 ▁८५ -14293 alam -14294 cess -14295 imal -14296 ulpt -14297 unch -14298 काडे -14299 कोशे -14300 चनां -14301 तत्व -14302 तैलं -14303 दिदं -14304 धाति -14305 ध्दा -14306 निम् -14307 पथम् -14308 बर्ट -14309 भारः -14310 मैल् -14311 रूपे -14312 रेली -14313 वतां -14314 विनो -14315 वुड् -14316 सराः -14317 साधु -14318 सारे -14319 सिन् -14320 स्तथ -14321 ाङ्क -14322 ावधौ -14323 ासनं -14324 ितैः -14325 ोपेत -14326 ▁ban -14327 ▁dec -14328 ▁ext -14329 ▁sar -14330 ▁sty -14331 ▁war -14332 ▁अवन -14333 ▁अवा -14334 ▁एक् -14335 ▁चरक -14336 ▁तमा -14337 ▁दिव -14338 ▁बध् -14339 ▁मृद -14340 ▁रतल -14341 0000. -14342 ering -14343 एशिया -14344 क्तिं -14345 दानीं -14346 दासेन -14347 धिकरण -14348 नीतिः -14349 भ्यम् -14350 मान्य -14351 मापुर -14352 रहिता -14353 ल्लेख -14354 शतकम् -14355 शाखाः -14356 शासने -14357 श्रुत -14358 समर्थ -14359 समाजः -14360 स्मस् -14361 ायाति -14362 ौरुषे -14363 ▁(000 -14364 ▁mark -14365 ▁show -14366 ▁west -14367 ▁अनाम -14368 ▁अनुज -14369 ▁कुले -14370 ▁क्रय -14371 ▁क्रु -14372 ▁चायं -14373 ▁दिवस -14374 ▁द्र् -14375 ▁नान् -14376 ▁पादे -14377 ▁बह्व -14378 ▁ब्रा -14379 ▁मोहः -14380 ▁योगे -14381 ▁रञ्ज -14382 ▁लभ्य -14383 ▁लोकः -14384 ▁शरणं -14385 ▁सकाश -14386 ▁स्ना -14387 ▁हननं -14388 ▁१९२८ -14389 ▁१९६७ -14390 -000-0 -14391 कमस्ति -14392 ञ्चकार -14393 त्यानि -14394 दर्शना -14395 नात्मक -14396 न्दस्य -14397 पञ्चमी -14398 पात्रे -14399 पूर्णः -14400 मुक्तं -14401 य्यस्य -14402 रायस्य -14403 रोगेषु -14404 संग्रह -14405 समस्या -14406 ात्मनः -14407 ाधिकार -14408 ान्तिः -14409 ारण्यं -14410 ेश्वरा -14411 ।।00।। -14412 ▁datab -14413 ▁medic -14414 ▁orbit -14415 ▁under -14416 ▁अजमेर -14417 ▁अम्बा -14418 ▁आकाशे -14419 ▁आदेशः -14420 ▁एतत्स -14421 ▁ऑक्सी -14422 ▁कञ्चन -14423 ▁कर्कट -14424 ▁छान्द -14425 ▁जगदीश -14426 ▁जयन्त -14427 ▁तडागः -14428 ▁द्वैत -14429 ▁धैर्य -14430 ▁निकटे -14431 ▁नौकाय -14432 ▁मर्या -14433 ▁मामेव -14434 ▁मिथुन -14435 ▁मुरुड -14436 ▁यवनाः -14437 ▁शब्दा -14438 ▁शरीरी -14439 ▁शर्मा -14440 ▁षष्ठी -14441 ▁समुपल -14442 ▁सरस्व -14443 ▁सात्व -14444 ▁सुमति -14445 duction -14446 क्ष्यति -14447 त्वेऽपि -14448 ध्यायाः -14449 पूर्वम् -14450 फलरसस्य -14451 ायोगस्य -14452 ितव्यम् -14453 ्यकाणां -14454 ▁अचिन्त -14455 ▁अजीर्ण -14456 ▁अन्त्य -14457 ▁अभिलेख -14458 ▁अमिलत् -14459 ▁अहिंसा -14460 ▁आज्ञां -14461 ▁आत्मनो -14462 ▁आपणेषु -14463 ▁ग्रहणं -14464 ▁चिदम्ब -14465 ▁जर्मन् -14466 ▁जलाशयः -14467 ▁दिक्षु -14468 ▁निर्णय -14469 ▁नैकानि -14470 ▁पत्रम् -14471 ▁पात्रे -14472 ▁पादस्य -14473 ▁पित्रा -14474 ▁बाह्या -14475 ▁भवनानि -14476 ▁मधुकर् -14477 ▁मध्यमा -14478 ▁महाकवि -14479 ▁योजनाः -14480 ▁राजवंश -14481 ▁विक्टो -14482 ▁विस्मय -14483 ▁वीरशैव -14484 ▁शतमाने -14485 ▁शिवशरण -14486 ▁शृणोति -14487 ▁संवादि -14488 ▁सभायाः -14489 ▁समाधान -14490 ▁सिद्धि -14491 ▁सुविधि -14492 ▁स्टार् -14493 ▁स्तब्ध -14494 ▁स्थिरः -14495 ▁स्विट् -14496 व्यक्तिः -14497 ीक्रियते -14498 ▁अभविष्य -14499 ▁इत्येतं -14500 ▁एतस्यां -14501 ▁एतेभ्यः -14502 ▁क्रियाः -14503 ▁क्षिप्र -14504 ▁गुरुनान -14505 ▁ग्रामाः -14506 ▁चतुर्थं -14507 ▁जनयन्ति -14508 ▁देशानां -14509 ▁नामाङ्क -14510 ▁पारिवार -14511 ▁प्राक्त -14512 ▁बौद्धिक -14513 ▁भगतसिंह -14514 ▁भवत्येव -14515 ▁भाव्यते -14516 ▁मकरन्दः -14517 ▁रक्षासू -14518 ▁रात्रिः -14519 ▁रावणस्य -14520 ▁वातावरण -14521 ▁वैश्विक -14522 ▁श्रोतुं -14523 ▁समाजसेव -14524 ▁सम्राट् -14525 ▁सर्वस्व -14526 ▁सुभद्रा -14527 ▁स्मारकं -14528 ापर्यन्तं -14529 ▁अमरकण्टक -14530 ▁असमर्थाः -14531 ▁इत्यस्ति -14532 ▁कस्यचिद् -14533 ▁कानिचित् -14534 ▁जिनालयाः -14535 ▁त्रयोदशे -14536 ▁द्विविधं -14537 ▁धावनाङ्क -14538 ▁पचनार्थं -14539 ▁पठितवान् -14540 ▁प्रदेशाः -14541 ▁प्रीत्या -14542 ▁बृहत्तमं -14543 ▁वल्लभभाई -14544 ▁शास्त्रे -14545 ▁श्रीसत्य -14546 ▁समुपलब्ध -14547 ▁सेवनीयम् -14548 ▁स्थानस्य -14549 काङ्ग्रेस् -14550 पत्रिकायाः -14551 सङ्ख्याकाः -14552 ीतत्पुरुषः -14553 ▁अपेक्षितं -14554 ▁अस्तित्वं -14555 ▁ऋषभदेवस्य -14556 ▁दीर्घकालं -14557 ▁नागालैण्ड -14558 ▁पञ्चम्यां -14559 ▁परिवर्त्य -14560 ▁भगवद्गीता -14561 ▁रक्षाबन्ध -14562 ▁व्याप्तम् -14563 ▁संस्थायां -14564 ▁सिद्धार्थ -14565 ▁transcript -14566 ▁निर्मापितः -14567 ▁पश्चिमबङ्ग -14568 ▁प्रमुखसस्य -14569 ▁मन्दिराणां -14570 ▁व्याकरणस्य -14571 ▁व्यापारस्य -14572 ▁श्रीमद्भगव -14573 ▁श्रेष्ठतया -14574 ▁आयुर्वेदस्य -14575 ▁इत्यादीनाम् -14576 ▁प्रतिवर्षम् -14577 ▁प्रदर्शितम् -14578 ▁सहस्राधिकाः -14579 ▁अधिकप्रमाणेन -14580 ▁अध्यक्षत्वेन -14581 ▁इत्येतस्मिन् -14582 ▁पञ्जाबराज्ये -14583 ▁प्रतिपादिताः -14584 ▁ब्राह्मणानां -14585 ▁सिद्धान्तस्य -14586 ालोकसभाक्षेत्र -14587 ▁अधिकमात्रायां -14588 ▁पादपरिमितोन्न -14589 ▁हिमाचलप्रदेशः -14590 ▁संयुक्तराष्ट्र -14591 ▁संस्कृतभाषायां -14592 )) -14593 :- -14594 hr -14595 oy -14596 tr -14597 खु -14598 डग -14599 फर -14600 बं -14601 यर -14602 हू -14603 ुष -14604 ান -14605 ಾಡ -14606 ▁গ -14607 --- -14608 ied -14609 ote -14610 sin -14611 wan -14612 wik -14613 ढ्य -14614 तन् -14615 तरः -14616 तले -14617 थवा -14618 दर् -14619 धरा -14620 नीत -14621 नेक -14622 पला -14623 पूत -14624 बस् -14625 भवन -14626 युर -14627 रमण -14628 लोप -14629 लोम -14630 वेल -14631 ोडे -14632 ছিল -14633 ▁ii -14634 ▁आक -14635 ▁आभ -14636 ▁ग् -14637 ▁चक -14638 ▁धै -14639 ▁मथ -14640 ▁शश -14641 ▁सव -14642 ever -14643 uary -14644 कवयः -14645 ङ्गळ -14646 जितः -14647 ट्टी -14648 दिना -14649 द्भु -14650 द्रु -14651 निको -14652 नेमि -14653 बान् -14654 बेट् -14655 मप्य -14656 मानी -14657 यानि -14658 रोगे -14659 ष्टु -14660 सेसे -14661 स्सु -14662 हस्र -14663 हिंस -14664 २००६ -14665 ▁ben -14666 ▁est -14667 ▁nat -14668 ▁अण् -14669 ▁अभी -14670 ▁ईशव -14671 ▁ग्ल -14672 ▁चाप -14673 ▁जहा -14674 ▁डब् -14675 ▁तयो -14676 ▁दोल -14677 ▁धान -14678 ▁नाप -14679 ▁नीर -14680 ▁पर् -14681 ▁बेल -14682 ▁रसं -14683 ▁लोप -14684 ▁वाव -14685 ▁शतं -14686 ▁८०० -14687 ather -14688 india -14689 mosph -14690 कालम् -14691 कृषिः -14692 क्षिप -14693 गत्या -14694 ङ्गना -14695 चिक्क -14696 ण्टर् -14697 ण्डर् -14698 तमिऴ् -14699 तृतीय -14700 पार्व -14701 पूर्य -14702 प्राप -14703 बलस्य -14704 बाहुः -14705 मुखम् -14706 मेकम् -14707 रक्षा -14708 र्मन् -14709 लियम् -14710 लेखकः -14711 वसायः -14712 वैराग -14713 शेषाः -14714 षुप्त -14715 ष्टमी -14716 सन्नि -14717 स्फुट -14718 ाध्यय -14719 ापद्ध -14720 ावश्य -14721 ावान् -14722 िकान् -14723 िकाया -14724 ितात् -14725 ीकृतं -14726 ▁back -14727 ▁brit -14728 ▁fall -14729 ▁gold -14730 ▁long -14731 ▁raga -14732 ▁they -14733 ▁thro -14734 ▁अग्न -14735 ▁अतिश -14736 ▁अयाच -14737 ▁उपाद -14738 ▁किरी -14739 ▁कुतु -14740 ▁जनपद -14741 ▁नयति -14742 ▁मनुः -14743 ▁मेरी -14744 ▁रसाय -14745 ▁लवणं -14746 ▁शाला -14747 ▁शिखर -14748 ▁शुल् -14749 ▁सकाम -14750 ▁सत्व -14751 ▁सनात -14752 ▁सायण -14753 ▁साहि -14754 ▁सुधा -14755 ▁हरिक -14756 ▁१९१६ -14757 ▁१९७८ -14758 उच्चार -14759 कारेषु -14760 कार्या -14761 क्षिणा -14762 देशात् -14763 नेभ्यः -14764 न्वन्त -14765 पुरस्स -14766 पुरुषा -14767 बिहारी -14768 बोधयत् -14769 मुक्तः -14770 येभ्यः -14771 लक्षणं -14772 लतायाः -14773 वर्मणः -14774 विभक्त -14775 सन्देश -14776 स्माद् -14777 ान्ताः -14778 ान्येव -14779 ▁polit -14780 ▁आङ्गल -14781 ▁आचरति -14782 ▁उक्ता -14783 ▁कविता -14784 ▁कूर्म -14785 ▁कोटिः -14786 ▁चन्दन -14787 ▁दत्तं -14788 ▁दलस्य -14789 ▁निरवह -14790 ▁नैकाः -14791 ▁पूजनं -14792 ▁प्रका -14793 ▁फिल्म -14794 ▁भूमिक -14795 ▁भेदाः -14796 ▁मधुना -14797 ▁मलयाल -14798 ▁महिमा -14799 ▁रतलाम -14800 ▁रमणीय -14801 ▁रुचिक -14802 ▁वनेषु -14803 ▁विठ्ठ -14804 ▁वृश्च -14805 ▁वैश्य -14806 ▁हुसैन -14807 ▁हेलेन -14808 कीर्तिः -14809 ग्रहणम् -14810 तस्मात् -14811 त्वाच्च -14812 दण्डस्य -14813 दीक्षां -14814 नामण्डल -14815 परित्या -14816 प्रवर्त -14817 मन्त्रः -14818 महर्षेः -14819 महाभारत -14820 वस्त्रं -14821 वाक्यम् -14822 विषयान् -14823 सन्न्या -14824 स्वार्थ -14825 ोद्यमाः -14826 ▁appear -14827 ▁people -14828 ▁अतिष्ठ -14829 ▁अरण्ये -14830 ▁आगतवती -14831 ▁आनन्दः -14832 ▁आश्रयः -14833 ▁उपदेशं -14834 ▁उपाधिं -14835 ▁एवंविध -14836 ▁किङ्ग् -14837 ▁चतस्रः -14838 ▁जैमिनि -14839 ▁ज्ञाने -14840 ▁त्यजति -14841 ▁त्रिभु -14842 ▁दीर्घा -14843 ▁देशकाल -14844 ▁पुरुषं -14845 ▁प्राणः -14846 ▁प्रेसि -14847 ▁फिल्म् -14848 ▁मानवीय -14849 ▁मित्रं -14850 ▁यान्ति -14851 ▁योगदान -14852 ▁राज्ञे -14853 ▁लेखनम् -14854 ▁वत्सरे -14855 ▁विजयदश -14856 ▁विधानं -14857 ▁विहिता -14858 ▁शक्याः -14859 ▁शरीरेण -14860 ▁समयस्य -14861 ▁स्मारक -14862 ▁हरिदास -14863 ▁हिरण्य -14864 कुटुम्बे -14865 क्रान्ता -14866 प्रभृतयः -14867 विज्ञानि -14868 सूत्रस्य -14869 ्यादीनां -14870 ▁contain -14871 ▁mission -14872 ▁profile -14873 ▁special -14874 ▁अत्रस्थ -14875 ▁अनुमतिः -14876 ▁अपेक्षा -14877 ▁अस्मान् -14878 ▁आवश्यकत -14879 ▁उत्साहः -14880 ▁उद्योगः -14881 ▁उपयोगम् -14882 ▁चण्डीगढ -14883 ▁जनप्रिय -14884 ▁दायित्व -14885 ▁नीतवान् -14886 ▁परीक्षा -14887 ▁पुत्रेण -14888 ▁प्रगतिः -14889 ▁महादेवी -14890 ▁मूर्तेः -14891 ▁वर्धिता -14892 ▁विलक्षण -14893 ▁सङ्गीता -14894 ▁सिद्धिं -14895 ▁सूत्रम् -14896 ▁स्वार्थ -14897 प्रशस्तिं -14898 प्रसिद्धः -14899 प्राप्तये -14900 वस्त्राणि -14901 सङ्ग्रामे -14902 ▁astronom -14903 ▁encyclop -14904 ▁अध्यायाः -14905 ▁अर्वाचीन -14906 ▁उत्साहेन -14907 ▁उपमण्डले -14908 ▁एतादृशाः -14909 ▁पूर्वजाः -14910 ▁प्रदीयते -14911 ▁प्राणिषु -14912 ▁विचारधार -14913 ▁विभागस्य -14914 ▁शिलालेखः -14915 ▁सर्वज्ञः -14916 ▁सर्वाङ्ग -14917 ▁स्थापत्य -14918 ▁हस्ताक्ष -14919 ग्रामान्तर -14920 ▁different -14921 ▁अत्रस्थाः -14922 ▁कुर्वन्तु -14923 ▁चेन्नम्मा -14924 ▁न्यवेदयत् -14925 ▁न्यायाधीश -14926 ▁प्रदत्ताः -14927 ▁प्रमुखतया -14928 ▁प्रशस्तिं -14929 ▁प्राचीनतम -14930 ▁प्राचीनाः -14931 ▁भारतवर्षे -14932 ▁वाल्मीकिः -14933 ▁शास्त्रम् -14934 त्रिंशत्तमं -14935 ▁उत्पाद्यते -14936 ▁कर्तव्यानि -14937 ▁त्यागपत्रं -14938 ▁नियन्त्रणं -14939 ▁पुरातत्त्व -14940 ▁प्रारब्धम् -14941 ▁राजप्रासाद -14942 ▁विग्रहराजः -14943 ▁स्थापयन्ति -14944 ▁अन्तर्गततया -14945 ▁धान्यविशेषः -14946 ▁निर्मीयन्ते -14947 ▁पाण्डुरङ्गः -14948 ▁प्राप्नुवन् -14949 ▁भारतवर्षस्य -14950 ▁वायुमार्गेण -14951 ▁इत्येताभ्यां -14952 ▁विद्यापीठस्य -14953 ▁शान्तिनाथस्य -14954 ▁राष्ट्रध्वजस्य -14955 ▁स्वातन्त्र्ययो -14956 )( -14957 -' -14958 -( -14959 इन -14960 ರೆ -14961 '), -14962 ail -14963 aly -14964 can -14965 ird -14966 oun -14967 pub -14968 एषा -14969 किर -14970 कोष -14971 गोद -14972 नीष -14973 न्ड -14974 पुट -14975 बलि -14976 बिड -14977 मरण -14978 युव -14979 योप -14980 वधि -14981 विभ -14982 व्व -14983 शंस -14984 ऽभि -14985 ुना -14986 ूल् -14987 ▁-- -14988 ▁es -14989 ▁hy -14990 ▁ve -14991 ▁आफ -14992 ▁ऋत -14993 ▁एड -14994 ▁ऑफ -14995 ▁नु -14996 ▁लय -14997 ▁हम -14998 ▁५४ -14999 ▁८४ -15000 ▁সম -15001 alth -15002 arya -15003 hari -15004 ilar -15005 omin -15006 उच्च -15007 क्लि -15008 गरम् -15009 ग्नं -15010 चनेन -15011 चर्य -15012 जलेन -15013 तमेव -15014 दधिक -15015 दिशः -15016 नेहः -15017 भण्ड -15018 मारु -15019 मुखे -15020 मुत् -15021 मेन् -15022 मोचन -15023 यायि -15024 वत्त -15025 विद् -15026 वेदः -15027 शालि -15028 ष्णु -15029 समयं -15030 स्का -15031 ादिः -15032 ासने -15033 िकाय -15034 िकाव -15035 ुरुप -15036 ेगौड -15037 ेयर् -15038 ेषन् -15039 ्वोः -15040 १९५० -15041 ▁ele -15042 ▁hal -15043 ▁pop -15044 ▁अनव -15045 ▁अमी -15046 ▁आरु -15047 ▁उपश -15048 ▁कनि -15049 ▁कूल -15050 ▁चूल -15051 ▁पूग -15052 ▁बहव -15053 ▁भवत -15054 ▁भवन -15055 ▁भूय -15056 ▁लौह -15057 ▁वल् -15058 ▁वशे -15059 ▁विस -15060 ▁सगर -15061 ▁१०१ -15062 ancis -15063 icles -15064 order -15065 उपनिष -15066 क्षाः -15067 क्षित -15068 गुण्य -15069 गोण्ड -15070 ग्रेड -15071 नगरीं -15072 नद्यः -15073 न्यां -15074 भाण्ड -15075 भ्रात -15076 महर्ष -15077 यावत् -15078 रित्य -15079 र्वेद -15080 ल्यां -15081 वलम्ब -15082 विशाल -15083 शरीरे -15084 शुक्र -15085 श्रवण -15086 स्नान -15087 िकर्ष -15088 ूपस्य -15089 ्रियं -15090 ▁disc -15091 ▁fort -15092 ▁plac -15093 ▁what -15094 ▁when -15095 ▁इन्ध -15096 ▁एकैक -15097 ▁कोपि -15098 ▁जिते -15099 ▁तारा -15100 ▁द्वै -15101 ▁नश्य -15102 ▁नाभि -15103 ▁निशा -15104 ▁पटना -15105 ▁पर्ष -15106 ▁बार् -15107 ▁बोधः -15108 ▁भण्ड -15109 ▁भेदं -15110 ▁महाय -15111 ▁यल्ल -15112 ▁योगं -15113 ▁विशद -15114 ▁१९३३ -15115 ▁१९३८ -15116 ▁१९७३ -15117 ▁४००० -15118 इन्द्र -15119 केश्वर -15120 क्रमणं -15121 चारयत् -15122 त्यधिक -15123 दारण्य -15124 दारभ्य -15125 निर्दि -15126 भगवान् -15127 भाषाया -15128 महाराज -15129 मुस्लि -15130 यित्री -15131 योगात् -15132 योग्यं -15133 रूपाणि -15134 लिप्या -15135 विधानं -15136 सञ्चार -15137 सूत्रं -15138 ानुवाद -15139 ान्तिं -15140 ान्त्व -15141 ीनृत्य -15142 ुक्याः -15143 ्यादयः -15144 ▁gujar -15145 ▁अनुकू -15146 ▁अनेका -15147 ▁अभावे -15148 ▁आञ्जन -15149 ▁उपभोग -15150 ▁उपरित -15151 ▁उष्णं -15152 ▁एतदपि -15153 ▁करूरु -15154 ▁खम्भा -15155 ▁गुणैः -15156 ▁छन्दो -15157 ▁जाग्र -15158 ▁ज्वार -15159 ▁तुल्य -15160 ▁पञ्चा -15161 ▁पानेन -15162 ▁प्रणे -15163 ▁प्ररो -15164 ▁प्रसू -15165 ▁प्रात -15166 ▁बर्मा -15167 ▁मधुरः -15168 ▁मीटरम -15169 ▁रामन् -15170 ▁राष्ट -15171 ▁रेवती -15172 ▁शिरसः -15173 ▁हृषीक -15174 दर्शनेन -15175 धान्यम् -15176 नाटकस्य -15177 प्रकल्प -15178 बिन्दुः -15179 सङ्गीते -15180 ादिभ्यः -15181 ानुपातः -15182 ▁common -15183 ▁compos -15184 ▁engine -15185 ▁london -15186 ▁sculpt -15187 ▁अग्रगण -15188 ▁अदृष्ट -15189 ▁अधिवेश -15190 ▁अनुभवः -15191 ▁अवकाशं -15192 ▁अविवेक -15193 ▁आभारतं -15194 ▁इक्षुः -15195 ▁इत्थम् -15196 ▁कोलम्ब -15197 ▁जातस्य -15198 ▁तादृशी -15199 ▁दुर्लभ -15200 ▁नद्यां -15201 ▁निवासः -15202 ▁नृत्या -15203 ▁पाठयति -15204 ▁पादचार -15205 ▁बालिका -15206 ▁बेलूरु -15207 ▁महर्षि -15208 ▁महाद्व -15209 ▁योजयति -15210 ▁विकल्प -15211 ▁शिवराज -15212 ▁सर्षपः -15213 ▁सूक्ते -15214 ▁स्वराः -15215 ▁পত্রিক -15216 ज्योतिष् -15217 पुत्रस्य -15218 पुराणस्य -15219 प्रकृतिः -15220 र्जुनस्य -15221 शालायाम् -15222 ोत्कृष्ट -15223 ▁atmosph -15224 ▁francis -15225 ▁graphem -15226 ▁अङ्गुली -15227 ▁अशोकस्य -15228 ▁आरब्धाः -15229 ▁आरभ्यते -15230 ▁इतस्ततः -15231 ▁एकवारम् -15232 ▁कस्मात् -15233 ▁तदर्थम् -15234 ▁दत्तवती -15235 ▁निरूपणं -15236 ▁मोहनलाल -15237 ▁मोहम्मद -15238 ▁रक्षणाय -15239 ▁राशीनां -15240 ▁विरुध्य -15241 ▁संक्षेप -15242 ▁सन्देशः -15243 ▁समावेशः -15244 ▁सम्यक्त -15245 ▁सरोजिनी -15246 ▁स्वागतं -15247 अनुसन्धान -15248 जातीयानां -15249 महानगरात् -15250 वस्थायाम् -15251 विद्यार्थ -15252 ▁archives -15253 ▁अनुमीयते -15254 ▁एकस्मात् -15255 ▁कन्नडस्य -15256 ▁कर्मणाम् -15257 ▁जीवात्मा -15258 ▁टेन्निस् -15259 ▁त्रिवारं -15260 ▁दार्जिलि -15261 ▁दृष्टवती -15262 ▁निरूपयति -15263 ▁नेतृत्वं -15264 ▁प्रकटयति -15265 ▁प्रयोगाः -15266 ▁प्राणान् -15267 ▁फेब्रवरी -15268 ▁फ्रेञ्च् -15269 ▁ब्रह्मणा -15270 ▁वराहमिहि -15271 ▁श्लोकस्य -15272 ▁सम्भाषणं -15273 साम्राज्ये -15274 ▁character -15275 ▁अत्रत्याः -15276 ▁आन्दोलनम् -15277 ▁इक्ष्वाकु -15278 ▁इत्यादिना -15279 ▁इत्यादीन् -15280 ▁उल्लिखितं -15281 ▁कार्यान्व -15282 ▁कुमारपालः -15283 ▁केन्द्रिय -15284 ▁गृह्णन्ति -15285 ▁दम्पत्योः -15286 ▁प्रभाविता -15287 ▁भारतीयकाल -15288 ▁श्रीलङ्का -15289 ▁सङ्गीतस्य -15290 ▁समुद्रस्य -15291 झर्ल्याण्ड् -15292 व्यवस्थायां -15293 ▁darjeeling -15294 ▁अनुभूतवान् -15295 ▁केन्द्राणि -15296 ▁जुलैमासस्य -15297 ▁दक्षिणहस्त -15298 ▁प्रतीक्षां -15299 ▁प्रदर्शिता -15300 ▁प्रपञ्चस्य -15301 ▁प्राधान्यं -15302 ▁राघवेन्द्र -15303 ▁शास्त्रेषु -15304 ▁समापितवान् -15305 ▁साहित्यस्य -15306 ▁स्तोत्राणि -15307 ▁स्थापितानि -15308 विमानस्थानकं -15309 संस्कृतलेखाः -15310 हिमाचलप्रदेश -15311 ▁अन्तर्गतस्य -15312 ▁उष्णकटिबन्ध -15313 ▁कृष्युत्पाद -15314 ▁प्रदत्तवान् -15315 ▁प्रसिद्धस्य -15316 ▁प्राप्स्यति -15317 ▁विवेकानन्दः -15318 ▁साम्राज्यम् -15319 ओडिशाराज्यस्य -15320 स्वामिदेवालयः -15321 ▁दीक्षानन्तरं -15322 ▁मध्वाचार्यस्य -15323 ▁भारतीयसंस्कृतेः -15324 ▁लोकसभानिर्वाचने -15325 nd -15326 पच -15327 ळै -15328 शर -15329 ूत -15330 ્ય -15331 ಾಂ -15332 :00 -15333 abh -15334 gar -15335 has -15336 ner -15337 uis -15338 vir -15339 अल् -15340 एच् -15341 औषध -15342 कान -15343 गन् -15344 गुल -15345 जाग -15346 जोल -15347 टल् -15348 डर् -15349 ढुं -15350 नपि -15351 नर् -15352 पेट -15353 बरी -15354 बल् -15355 बाण -15356 मनि -15357 महे -15358 लीप -15359 शार -15360 सद् -15361 ावर -15362 ुकः -15363 ेतः -15364 ोहि -15365 ರಿಸ -15366 ▁ju -15367 ▁km -15368 ▁उस -15369 ▁जॉ -15370 ▁टु -15371 ▁रै -15372 ▁४३ -15373 ▁४४ -15374 ason -15375 ebru -15376 ruct -15377 work -15378 काशः -15379 कुब् -15380 कुलं -15381 क्टे -15382 ड्स् -15383 नायै -15384 नेता -15385 पुर् -15386 प्रव -15387 ब्या -15388 मन्द -15389 योजय -15390 रेत् -15391 र्णा -15392 लीला -15393 वनम् -15394 वेगः -15395 समान -15396 समीप -15397 सिको -15398 स्टी -15399 ऽस्य -15400 ाभिन -15401 ुत्थ -15402 ोत्क -15403 १९९८ -15404 २००० -15405 २००५ -15406 २००७ -15407 ವಾಗಿ -15408 ▁att -15409 ▁map -15410 ▁som -15411 ▁उभे -15412 ▁किय -15413 ▁कुळ -15414 ▁क्त -15415 ▁दलं -15416 ▁नडि -15417 ▁नलः -15418 ▁नाइ -15419 ▁फरी -15420 ▁फला -15421 ▁बीभ -15422 ▁बेळ -15423 ▁मेह -15424 ▁रजो -15425 ▁रफी -15426 ▁रमा -15427 ▁रसा -15428 ▁लाव -15429 ▁वशी -15430 ▁वेङ -15431 ▁शची -15432 ▁समि -15433 avari -15434 चक्रे -15435 चर्यं -15436 चिच्च -15437 च्छ्र -15438 ण्यम् -15439 त्तमे -15440 दिव्य -15441 नाट्य -15442 पन्नं -15443 बृहत् -15444 भद्रः -15445 मयस्य -15446 मर्दः -15447 माञ्च -15448 मूलम् -15449 युग्म -15450 ल्येन -15451 विहित -15452 शिलया -15453 शीघ्र -15454 श्रूष -15455 ष्टिः -15456 संसार -15457 सदृशः -15458 स्ट्र -15459 स्यम् -15460 ाहारः -15461 ोत्तम -15462 ौर्यं -15463 ्रीका -15464 ▁mand -15465 ▁such -15466 ▁अक्ब -15467 ▁अञ्च -15468 ▁अविक -15469 ▁आगमि -15470 ▁कण्ड -15471 ▁कर्ष -15472 ▁काचन -15473 ▁क्रू -15474 ▁तद्ध -15475 ▁तेजो -15476 ▁थियो -15477 ▁दारि -15478 ▁द्यू -15479 ▁निश् -15480 ▁भयेन -15481 ▁भवते -15482 ▁भैरव -15483 ▁महिष -15484 ▁मानु -15485 ▁मुद् -15486 ▁यूनि -15487 ▁रीवा -15488 ▁ललाट -15489 ▁लीनः -15490 ▁लोको -15491 ▁वरुण -15492 ▁विरह -15493 ▁१९३७ -15494 ▁१९८९ -15495 ection -15496 ञ्चेति -15497 तीनाम् -15498 त्तुकु -15499 द्वारे -15500 धर्माः -15501 नामकम् -15502 नाम्नः -15503 पदवीम् -15504 परिमाण -15505 मात्रे -15506 वानिति -15507 शालासु -15508 सदस्यः -15509 ान्त्र -15510 िन्यां -15511 ोत्सवं -15512 ಗಳನ್ನು -15513 ▁count -15514 ▁human -15515 ▁indic -15516 ▁laksh -15517 ▁singh -15518 ▁thumb -15519 ▁अद्यत -15520 ▁अवसरं -15521 ▁अशोकः -15522 ▁उपकरण -15523 ▁उपजीव -15524 ▁औषधीय -15525 ▁कष्टं -15526 ▁कृषेः -15527 ▁कैलास -15528 ▁क्षति -15529 ▁गणेशः -15530 ▁गोकाक -15531 ▁चम्बल -15532 ▁जागरू -15533 ▁त्र्य -15534 ▁दाडिम -15535 ▁धातुः -15536 ▁ध्याय -15537 ▁निम्ब -15538 ▁नूतनं -15539 ▁भास्क -15540 ▁महेता -15541 ▁यस्या -15542 ▁रसस्य -15543 ▁लक्षं -15544 ▁लुप्त -15545 ▁शङ्का -15546 ▁शौर्य -15547 ▁सुप्त -15548 ebruary -15549 त्रयस्य -15550 पद्धतेः -15551 परिमिते -15552 प्रयोजन -15553 भाषाणां -15554 यात्रां -15555 यानानां -15556 युद्धम् -15557 रोगाणां -15558 वर्तमान -15559 विषयिणी -15560 सम्भवम् -15561 ायुक्तः -15562 ्यर्थम् -15563 ▁manual -15564 ▁papers -15565 ▁अधिष्ठ -15566 ▁अनुभूत -15567 ▁अनुमोद -15568 ▁अभिनयः -15569 ▁अासीत् -15570 ▁आक्रमण -15571 ▁आनेतुं -15572 ▁आश्रयं -15573 ▁उभावपि -15574 ▁एतस्मै -15575 ▁कूष्मा -15576 ▁कोहिमा -15577 ▁गङ्गाध -15578 ▁गम्यते -15579 ▁गृहात् -15580 ▁घोषणां -15581 ▁चिन्तन -15582 ▁ज्ञातः -15583 ▁देवालय -15584 ▁द्वीपः -15585 ▁नडियाद -15586 ▁नायकाः -15587 ▁पठन्ति -15588 ▁परिषदः -15589 ▁पशुपाल -15590 ▁पुनरपि -15591 ▁मरणात् -15592 ▁मातरम् -15593 ▁यूरोप् -15594 ▁विभाजन -15595 ▁विवेकः -15596 ▁वृक्षे -15597 ▁शैल्या -15598 ▁संरचना -15599 ▁सङ्गणक -15600 ▁सदाचार -15601 ▁स्वस्व -15602 केन्द्रे -15603 क्रान्ति -15604 क्ष्यामि -15605 देशेभ्यः -15606 प्रदेशतः -15607 प्रमाणम् -15608 मण्डलानि -15609 रसम्बन्ध -15610 संस्थाने -15611 सूत्रेषु -15612 ▁अनुसरणं -15613 ▁अभिनयम् -15614 ▁अभिनेता -15615 ▁उपनिषद् -15616 ▁कल्याणं -15617 ▁गणितस्य -15618 ▁गतवन्तौ -15619 ▁चन्देरी -15620 ▁चान्द्र -15621 ▁जलबाष्प -15622 ▁जलवायुः -15623 ▁ज्योतिष -15624 ▁दीमापुर -15625 ▁पाणिनीय -15626 ▁पुनर्नि -15627 ▁प्रवचने -15628 ▁प्राकृत -15629 ▁प्राच्य -15630 ▁रचनायाः -15631 ▁विद्रोह -15632 ▁शिक्षां -15633 ▁संस्थाः -15634 ▁संस्थान -15635 ▁सन्तोषः -15636 ▁सन्दर्भ -15637 ▁समुद्रे -15638 ▁समूहस्य -15639 ▁स्वकीयं -15640 ▁स्वाधीन -15641 उच्चारणम् -15642 हरिद्वर्ण -15643 ▁आचार्याः -15644 ▁ऐतिह्यम् -15645 ▁कैश्चित् -15646 ▁नागरिकाः -15647 ▁निर्वहति -15648 ▁नैसर्गिक -15649 ▁परियोजना -15650 ▁प्रतिकूल -15651 ▁प्रातिपद -15652 ▁प्रेषयति -15653 ▁फलविशेषः -15654 ▁वक्तव्यं -15655 ▁विवृणोत् -15656 ▁व्यवहारे -15657 ▁व्याघ्रः -15658 ▁व्याप्तः -15659 ▁शत्रूणां -15660 ▁श्रृङ्खल -15661 ▁साध्व्यः -15662 ▁सूचयन्ति -15663 अस्मिन्नेव -15664 कार्यक्रमः -15665 प्रसिद्धम् -15666 प्राप्त्यै -15667 ▁including -15668 ▁अनुसन्धान -15669 ▁आचार्यस्य -15670 ▁औरङ्गजेबः -15671 ▁कन्नडभाषा -15672 ▁कस्तूरभाई -15673 ▁कालिदासेन -15674 ▁कृष्णवर्ण -15675 ▁तदानीन्तन -15676 ▁नारायणस्य -15677 ▁प्रवृत्तः -15678 ▁प्रशासनिक -15679 ▁भारोत्तोल -15680 ▁महापुरुषः -15681 ▁याज्ञवल्क -15682 ▁वक्तव्यम् -15683 ▁वास्तविकं -15684 ▁विख्यातम् -15685 ▁विशिष्टाः -15686 ▁व्यक्तिगत -15687 ▁सूचितवान् -15688 ▁स्थानान्त -15689 अन्यभाषायां -15690 कार्यक्रमाः -15691 न्द्रियाणां -15692 ▁literature -15693 ▁technology -15694 ▁अन्यस्मिन् -15695 ▁आचरितवन्तः -15696 ▁उपस्थापयति -15697 ▁कर्मयोगस्य -15698 ▁कारागारात् -15699 ▁कार्यक्रमः -15700 ▁कालान्तरेण -15701 ▁पञ्चविंशति -15702 ▁पर्वतश्रेण -15703 ▁पश्चिमवङ्ग -15704 ▁मुख्यत्वेन -15705 ▁राष्ट्राणि -15706 ▁वर्नियरस्य -15707 ▁व्यवहरन्ति -15708 ▁श्वेताम्बर -15709 ▁सम्प्राप्य -15710 ▁सर्वप्रथमः -15711 ▁सारमञ्जूषा -15712 मुख्यमन्त्री -15713 ▁चलच्चित्रम् -15714 ▁धर्मशास्त्र -15715 ▁परमेश्वरस्य -15716 ▁वर्तमानकाले -15717 ▁विद्यालयस्य -15718 ▁सुप्रसिद्धं -15719 ▁स्त्रीपुरुष -15720 ▁स्वतन्त्रता -15721 द्वैतग्रन्थाः -15722 धार्मिकमहिलाः -15723 ▁आत्मसाक्षात् -15724 ▁चातुर्मास्यं -15725 ▁जर्मनीदेशीयः -15726 ▁जीर्णोद्धारः -15727 ▁स्वामिनारायण -15728 ▁स्वीकृतवन्तः -15729 ▁पर्यटनस्थलानि -15730 ▁सुभाषचन्द्रबो -15731 ▁स्थितप्रज्ञस्य -15732 0, -15733 ty -15734 wa -15735 ८२ -15736 কে -15737 পা -15738 ாவ -15739 ಡ್ -15740 ನಿ -15741 ನು -15742 ಲೆ -15743 ಾವ -15744 ▁ક -15745 eld -15746 mal -15747 ove -15748 pur -15749 ंशः -15750 खले -15751 गुप -15752 जित -15753 टम् -15754 भूप -15755 महं -15756 युत -15757 यैव -15758 रोः -15759 सनं -15760 समय -15761 ऽनु -15762 ादे -15763 िकल -15764 िति -15765 ेशन -15766 ैंड -15767 ोऽय -15768 ತಿಯ -15769 ▁कळ -15770 ▁ची -15771 ▁नह -15772 ▁बृ -15773 ▁४७ -15774 ▁७८ -15775 ▁সা -15776 .000 -15777 mbol -15778 roup -15779 uddh -15780 ustr -15781 year -15782 आर्य -15783 कन्द -15784 कयोः -15785 करसः -15786 गौडः -15787 जगत् -15788 ट्ट् -15789 ड्रो -15790 तिका -15791 ध्यं -15792 नेतृ -15793 पदेन -15794 पध्द -15795 पराज -15796 प्रच -15797 बागे -15798 म्मट -15799 म्यं -15800 यत्र -15801 लोपः -15802 वराह -15803 वसम् -15804 श्लो -15805 सूरी -15806 ृश्य -15807 ेयुः -15808 ्यनु -15809 ्यैः -15810 २००९ -15811 ▁... -15812 ▁muk -15813 ▁oce -15814 ▁rag -15815 ▁set -15816 ▁var -15817 ▁wis -15818 ▁अमा -15819 ▁इतो -15820 ▁इला -15821 ▁उमा -15822 ▁ऋजु -15823 ▁कठो -15824 ▁करत -15825 ▁गाव -15826 ▁पोर -15827 ▁पौर -15828 ▁बीर -15829 ▁रतन -15830 ▁रोम -15831 ▁वाण -15832 ▁वैद -15833 ▁सतः -15834 ▁समन -15835 ▁सैव -15836 ▁१४० -15837 ▁१६० -15838 atter -15839 cient -15840 conom -15841 inger -15842 other -15843 कुलम् -15844 गृहीत -15845 ङ्गला -15846 त्रिक -15847 धातोः -15848 ध्यम् -15849 नन्ति -15850 न्तरा -15851 पक्षी -15852 भावम् -15853 मध्वा -15854 मुम्ब -15855 म्बूल -15856 यज्ञा -15857 रामेण -15858 ळ्ळेग -15859 विदेह -15860 विवाद -15861 शत्रु -15862 ष्टिक -15863 स्तरः -15864 हिताय -15865 ाभ्या -15866 ायस्य -15867 ीकृतः -15868 ▁city -15869 ▁gang -15870 ▁glob -15871 ▁same -15872 ▁stat -15873 ▁अनभि -15874 ▁अवरु -15875 ▁इम्फ -15876 ▁औषधं -15877 ▁खल्व -15878 ▁गमनं -15879 ▁चामु -15880 ▁जोसे -15881 ▁झान् -15882 ▁दिवा -15883 ▁देशं -15884 ▁नव्य -15885 ▁पन्थ -15886 ▁प्रग -15887 ▁बान् -15888 ▁भृगु -15889 ▁मध्व -15890 ▁मेक् -15891 ▁मोगल -15892 ▁मोदी -15893 ▁रचित -15894 ▁राजस -15895 ▁लिमि -15896 ▁वातं -15897 ▁व्यय -15898 ▁श्रू -15899 ▁सुखी -15900 ▁सेन् -15901 ▁होने -15902 ▁होमी -15903 ▁१९१४ -15904 ▁१९५८ -15905 ▁१९५९ -15906 ▁१९७६ -15907 ▁१९८१ -15908 ellite -15909 eshwar -15910 कर्त्त -15911 कृष्णं -15912 गान्धि -15913 ट्रिक् -15914 न्तस्य -15915 पत्तिं -15916 मनुष्य -15917 रासीत् -15918 र्तिके -15919 र्थमेव -15920 लिङ्गं -15921 शब्दाः -15922 शालिनः -15923 साधनम् -15924 ेश्वरे -15925 ोत्तमः -15926 ोऽभूत् -15927 ▁roman -15928 ▁अङ्गी -15929 ▁अल्मो -15930 ▁आतङ्क -15931 ▁आलम्ब -15932 ▁आश्रय -15933 ▁इमानि -15934 ▁उत्ते -15935 ▁करण्ड -15936 ▁कुट्ट -15937 ▁कुष्ठ -15938 ▁केळदि -15939 ▁गृह्य -15940 ▁तैलम् -15941 ▁थामस् -15942 ▁दुष्य -15943 ▁नद्यौ -15944 ▁नपुंस -15945 ▁नर्मद -15946 ▁पराशर -15947 ▁बहिष् -15948 ▁भगवति -15949 ▁भद्रा -15950 ▁भूकम् -15951 ▁मधुरा -15952 ▁मन्ये -15953 ▁महम्म -15954 ▁मातरं -15955 ▁मेलनं -15956 ▁यावान -15957 ▁राशेः -15958 ▁वर्मा -15959 ▁वाच्य -15960 ▁शुकाः -15961 ▁समूहे -15962 ▁सिञ्च -15963 ▁सीतां -15964 eration -15965 अयोध्या -15966 इत्यस्य -15967 कारकाणि -15968 चक्रस्य -15969 तिहासिक -15970 दत्तस्य -15971 निर्वाह -15972 न्नेत्र -15973 परिणामः -15974 पुष्पम् -15975 प्रत्या -15976 प्रयोगे -15977 रचनायाः -15978 वाद्यम् -15979 विग्रहः -15980 विभागाः -15981 विभागेन -15982 शाकुन्त -15983 संयुक्त -15984 सदस्याः -15985 सुल्तान -15986 ृतवन्तः -15987 ▁launch -15988 ▁अफगानि -15989 ▁अरण्यं -15990 ▁अलौकिक -15991 ▁आसक्तः -15992 ▁उपाधिः -15993 ▁एकैकम् -15994 ▁कुमारी -15995 ▁कुर्या -15996 ▁कुळित् -15997 ▁खण्डाः -15998 ▁गिरनार -15999 ▁गृहस्थ -16000 ▁चतुर्व -16001 ▁जीरिका -16002 ▁तज्जलं -16003 ▁दुन्दु -16004 ▁नागपुर -16005 ▁नारङ्ग -16006 ▁पार्क् -16007 ▁पिङ्गल -16008 ▁पृष्टं -16009 ▁प्रबोध -16010 ▁बृहस्प -16011 ▁भरद्वा -16012 ▁मैत्री -16013 ▁वाक्की -16014 ▁वायव्य -16015 ▁वैद्या -16016 ▁शुद्धं -16017 ▁समुचित -16018 ▁सिद्धं -16019 ▁स्वराज -16020 कर्मणाम् -16021 तन्त्रम् -16022 भूतानाम् -16023 रचयितारः -16024 विशिष्टः -16025 सन्दर्भे -16026 ासङ्ग्रह -16027 ▁million -16028 ▁उक्तानि -16029 ▁उदाहरणं -16030 ▁एकैकस्य -16031 ▁क्रियाप -16032 ▁क्रीडकः -16033 ▁त्रिभिः -16034 ▁दर्शनीय -16035 ▁द्रव्या -16036 ▁नवदेहली -16037 ▁पदार्थः -16038 ▁परिवारः -16039 ▁प्रागेव -16040 ▁फलरसस्य -16041 ▁बारडोली -16042 ▁भोजनस्य -16043 ▁भ्रातुः -16044 ▁महाकविः -16045 ▁म्रियते -16046 ▁यज्ञस्य -16047 ▁लब्ध्वा -16048 ▁लिख्यते -16049 ▁वर्तेते -16050 ▁विवेचनं -16051 ▁शरीरिणः -16052 ▁श्रीरघु -16053 ▁सीतायाः -16054 ▁सुन्दरी -16055 ▁सृष्टेः -16056 ▁स्वरूपे -16057 ▁हकीकतरा -16058 तापूर्वकं -16059 प्रदर्शनं -16060 महाद्वीपे -16061 विद्यालयः -16062 संस्थानम् -16063 ोत्पत्तिः -16064 ▁अभिनयस्य -16065 ▁अहङ्कारः -16066 ▁आकाशवाणी -16067 ▁आधिपत्यं -16068 ▁इत्येतैः -16069 ▁कृषिकर्म -16070 ▁गर्भगृहे -16071 ▁ग्रामात् -16072 ▁जयप्रकाश -16073 ▁तदनुगुणं -16074 ▁दातव्यम् -16075 ▁देहल्यां -16076 ▁नियमानां -16077 ▁परामर्शं -16078 ▁प्रसन्ना -16079 ▁प्राचीने -16080 ▁ब्रह्मैव -16081 ▁भगवतीचरण -16082 ▁भविष्यसि -16083 ▁माध्यमिक -16084 ▁मार्कण्ड -16085 ▁मुख्यमाप -16086 ▁लक्ष्मीः -16087 ▁वाक्यानि -16088 ▁विज्ञानि -16089 ▁विस्तृता -16090 ▁संरक्षणं -16091 ▁सङ्कल्पः -16092 ▁सञ्चालनं -16093 ▁सर्वधर्म -16094 ▁स्थितेषु -16095 ▁अङ्गीकृता -16096 ▁आक्रमणस्य -16097 ▁इत्याख्ये -16098 ▁उक्तवन्तः -16099 ▁उपनिषत्सु -16100 ▁एकादश्यां -16101 ▁कार्यरताः -16102 ▁तुङ्गभद्र -16103 ▁द्वाभ्यां -16104 ▁निरूपिताः -16105 ▁पारम्परिक -16106 ▁प्रकृत्या -16107 ▁प्रसिद्धौ -16108 ▁प्राङ्गणे -16109 ▁बृहदारण्य -16110 ▁ब्रह्मचार -16111 ▁मध्याह्ने -16112 ▁वादिस्वरः -16113 ▁शस्त्राणि -16114 ▁श्रेष्ठम् -16115 ▁साहित्यिक -16116 ▁स्वाध्याय -16117 ▁हिन्दूनां -16118 ▁हुब्बळ्ळी -16119 ▁philosophy -16120 ▁अपेक्ष्यते -16121 ▁कर्तव्यपाल -16122 ▁गीतगोविन्द -16123 ▁निर्माणस्य -16124 ▁परिवर्तितः -16125 ▁प्रकाशिताः -16126 ▁बृहत्तमेषु -16127 ▁मरणानन्तरं -16128 ▁सर्वाण्यपि -16129 ीयक्षेत्रेषु -16130 ▁अभिनवगुप्तः -16131 ▁कुमारपालस्य -16132 ▁जन्मस्थानम् -16133 ▁तीर्थङ्कराः -16134 ▁दृश्यमानेषु -16135 ▁निश्चितवान् -16136 ▁वास्तुशिल्प -16137 ▁स्थापयितुम् -16138 उत्तराखण्डस्य -16139 राष्ट्रियोद्य -16140 ▁इन्द्रियार्थ -16141 ▁चलच्चित्राणि -16142 ▁प्राप्तवन्तौ -16143 ▁निर्दिश्यन्ते -16144 ▁सर्वोच्चन्याय -16145 ▁प्रतिनिधित्वेन -16146 ▁व्यवसायात्मिका -16147 dr -16148 hu -16149 kr -16150 my -16151 po -16152 घर -16153 डल -16154 थ् -16155 पक -16156 पै -16157 बन -16158 बृ -16159 यज -16160 ील -16161 ্দ -16162 ’’ -16163 ▁য -16164 ake -16165 ato -16166 aut -16167 ump -16168 ven -16169 way -16170 ऋषि -16171 करे -16172 चोळ -16173 जर् -16174 ततः -16175 दति -16176 दशा -16177 फलो -16178 भत् -16179 मद् -16180 मस् -16181 महल -16182 मीर -16183 में -16184 यसि -16185 ळम् -16186 वेत -16187 ानो -16188 िक् -16189 ैका -16190 ैते -16191 ಾಟಕ -16192 ▁?” -16193 ▁ec -16194 ▁आं -16195 ▁कष -16196 ▁गै -16197 ▁चष -16198 ▁च् -16199 ▁जठ -16200 ▁तक -16201 ▁पव -16202 ▁फै -16203 ▁बू -16204 ▁लख -16205 ▁वध -16206 ▁शय -16207 ▁षा -16208 ▁।' -16209 ▁४९ -16210 ▁७७ -16211 ▁८६ -16212 ▁ಸಂ -16213 andi -16214 ober -16215 ones -16216 ples -16217 ving -16218 इस्ल -16219 कलाः -16220 कुलः -16221 क्यः -16222 चारं -16223 तिरे -16224 दूरं -16225 नौका -16226 पक्व -16227 पारि -16228 ब्रू -16229 महाय -16230 मिते -16231 योगर -16232 र्जा -16233 ळगाव -16234 वादन -16235 वायी -16236 विष् -16237 शेखर -16238 सतोः -16239 सृषु -16240 स्ती -16241 ांसी -16242 ासाम -16243 ▁(,) -16244 ▁bmw -16245 ▁bro -16246 ▁fac -16247 ▁nov -16248 ▁sun -16249 ▁tag -16250 ▁अरे -16251 ▁एको -16252 ▁केस -16253 ▁खेड -16254 ▁जलो -16255 ▁पेय -16256 ▁फीट -16257 ▁बहू -16258 ▁मुन -16259 ▁मेध -16260 ▁शहद -16261 ▁समं -16262 ▁सुत -16263 ▁सूर -16264 ▁३५० -16265 ataka -16266 itage -16267 janta -16268 अस्ति -16269 कायाः -16270 काराग -16271 क्राम -16272 ख्यम् -16273 गौरवं -16274 चरिते -16275 ण्णाम -16276 दिवसः -16277 धारणा -16278 पाषाण -16279 म्याः -16280 युताः -16281 येयुः -16282 राजैः -16283 लैण्ड -16284 वर्गे -16285 वर्तत -16286 वार्त -16287 शाकम् -16288 शेखरः -16289 श्वेत -16290 साधुः -16291 सेनया -16292 ाग्नि -16293 ेनिस् -16294 ैर्वि -16295 ட்டம் -16296 ▁ever -16297 ▁gard -16298 ▁hous -16299 ▁news -16300 ▁अश्र -16301 ▁आपदः -16302 ▁उचित -16303 ▁कञ्च -16304 ▁कण्व -16305 ▁कौशा -16306 ▁गतिं -16307 ▁गरुड -16308 ▁चन्न -16309 ▁चैतन -16310 ▁जनगण -16311 ▁जोशी -16312 ▁ज्वर -16313 ▁तमेव -16314 ▁दिवं -16315 ▁ब्रे -16316 ▁भगीर -16317 ▁भयान -16318 ▁भाभा -16319 ▁मानं -16320 ▁मोती -16321 ▁म्या -16322 ▁रागं -16323 ▁लेखः -16324 ▁वट्ट -16325 ▁शारद -16326 ▁शालि -16327 ▁सारः -16328 ▁हिमा -16329 ▁१९०८ -16330 ▁१९१८ -16331 ▁१९२९ -16332 ▁१९४६ -16333 ▁१९५४ -16334 ground -16335 ically -16336 ranath -16337 कर्मसु -16338 कषायम् -16339 काणाम् -16340 ग्सेसे -16341 तवन्तः -16342 तिदूरे -16343 त्वमेव -16344 त्वापि -16345 धर्मम् -16346 धूमशकट -16347 नियमाः -16348 नेल्वे -16349 न्यत्र -16350 पन्नम् -16351 परायां -16352 बेळगोळ -16353 रत्नम् -16354 रहितम् -16355 वत्याः -16356 वर्णाः -16357 विभूषण -16358 विहारः -16359 वृत्तः -16360 शिवस्य -16361 स्नानं -16362 स्मान् -16363 ादृष्ट -16364 ान्वेष -16365 िकुमार -16366 ित्रोः -16367 ेष्वेव -16368 ोपलब्ध -16369 ोऽर्थः -16370 ▁child -16371 ▁juice -16372 ▁labor -16373 ▁using -16374 ▁अनयत् -16375 ▁अन्ना -16376 ▁अर्थे -16377 ▁आर्या -16378 ▁कृतेः -16379 ▁कोलकत -16380 ▁तदीयं -16381 ▁ददातु -16382 ▁देवीं -16383 ▁नष्टा -16384 ▁पदानि -16385 ▁पोषणं -16386 ▁प्रभव -16387 ▁प्राद -16388 ▁भगवत् -16389 ▁मधुमे -16390 ▁मुनेः -16391 ▁मौलिक -16392 ▁यक्षः -16393 ▁लवङ्ग -16394 ▁लेखनं -16395 ▁वणिजः -16396 ▁वीक्ष -16397 ▁शिशुं -16398 ▁सङ्घन -16399 ▁स्पृह -16400 ▁स्फुर -16401 ▁हम्पी -16402 ....... -16403 कृतवान् -16404 जनपदस्य -16405 तिरिच्य -16406 दृश्यम् -16407 निग्रहः -16408 पुत्राः -16409 मालायां -16410 विचाराः -16411 विद्यां -16412 विधानम् -16413 विन्यास -16414 सुखदुःख -16415 स्वरूपः -16416 ोत्सवम् -16417 ▁अवतारः -16418 ▁इच्छां -16419 ▁कृतस्य -16420 ▁क्रिमि -16421 ▁खण्डनं -16422 ▁जार्ज् -16423 ▁नासिका -16424 ▁निद्रा -16425 ▁निबन्ध -16426 ▁पतन्ति -16427 ▁परिवहन -16428 ▁परिहार -16429 ▁पौत्रः -16430 ▁प्राणी -16431 ▁मास्तु -16432 ▁यथावत् -16433 ▁यानानि -16434 ▁योग्या -16435 ▁रन्ध्र -16436 ▁शताधिक -16437 ▁सङ्ग्र -16438 ▁सरोवरे -16439 ▁सह्याद -16440 ▁सेण्टि -16441 ▁हरिद्र -16442 volution -16443 दायित्वं -16444 पादार्थः -16445 पुराणानि -16446 प्राप्तौ -16447 महाराजेन -16448 मात्रस्य -16449 मृत्तिका -16450 राज्ययोः -16451 वर्धनस्य -16452 ितमासीत् -16453 ेऽस्मिन् -16454 ▁example -16455 ▁publish -16456 ▁अज्ञानि -16457 ▁अपभ्रंश -16458 ▁इहलोकम् -16459 ▁कदलीफलं -16460 ▁कांश्चन -16461 ▁कापुरुष -16462 ▁गायन्ति -16463 ▁जरासन्ध -16464 ▁जायमानः -16465 ▁ज्ञेयम् -16466 ▁तादात्म -16467 ▁दक्षिणा -16468 ▁दीयन्ते -16469 ▁द्रौपदी -16470 ▁नेच्छति -16471 ▁न्यूनाः -16472 ▁पारितोष -16473 ▁प्रकारे -16474 ▁प्रवाहः -16475 ▁प्राचुर -16476 ▁युज्यते -16477 ▁शकुन्तल -16478 ▁सङ्केतः -16479 ▁सन्तीति -16480 ▁सन्ध्या -16481 ▁सप्तदशे -16482 ▁समतायाः -16483 ▁सिद्धाः -16484 ▁स्थितेः -16485 ▁स्पर्धा -16486 ▁हिमालयः -16487 ताप्राप्त -16488 द्रव्याणि -16489 राज्यानां -16490 विद्यापीठ -16491 व्याकरणम् -16492 ▁february -16493 ▁religion -16494 ▁अक्षराणि -16495 ▁अनुभूयते -16496 ▁अनुवर्ति -16497 ▁आङ्ग्लैः -16498 ▁कथञ्चित् -16499 ▁ग्रहाणां -16500 ▁चतुर्दशे -16501 ▁द्विविधा -16502 ▁निवेदिता -16503 ▁नीतवन्तः -16504 ▁पराजिताः -16505 ▁परिसरस्य -16506 ▁मुस्लिम् -16507 ▁मोक्षस्य -16508 ▁वर्तमानं -16509 ▁वायुसेना -16510 ▁विकासस्य -16511 ▁व्यक्तेः -16512 ▁स्थानात् -16513 प्रवृत्तिः -16514 म्बरमासस्य -16515 राष्ट्रस्य -16516 ▁published -16517 ▁अत्युन्नत -16518 ▁अभविष्यत् -16519 ▁इत्यासीत् -16520 ▁चिकित्सां -16521 ▁जनसामान्य -16522 ▁दृष्टान्त -16523 ▁द्विविधम् -16524 ▁निवृत्तिं -16525 ▁प्रसिद्धे -16526 ▁मारितवान् -16527 ▁योजितवान् -16528 ▁रविमार्गे -16529 ▁वर्षाकाले -16530 ▁विद्यालयः -16531 ▁श्रुतवान् -16532 ▁सत्याग्रह -16533 ▁सांस्कृति -16534 ▁साम्राज्य -16535 ▁सिद्धत्वं -16536 कालपर्यन्तं -16537 चिकित्सायाः -16538 शताब्द्याम् -16539 ▁अमेरिकादेश -16540 ▁करिष्यन्ति -16541 ▁तमिळ्भाषया -16542 ▁धर्मनाथस्य -16543 ▁निर्वाचितः -16544 ▁ब्रह्माण्ड -16545 ▁वर्णितवान् -16546 ▁विवेकानन्द -16547 ▁शताब्द्यां -16548 ▁श्रीविद्या -16549 ▁स्थानमस्ति -16550 ▁स्वकर्तव्य -16551 ▁अर्थशास्त्र -16552 ▁कस्याश्चित् -16553 ▁नगरेऽस्मिन् -16554 ▁प्रस्थापितः -16555 ▁मध्वाचार्यः -16556 ▁व्यवह्रियते -16557 ▁सम्बोधयन्ति -16558 ▁आहारपादार्थः -16559 ▁केरलराज्यस्य -16560 ▁गोवाराज्यस्य -16561 ▁प्रत्येकभागः -16562 ▁सम्प्रदायस्य -16563 ▁साक्षरतामानं -16564 ▁इन्स्टिट्यूट् -16565 ▁जन्मनक्षत्रम् -16566 ▁लोकसभाध्यक्षः -16567 ▁स्वतन्त्रतायै -16568 ▁संस्कृतसाहित्ये -16569 ') -16570 )” -16571 bi -16572 hm -16573 ān -16574 āv -16575 आई -16576 इल -16577 गज -16578 टै -16579 षो -16580 ुड -16581 ौज -16582 ಮಾ -16583 ಾಷ -16584 ▁ভ -16585 ▁வ -16586 acy -16587 fin -16588 rum -16589 tra -16590 uch -16591 use -16592 ved -16593 डोल -16594 तृण -16595 दनु -16596 दिव -16597 दीत -16598 ध्र -16599 नाप -16600 नोऽ -16601 पदी -16602 बहि -16603 मला -16604 यवन -16605 वरा -16606 सूय -16607 होर -16608 ानव -16609 ▁जम -16610 ▁जू -16611 ▁दम -16612 ▁न् -16613 ▁भण -16614 ▁हठ -16615 ▁८८ -16616 ▁ಪು -16617 hala -16618 itar -16619 एतत् -16620 केशव -16621 खिलं -16622 गम्य -16623 ट्टं -16624 दार् -16625 नीता -16626 न्हे -16627 प्यु -16628 बस्य -16629 भारं -16630 महाव -16631 माधव -16632 मानम -16633 मिणः -16634 मीति -16635 रासो -16636 रिक् -16637 रुपा -16638 रेफः -16639 ळगम् -16640 ळ्ळै -16641 वन्य -16642 विधं -16643 वेणी -16644 शात् -16645 सरति -16646 ांसः -16647 ाच्च -16648 ानेर -16649 ीयैः -16650 ेश्च -16651 ्यान -16652 ▁alb -16653 ▁ass -16654 ▁aug -16655 ▁cap -16656 ▁fre -16657 ▁use -16658 ▁आक् -16659 ▁आलु -16660 ▁आवा -16661 ▁कलक -16662 ▁गगन -16663 ▁जिस -16664 ▁दुः -16665 ▁पठन -16666 ▁परः -16667 ▁बां -16668 ▁मित -16669 ▁यमः -16670 ▁यम् -16671 ▁सतत -16672 ▁हीन -16673 atory -16674 craft -16675 press -16676 आनन्द -16677 चनानि -16678 चिताः -16679 ज्ञाप -16680 ट्टिः -16681 नेत्र -16682 पाताः -16683 भूतेः -16684 म्बरं -16685 युगम् -16686 योश्च -16687 र्याय -16688 विस्म -16689 ष्यत् -16690 सियस् -16691 हिंसा -16692 हेतुः -16693 ांश्च -16694 िकेरी -16695 ेभ्यो -16696 ोपभोग -16697 ▁cell -16698 ▁down -16699 ▁orth -16700 ▁park -16701 ▁tour -16702 ▁vers -16703 ▁अक्क -16704 ▁अवधौ -16705 ▁असतः -16706 ▁आवेद -16707 ▁आसीत -16708 ▁क्षम -16709 ▁गोपु -16710 ▁जपान -16711 ▁जैना -16712 ▁तच्छ -16713 ▁दिया -16714 ▁दिशः -16715 ▁दृढं -16716 ▁दोषा -16717 ▁नवदश -16718 ▁नागव -16719 ▁पठने -16720 ▁पशवः -16721 ▁फेर् -16722 ▁बङ्क -16723 ▁बसवन -16724 ▁भावं -16725 ▁मुघल -16726 ▁मूला -16727 ▁म्ले -16728 ▁रानी -16729 ▁रुक् -16730 ▁वल्ल -16731 ▁विगत -16732 ▁शक्य -16733 ▁सरलं -16734 ▁हावड -16735 ▁१९१० -16736 ▁१९३२ -16737 ▁१९३४ -16738 ▁१९३९ -16739 ▁१९४४ -16740 कथायाः -16741 चतुर्थ -16742 तैलस्य -16743 न्याया -16744 प्रतिक -16745 प्रभेद -16746 भक्ताः -16747 भूत्वा -16748 म्ब्रि -16749 युद्धं -16750 वचनानि -16751 वस्थां -16752 वादिनी -16753 वासीत् -16754 शतकात् -16755 शृङ्खल -16756 संन्या -16757 समुच्च -16758 स्तान् -16759 स्विनः -16760 ानामेव -16761 ितभागः -16762 ोच्छ्व -16763 ▁based -16764 ▁const -16765 ▁group -16766 ▁paint -16767 ▁अधीने -16768 ▁अन्यं -16769 ▁अन्वि -16770 ▁अपसार -16771 ▁अमावा -16772 ▁अर्थं -16773 ▁अवर्ण -16774 ▁आक्रो -16775 ▁उद्घु -16776 ▁एकशेष -16777 ▁कथितः -16778 ▁कर्णः -16779 ▁कस्मै -16780 ▁खण्डः -16781 ▁गङ्गू -16782 ▁गन्धः -16783 ▁जर्मन -16784 ▁जानकी -16785 ▁जानपद -16786 ▁तिक्त -16787 ▁दीप्त -16788 ▁धर्मे -16789 ▁नदीषु -16790 ▁पदयोः -16791 ▁परन्त -16792 ▁परमार -16793 ▁प्रथा -16794 ▁मुद्ग -16795 ▁मेघदू -16796 ▁राजमा -16797 ▁विनोद -16798 ▁वीर्य -16799 ▁शब्दं -16800 ▁शिशुः -16801 ▁शोधनं -16802 ▁सहकार -16803 ▁साङ्ग -16804 ▁स्याद -16805 आफ्रिका -16806 कर्त्री -16807 कालीनाः -16808 गन्धर्व -16809 ग्रन्था -16810 ण्णामलै -16811 दुत्पाद -16812 देवालये -16813 देशानां -16814 पत्रिका -16815 परमात्म -16816 पूर्णम् -16817 प्रेक्ष -16818 भक्त्या -16819 वर्णनम् -16820 वाणिज्य -16821 वासिनां -16822 विष्णुः -16823 वृत्तयः -16824 वैविध्य -16825 संस्थाप -16826 समूहस्य -16827 स्थलात् -16828 ित्तूरु -16829 ैश्वर्य -16830 ாவட்டம் -16831 ▁christ -16832 ▁social -16833 ▁symbol -16834 ▁अपरस्य -16835 ▁अरिष्ट -16836 ▁आवर्षं -16837 ▁उच्चैः -16838 ▁उन्नते -16839 ▁एलायाः -16840 ▁कारणैः -16841 ▁कारवार -16842 ▁कालात् -16843 ▁गणधराः -16844 ▁गुणान् -16845 ▁चत्वार -16846 ▁जानामि -16847 ▁जुनागढ -16848 ▁डिग्री -16849 ▁तिब्बत -16850 ▁त्यागे -16851 ▁दन्ताः -16852 ▁दर्शने -16853 ▁दिग्वि -16854 ▁दीर्घं -16855 ▁दुर्घट -16856 ▁दृष्टा -16857 ▁नष्टम् -16858 ▁पञ्चसु -16859 ▁पातुम् -16860 ▁पूर्णः -16861 ▁प्रथमो -16862 ▁प्रयोज -16863 ▁फाल्गु -16864 ▁फेब्रु -16865 ▁मिथिला -16866 ▁मेलनम् -16867 ▁रूपाणि -16868 ▁विचरन् -16869 ▁विदर्भ -16870 ▁विरोधे -16871 ▁विशेषं -16872 ▁व्यापक -16873 ▁व्रतम् -16874 ▁शब्दैः -16875 ▁शासकाः -16876 ▁श्लोकं -16877 ▁संसारः -16878 ▁सङ्केत -16879 ▁समानता -16880 ▁समितेः -16881 ▁सूर्यं -16882 ▁सोसैटि -16883 ▁स्वरुप -16884 इन्द्रिय -16885 क्रिकेट् -16886 दर्शनानि -16887 द्वारस्य -16888 पत्तनात् -16889 पुरस्सरं -16890 प्राचीनः -16891 महाकाव्य -16892 महातीर्थ -16893 सम्बद्धः -16894 स्थापनम् -16895 ायुक्ताः -16896 ▁college -16897 ▁आसक्ताः -16898 ▁इत्यादय -16899 ▁उत्पादन -16900 ▁उन्नतम् -16901 ▁एकैकोपि -16902 ▁औष्ण्यं -16903 ▁करणीयाः -16904 ▁कर्मभिः -16905 ▁कुमारिल -16906 ▁कृष्णेन -16907 ▁कोळ्ळेग -16908 ▁ग्रहस्य -16909 ▁ग्राम्य -16910 ▁चतुर्थी -16911 ▁चतुर्भु -16912 ▁दारिद्र -16913 ▁नित्यम् -16914 ▁निरन्तर -16915 ▁निरवहत् -16916 ▁परशुराम -16917 ▁पाणिनिः -16918 ▁पुरातनः -16919 ▁प्रकारः -16920 ▁प्रणेता -16921 ▁प्रभृति -16922 ▁प्रसारः -16923 ▁भाष्यम् -16924 ▁भिन्नाः -16925 ▁मनःपर्य -16926 ▁मीरायाः -16927 ▁विज्ञाप -16928 ▁विरचितं -16929 ▁विशेषेण -16930 ▁शरीरात् -16931 ▁शीघ्रम् -16932 ▁सत्यस्य -16933 ▁समाचारं -16934 ▁सिद्धिः -16935 ▁सेनापति -16936 ▁हितकरम् -16937 ▁পত্রিকা -16938 तापक्षस्य -16939 द्वयमस्ति -16940 पाकिस्तान -16941 पुरुषाणां -16942 मन्त्रस्य -16943 महाकाव्ये -16944 शिक्षणस्य -16945 समुद्रस्य -16946 सम्पत्तिः -16947 ानक्षत्रे -16948 ▁अतिष्ठत् -16949 ▁आधुनिकाः -16950 ▁इत्यनयोः -16951 ▁ऑक्सीजन् -16952 ▁कार्यरतः -16953 ▁चतुर्णां -16954 ▁जननावसरे -16955 ▁तत्रत्यः -16956 ▁तिरुवळ्ळ -16957 ▁तूत्तुकु -16958 ▁दाक्षिणा -16959 ▁पद्मभूषण -16960 ▁पराजित्य -16961 ▁परिशिष्ट -16962 ▁पलाण्डुः -16963 ▁प्रस्थान -16964 ▁भगवद्गीत -16965 ▁राज्ञ्या -16966 ▁लब्धवान् -16967 ▁वासवदत्त -16968 ▁विभज्येत -16969 ▁शब्दानां -16970 ▁शिल्पानि -16971 ▁शीघ्रतया -16972 ▁शून्यस्य -16973 ▁संसारात् -16974 ▁सावित्री -16975 ▁सोपानानि -16976 ▁स्पष्टम् -16977 निर्मितानि -16978 ावस्थायाम् -16979 ▁technical -16980 ▁अवस्थायां -16981 ▁कल्पनायाः -16982 ▁कार्त्तिक -16983 ▁क्रीडालुः -16984 ▁नियुक्तिः -16985 ▁निर्दिशति -16986 ▁न्यायालये -16987 ▁परिकल्पना -16988 ▁पूरयित्वा -16989 ▁पृष्ठभागे -16990 ▁प्रकाशितः -16991 ▁प्रकाशिता -16992 ▁प्रक्षेपण -16993 ▁प्रतिशतम् -16994 ▁प्रदर्श्य -16995 ▁मन्त्रस्य -16996 ▁महाभारतम् -16997 ▁राज्यपालः -16998 ▁वक्रोक्ति -16999 ▁वर्धयितुं -17000 ▁विदेशीयाः -17001 ▁विराजन्ते -17002 ▁विषयेभ्यः -17003 ▁सम्यक्तया -17004 ▁सुरेन्द्र -17005 चिक्कमगळूरु -17006 ▁अखिलभारतीय -17007 ▁उद्घोषितम् -17008 ▁गर्भकालस्य -17009 ▁डिग्रिभागः -17010 ▁पत्रिकायाः -17011 ▁पुरस्कृत्य -17012 ▁पृथ्वीराजं -17013 ▁प्रत्यारोप -17014 ▁प्राकाशयत् -17015 ▁प्राप्त्यै -17016 ▁मध्यरात्रौ -17017 ▁मार्कण्डेय -17018 ▁माहात्म्यं -17019 ▁राजधान्याः -17020 ▁(0000-0000) -17021 ▁कर्त्तव्यम् -17022 ▁चिकित्सायाः -17023 ▁द्वितीयवारं -17024 ▁निर्दिष्टाः -17025 ▁परिवर्तनस्य -17026 ▁पृथ्वीराजेन -17027 ▁प्रतिपादितः -17028 ▁प्रतिबिम्बं -17029 ▁मार्चमासस्य -17030 ▁राधाकृष्णन् -17031 ▁विधानसभायाः -17032 ▁सम्पूर्णस्य -17033 ▁सम्मेदशिखरे -17034 ▁दिननक्षत्रम् -17035 ▁प्रत्यपादयत् -17036 ▁राज्याभिषेकः -17037 ▁राष्ट्रपतिना -17038 ▁विग्रहराजस्य -17039 ▁विश्वामित्रः -17040 ▁सप्तविंशतिधा -17041 नक्षत्रसमूहेषु -17042 ▁कारःउच्चारणम् -17043 ▁डिग्रिपरिमितः -17044 ▁प्रतिष्ठापितः -17045 ▁मार्गपार्श्वे -17046 ▁प्रमुखनगरेभ्यः -17047 ▁हिन्दुज्योतिष् -17048 eg -17049 pa -17050 pi -17051 अल -17052 डव -17053 ವೆ -17054 ುದ -17055 avy -17056 bin -17057 col -17058 ele -17059 ida -17060 imb -17061 kas -17062 uss -17063 vid -17064 xim -17065 ऋतौ -17066 कलि -17067 गोड -17068 चर् -17069 ड्र -17070 दलं -17071 दीन -17072 पुड -17073 फलः -17074 बुद -17075 भोज -17076 भौत -17077 मात -17078 लाइ -17079 शेन -17080 हरण -17081 हाव -17082 ादा -17083 ालं -17084 िणे -17085 ीवृ -17086 ूपं -17087 ूला -17088 ृक् -17089 ेशु -17090 ोप् -17091 ▁ak -17092 ▁el -17093 ▁ta -17094 ▁vo -17095 ▁गड -17096 ▁नख -17097 ▁बॉ -17098 ▁५३ -17099 ▁५९ -17100 ▁९५ -17101 ▁বি -17102 ▁ಹೆ -17103 ---- -17104 ency -17105 ered -17106 hman -17107 lear -17108 otus -17109 ऋत्य -17110 काडु -17111 कूटे -17112 जर्म -17113 जुरा -17114 टिति -17115 ण्ये -17116 ताया -17117 दाता -17118 धावन -17119 निधि -17120 बलम् -17121 भामा -17122 महास -17123 माभि -17124 मुपा -17125 मेरु -17126 योनि -17127 रकेण -17128 रसाः -17129 राव् -17130 राशौ -17131 र्दन -17132 लात् -17133 लास् -17134 वाडि -17135 ह्वा -17136 ालेख -17137 ासना -17138 ीवंश -17139 ेणैव -17140 ेशिय -17141 २००८ -17142 ನ್ನಡ -17143 ▁das -17144 ▁etc -17145 ▁exp -17146 ▁maj -17147 ▁oct -17148 ▁ori -17149 ▁sol -17150 ▁tre -17151 ▁अशु -17152 ▁अश् -17153 ▁आल् -17154 ▁ऋक् -17155 ▁कुट -17156 ▁नहि -17157 ▁पता -17158 ▁पोल -17159 ▁बुल -17160 ▁माग -17161 ▁मैल -17162 ▁मौल -17163 ▁रोद -17164 ▁वधू -17165 ▁वरद -17166 ▁विट -17167 ▁वीथ -17168 ▁शील -17169 ▁शूर -17170 ▁सदन -17171 ▁सरण -17172 ombay -17173 xford -17174 अनन्त -17175 आत्मा -17176 कमिति -17177 कालतः -17178 कूर्द -17179 कृष्य -17180 क्षेण -17181 गीतम् -17182 गृह्ण -17183 जीवाः -17184 दाहरण -17185 दिभिः -17186 द्यम् -17187 धान्य -17188 ध्वजः -17189 पदानि -17190 बन्धु -17191 मन्तः -17192 वनस्य -17193 वर्णा -17194 वर्तन -17195 विसर् -17196 व्रता -17197 समाजे -17198 सेवां -17199 स्तत् -17200 स्यति -17201 िकयोः -17202 िरिति -17203 ्युनि -17204 ▁crit -17205 ▁expl -17206 ▁tele -17207 ▁ओडिश -17208 ▁औचित -17209 ▁कथान -17210 ▁कमला -17211 ▁काम् -17212 ▁कारग -17213 ▁कोल् -17214 ▁चिता -17215 ▁जन्त -17216 ▁ततोऽ -17217 ▁परमह -17218 ▁पादप -17219 ▁पालि -17220 ▁पाल् -17221 ▁पीडा -17222 ▁पेरु -17223 ▁बाणः -17224 ▁भवने -17225 ▁भवेद -17226 ▁भूरि -17227 ▁मणिक -17228 ▁मर्द -17229 ▁मितः -17230 ▁ल्या -17231 ▁वादः -17232 ▁शिबि -17233 ▁सक्ष -17234 ▁सेतु -17235 ▁सेल् -17236 ▁स्मा -17237 ▁हितं -17238 ▁१५०० -17239 ▁१९२४ -17240 ▁१९३५ -17241 indian -17242 ounced -17243 काडेमी -17244 कालीना -17245 कुण्डः -17246 जीविनः -17247 जुराहो -17248 ज्वारी -17249 दुर्गे -17250 द्वीपः -17251 द्वीपे -17252 नागरिक -17253 नासिकः -17254 निर्मा -17255 भवनानि -17256 योर्वि -17257 राजानः -17258 रूपिणी -17259 वर्धनं -17260 विषयकः -17261 व्यञ्ज -17262 व्रताः -17263 शाकानि -17264 शुद्धि -17265 सरोवरः -17266 सहस्रं -17267 स्पृहः -17268 हिन्दू -17269 ानुमान -17270 ान्तरा -17271 ापात्र -17272 ापूर्ण -17273 ाराशिः -17274 िक्रोड -17275 ूर्तेः -17276 ▁study -17277 ▁times -17278 ▁अधर्म -17279 ▁अनशनं -17280 ▁अन्तर -17281 ▁अन्यो -17282 ▁अश्रु -17283 ▁आदेशं -17284 ▁आरण्य -17285 ▁आरभते -17286 ▁उपवेश -17287 ▁उपायः -17288 ▁एकाकी -17289 ▁एवेति -17290 ▁किशोर -17291 ▁खण्डे -17292 ▁गौतमः -17293 ▁चिह्न -17294 ▁जैविक -17295 ▁तमिलु -17296 ▁देशीय -17297 ▁धूम्र -17298 ▁निर्भ -17299 ▁नेमिक -17300 ▁पदपाठ -17301 ▁पाश्च -17302 ▁पोर्ट -17303 ▁प्रमे -17304 ▁बृहद् -17305 ▁भल्लू -17306 ▁भवनम् -17307 ▁भवेयु -17308 ▁महात् -17309 ▁मिथिल -17310 ▁मूल्य -17311 ▁रायल् -17312 ▁रौद्र -17313 ▁वदामः -17314 ▁वर्शे -17315 ▁विराट -17316 ▁विलीन -17317 ▁शारदा -17318 ▁सञ्जय -17319 ▁समाजः -17320 ▁सम्यग -17321 ▁हन्ति -17322 ptember -17323 ग्रस्ता -17324 च्छात्र -17325 देवानां -17326 पत्रेषु -17327 मार्गम् -17328 मिश्रित -17329 वस्तुनः -17330 विस्तार -17331 शताब्दी -17332 ेतिहासे -17333 ▁00,000 -17334 ▁border -17335 ▁econom -17336 ▁german -17337 ▁office -17338 ▁school -17339 ▁अङ्गार -17340 ▁अधीत्य -17341 ▁अन्ततो -17342 ▁अन्तरा -17343 ▁अरब्बी -17344 ▁अविनाश -17345 ▁आदिशत् -17346 ▁इम्फाल -17347 ▁उपेक्ष -17348 ▁कम्पनी -17349 ▁कर्तरि -17350 ▁कस्मिँ -17351 ▁काश्यप -17352 ▁किशोरा -17353 ▁कूटस्थ -17354 ▁कूपीषु -17355 ▁ख्याति -17356 ▁गीतस्य -17357 ▁गुणेषु -17358 ▁गुहासु -17359 ▁गोकर्ण -17360 ▁चलन्ति -17361 ▁चालयति -17362 ▁जागतिक -17363 ▁ज्वलनं -17364 ▁तज्ज्ञ -17365 ▁तावान् -17366 ▁तैलस्य -17367 ▁दम्पती -17368 ▁दुर्गो -17369 ▁नामकम् -17370 ▁पत्रिक -17371 ▁परिचाय -17372 ▁पालयति -17373 ▁पीडितः -17374 ▁बद्धाः -17375 ▁बनवासी -17376 ▁बुद्धौ -17377 ▁भागस्य -17378 ▁भूतेषु -17379 ▁भ्रमति -17380 ▁महाकाल -17381 ▁मातङ्ग -17382 ▁यापयति -17383 ▁येषाम् -17384 ▁राजानं -17385 ▁विशाला -17386 ▁विषयम् -17387 ▁वृत्तं -17388 ▁वृष्टि -17389 ▁शोभाया -17390 ▁श्रीधर -17391 ▁सञ्जयः -17392 ▁सदसतोः -17393 ▁समक्षं -17394 ▁समुदाय -17395 ▁साधयति -17396 ▁सूत्रं -17397 ▁हेलेन् -17398 चित्तस्य -17399 द्वितीया -17400 नरेन्द्र -17401 न्नासीत् -17402 प्रसङ्गः -17403 भावनायाः -17404 मधिकृत्य -17405 म्बल्डन् -17406 वंशीयस्य -17407 विकासस्य -17408 विक्रमाद -17409 ालङ्कारः -17410 ासंयुक्त -17411 िकारूपेण -17412 ▁अब्दुल् -17413 ▁अवश्यम् -17414 ▁अशक्यम् -17415 ▁अश्विनी -17416 ▁आकर्षणं -17417 ▁आकर्षति -17418 ▁आकाशवाण -17419 ▁आधुनिके -17420 ▁उपयोगाय -17421 ▁ऋग्वेदः -17422 ▁करिष्ये -17423 ▁कल्पिता -17424 ▁कल्याणी -17425 ▁कारागृह -17426 ▁कार्बन् -17427 ▁क्षुद्र -17428 ▁खरोष्ठी -17429 ▁चित्तम् -17430 ▁चूर्णम् -17431 ▁छत्रपति -17432 ▁जिनालये -17433 ▁तदनन्तर -17434 ▁तिरुपति -17435 ▁तेजस्वी -17436 ▁नायकस्य -17437 ▁निक्षेप -17438 ▁नियमान् -17439 ▁निर्वहण -17440 ▁प्रकृतौ -17441 ▁प्रथितः -17442 ▁प्रमुखे -17443 ▁प्रयासं -17444 ▁भिन्नम् -17445 ▁मित्रम् -17446 ▁मीमांसा -17447 ▁वर्णस्य -17448 ▁विन्ध्य -17449 ▁विप्रति -17450 ▁विभक्ता -17451 ▁विश्राम -17452 ▁वृक्षाम -17453 ▁वृश्चिक -17454 ▁समुद्रः -17455 ▁सम्मुखे -17456 ▁सान्त्व -17457 ▁साप्ताह -17458 ▁सीताराम -17459 ▁सुदर्शन -17460 ▁स्तम्भः -17461 ▁हृदयस्य -17462 चन्द्रिका -17463 नगरमण्डलं -17464 प्रक्षेपण -17465 माश्रित्य -17466 राजतीर्थः -17467 ▁heritage -17468 ▁अध्ययनेन -17469 ▁अपेक्षते -17470 ▁अभिज्ञान -17471 ▁अरनाथस्य -17472 ▁उत्तराणि -17473 ▁कथनमस्ति -17474 ▁करिष्यसि -17475 ▁कस्तूरबा -17476 ▁कातन्त्र -17477 ▁कुर्वन्न -17478 ▁चिन्तयन् -17479 ▁ज्ञानिनः -17480 ▁त्रिंशत् -17481 ▁नरायनस्य -17482 ▁निम्नलिख -17483 ▁निर्देशः -17484 ▁पर्यटकाः -17485 ▁पुत्रान् -17486 ▁प्रकाराः -17487 ▁प्रजानां -17488 ▁प्रतिमाः -17489 ▁प्रयोक्त -17490 ▁प्रशिक्ष -17491 ▁मनःपर्यव -17492 ▁मार्गस्य -17493 ▁वर्षर्तौ -17494 ▁विचारान् -17495 ▁श्रावकाः -17496 ▁समीपस्थे -17497 रेलस्थानकं -17498 ▁एतादृशानि -17499 ▁औरङ्गाबाद -17500 ▁कारयित्वा -17501 ▁क्रिस्मस् -17502 ▁जयप्रकाशः -17503 ▁दुर्योधनः -17504 ▁निश्चित्य -17505 ▁प्रवहन्ती -17506 ▁प्राप्तेः -17507 ▁मन्दिरेषु -17508 ▁महाकाव्यं -17509 ▁रक्तपित्त -17510 ▁राजगुरुणा -17511 ▁विक्रमस्य -17512 ▁विज्ञानम् -17513 ▁शिक्षणस्य -17514 ▁षड्विंशति -17515 ▁अत्रत्यानि -17516 ▁अध्यक्षस्य -17517 ▁इत्याद्याः -17518 ▁उद्देश्यम् -17519 ▁प्रख्यातम् -17520 ▁महालक्ष्मी -17521 ▁मैसूरुनगरे -17522 ▁विज्ञानिनः -17523 ▁विद्वद्भिः -17524 ▁विमानस्थान -17525 ▁विशिष्टानि -17526 ▁व्यावहारिक -17527 ▁समर्पयन्ति -17528 ▁सम्प्रदायः -17529 ▁सामर्थ्यम् -17530 ▁इन्दिरागान् -17531 ▁धृतराष्ट्रः -17532 ▁निर्दिष्टम् -17533 ▁पराक्रान्ता -17534 ▁प्रचालितानि -17535 ▁प्रतिष्ठितः -17536 ▁प्रत्यक्षम् -17537 ▁प्राध्यापकः -17538 ▁विद्यालयेषु -17539 ▁विश्वविख्या -17540 ▁श्रीमद्भागव -17541 ▁सुशीलाभगिनी -17542 ▁सेण्टिग्रेड -17543 ▁उत्तरभारतस्य -17544 ▁उपयोक्तव्यम् -17545 ▁ख्रीष्टाब्दे -17546 ▁सम्पादितवान् -17547 ▁आन्ध्रप्रदेशे -17548 ▁कर्तव्यकर्मणः -17549 ▁केन्द्रस्थानं -17550 ▁तावत्पर्यन्तं -17551 ▁निर्मापितवान् -17552 ▁प्रतिपादयन्ति -17553 शास्त्रीयसङ्गीत -17554 ▁विक्रमादित्यस्य -17555 0" -17556 0% -17557 आर -17558 कळ -17559 गळ -17560 झि -17561 फो -17562 हन -17563 ८१ -17564 ્ર -17565 ಜ್ -17566 ಡೆ -17567 ೀಯ -17568 0।। -17569 bar -17570 day -17571 hel -17572 umd -17573 wat -17574 wor -17575 yot -17576 अतः -17577 अपि -17578 चैत -17579 टिन -17580 डमी -17581 ताड -17582 ताऽ -17583 तीत -17584 तैल -17585 दन् -17586 शाच -17587 श्छ -17588 ावन -17589 ीकर -17590 ीकु -17591 ीने -17592 ीयो -17593 ॄन् -17594 ३०० -17595 ▁sl -17596 ▁अा -17597 ▁खर -17598 ▁गय -17599 ▁फ् -17600 ▁६१ -17601 ▁ಮೂ -17602 ▁–“ -17603 ases -17604 book -17605 coni -17606 ites -17607 onal -17608 used -17609 vara -17610 vers -17611 vest -17612 काशं -17613 कीर् -17614 क्कि -17615 क्तो -17616 गोडु -17617 गौरव -17618 घाट् -17619 चार् -17620 ड्ज् -17621 तमपि -17622 तवती -17623 तीतः -17624 द्भि -17625 धाम् -17626 नुते -17627 पाति -17628 पादं -17629 भागो -17630 मूलं -17631 मोन् -17632 म्प् -17633 रन्त -17634 राजु -17635 र्चु -17636 लब्ध -17637 लिस् -17638 लोचन -17639 वातः -17640 वाला -17641 व्यय -17642 शर्क -17643 शर्म -17644 श्या -17645 सारा -17646 स्तव -17647 ालाल -17648 िनोः -17649 िरपि -17650 १९९१ -17651 ▁*** -17652 ▁0.0 -17653 ▁bor -17654 ▁eff -17655 ▁ell -17656 ▁leg -17657 ▁mil -17658 ▁who -17659 ▁अगा -17660 ▁अला -17661 ▁आन् -17662 ▁ईजि -17663 ▁ऋचः -17664 ▁कया -17665 ▁गतौ -17666 ▁गदा -17667 ▁गभी -17668 ▁जनि -17669 ▁दध् -17670 ▁दमन -17671 ▁नमो -17672 ▁नोप -17673 ▁मति -17674 ▁मेन -17675 ▁यति -17676 ▁लशु -17677 ▁वैव -17678 ▁साद -17679 ▁हार -17680 ▁हुए -17681 ▁ছিল -17682 aking -17683 aster -17684 ishna -17685 कीर्त -17686 कृताः -17687 क्षणे -17688 गमनम् -17689 डियन् -17690 दासीन -17691 दिदम् -17692 धाराः -17693 परिसर -17694 प्रणि -17695 बन्दर -17696 भङ्गः -17697 भागम् -17698 मालिन -17699 मूल्य -17700 रियन् -17701 र्द्ध -17702 र्वम् -17703 लिप्त -17704 वेगेन -17705 षष्ठी -17706 ष्याः -17707 संयोग -17708 संवेद -17709 समर्प -17710 स्नेह -17711 स्फोट -17712 ापत्र -17713 ारूढः -17714 िनाम् -17715 ्याद् -17716 ▁east -17717 ▁sant -17718 ▁trav -17719 ▁wind -17720 ▁अचेत -17721 ▁अपने -17722 ▁अप्य -17723 ▁अभूत -17724 ▁आगमन -17725 ▁उड्ड -17726 ▁उद्व -17727 ▁उपमा -17728 ▁काङ् -17729 ▁कामः -17730 ▁कासः -17731 ▁कोणा -17732 ▁कोमल -17733 ▁क्रै -17734 ▁गण्ड -17735 ▁गवां -17736 ▁गाम् -17737 ▁गुडः -17738 ▁चारु -17739 ▁चीनी -17740 ▁डेवि -17741 ▁तथाऽ -17742 ▁ददति -17743 ▁ध्या -17744 ▁पादः -17745 ▁पितु -17746 ▁पुनर -17747 ▁महेश -17748 ▁लाभं -17749 ▁वंशः -17750 ▁शमनं -17751 ▁षड्ज -17752 ▁सफलः -17753 ▁सर्ज -17754 ▁१९०२ -17755 ▁१९०६ -17756 ▁१९११ -17757 ▁१९२५ -17758 ▁१९७१ -17759 mental -17760 uclear -17761 अर्जुन -17762 कर्तुः -17763 कर्मफल -17764 कालिकः -17765 गच्छत् -17766 गम्यते -17767 टम्बर् -17768 तव्यम् -17769 देशयोः -17770 नद्यां -17771 नेहरुः -17772 पण्डित -17773 परिसरे -17774 पुत्री -17775 पुराणं -17776 पुस्तक -17777 प्पस्य -17778 प्रकोप -17779 बहादुर -17780 भ्रमणं -17781 मानाम् -17782 मासयोः -17783 वास्ति -17784 वाहिनी -17785 विद्यु -17786 समूहाः -17787 स्थान् -17788 ादित्य -17789 ानुभवः -17790 ीकृताः -17791 ▁great -17792 ▁prize -17793 ▁अद्वै -17794 ▁इदमपि -17795 ▁इयमेव -17796 ▁उपयोज -17797 ▁उर्दू -17798 ▁एर्ना -17799 ▁कण्ठः -17800 ▁कोट्ट -17801 ▁कौटिल -17802 ▁कौशिक -17803 ▁ग्रां -17804 ▁तथाहि -17805 ▁त्रेत -17806 ▁त्वचः -17807 ▁दण्डी -17808 ▁ददामि -17809 ▁दुष्क -17810 ▁द्विज -17811 ▁पालित -17812 ▁बृहदा -17813 ▁भवत्य -17814 ▁भ्रमः -17815 ▁भ्रमण -17816 ▁मम्मु -17817 ▁माध्व -17818 ▁मानवस -17819 ▁मार्ज -17820 ▁मुखम् -17821 ▁यज्ञे -17822 ▁यतोहि -17823 ▁लाहौर -17824 ▁शक्यं -17825 ▁सन्तो -17826 ▁स्मृत -17827 ▁हस्तः -17828 क्रियया -17829 क्रियां -17830 क्रीडाः -17831 क्षायाः -17832 गुणानां -17833 गोदावरी -17834 ङ्करस्य -17835 ज्योतिष -17836 दृष्टिः -17837 नात्मकं -17838 पर्वताः -17839 प्रणाली -17840 वर्षीया -17841 वासुदेव -17842 शाखायाः -17843 शैल्यां -17844 श्रमैल् -17845 साङ्ख्य -17846 स्थापनं -17847 स्थायाः -17848 ▁ajanta -17849 ▁centre -17850 ▁अकृष्ट -17851 ▁अङ्काः -17852 ▁अनुभवं -17853 ▁अप्रति -17854 ▁आनन्दी -17855 ▁एकान्त -17856 ▁कीदृशः -17857 ▁कुरुतः -17858 ▁कुरुते -17859 ▁खम्भात -17860 ▁गीतवती -17861 ▁गोष्ठी -17862 ▁छात्रा -17863 ▁जिनालय -17864 ▁टिप्पु -17865 ▁द्युति -17866 ▁नगरपाल -17867 ▁पत्तने -17868 ▁पर्वतं -17869 ▁भजन्ते -17870 ▁भागान् -17871 ▁मुहूर् -17872 ▁यवनालः -17873 ▁विक्री -17874 ▁व्यञ्ज -17875 ▁शत्रवः -17876 ▁शून्यं -17877 ▁सर्गाः -17878 ▁सहोदरः -17879 ▁सामञ्ज -17880 ▁सीमन्त -17881 ▁स्थिरा -17882 ▁स्मृतः -17883 arnataka -17884 न्द्रियः -17885 परिमितम् -17886 प्रकाराः -17887 प्रदर्शन -17888 प्रसङ्गे -17889 वासार्थं -17890 विचारान् -17891 विद्युत् -17892 वृत्तिम् -17893 व्याख्या -17894 संस्कृतौ -17895 सम्मेलने -17896 स्तानस्य -17897 ानदीतीरे -17898 ितोऽस्ति -17899 ▁another -17900 ▁concept -17901 ▁अजानात् -17902 ▁अनेकविध -17903 ▁अपौरुषे -17904 ▁अबोधयत् -17905 ▁अम्बाला -17906 ▁आधिक्यं -17907 ▁आन्दोलन -17908 ▁आप्नोति -17909 ▁आयुष्यं -17910 ▁उद्भूता -17911 ▁उन्मत्त -17912 ▁एवमस्ति -17913 ▁कश्चिद् -17914 ▁खण्डेषु -17915 ▁ख्याताः -17916 ▁गणेशस्य -17917 ▁गुहायां -17918 ▁ग्रन्था -17919 ▁दृष्टम् -17920 ▁नवम्बर् -17921 ▁नागपट्ट -17922 ▁नितान्त -17923 ▁पञ्जाबी -17924 ▁पद्मनाभ -17925 ▁पाञ्चाल -17926 ▁पुरुषेण -17927 ▁प्रयतते -17928 ▁प्रेक्ष -17929 ▁बहुविधं -17930 ▁भूकम्पः -17931 ▁मन्दसौर -17932 ▁मेलितुं -17933 ▁योज्यते -17934 ▁वाजपेयी -17935 ▁वात्स्य -17936 ▁वार्तां -17937 ▁विक्रमा -17938 ▁वृत्तिं -17939 ▁व्यत्या -17940 ▁शक्त्या -17941 ▁शिवगङ्ग -17942 ▁संशोधकः -17943 ▁संशोधने -17944 ▁सुलभतया -17945 क्रीडालवः -17946 नियरिङ्ग् -17947 प्रमाणस्य -17948 वर्णीयानि -17949 स्कृत्याः -17950 ्युत्सवाः -17951 ▁memorial -17952 ▁sciences -17953 ▁अङ्गुष्ठ -17954 ▁अनुमानम् -17955 ▁अवगन्तुं -17956 ▁आत्मानम् -17957 ▁उपाध्याय -17958 ▁कन्यायाः -17959 ▁किमर्थम् -17960 ▁चार्ल्स् -17961 ▁देवानाम् -17962 ▁निर्वाणं -17963 ▁नेत्रयोः -17964 ▁परशुरामः -17965 ▁प्रसङ्गे -17966 ▁प्रादर्श -17967 ▁प्रेरयति -17968 ▁प्रेरितः -17969 ▁राज्यात् -17970 ▁विदेशस्य -17971 ▁विरक्ताः -17972 ▁विश्वासं -17973 ▁विस्तारं -17974 ▁शिक्षणम् -17975 ▁सञ्जाताः -17976 ▁समग्रस्य -17977 ▁सम्बद्धः -17978 ▁साहित्ये -17979 ▁सूत्रस्य -17980 ▁सेनापतिः -17981 ▁सोमेश्वर -17982 ▁स्वपितुः -17983 नामसङ्ग्रह -17984 परम्परायां -17985 ▁sculpture -17986 ▁अतिक्रम्य -17987 ▁अन्यतमस्य -17988 ▁अहमदाबाद् -17989 ▁उद्यानानि -17990 ▁करिष्यामः -17991 ▁कर्मयोगेन -17992 ▁कुटुम्बम् -17993 ▁क्रियायाः -17994 ▁चतुर्विंश -17995 ▁जलप्रपातः -17996 ▁तमिळ्नाडु -17997 ▁दार्शनिकः -17998 ▁दिनाङ्कतः -17999 ▁देवालयेषु -18000 ▁निश्चीयते -18001 ▁नोपलभ्यते -18002 ▁प्रतिज्ञा -18003 ▁प्रवृत्ते -18004 ▁प्रान्तीय -18005 ▁बाल्यकाले -18006 ▁भविष्यामि -18007 ▁मधुकर्कटी -18008 ▁लोहपुरुषः -18009 ▁वर्षद्वयं -18010 ▁वर्षाणाम् -18011 ▁विचारितम् -18012 ▁विशिष्टम् -18013 ▁स्थलमस्ति -18014 ▁स्वरूपस्य -18015 क्रान्तिकार -18016 सम्बद्धानां -18017 ▁consonants -18018 ▁इन्द्रियैः -18019 ▁गोपालकृष्ण -18020 ▁द्वादश्यां -18021 ▁ध्वनिमुद्र -18022 ▁प्रतिज्ञां -18023 ▁प्रथमवारम् -18024 ▁प्राकृतिकं -18025 ▁यन्त्रागार -18026 ▁विश्पलायाः -18027 ▁विश्रान्ति -18028 ▁वृत्तान्तं -18029 ▁वैज्ञानिकं -18030 ▁शक्तिपीठम् -18031 ▁शास्त्राणि -18032 ▁श्रद्धालवः -18033 ▁श्रावितवती -18034 ▁सस्यविशेषः -18035 ▁स्वग्रन्थे -18036 ▁स्वीकृतवती -18037 ▁क्रीडाङ्गणे -18038 ▁चन्द्रशेखरः -18039 ▁मार्गदर्शने -18040 ▁समर्पितवान् -18041 ▁सोमेश्वरस्य -18042 मध्वाचार्यस्य -18043 ▁publications -18044 ▁आरोग्यार्थम् -18045 ▁आश्चर्यचकितः -18046 ▁इत्याख्यायाः -18047 ▁उत्पाद्यन्ते -18048 ▁कार्यक्रमस्य -18049 ▁क्रान्तिकारी -18050 ▁चतुर्दशस्वप् -18051 ▁तीर्थङ्करस्य -18052 ▁सर्वोत्कृष्ट -18053 ▁जनगणनानुगुणम् -18054 ▁बेङ्गळूरुनगरे -18055 ▁अमेरिकासंयुक्त -18056 ▁कर्णाटकराज्यम् -18057 ▁कर्मेन्द्रियाणि -18058 ▁कृष्युत्पादनानि -18059 ▁भारतीयचलच्चित्र -18060 ▁शाकम्भरीदेव्याः -18061 %) -18062 bl -18063 अय -18064 चै -18065 दक -18066 ऴु -18067 ाऽ -18068 ०३ -18069 ०५ -18070 াম -18071 ಶ್ -18072 ▁ப -18073 alk -18074 bbf -18075 bca -18076 bcb -18077 bcc -18078 era -18079 mer -18080 new -18081 osh -18082 rew -18083 rol -18084 slv -18085 udh -18086 उन् -18087 केर -18088 खेल -18089 ख्ख -18090 गों -18091 जाप -18092 बाय -18093 भटः -18094 भिष -18095 मले -18096 यार -18097 रवि -18098 वरं -18099 संश -18100 सस् -18101 हाण -18102 हुः -18103 ाति -18104 ामा -18105 ुरू -18106 ृत् -18107 ेल् -18108 ोटक -18109 ोडो -18110 ्र् -18111 ६०० -18112 ಸ್ತ -18113 ಿಗೆ -18114 ೊಂದ -18115 ▁:• -18116 ▁?" -18117 ▁od -18118 ▁sk -18119 ▁ur -18120 ▁wo -18121 ▁आण -18122 ▁षट -18123 ▁हौ -18124 ▁६७ -18125 ▁६९ -18126 ▁८३ -18127 ▁८९ -18128 ▁९३ -18129 ▁ಸೇ -18130 aliz -18131 fore -18132 fort -18133 rama -18134 अद्य -18135 कथां -18136 कथाम -18137 किया -18138 केट् -18139 खान् -18140 गणेश -18141 गताः -18142 गानं -18143 गार् -18144 गीतं -18145 चिन् -18146 जनकं -18147 जयति -18148 ज्यो -18149 ड्डी -18150 तर्क -18151 ध्दे -18152 नञ्च -18153 निका -18154 निषे -18155 नूरु -18156 पाकः -18157 पुष् -18158 बोधः -18159 भावि -18160 भेदा -18161 मनसा -18162 याल् -18163 रतिल -18164 रायण -18165 रिणी -18166 वचनं -18167 वात् -18168 विकि -18169 शीलं -18170 षड्व -18171 ष्टौ -18172 सिया -18173 सूचक -18174 ानुर -18175 ार्क -18176 ासुर -18177 िकाम -18178 ेभ्य -18179 १९४७ -18180 াব্দ -18181 ▁aut -18182 ▁end -18183 ▁jay -18184 ▁occ -18185 ▁pan -18186 ▁pos -18187 ▁अधु -18188 ▁आयो -18189 ▁आसन -18190 ▁ईरो -18191 ▁एफ् -18192 ▁कमि -18193 ▁करी -18194 ▁कोर -18195 ▁गते -18196 ▁गवि -18197 ▁जयः -18198 ▁तेऽ -18199 ▁तोल -18200 ▁दूत -18201 ▁पनस -18202 ▁बसु -18203 ▁महु -18204 ▁यवः -18205 ▁याम -18206 ▁रतः -18207 ▁रूढ -18208 ▁वाप -18209 ▁शिब -18210 ▁शूल -18211 ▁श्च -18212 ▁सोन -18213 ▁हरे -18214 ▁हल् -18215 (0000 -18216 ankar -18217 viron -18218 world -18219 कृतेः -18220 क्षरं -18221 गरेट् -18222 गायकः -18223 गुजरा -18224 चतुर् -18225 चालकः -18226 जलप्र -18227 णानां -18228 तीरम् -18229 त्र्य -18230 द्यौग -18231 ध्दम् -18232 ध्द्य -18233 नोद्य -18234 पट्टण -18235 पादेन -18236 भिधान -18237 मतानि -18238 मराठी -18239 मार्ज -18240 मियर् -18241 मोहनः -18242 र्जनं -18243 र्हसि -18244 लब्धि -18245 वर्षः -18246 वश्यं -18247 विहीन -18248 शिलाः -18249 संवाद -18250 स्तदा -18251 स्वपि -18252 ानामु -18253 ालयम् -18254 ासप्त -18255 ुमारः -18256 ृतीया -18257 ेन्दु -18258 ्त्रि -18259 ▁.... -18260 ▁bang -18261 ▁camp -18262 ▁chem -18263 ▁fact -18264 ▁free -18265 ▁land -18266 ▁tree -18267 ▁अतोऽ -18268 ▁अध्व -18269 ▁अपार -18270 ▁आजीव -18271 ▁आरूढ -18272 ▁एनां -18273 ▁कङ्क -18274 ▁कोकि -18275 ▁गुवह -18276 ▁गोल् -18277 ▁ट्रि -18278 ▁तद्र -18279 ▁दिना -18280 ▁देवक -18281 ▁दौर् -18282 ▁धरते -18283 ▁नेली -18284 ▁पश्च -18285 ▁पाली -18286 ▁पूजय -18287 ▁बिरु -18288 ▁मारि -18289 ▁मृत् -18290 ▁रशिय -18291 ▁राजक -18292 ▁रोगी -18293 ▁वाचा -18294 ▁वाशि -18295 ▁समाह -18296 ▁सानु -18297 ▁सूरज -18298 ▁स्का -18299 ▁स्पे -18300 ▁१९८३ -18301 ▁१९९३ -18302 कत्वम् -18303 कल्पना -18304 जलाशयः -18305 डेन्सी -18306 दीनाम् -18307 धारणम् -18308 धारवाड -18309 धिकारं -18310 पूज्यः -18311 प्रतिभ -18312 प्रयाग -18313 बन्धनं -18314 भट्टेन -18315 भावश्च -18316 भाषयोः -18317 भूमिका -18318 मञ्जरी -18319 मानयोः -18320 मोत्तर -18321 योग्या -18322 वाद्यं -18323 वारूरु -18324 विधिम् -18325 विलासः -18326 श्रितः -18327 सन्देह -18328 समितिः -18329 स्वर्ग -18330 ानन्तर -18331 ावलम्ब -18332 िकाभिः -18333 ▁march -18334 ▁three -18335 ▁अनानस -18336 ▁अभिनय -18337 ▁आकारः -18338 ▁आग्रा -18339 ▁आवृतः -18340 ▁उपवास -18341 ▁किन्न -18342 ▁कियत् -18343 ▁कोण्ड -18344 ▁ख्यात -18345 ▁गोमती -18346 ▁गोशाल -18347 ▁घटनाः -18348 ▁छन्दः -18349 ▁जापान -18350 ▁जीवन् -18351 ▁दैत्य -18352 ▁दोड्ड -18353 ▁नामधे -18354 ▁निषेध -18355 ▁पिष्ट -18356 ▁फलरसः -18357 ▁बनारस -18358 ▁बन्धन -18359 ▁भयङ्क -18360 ▁भयात् -18361 ▁मतस्य -18362 ▁मनमोह -18363 ▁योगिन -18364 ▁वनानि -18365 ▁वाञ्छ -18366 ▁वेङकट -18367 ▁शङ्खः -18368 ▁शिखरं -18369 ▁सेतुः -18370 ▁सोऽयं -18371 ▁स्फोट -18372 ▁स्वेद -18373 काण्डम् -18374 चार्यैः -18375 तादलस्य -18376 न्दिग्ध -18377 प्रवेशः -18378 मिच्छति -18379 लिङ्गम् -18380 विश्लेष -18381 ोत्तरम् -18382 ्यमानाः -18383 ▁अधिकरण -18384 ▁अनुसरण -18385 ▁अन्तरं -18386 ▁अफघानि -18387 ▁आत्मान -18388 ▁इत्युप -18389 ▁ईशवीये -18390 ▁उदरस्य -18391 ▁उपत्यक -18392 ▁उभयत्र -18393 ▁औषधानि -18394 ▁कारगिल -18395 ▁कुन्ती -18396 ▁कृतज्ञ -18397 ▁क्षमां -18398 ▁क्षीरं -18399 ▁चासीत् -18400 ▁चित्रा -18401 ▁जीवकोश -18402 ▁जोसेफ् -18403 ▁तपस्या -18404 ▁तिरस्क -18405 ▁तिरुप् -18406 ▁देहिनः -18407 ▁धैर्यं -18408 ▁नित्या -18409 ▁निन्दा -18410 ▁निपुणः -18411 ▁निर्मल -18412 ▁निषेधः -18413 ▁निष्ठा -18414 ▁परिभ्र -18415 ▁पशुपति -18416 ▁पादयोः -18417 ▁पारसीक -18418 ▁पुण्यं -18419 ▁प्रतीय -18420 ▁प्रहार -18421 ▁भाष्ये -18422 ▁भीमस्य -18423 ▁मह्यम् -18424 ▁यमुनान -18425 ▁रोगेषु -18426 ▁वाक्ये -18427 ▁विनाशः -18428 ▁वेदनां -18429 ▁श्लोका -18430 ▁संग्रह -18431 ▁सङ्गमः -18432 ▁सदस्या -18433 ▁समानम् -18434 ▁समीक्ष -18435 ▁सरोवरः -18436 ▁सुरङ्ग -18437 ▁सूचनां -18438 ▁सेण्टी -18439 ▁सेवायै -18440 ▁सैन्यं -18441 ▁स्पेन् -18442 ▁हनुमतः -18443 आन्दोलने -18444 देवतायाः -18445 धान्यानि -18446 नेल्वेली -18447 पूर्वमेव -18448 पूर्विणः -18449 मन्त्राः -18450 र्लेण्ड् -18451 विशेषस्य -18452 सम्पन्नः -18453 सुब्रह्म -18454 स्मिल्ला -18455 ान्यकुब् -18456 िकेन्द्र -18457 ीवर्यस्य -18458 ोत्पादने -18459 ोद्यानम् -18460 ▁ancient -18461 ▁lecture -18462 ▁marconi -18463 ▁present -18464 ▁अत्यल्प -18465 ▁आप्नोत् -18466 ▁आफ्रिका -18467 ▁उपस्थित -18468 ▁कन्दुकः -18469 ▁किञ्चिद -18470 ▁कीर्तिं -18471 ▁क्रीडति -18472 ▁चामुण्ड -18473 ▁जीवानां -18474 ▁तीर्थम् -18475 ▁दमयन्ती -18476 ▁देवालयं -18477 ▁ध्वजस्य -18478 ▁पिबन्ति -18479 ▁पुनर्वि -18480 ▁पूर्णिम -18481 ▁प्रतीति -18482 ▁प्रदेशं -18483 ▁प्रभेदः -18484 ▁प्रयत्न -18485 ▁भुक्तम् -18486 ▁म्लेच्छ -18487 ▁यन्त्रं -18488 ▁रक्षणम् -18489 ▁विरक्तः -18490 ▁विशन्ति -18491 ▁वृत्तयः -18492 ▁शब्दादि -18493 ▁श्रावकः -18494 ▁श्रुतिः -18495 ▁सञ्चरति -18496 ▁सेवायां -18497 ▁स्तुतिं -18498 ▁हस्तस्य -18499 ङ्ग्रेस्प -18500 डाक्टरेट् -18501 ध्यात्मिक -18502 निमित्तम् -18503 भारतीयराज -18504 यात्रायाः -18505 वस्तूनाम् -18506 संस्थायां -18507 सम्मेलनम् -18508 ▁medicine -18509 ▁अन्वेषणं -18510 ▁अवगम्यते -18511 ▁अवतीर्णः -18512 ▁आरब्धवती -18513 ▁आश्चर्यं -18514 ▁आश्रित्य -18515 ▁इत्याद्य -18516 ▁इन्द्रैः -18517 ▁एवाऽस्ति -18518 ▁करणीयानि -18519 ▁कारागृहे -18520 ▁कार्तिके -18521 ▁क्रान्ति -18522 ▁चिन्तामण -18523 ▁चेन्नम्म -18524 ▁जयसिंहेन -18525 ▁ज्ञातवती -18526 ▁ज्वालामु -18527 ▁तादृशेषु -18528 ▁दीक्षाम् -18529 ▁निरुक्ते -18530 ▁नृत्यस्य -18531 ▁प्रश्नाः -18532 ▁प्रसिध्द -18533 ▁भवन्तीति -18534 ▁राज्यपाल -18535 ▁वर्तमानः -18536 ▁विदेशेषु -18537 ▁विन्ध्या -18538 ▁विभागेषु -18539 ▁विरचितम् -18540 ▁व्यासस्य -18541 ▁समाप्तम् -18542 ▁सामान्यं -18543 ▁सामान्यः -18544 ▁सामान्या -18545 -000-00000 -18546 क्रियलब्धि -18547 नक्षत्राणि -18548 भाष्यकाराः -18549 ▁graphemes -18550 ▁अहिंसायाः -18551 ▁आविष्कारः -18552 ▁उत्पादनम् -18553 ▁उपयोक्तुं -18554 ▁एतादृशस्य -18555 ▁कारणीभूतः -18556 ▁कार्यक्रम -18557 ▁कृतमासीत् -18558 ▁चामराजनगर -18559 ▁छान्दोग्य -18560 ▁तत्रत्याः -18561 ▁दुर्गायाः -18562 ▁द्वन्द्वः -18563 ▁नरेन्द्रः -18564 ▁पतञ्जलिना -18565 ▁पत्रिकासु -18566 ▁पारिवारिक -18567 ▁प्रकोष्ठे -18568 ▁प्रभावात् -18569 ▁प्रीतिलता -18570 ▁बालगङ्गाध -18571 ▁मातापितरौ -18572 ▁मेघनादस्य -18573 ▁राजकुमारः -18574 ▁वर्षत्रयं -18575 ▁विरुद्धम् -18576 ▁व्यचारयत् -18577 ▁शिवरात्रि -18578 ▁श्रीविद्य -18579 ▁सञ्चरन्ति -18580 ▁सुव्यवस्थ -18581 नाथमन्दिरम् -18582 ▁transliter -18583 ▁अतिविशिष्ट -18584 ▁अभयारण्यम् -18585 ▁आत्मज्ञानं -18586 ▁इङ्ग्लेण्ड -18587 ▁तदानीन्तने -18588 ▁तिरुवारूरु -18589 ▁धान्याकस्य -18590 ▁निर्गच्छति -18591 ▁निर्दिष्टं -18592 ▁निवारयितुं -18593 ▁प्रतिपादनं -18594 ▁प्रवृत्तम् -18595 ▁महादेव्याः -18596 ▁सरस्वत्याः -18597 ▁सर्वेषामपि -18598 -000000-00-0 -18599 प्रायश्चित्त -18600 ▁गङ्गानद्याः -18601 ▁चर्चावादिनः -18602 ▁दुर्योधनस्य -18603 ▁नियमानुसारं -18604 ▁निर्दिशन्ति -18605 ▁निवारणार्थं -18606 ▁पूर्वजन्मनि -18607 ▁प्यारासिंहः -18608 ▁रक्तवर्णस्य -18609 ▁श्वासोच्छ्व -18610 ▁संवादिस्वरः -18611 ▁सम्मेदशिखरं -18612 अयोध्याकुलस्य -18613 ▁कार्यकर्तारः -18614 ▁तिरुवण्णामलै -18615 ▁नर्मदानद्याः -18616 ▁निर्दिष्टानि -18617 ▁प्रत्युत्तरं -18618 ▁प्राप्नुयात् -18619 ▁वासुपूज्यस्य -18620 अन्ताराष्ट्रिय -18621 ▁जम्बूद्वीपस्य -18622 ▁पृथ्वीराजरासो -18623 ▁बिहारराज्यस्य -18624 ▁ब्रह्माण्डस्य -18625 ▁महाविद्यालयाः -18626 ▁युगलक्रीडायां -18627 ▁सेण्टिग्रेड्म -18628 ▁स्वातन्त्र्यं -18629 नामसङ्ग्रहकल्पे -18630 संस्कृतग्रन्थाः -18631 ▁ब्राह्मणग्रन्थ -18632 ▁विक्रमसंवत्सरे -18633 क्रियलब्धिधारिणः -18634 स्वयंसेवकसङ्घस्य -18635 ▁चतुर्दशपूर्विणः -18636 :’ -18637 df -18638 ij -18639 sy -18640 ंक -18641 खर -18642 घव -18643 तक -18644 तव -18645 नट -18646 लष -18647 ौल -18648 ্ষ -18649 ல் -18650 ಚ್ -18651 ಟಿ -18652 ಹಿ -18653 ▁ا -18654 ▁চ -18655 air -18656 asi -18657 bur -18658 elf -18659 ene -18660 iod -18661 nia -18662 pan -18663 pat -18664 png -18665 sar -18666 sat -18667 udo -18668 uri -18669 win -18670 zer -18671 कनक -18672 केस -18673 खाई -18674 गडे -18675 तास -18676 दाम -18677 धरी -18678 धीः -18679 मोघ -18680 यमः -18681 यल् -18682 यों -18683 रास -18684 लोर -18685 शाम -18686 सौक -18687 हरः -18688 ावे -18689 ्ता -18690 १०१ -18691 কাশ -18692 য়ে -18693 ನ್ಯ -18694 ಮ್ಮ -18695 ೊಂಡ -18696 ▁चट -18697 ▁ठा -18698 ▁नञ -18699 ▁बज -18700 ▁वं -18701 ▁सल -18702 ▁सॅ -18703 ▁५७ -18704 ▁८१ -18705 ="0" -18706 iled -18707 ison -18708 kash -18709 pose -18710 केशः -18711 गुल् -18712 घटना -18713 चकार -18714 चत्व -18715 चर्म -18716 चारु -18717 चिरो -18718 च्छल -18719 जनकः -18720 जातं -18721 णीता -18722 ण्टो -18723 देवं -18724 द्दि -18725 धिकः -18726 नगृह -18727 नामी -18728 न्द् -18729 ब्दः -18730 भस्म -18731 मिनि -18732 मेवं -18733 म्भः -18734 याना -18735 राक् -18736 राजं -18737 रामि -18738 रायन -18739 रोगं -18740 रोशि -18741 र्तग -18742 र्दि -18743 वदेव -18744 वाचक -18745 वामन -18746 वैभव -18747 शिरः -18748 षाढा -18749 सिटि -18750 सुखं -18751 ायम् -18752 ीतयः -18753 ूपाः -18754 ृतेन -18755 ोधेन -18756 ोर्व -18757 ्वम् -18758 १९७० -18759 ▁ant -18760 ▁bar -18761 ▁der -18762 ▁ill -18763 ▁jul -18764 ▁ray -18765 ▁wik -18766 ▁अबु -18767 ▁आपः -18768 ▁ईसव -18769 ▁उपर -18770 ▁कप् -18771 ▁कैव -18772 ▁खिल -18773 ▁गजः -18774 ▁निल -18775 ▁बेद -18776 ▁बोर -18777 ▁रेण -18778 ▁लखन -18779 ▁वह् -18780 ▁सिल -18781 ▁हिं -18782 ▁हेत -18783 ▁होल -18784 ▁११० -18785 ▁সম্ -18786 endra -18787 आख्यः -18788 खर्जू -18789 गरस्य -18790 चातुर -18791 चेतसः -18792 च्छया -18793 ज्वाल -18794 ञ्जयः -18795 त्मकं -18796 त्यनु -18797 त्सवः -18798 दनूरु -18799 द्रोण -18800 द्वाद -18801 नाटके -18802 प्रदा -18803 प्राश -18804 ब्राह -18805 भगवतः -18806 भिक्ष -18807 भिलेख -18808 भूमिं -18809 मेदिन -18810 र्दूल -18811 र्भाव -18812 लयस्य -18813 वक्ता -18814 वचनम् -18815 वर्णं -18816 वाच्य -18817 विभ्र -18818 व्येन -18819 व्रतं -18820 शीलाः -18821 सत्यं -18822 समासः -18823 सेतुः -18824 स्मिन -18825 ांशाः -18826 ानीति -18827 ान्ये -18828 ारक्ष -18829 िनोर् -18830 ीचेरी -18831 ीनगरं -18832 ेतारः -18833 ोपकरण -18834 ोर्ट् -18835 ▁hand -18836 ▁like -18837 ▁oper -18838 ▁trib -18839 ▁अकबर -18840 ▁अदृश -18841 ▁अपाद -18842 ▁अयसः -18843 ▁अरिय -18844 ▁असत् -18845 ▁औषधि -18846 ▁कटुः -18847 ▁कपाल -18848 ▁कश्च -18849 ▁कुबे -18850 ▁क्षय -18851 ▁क्षा -18852 ▁जलाश -18853 ▁जितः -18854 ▁जुगु -18855 ▁तपसः -18856 ▁तिलः -18857 ▁तृणब -18858 ▁त्रु -18859 ▁दाम् -18860 ▁धीरः -18861 ▁नहीं -18862 ▁पादा -18863 ▁फाल् -18864 ▁फीट् -18865 ▁बलिः -18866 ▁बलेन -18867 ▁बालि -18868 ▁भेदा -18869 ▁मलिन -18870 ▁महाद -18871 ▁रजतं -18872 ▁रहसि -18873 ▁वंशे -18874 ▁वरम् -18875 ▁विघ् -18876 ▁विदि -18877 ▁विल् -18878 ▁वेणी -18879 ▁शतशः -18880 ▁शाकल -18881 ▁शोभा -18882 ▁षष्ट -18883 ▁संशय -18884 ▁समाद -18885 ▁सामु -18886 ▁सुहृ -18887 ▁स्वप -18888 ▁ह्या -18889 ▁१८५७ -18890 ▁१८८६ -18891 ▁१९०७ -18892 ▁१९१३ -18893 ▁३००० -18894 elling -18895 क्कोडी -18896 क्षमता -18897 गृहेषु -18898 चक्रम् -18899 जन्याः -18900 णेभ्यः -18901 तीर्थे -18902 दौर्बल -18903 पक्षेण -18904 पृथ्वी -18905 बिन्दु -18906 मानेषु -18907 मुनिना -18908 रात्रं -18909 र्षाणि -18910 वल्लभः -18911 विग्रह -18912 विशेषे -18913 शासकैः -18914 षेभ्यः -18915 संयोजन -18916 सदृशाः -18917 साधारण -18918 सुवर्ण -18919 स्टिक् -18920 स्थिता -18921 स्थिते -18922 स्वर्ण -18923 ऽऽसीत् -18924 ानुराग -18925 ुक्तम् -18926 ोपयोगः -18927 ಗಳಲ್ಲಿ -18928 ▁georg -18929 ▁lakes -18930 ▁lotus -18931 ▁louis -18932 ▁malay -18933 ▁ocean -18934 ▁often -18935 ▁story -18936 ▁अकाली -18937 ▁अपराज -18938 ▁अम्मा -18939 ▁अश्रू -18940 ▁अश्वः -18941 ▁अस्तु -18942 ▁आसित् -18943 ▁इतोपि -18944 ▁ईस्ट् -18945 ▁कथनेन -18946 ▁कषायः -18947 ▁काञ्च -18948 ▁काठ्म -18949 ▁काण्व -18950 ▁कुण्ड -18951 ▁कौशलं -18952 ▁कौशेय -18953 ▁गमनम् -18954 ▁गर्भं -18955 ▁चक्रे -18956 ▁चम्पा -18957 ▁जनरल् -18958 ▁ठाकुर -18959 ▁तैश्च -18960 ▁दिवसः -18961 ▁निखिल -18962 ▁पक्षा -18963 ▁पापम् -18964 ▁बलस्य -18965 ▁बिल्व -18966 ▁भव्यं -18967 ▁मधुरं -18968 ▁मनुना -18969 ▁मन्दं -18970 ▁रामेण -18971 ▁वनवास -18972 ▁वरुणः -18973 ▁वर्गे -18974 ▁वर्तु -18975 ▁वासरः -18976 ▁विलास -18977 ▁वेतनं -18978 ▁शिष्ट -18979 ▁संयमः -18980 ▁संवेद -18981 ▁समासः -18982 ▁साधुः -18983 ocument -18984 त्तिष्ठ -18985 दर्शनाय -18986 नकार्यं -18987 परायणाः -18988 परीक्षा -18989 पश्चात् -18990 पात्रम् -18991 पुरुषाः -18992 भारताभि -18993 माहात्म -18994 वर्णीयः -18995 वादिनां -18996 शिलायाः -18997 संयोजनं -18998 सागरस्य -18999 सैनिकैः -19000 ानुसन्ध -19001 ाराज्ये -19002 िकानाम् -19003 ितानाम् -19004 ोदाहरणं -19005 ोपनिषदः -19006 ्त्रिंश -19007 ಿದ್ದಾರೆ -19008 ▁bridge -19009 ▁design -19010 ▁series -19011 ▁tagore -19012 ▁अदितिः -19013 ▁अनुभूय -19014 ▁अभ्युप -19015 ▁आलिङ्ग -19016 ▁ईश्वरं -19017 ▁उदात्त -19018 ▁उपलभ्य -19019 ▁उष्णता -19020 ▁ऐतिह्य -19021 ▁ओडेयरः -19022 ▁कडलूरु -19023 ▁कर्नूल -19024 ▁काञ्चन -19025 ▁कृतिषु -19026 ▁क्षमता -19027 ▁गृहीतः -19028 ▁जन्मना -19029 ▁जीवराज -19030 ▁ज्ञातो -19031 ▁झान्सी -19032 ▁तत्परः -19033 ▁तदुपरि -19034 ▁नायिका -19035 ▁निवर्त -19036 ▁पालनम् -19037 ▁पिळ्ळै -19038 ▁पेरम्ब -19039 ▁प्रचोद -19040 ▁प्रपाठ -19041 ▁बहिर्ग -19042 ▁बादामी -19043 ▁बीजपूर -19044 ▁भागवते -19045 ▁भास्कर -19046 ▁भूमिका -19047 ▁मांसाह -19048 ▁यानस्य -19049 ▁रमणीयं -19050 ▁रोटिका -19051 ▁वर्णाः -19052 ▁वशीकृत -19053 ▁विदिशा -19054 ▁विनायक -19055 ▁विभूति -19056 ▁विरामः -19057 ▁विवादः -19058 ▁शातवाह -19059 ▁सप्तमी -19060 ▁साक्षि -19061 ▁हन्तुं -19062 क्कोट्टै -19063 पुष्पाणि -19064 प्रदेशम् -19065 प्रासादः -19066 ब्रह्मणः -19067 महानगरेण -19068 लक्ष्मीः -19069 विस्तारः -19070 व्यासस्य -19071 शब्दानां -19072 श्चन्द्र -19073 श्रद्धया -19074 संस्थानं -19075 सम्बद्धा -19076 स्ताब्दे -19077 ाचार्येण -19078 ानगर्याः -19079 ान्तर्गत -19080 ान्दोलनं -19081 ाप्रसङ्ग -19082 ित्यर्थः -19083 ीनक्षत्र -19084 ोत्पत्ति -19085 ▁environ -19086 ▁network -19087 ▁similar -19088 ▁through -19089 ▁आगन्तुं -19090 ▁आरम्भम् -19091 ▁एतदस्ति -19092 ▁कुक्कुट -19093 ▁गर्भवती -19094 ▁गान्धेः -19095 ▁चिक्रोड -19096 ▁जीविनां -19097 ▁दीर्घाः -19098 ▁दृष्टिः -19099 ▁द्वित्र -19100 ▁नानार्थ -19101 ▁निकटतमं -19102 ▁निश्चयं -19103 ▁नूतनतया -19104 ▁पत्तनम् -19105 ▁परिभाषा -19106 ▁प्रकृते -19107 ▁प्रसृता -19108 ▁फाल्गुन -19109 ▁भारतदेश -19110 ▁भिद्यते -19111 ▁मडिकेरी -19112 ▁महाराजा -19113 ▁माण्डवी -19114 ▁मालविका -19115 ▁मिलन्ति -19116 ▁मिलियन् -19117 ▁मुक्ताः -19118 ▁मूर्तिं -19119 ▁यातायात -19120 ▁वृद्धिं -19121 ▁वेदाङ्ग -19122 ▁वैकुण्ठ -19123 ▁समाप्तः -19124 ▁सम्मानं -19125 ▁सावरकरः -19126 ▁सिद्धम् -19127 ▁सुदीर्घ -19128 ▁स्तुतिः -19129 ▁स्वयमपि -19130 ▁स्वर्गः -19131 कुर्वन्ति -19132 गढमण्डलम् -19133 पदार्थस्य -19134 प्रवृत्ति -19135 प्राध्याप -19136 ाचार्यस्य -19137 ामहोत्सवः -19138 ▁articles -19139 ▁gujarati -19140 ▁अखिलभारत -19141 ▁अनतिदूरे -19142 ▁अनुसारम् -19143 ▁अनेकानां -19144 ▁अन्वभवत् -19145 ▁आक्रान्त -19146 ▁इत्येतेन -19147 ▁इन्दुलाल -19148 ▁कित्तूरु -19149 ▁कुटुम्बः -19150 ▁कुर्वाणः -19151 ▁केन्द्रः -19152 ▁चतुर्मुख -19153 ▁जीर्णानि -19154 ▁त्रिभुवन -19155 ▁दिवङ्गता -19156 ▁देशद्रोह -19157 ▁निरूपितः -19158 ▁पक्षिधाम -19159 ▁पत्तनानि -19160 ▁परीक्षां -19161 ▁प्रजापति -19162 ▁प्रबुद्ध -19163 ▁प्रयुज्य -19164 ▁बसवनबागे -19165 ▁बोधयन्ति -19166 ▁भद्रावती -19167 ▁युद्धात् -19168 ▁रसगङ्गाध -19169 ▁राज्यसभा -19170 ▁राममोहनं -19171 ▁लिमिटेड् -19172 ▁वर्षायाः -19173 ▁विद्यालय -19174 ▁व्यावसाय -19175 ▁श्रेष्ठा -19176 ▁सङ्घर्षः -19177 ▁समृद्धम् -19178 ▁साक्षराः -19179 ▁स्नात्वा -19180 ▁स्पर्शाः -19181 ▁हरिद्वार -19182 दीक्षितस्य -19183 शास्त्रेषु -19184 ▁diacritic -19185 ▁september -19186 ▁अधिवर्षम् -19187 ▁अन्येषाम् -19188 ▁अलङ्काराः -19189 ▁आकर्षणस्य -19190 ▁आदिनाथस्य -19191 ▁इत्यस्यां -19192 ▁कुर्वन्तौ -19193 ▁गङ्गूबायी -19194 ▁गणकयन्त्र -19195 ▁चन्द्रिका -19196 ▁जन्ममृत्य -19197 ▁प्रकाशयति -19198 ▁प्रकाशितं -19199 ▁प्रसिध्दः -19200 ▁प्रोक्तम् -19201 ▁बहुविधानि -19202 ▁मारयित्वा -19203 ▁राजकुमारी -19204 ▁राममोहनाय -19205 ▁वर्धयन्ति -19206 ▁विक्षिप्त -19207 ▁वृक्षाणां -19208 ▁संस्काराः -19209 ▁सम्पद्यते -19210 ▁सर्वप्रथम -19211 ▁सुन्दरतया -19212 ▁सूर्यास्त -19213 ▁सैनिकानां -19214 तन्त्रज्ञान -19215 परिवर्तनस्य -19216 ▁foundation -19217 ▁आपत्कालस्य -19218 ▁इङ्ग्लैण्ड -19219 ▁उत्तरार्धे -19220 ▁उपाध्यक्षः -19221 ▁गृहीतवन्तः -19222 ▁जन्मस्थानं -19223 ▁तेलुगुभाषा -19224 ▁दिण्डुक्कल -19225 ▁ध्यानचन्दः -19226 ▁निर्मितस्य -19227 ▁पत्रिकायां -19228 ▁पाण्डीचेरी -19229 ▁प्रत्यक्षः -19230 ▁प्राणिनाम् -19231 ▁भगतसिंहस्य -19232 ▁वस्तुतस्तु -19233 ▁विक्टोरिया -19234 ▁विद्यार्थि -19235 ▁श्रीचन्द्र -19236 ▁श्रीवेङ्कट -19237 ▁स्वर्गलोकं -19238 ▁चतुर्दश्यां -19239 ▁तत्त्वज्ञान -19240 ▁त्रयोदश्यां -19241 ▁पर्वतारोहणं -19242 ▁वर्णितमस्ति -19243 ▁शाकम्भर्याः -19244 ▁हकीकतरायस्य -19245 ▁(0000–0000), -19246 ▁अवधिज्ञानिनः -19247 ▁कुन्थुनाथस्य -19248 ▁कृषिक्षेत्रे -19249 ▁कोयम्बत्तूरु -19250 ▁भगवद्गीतायाः -19251 ▁मार्गदर्शनम् -19252 ▁धूमशकटमार्गेण -19253 ▁निर्माणकार्यं -19254 ▁पञ्चविंशतितमे -19255 ▁विक्रमादित्यः -19256 ▁स्वातन्त्र्यो -19257 ▁महत्त्वपूर्णम् -19258 ▁महाविद्यालयस्य -19259 ▁मुख्यमन्त्रिणः -19260 ▁चतुर्विधसङ्घस्य -19261 wh -19262 तद -19263 तॆ -19264 रठ -19265 रव -19266 ूक -19267 ದೇ -19268 ರಾ -19269 ವನ -19270 ಿಗ -19271 ▁খ -19272 ▁જ -19273 ''- -19274 .), -19275 anz -19276 cul -19277 duc -19278 isc -19279 olk -19280 oma -19281 pri -19282 rat -19283 ren -19284 ril -19285 ste -19286 अति -19287 एकं -19288 कपि -19289 जरी -19290 डकर -19291 णाल -19292 तये -19293 थाः -19294 नोल -19295 नौक -19296 बिय -19297 मिथ -19298 मृत -19299 राच -19300 वेग -19301 शाः -19302 शाट -19303 शोच -19304 शोष -19305 हंस -19306 हरा -19307 हाय -19308 हेम -19309 ानौ -19310 ाहि -19311 ितै -19312 ेतर -19313 ेरा -19314 ेरि -19315 ನೆಯ -19316 ಿದೆ -19317 ೆಗೆ -19318 ▁pp -19319 ▁अघ -19320 ▁ऊन -19321 ▁जब -19322 ▁डु -19323 ▁दर -19324 ▁फॉ -19325 ▁लॉ -19326 ▁व् -19327 alia -19328 atin -19329 cast -19330 ival -19331 omen -19332 reen -19333 riev -19334 serv -19335 star -19336 काल् -19337 कुलो -19338 कूल् -19339 गोचर -19340 ग्रि -19341 घर्ष -19342 घोषः -19343 ङ्कं -19344 चतुः -19345 जन्त -19346 णीयः -19347 धानि -19348 न्नो -19349 पिता -19350 बोटो -19351 भोजन -19352 मणिः -19353 मनाः -19354 माणे -19355 मानस -19356 मीपे -19357 रणाय -19358 रुपः -19359 रुपे -19360 र्यु -19361 र्ला -19362 लपुर -19363 विति -19364 वेति -19365 शेरु -19366 श्ता -19367 सराय -19368 स्मी -19369 हिते -19370 ादीन -19371 ाधिप -19372 ानुप -19373 ानेव -19374 ामूल -19375 ारणं -19376 िकेन -19377 ीरसः -19378 ेश्र -19379 ोपडा -19380 ्लाद -19381 १९७२ -19382 १९९७ -19383 १९९९ -19384 २०१० -19385 ▁::* -19386 ▁bbc -19387 ▁inf -19388 ▁kar -19389 ▁kon -19390 ▁sab -19391 ▁tur -19392 ▁अथा -19393 ▁अवॉ -19394 ▁आधि -19395 ▁एकी -19396 ▁ओम् -19397 ▁कील -19398 ▁गौः -19399 ▁चर् -19400 ▁छाय -19401 ▁जगज -19402 ▁तले -19403 ▁दवे -19404 ▁दीय -19405 ▁निब -19406 ▁निष -19407 ▁पिट -19408 ▁भग् -19409 ▁भाट -19410 ▁महल -19411 ▁माइ -19412 ▁मोघ -19413 ▁यण् -19414 ▁राण -19415 ▁रोप -19416 ▁शेर -19417 ▁श्म -19418 ▁हर् -19419 ▁हेन -19420 ▁हेव -19421 ▁ರಾಜ -19422 alore -19423 ister -19424 करणाय -19425 कर्षः -19426 कृत्त -19427 क्षम् -19428 जलपात -19429 जापुर -19430 ताण्ड -19431 धरस्य -19432 नन्दन -19433 नावली -19434 न्तुः -19435 पर्यं -19436 प्रेष -19437 बर्ग् -19438 भिश्च -19439 महोदय -19440 माधुर -19441 रियल् -19442 रूपाः -19443 र्गुण -19444 ल्याः -19445 शियन् -19446 सङ्के -19447 सन्तु -19448 सेवनं -19449 हास्य -19450 ह्वति -19451 ांज़् -19452 ात्री -19453 िकेषु -19454 ेशनल् -19455 ोपजीव -19456 ▁asia -19457 ▁open -19458 ▁paul -19459 ▁pict -19460 ▁prad -19461 ▁rock -19462 ▁twin -19463 ▁wash -19464 ▁well -19465 ▁were -19466 ▁अचलः -19467 ▁अप्प -19468 ▁आङ्ग -19469 ▁आदान -19470 ▁आवली -19471 ▁उदयः -19472 ▁उदरे -19473 ▁उदार -19474 ▁उपपद -19475 ▁उपसे -19476 ▁एकया -19477 ▁एकाक -19478 ▁एभिः -19479 ▁ओष्ठ -19480 ▁कण्ट -19481 ▁कासि -19482 ▁कौशल -19483 ▁क्ले -19484 ▁गुडं -19485 ▁जाने -19486 ▁तदुप -19487 ▁नाशे -19488 ▁पचति -19489 ▁पतनं -19490 ▁परमो -19491 ▁पोषक -19492 ▁फार् -19493 ▁बहवो -19494 ▁बेदी -19495 ▁भासः -19496 ▁मत्स -19497 ▁मेरु -19498 ▁राज् -19499 ▁राणी -19500 ▁रामा -19501 ▁लेतु -19502 ▁वाली -19503 ▁वीथी -19504 ▁वेति -19505 ▁होती -19506 ▁१२०० -19507 ▁१९०० -19508 ▁ನಾಟಕ -19509 consin -19510 ration -19511 ऋग्वेद -19512 कराणां -19513 क्ष्मि -19514 गमनस्य -19515 गान्धी -19516 ज्ञस्य -19517 ज्ञातः -19518 तेलुगु -19519 देश्वर -19520 द्युम् -19521 नत्वेन -19522 निग्रह -19523 निबद्ध -19524 पच्यम् -19525 पुण्यं -19526 प्रायः -19527 भेदात् -19528 मत्स्य -19529 मानसिक -19530 वक्त्र -19531 शीघ्रं -19532 स्कन्ध -19533 स्कान् -19534 स्पष्ट -19535 स्रावः -19536 ादिकार -19537 ाद्वयं -19538 ानद्या -19539 ाप्रति -19540 ाप्रभु -19541 ितमिति -19542 ीतीनां -19543 ुरूपेण -19544 ोपयोगि -19545 ▁album -19546 ▁being -19547 ▁every -19548 ▁house -19549 ▁intro -19550 ▁known -19551 ▁mater -19552 ▁since -19553 ▁solar -19554 ▁style -19555 ▁अक्षि -19556 ▁अग्नौ -19557 ▁असत्य -19558 ▁आख्या -19559 ▁आज्ञा -19560 ▁आभूषण -19561 ▁आरूढः -19562 ▁आवरणे -19563 ▁उपचार -19564 ▁उपनयन -19565 ▁कामपि -19566 ▁किन्त -19567 ▁कुक्ष -19568 ▁क्रमे -19569 ▁खर्जू -19570 ▁गत्या -19571 ▁गोधूम -19572 ▁चान्द -19573 ▁झटिति -19574 ▁तत्तु -19575 ▁तत्पर -19576 ▁तदीया -19577 ▁दक्षः -19578 ▁दन्ति -19579 ▁दशरूप -19580 ▁धार्त -19581 ▁नष्टः -19582 ▁निबिड -19583 ▁निर्झ -19584 ▁नूतना -19585 ▁पक्षी -19586 ▁प्रमा -19587 ▁भार्ग -19588 ▁भीताः -19589 ▁मुण्ड -19590 ▁यस्मा -19591 ▁यानम् -19592 ▁योगेन -19593 ▁लोकाः -19594 ▁वन्दे -19595 ▁वाचिक -19596 ▁वामनी -19597 ▁विध्य -19598 ▁विपुल -19599 ▁विराम -19600 ▁वैवाह -19601 ▁शिग्र -19602 ▁श्रोत -19603 ▁षष्ठं -19604 ▁स्थाण -19605 कालेऽपि -19606 चिदम्बर -19607 च्चित्त -19608 च्यन्ते -19609 ज्ञायते -19610 ज्येष्ठ -19611 तन्त्रे -19612 त्यायाः -19613 पूजायाः -19614 वाहनानि -19615 वैशिष्ट -19616 ष्ट्रीय -19617 सन्देशः -19618 साध्यम् -19619 सीमायां -19620 स्यार्थ -19621 ोपनिषद् -19622 ▁called -19623 ▁during -19624 ▁effect -19625 ▁global -19626 ▁number -19627 ▁proble -19628 ▁sharma -19629 ▁vowels -19630 ▁अनुगृह -19631 ▁अन्तरि -19632 ▁अहिच्छ -19633 ▁आग्रहः -19634 ▁आनन्दं -19635 ▁आरुह्य -19636 ▁आश्विन -19637 ▁इण्डोन -19638 ▁उत्थाप -19639 ▁उत्थाय -19640 ▁उदयपुर -19641 ▁औषधस्य -19642 ▁कन्यां -19643 ▁कादम्ब -19644 ▁कुपितः -19645 ▁कृतवान -19646 ▁गुरुणा -19647 ▁जनकस्य -19648 ▁जोधपुर -19649 ▁तिरुमल -19650 ▁धारयति -19651 ▁निघण्ट -19652 ▁पङ्क्त -19653 ▁पञ्चमं -19654 ▁पापानि -19655 ▁पृष्टः -19656 ▁प्राकट -19657 ▁बाङ्गल -19658 ▁बाणस्य -19659 ▁ब्रिटी -19660 ▁मधुपाक -19661 ▁मनुस्म -19662 ▁मनोहरं -19663 ▁मातुलः -19664 ▁मिश्री -19665 ▁मुक्तं -19666 ▁यच्छन् -19667 ▁युनानि -19668 ▁योजनेन -19669 ▁लेखकाः -19670 ▁लेखान् -19671 ▁लोकान् -19672 ▁वचांसि -19673 ▁वस्त्व -19674 ▁वादनतः -19675 ▁विकारः -19676 ▁विपर्य -19677 ▁विवेचन -19678 ▁विशेषा -19679 ▁शिष्या -19680 ▁श्यामा -19681 ▁सञ्जीव -19682 ▁सदनस्य -19683 ▁सन्यास -19684 ▁समार्प -19685 ▁सहकारि -19686 ▁सुखिनः -19687 ▁स्मरति -19688 ▁स्रोतः -19689 ▁हेक्टे -19690 ▁होय्सल -19691 ▁প্রকাশ -19692 कांग्रेस -19693 चतुष्टयं -19694 न्द्रस्य -19695 परिवर्तन -19696 र्तव्यम् -19697 लीमण्डलं -19698 वाद्यानि -19699 विषयेऽपि -19700 वेष्टुम् -19701 व्यवहारः -19702 शासनकाले -19703 संस्करणं -19704 सर्वकारे -19705 ाप्राप्त -19706 ▁nuclear -19707 ▁service -19708 ▁sinhala -19709 ▁अगच्छन् -19710 ▁अग्रिमे -19711 ▁अद्भुतं -19712 ▁अधिकतमं -19713 ▁अनुवर्त -19714 ▁अनुसरति -19715 ▁अभिनन्द -19716 ▁अभिमन्य -19717 ▁अमिताभः -19718 ▁अलेक्सा -19719 ▁अवरुद्ध -19720 ▁अवान्तर -19721 ▁आधिपत्य -19722 ▁आयोजितः -19723 ▁इत्यर्थ -19724 ▁उपदिशति -19725 ▁एकस्यैव -19726 ▁एतन्नगर -19727 ▁एलिनोर् -19728 ▁कल्पयति -19729 ▁क्रीडाल -19730 ▁क्लिष्ट -19731 ▁चित्तौड -19732 ▁जागर्ति -19733 ▁जायमाना -19734 ▁जैनानां -19735 ▁डब्ल्यू -19736 ▁ताम्बूल -19737 ▁दुग्धम् -19738 ▁देशभक्त -19739 ▁द्वावपि -19740 ▁ध्यानम् -19741 ▁नार्हति -19742 ▁निवासाय -19743 ▁पत्न्या -19744 ▁परिणामं -19745 ▁परित्या -19746 ▁पुत्राय -19747 ▁पुराणम् -19748 ▁प्रेरणा -19749 ▁फ्रान्स -19750 ▁मुखर्जि -19751 ▁योजिताः -19752 ▁रङ्गनाथ -19753 ▁राजगृहं -19754 ▁रोमाञ्च -19755 ▁वक्तुम् -19756 ▁वर्णितं -19757 ▁वसिष्ठः -19758 ▁विशेषाः -19759 ▁वैविध्य -19760 ▁शीतकाले -19761 ▁शुभाशुभ -19762 ▁सङ्घटनं -19763 ▁समीचीनं -19764 ▁सम्भाषण -19765 ▁साधूनां -19766 ▁हिमालये -19767 ▁हुतात्म -19768 अन्तरिक्ष -19769 कल्याणस्य -19770 कार्यालयः -19771 क्रियायां -19772 ध्यक्षस्य -19773 निर्वाचने -19774 पदार्थेषु -19775 पाकिस्थान -19776 महाभागस्य -19777 साहाय्येन -19778 सिध्दान्त -19779 स्थानानां -19780 ानुयायिनः -19781 ानुशासनम् -19782 ेश्वर्याः -19783 ▁........ -19784 ▁00000000 -19785 ▁communic -19786 ▁document -19787 ▁godavari -19788 ▁अकस्मात् -19789 ▁अत्यधिकः -19790 ▁अध्यापकः -19791 ▁अन्यान्य -19792 ▁अपेक्षित -19793 ▁अविस्मरण -19794 ▁आधिपत्ये -19795 ▁ऊर्जायाः -19796 ▁काञ्चित् -19797 ▁केम्ब्रि -19798 ▁कौशाम्बी -19799 ▁क्रीडासु -19800 ▁गर्भाधान -19801 ▁चित्रकला -19802 ▁चिह्नानि -19803 ▁जलबन्धाः -19804 ▁तत्सर्वं -19805 ▁त्रेतायु -19806 ▁दीर्घाणि -19807 ▁द्वेष्टि -19808 ▁नामकरणाय -19809 ▁निवसन्तः -19810 ▁निश्चितः -19811 ▁पक्षिणां -19812 ▁परीक्षणं -19813 ▁पावापुरी -19814 ▁प्रतिरोध -19815 ▁प्रसार्य -19816 ▁प्रस्तुत -19817 ▁प्रेम्णा -19818 ▁भुक्तानि -19819 ▁महाभारतं -19820 ▁यल्लापुर -19821 ▁रचयित्वा -19822 ▁वर्षाणां -19823 ▁व्यवहारं -19824 ▁शक्तवान् -19825 ▁श्रीवादि -19826 ▁श्लोकात् -19827 ▁सन्न्यास -19828 ▁समर्थनम् -19829 ▁समुद्रतट -19830 ▁सम्पर्कं -19831 ▁सम्मिश्र -19832 ▁सुग्रीवः -19833 ▁सौकर्यम् -19834 ▁स्वप्नाः -19835 ▁स्वप्राण -19836 ▁स्वराज्य -19837 केन्द्रेषु -19838 न्स्टांज़् -19839 सम्मेलनस्य -19840 ▁karnataka -19841 ▁paintings -19842 ▁wisconsin -19843 ▁अटलबिहारी -19844 ▁अधिकाधिकं -19845 ▁अधिगच्छति -19846 ▁अध्ययनस्य -19847 ▁अन्तर्जाल -19848 ▁आचरितवान् -19849 ▁करण्डकेषु -19850 ▁कर्णाटकम् -19851 ▁कान्यकुब् -19852 ▁कार्याणां -19853 ▁तमिऴ्नाडु -19854 ▁त्रिपृष्ठ -19855 ▁दौलतसिंहः -19856 ▁द्र्ष्टुं -19857 ▁नागार्जुन -19858 ▁परमेश्वरः -19859 ▁प्रभवन्ति -19860 ▁प्रशिक्षण -19861 ▁प्राचीनम् -19862 ▁रत्नागिरि -19863 ▁वर्णाश्रम -19864 ▁शैत्यकाले -19865 ▁समस्यायाः -19866 ▁स्थाप्यते -19867 पूर्णिमायां -19868 सङ्ग्रामस्य -19869 ▁spacecraft -19870 ▁washington -19871 ▁अङ्गीकृत्य -19872 ▁अन्तर्भागे -19873 ▁उपाहारवसति -19874 ▁केरळराज्ये -19875 ▁केषाञ्चित् -19876 ▁क्षत्रियाः -19877 ▁चिन्तयन्ति -19878 ▁तुङ्गभद्रा -19879 ▁न्यायाधीशः -19880 ▁पाण्डित्यं -19881 ▁पुरुषोत्तम -19882 ▁पुस्तकानां -19883 ▁प्रदर्शितः -19884 ▁प्रामुख्यं -19885 ▁प्रार्थयति -19886 ▁वार्तालापं -19887 ▁विजयलक्ष्म -19888 ▁विमलनाथस्य -19889 ▁श्रीकृष्णं -19890 ▁संस्कृतभाष -19891 ▁संस्थानस्य -19892 ▁सतीदेव्याः -19893 ▁सिद्धार्थः -19894 ▁स्थापितस्य -19895 ▁स्वास्थ्यं -19896 ▁हिन्दीभाषा -19897 वर्षपर्यन्तं -19898 विद्यापीठस्य -19899 ▁चौहानवंशस्य -19900 ▁दक्षिणपूर्व -19901 ▁परिलक्ष्यते -19902 ▁पर्यावरणस्य -19903 ▁प्रवहन्त्यः -19904 ▁प्रसिद्धेषु -19905 ▁प्रोत्साहनं -19906 ▁महत्वपूर्णः -19907 ▁राज्यसञ्चाल -19908 ▁व्यक्तित्वं -19909 ▁शतकपर्यन्तं -19910 ▁सिद्ध्यन्ति -19911 ▁अकृष्टपच्यम् -19912 ▁इत्युक्तवान् -19913 ▁केवलज्ञानिनः -19914 ▁गीताशास्त्रे -19915 ▁चन्द्रप्रभोः -19916 ▁तीर्थङ्करत्व -19917 ▁ध्यानचन्दस्य -19918 ▁पाकिस्तानस्य -19919 ▁भविष्यत्काले -19920 ▁0-000000-00-0 -19921 ▁आङ्ग्लभाषायाः -19922 ▁किलोमीटर्मितं -19923 ▁निमेषपर्यन्तं -19924 ▁ब्रह्मसमाजस्य -19925 ▁भारतीयविज्ञान -19926 ▁महत्त्वपूर्णः -19927 ▁विद्युदुत्पाद -19928 ▁उपहारमन्दिरेषु -19929 ▁फेब्रवरिमासस्य -19930 ▁शिक्षणक्षेत्रे -19931 ▁सुभाषचन्द्रबोस -19932 ▁तमिऴ्नाडुराज्ये -19933 ▁भारतीयजनतापक्षः -19934 -‘ -19935 by -19936 oo -19937 ti -19938 yg -19939 कॉ -19940 चय -19941 जत -19942 जप -19943 भं -19944 यद -19945 षण -19946 ।( -19947 তা -19948 ிர -19949 ್ಧ -19950 ▁ऽ -19951 _0. -19952 cho -19953 enn -19954 iti -19955 mat -19956 odh -19957 ola -19958 ony -19959 osm -19960 इट् -19961 खरी -19962 गमे -19963 जनन -19964 जार -19965 तटः -19966 तलं -19967 तीः -19968 थर् -19969 दाल -19970 द्म -19971 नवा -19972 निध -19973 परो -19974 पिय -19975 फर् -19976 बिल -19977 भरण -19978 मनी -19979 मयि -19980 मिन -19981 मील -19982 म्स -19983 यमु -19984 लाप -19985 वते -19986 शके -19987 शला -19988 शाक -19989 शूर -19990 षीत -19991 सदा -19992 हाट -19993 ादय -19994 ृशं -19995 ಷ್ಟ -19996 ಿತು -19997 ೂರ್ -19998 ್ರೀ -19999 ▁ja -20000 ▁अण -20001 ▁इन -20002 ▁ईष -20003 ▁ऋग -20004 ▁एस -20005 ▁गल -20006 ▁झा -20007 ▁डै -20008 ▁नड -20009 ▁शव -20010 ▁सञ -20011 ▁মা -20012 ▁ಅನ -20013 alab -20014 atal -20015 aven -20016 edic -20017 ffee -20018 issi -20019 opad -20020 rent -20021 ross -20022 time -20023 आकाश -20024 काद् -20025 क्टर -20026 गद्य -20027 गमेन -20028 गौरी -20029 ग्गा -20030 ङ्को -20031 जीवा -20032 ञ्जर -20033 ञ्ज् -20034 णान् -20035 दिशे -20036 दोषं -20037 द्भव -20038 निपु -20039 न्नी -20040 पश्च -20041 पादौ -20042 प्सा -20043 बीजं -20044 मञ्च -20045 मतेन -20046 म्ना -20047 राणा -20048 रूपी -20049 रूपो -20050 र्कर -20051 वत्य -20052 वलोक -20053 विना -20054 वेषु -20055 षनल् -20056 ष्कि -20057 ादान -20058 ायुः -20059 ारेण -20060 िकुल -20061 िकेट -20062 ुकाः -20063 ेनिस -20064 ैङ्क -20065 ोऽयम -20066 ्युप -20067 १००० -20068 ▁equ -20069 ▁iit -20070 ▁vir -20071 ▁अकी -20072 ▁आशु -20073 ▁ईशा -20074 ▁उस् -20075 ▁कपो -20076 ▁करे -20077 ▁खेद -20078 ▁घ्र -20079 ▁दार -20080 ▁पोत -20081 ▁बीड -20082 ▁मर् -20083 ▁रजः -20084 ▁लकु -20085 ▁वदि -20086 ▁विच -20087 ▁शाट -20088 ▁शुन -20089 ▁शोच -20090 ▁साथ -20091 ▁सॅम -20092 ▁हनन -20093 ▁জয় -20094 asana -20095 chand -20096 inese -20097 ments -20098 ource -20099 rasad -20100 urope -20101 खाईजी -20102 चर्चा -20103 ज्ञैः -20104 तुल्य -20105 देशाः -20106 नाथाय -20107 परिष् -20108 फल्गु -20109 मात्य -20110 मिच्छ -20111 मिताः -20112 यंत्र -20113 यूरोप -20114 रङ्गे -20115 राक्ष -20116 लौकिक -20117 वास्य -20118 विधेः -20119 विविध -20120 वैभवं -20121 समवाय -20122 सर्गर -20123 सैन्य -20124 स्जिद -20125 ान्नं -20126 ामण्ड -20127 ामिति -20128 ारिस् -20129 ावरोध -20130 ाष्टा -20131 ▁font -20132 ▁guru -20133 ▁play -20134 ▁spee -20135 ▁अपाल -20136 ▁असुर -20137 ▁आरम् -20138 ▁इमम् -20139 ▁उडुप -20140 ▁एड्व -20141 ▁कथास -20142 ▁कल्ल -20143 ▁कूचि -20144 ▁खादि -20145 ▁जातौ -20146 ▁डङ्क -20147 ▁तामस -20148 ▁दसरा -20149 ▁दिग् -20150 ▁दिवि -20151 ▁पणजी -20152 ▁पदकं -20153 ▁परित -20154 ▁प्रल -20155 ▁भवसि -20156 ▁भीतः -20157 ▁भूषण -20158 ▁मंगल -20159 ▁मन्म -20160 ▁महतः -20161 ▁मिता -20162 ▁मोघल -20163 ▁रेकि -20164 ▁लखनऊ -20165 ▁लाला -20166 ▁लीला -20167 ▁ल्यु -20168 ▁वासः -20169 ▁विनय -20170 ▁विपण -20171 ▁विरम -20172 ▁विरो -20173 ▁वीरः -20174 ▁व्यथ -20175 ▁शयनं -20176 ▁शल्य -20177 ▁शुकः -20178 ▁श्वश -20179 ▁सारा -20180 ▁सुरा -20181 ▁हिडि -20182 ▁हेच् -20183 ▁१४०० -20184 ▁१९२७ -20185 ▁१९४३ -20186 अकादमी -20187 कर्णाट -20188 कारकाः -20189 कारात् -20190 क्त्वा -20191 जनाङ्ग -20192 जन्मनः -20193 ज्यानि -20194 दिनस्य -20195 दीपिका -20196 पक्षतः -20197 पक्षाः -20198 पदानां -20199 पन्नाः -20200 परिचयः -20201 पीडिया -20202 बङ्गाल -20203 भगवानु -20204 भूषणम् -20205 मण्डली -20206 मिश्रः -20207 मुक्ति -20208 मुम्बई -20209 रेभ्यः -20210 र्माणि -20211 लैण्ड् -20212 वर्धनः -20213 वाटिका -20214 वार्ता -20215 विकासः -20216 विश्वं -20217 वैद्या -20218 व्रतम् -20219 शालातः -20220 श्चर्य -20221 सङ्घाः -20222 सप्तति -20223 सर्गाः -20224 सहिताः -20225 सिद्धौ -20226 स्यस्य -20227 स्वस्य -20228 ात्मना -20229 ारोपणं -20230 ीकरणाय -20231 ीकरणेन -20232 ीपुत्र -20233 ुर्वन् -20234 ोच्यते -20235 ्यन्ति -20236 ्यमाना -20237 ಿಸಿದರು -20238 ▁afric -20239 ▁annot -20240 ▁appro -20241 ▁bhatt -20242 ▁buddh -20243 ▁kumar -20244 ▁motor -20245 ▁sport -20246 ▁where -20247 ▁would -20248 ▁अमन्य -20249 ▁अवसत् -20250 ▁अविरत -20251 ▁अहमपि -20252 ▁आगस्ट -20253 ▁ईदृशं -20254 ▁ईरोडु -20255 ▁केनडा -20256 ▁केम्प -20257 ▁केऽपि -20258 ▁क्षणे -20259 ▁खानिज -20260 ▁गणपति -20261 ▁गायति -20262 ▁गिरिः -20263 ▁घृतम् -20264 ▁चात्र -20265 ▁जनसम् -20266 ▁तन्नि -20267 ▁त्रया -20268 ▁नमस्क -20269 ▁नवदेह -20270 ▁पठनम् -20271 ▁पद्यं -20272 ▁पद्ये -20273 ▁पुणेन -20274 ▁प्रणय -20275 ▁प्रवी -20276 ▁बान्ध -20277 ▁बोद्ध -20278 ▁भवानी -20279 ▁महतीं -20280 ▁रचिते -20281 ▁रष्या -20282 ▁राजदू -20283 ▁रुप्य -20284 ▁रोमन् -20285 ▁रोहिण -20286 ▁लकारः -20287 ▁विकृत -20288 ▁विध्व -20289 ▁विन्द -20290 ▁वैशाल -20291 ▁व्रतं -20292 ▁शरणाग -20293 ▁शाब्द -20294 ▁शिलाः -20295 ▁शृण्व -20296 ▁सकर्म -20297 ▁समाधौ -20298 ▁सहृदय -20299 ▁साकम् -20300 ▁सुब्ब -20301 ▁स्तरः -20302 ▁हस्तं -20303 -0000-0 -20304 अलङ्कार -20305 अस्माकं -20306 काङ्क्ष -20307 कार्याय -20308 क्तानां -20309 क्षणस्य -20310 क्षिप्य -20311 ग्रन्थं -20312 ग्रामम् -20313 चूर्णेन -20314 ज्ञातुं -20315 तिरुपति -20316 त्त्वम् -20317 त्त्वेन -20318 त्सहस्र -20319 दानीन्त -20320 दिश्यते -20321 दीक्षित -20322 ध्ययनेन -20323 निकोबार -20324 पक्षिणः -20325 पुस्तके -20326 प्रदानं -20327 भद्रस्य -20328 मार्थिक -20329 मिश्रेण -20330 यन्त्रं -20331 राज्ञां -20332 रिष्यति -20333 रूपाक्ष -20334 विचित्र -20335 विष्यति -20336 व्रीहिः -20337 शिल्पम् -20338 शुद्धिः -20339 श्रोत्र -20340 सिद्धिं -20341 स्मृत्य -20342 ादिकर्म -20343 ाद्वीपे -20344 ाप्रसाद -20345 ोत्पादन -20346 ्याणाम् -20347 ▁phonem -20348 ▁planet -20349 ▁portal -20350 ▁proper -20351 ▁record -20352 ▁अग्निं -20353 ▁अजन्ता -20354 ▁अत्राग -20355 ▁अनारोग -20356 ▁अभावेन -20357 ▁अमरनाथ -20358 ▁अर्हसि -20359 ▁आज्ञया -20360 ▁आनुवंश -20361 ▁उचितम् -20362 ▁काण्डे -20363 ▁कान्ति -20364 ▁कुण्डल -20365 ▁कूर्दन -20366 ▁कैकेयी -20367 ▁क्षेमे -20368 ▁गच्छतु -20369 ▁गानस्य -20370 ▁गौरवम् -20371 ▁ग्रामा -20372 ▁जानीमः -20373 ▁तद्वत् -20374 ▁तस्माद -20375 ▁तिक्तः -20376 ▁तृणबदर -20377 ▁तृष्णा -20378 ▁दशलक्ष -20379 ▁देवराज -20380 ▁देव्या -20381 ▁द्रोणः -20382 ▁द्वीपे -20383 ▁नवग्रह -20384 ▁नान्दे -20385 ▁नामकेन -20386 ▁नियमेन -20387 ▁निश्चि -20388 ▁न्यूया -20389 ▁पद्माव -20390 ▁पद्मास -20391 ▁पराशरः -20392 ▁पर्वणः -20393 ▁बङ्किम -20394 ▁बीजस्य -20395 ▁भजनानि -20396 ▁भवन्ती -20397 ▁भीमसेन -20398 ▁महम्मद -20399 ▁मास्को -20400 ▁मुत्तु -20401 ▁मुर्शि -20402 ▁मूल्यं -20403 ▁मोक्षा -20404 ▁युगस्य -20405 ▁युवानः -20406 ▁योजनां -20407 ▁रचनाम् -20408 ▁राजभिः -20409 ▁रेड्डि -20410 ▁रोहिणी -20411 ▁वानप्र -20412 ▁वायुना -20413 ▁विचारे -20414 ▁विदेशं -20415 ▁विनोबा -20416 ▁वेदान् -20417 ▁वैशाली -20418 ▁शिलासु -20419 ▁शुक्रः -20420 ▁शुष्कं -20421 ▁श्रवणं -20422 ▁संभवति -20423 ▁समर्था -20424 ▁समानाः -20425 ▁सविस्त -20426 ▁सहोदरी -20427 ▁साधकेन -20428 ▁स्कूल् -20429 ▁स्वाति -20430 \\\\\\\\ -20431 क्रमणस्य -20432 चलनचित्र -20433 चित्रस्य -20434 तीर्थानि -20435 निर्देशः -20436 निर्वाचन -20437 न्हेबोटो -20438 परिश्रमः -20439 पुराणेषु -20440 प्रकरणम् -20441 प्रकोष्ठ -20442 प्रतिमाः -20443 प्रधानम् -20444 भागेभ्यः -20445 मनुसृत्य -20446 राज्यानि -20447 विन्यासः -20448 विरुद्धं -20449 वृत्त्या -20450 श्चासीत् -20451 सम्पूर्ण -20452 साधनानां -20453 ात्मकानि -20454 ▁october -20455 ▁अगास्सि -20456 ▁अघोषयत् -20457 ▁अधुनापि -20458 ▁अनन्ताः -20459 ▁अन्त्ये -20460 ▁अमृतलता -20461 ▁आक्रमणे -20462 ▁आगच्छतु -20463 ▁आम्रफलं -20464 ▁इत्यादौ -20465 ▁इत्युपा -20466 ▁ईश्वराय -20467 ▁उद्योगं -20468 ▁ऊर्ध्वं -20469 ▁ओरिस्सा -20470 ▁औपचारिक -20471 ▁कनकदासः -20472 ▁कार्मिक -20473 ▁कार्येण -20474 ▁कृत्रिम -20475 ▁घटनायाः -20476 ▁घनत्वम् -20477 ▁चत्वारो -20478 ▁चिन्ताम -20479 ▁जनसामान -20480 ▁तदनुकूल -20481 ▁तस्याम् -20482 ▁दशम्यां -20483 ▁दीनदयाल -20484 ▁देहलीतः -20485 ▁द्वादशा -20486 ▁धैर्येण -20487 ▁नाइट्रो -20488 ▁नारीणां -20489 ▁निदेशकः -20490 ▁नूतनानि -20491 ▁पट्टिका -20492 ▁पत्रस्य -20493 ▁पादमितः -20494 ▁पूर्वतः -20495 ▁प्रकाशं -20496 ▁प्रतिशत -20497 ▁प्रतिषे -20498 ▁प्रवर्ध -20499 ▁प्रसृतः -20500 ▁बोध्यम् -20501 ▁भिन्नता -20502 ▁भीखाईजी -20503 ▁महेश्वर -20504 ▁मित्रैः -20505 ▁मुग्धाः -20506 ▁मुहम्मद -20507 ▁योग्यम् -20508 ▁रामायणं -20509 ▁वामहस्त -20510 ▁विदधाति -20511 ▁विश्वसि -20512 ▁शत्रून् -20513 ▁शिवरामः -20514 ▁संस्थां -20515 ▁सङ्गीते -20516 ▁सत्त्वं -20517 ▁सप्ताहे -20518 ▁समाप्तं -20519 ▁सहयोगेन -20520 ▁साध्यम् -20521 ▁सान्द्र -20522 ▁सार्वभौ -20523 ▁सुरक्षा -20524 ▁स्थापित -20525 ▁स्पृष्ट -20526 निर्माणाय -20527 परिश्रमेण -20528 प्रशिक्षण -20529 भगवानुवाच -20530 मतानुसारं -20531 मन्त्रिणः -20532 महाद्वीपः -20533 वाक्यानां -20534 सूत्राणां -20535 ीकरणार्थं -20536 ▁addition -20537 ▁material -20538 ▁अनेकवारं -20539 ▁अभिधीयते -20540 ▁उपस्थितौ -20541 ▁एकविंशति -20542 ▁कवयित्री -20543 ▁कामनायाः -20544 ▁कृषकाणां -20545 ▁चिक्कोडी -20546 ▁जगद्गुरु -20547 ▁तस्मादेव -20548 ▁देहान्तर -20549 ▁धर्मपुरी -20550 ▁धर्मार्थ -20551 ▁नवरात्रि -20552 ▁नितान्तं -20553 ▁निर्माता -20554 ▁निर्वहणं -20555 ▁पञ्चवर्ष -20556 ▁पञ्चाङ्ग -20557 ▁परमेश्वर -20558 ▁परिमिताः -20559 ▁पर्वतेषु -20560 ▁पूर्ववत् -20561 ▁पोरबन्दर -20562 ▁प्राणस्य -20563 ▁प्रेरणया -20564 ▁प्रेरणां -20565 ▁बिहारस्य -20566 ▁भित्तिषु -20567 ▁मुनिभक्ष -20568 ▁याज्ञिकः -20569 ▁राजकन्या -20570 ▁रामानुजा -20571 ▁विद्युतः -20572 ▁विनश्यति -20573 ▁शीघ्रमेव -20574 ▁श्रेयस्क -20575 ▁श्रोतारः -20576 ▁सङ्कल्पं -20577 ▁सञ्जायते -20578 ▁सन्निवेश -20579 ▁समनन्तरं -20580 ▁सम्बन्धे -20581 ▁सोमवासरे -20582 आन्दोलनस्य -20583 क्षेत्रात् -20584 क्स्प्रेस् -20585 प्रदेशानां -20586 प्रान्तेषु -20587 बिस्मिल्ला -20588 योगमुद्राः -20589 लीमण्डलस्य -20590 ▁documents -20591 ▁president -20592 ▁अनुग्रहेण -20593 ▁अभिप्रैति -20594 ▁अवशिष्यते -20595 ▁उत्पन्नाः -20596 ▁उद्युक्तः -20597 ▁काठ्मण्डु -20598 ▁चिदंबरस्य -20599 ▁चिन्तामणि -20600 ▁जन्मभूमिः -20601 ▁जयसिंहस्य -20602 ▁तदनुसारेण -20603 ▁देशसेवायै -20604 ▁द्वितीयम् -20605 ▁निर्णयस्य -20606 ▁निर्विशेष -20607 ▁न्यायवादी -20608 ▁प्रदक्षिण -20609 ▁प्रवृत्ता -20610 ▁प्रस्तावं -20611 ▁प्रारब्धा -20612 ▁बौद्धधर्म -20613 ▁महाद्वीपे -20614 ▁मार्गरेट् -20615 ▁यात्रायाः -20616 ▁रविशङ्करः -20617 ▁वस्तूनाम् -20618 ▁विचारधारा -20619 ▁विविधानां -20620 ▁विस्तारेण -20621 ▁वृक्षामला -20622 ▁व्याघ्राः -20623 ▁शक्नुयात् -20624 ▁श्राविकाः -20625 ▁संशोधनानि -20626 ▁संहितायाः -20627 ▁समाविष्टः -20628 ▁सम्पूर्णः -20629 ▁सावधानतया -20630 ▁हरिद्वर्ण -20631 विद्यालयस्य -20632 ▁atmosphere -20633 ▁background -20634 ▁अभिवृद्धिं -20635 ▁आन्दोलनानि -20636 ▁क्रिस्तीये -20637 ▁ग्रन्थोऽयं -20638 ▁दर्शितवान् -20639 ▁दूरीकर्तुं -20640 ▁द्वात्रिंश -20641 ▁परिवर्तिता -20642 ▁पूर्वार्धे -20643 ▁प्रत्येकम् -20644 ▁प्रवृत्ताः -20645 ▁प्राचीनतमा -20646 ▁प्राप्त्या -20647 ▁प्रार्थनाम -20648 ▁भ्रष्टाचार -20649 ▁लिखितमस्ति -20650 ▁वायुमण्डलं -20651 ▁वाराणस्यां -20652 ▁संरक्ष्यते -20653 ▁संवत्सरस्य -20654 ▁सन्तुष्टाः -20655 ▁सिद्धान्ते -20656 ▁सूर्यकान्त -20657 ▁स्वतन्त्रं -20658 कन्नडसाहित्य -20659 निर्माणार्थं -20660 ▁orthography -20661 ▁represented -20662 ▁अलङ्कृतवान् -20663 ▁उत्पादयन्ति -20664 ▁उपास्थापयत् -20665 ▁कर्तव्यकर्म -20666 ▁कुरुक्षेत्र -20667 ▁कूटस्थनित्य -20668 ▁क्रमाङ्कस्य -20669 ▁क्रीडितवान् -20670 ▁प्रतियोगिता -20671 ▁यजुर्वेदस्य -20672 ▁व्याख्यानम् -20673 ▁श्राविकाश्च -20674 ▁सरस्वतीकण्ठ -20675 ▁अर्थव्यवस्था -20676 ▁कुरुक्षेत्रे -20677 ▁कॉन्स्टांज़् -20678 ▁तिरुनेल्वेली -20679 ▁त्रयस्त्रिंश -20680 ▁निर्मितमस्ति -20681 ▁पुदुक्कोट्टै -20682 ▁प्रकाशितवान् -20683 जयन्त्युत्सवाः -20684 ▁उल्लिखितमस्ति -20685 ▁गुजरातराज्यम् -20686 ▁जैनतीर्थत्वेन -20687 ▁तुमकूरुमण्डले -20688 ▁प्रख्यातमस्ति -20689 ▁बिजापुरमण्डले -20690 ▁योगशास्त्रस्य -20691 ▁व्युत्पत्त्या -20692 ▁हिन्दूधर्मस्य -20693 ▁ग्रन्थेऽस्मिन् -20694 ▁विश्वश्रेण्यां -20695 ▁समाप्त्यनन्तरं -20696 ▁तीर्थङ्करत्वसूच -20697 kh -20698 mt -20699 ps -20700 uz -20701 अफ -20702 आस -20703 कठ -20704 झ् -20705 तत -20706 दध -20707 मश -20708 ळव -20709 वग -20710 हम -20711 ॆन -20712 ेस -20713 ोज -20714 ०९ -20715 থম -20716 বি -20717 রা -20718 ೀತ -20719 aca -20720 ban -20721 bas -20722 dev -20723 dia -20724 gan -20725 lap -20726 lin -20727 mel -20728 mus -20729 nar -20730 osp -20731 rom -20732 tal -20733 tem -20734 val -20735 vel -20736 yan -20737 अना -20738 उत् -20739 ऋक् -20740 कतः -20741 गोर -20742 जिक -20743 तान -20744 दिः -20745 पटे -20746 पेश -20747 मसि -20748 मेज -20749 येत -20750 रेक -20751 लाब -20752 वशः -20753 विं -20754 विर -20755 षाम -20756 हिल -20757 ह्र -20758 ातृ -20759 ाये -20760 ालज -20761 ाहा -20762 ाहु -20763 ीनं -20764 ीप् -20765 ृषु -20766 ोशः -20767 ौन् -20768 ▁-" -20769 ▁fi -20770 ▁ir -20771 ▁na -20772 ▁खल -20773 ▁गग -20774 ▁गर -20775 ▁धो -20776 ▁फो -20777 ▁८७ -20778 ▁তা -20779 ▁ನೀ -20780 :::: -20781 arge -20782 back -20783 chan -20784 ches -20785 iana -20786 left -20787 ough -20788 rown -20789 wara -20790 अङ्ग -20791 अमृत -20792 कारक -20793 केतु -20794 क्तौ -20795 क्लो -20796 क्षय -20797 गूडु -20798 ग्गु -20799 ङ्कि -20800 च्छं -20801 ज्ञी -20802 टिया -20803 ट्टा -20804 ट्ला -20805 डस्य -20806 तडाग -20807 तत्त -20808 तीरं -20809 तेति -20810 दिशं -20811 द्दू -20812 धाना -20813 निक् -20814 नेमी -20815 न्यो -20816 परिव -20817 पाडु -20818 पादे -20819 पुटे -20820 पुणे -20821 बाबा -20822 भाषण -20823 भिला -20824 मालव -20825 मिमं -20826 मेरी -20827 म्पु -20828 यष्ट -20829 यादव -20830 रिन् -20831 लार् -20832 लालि -20833 ल्लो -20834 वरणं -20835 वानी -20836 व्यथ -20837 शैले -20838 ष्टो -20839 स्तो -20840 स्थो -20841 स्पि -20842 स्सह -20843 ापटु -20844 ाभरण -20845 ृतिं -20846 ्यया -20847 १९७५ -20848 १९८० -20849 १९९२ -20850 २०१२ -20851 २०१४ -20852 ▁00- -20853 ▁aur -20854 ▁det -20855 ▁ess -20856 ▁key -20857 ▁nas -20858 ▁pal -20859 ▁tha -20860 ▁und -20861 ▁अयः -20862 ▁कनै -20863 ▁कम् -20864 ▁गरि -20865 ▁च्य -20866 ▁जोर -20867 ▁तवा -20868 ▁नटः -20869 ▁नरः -20870 ▁नोद -20871 ▁पाश -20872 ▁फलो -20873 ▁मठः -20874 ▁मता -20875 ▁मदि -20876 ▁मही -20877 ▁मिन -20878 ▁मुद -20879 ▁रति -20880 ▁रहे -20881 ▁वधं -20882 ▁वीत -20883 ▁वृह -20884 ▁शेख -20885 ▁शौच -20886 ▁सलि -20887 ▁१३० -20888 ▁९०० -20889 apore -20890 seudo -20891 कर्मण -20892 ग्नेः -20893 चक्रं -20894 चरणम् -20895 जनाङ् -20896 जन्यं -20897 जवेल् -20898 जीराव -20899 डियम् -20900 ण्टन् -20901 तत्वं -20902 त्रेय -20903 त्वाद -20904 त्विक -20905 थार्थ -20906 दीप्त -20907 दोषाः -20908 द्युः -20909 द्योत -20910 द्विज -20911 धारयः -20912 धारित -20913 निमेष -20914 निष्क -20915 नेऽपि -20916 न्नम् -20917 न्मूल -20918 पक्षं -20919 पाञ्च -20920 पूज्य -20921 भागतः -20922 मत्या -20923 महावी -20924 मूढाः -20925 मूत्र -20926 म्पाय -20927 युगीय -20928 रत्नं -20929 रांसि -20930 राशिं -20931 वचनैः -20932 वाताट -20933 विधिं -20934 शब्दा -20935 श्रयं -20936 सङ्घः -20937 साधना -20938 सूरिः -20939 हानिः -20940 ानन्त -20941 ान्स् -20942 ाप्रभ -20943 िकारः -20944 ितश्च -20945 िताम् -20946 ीयेषु -20947 ुक्तं -20948 ृतवती -20949 ौकिकं -20950 ्यधिक -20951 ्यन्त -20952 ন্দ্র -20953 ▁fund -20954 ▁home -20955 ▁june -20956 ▁king -20957 ▁star -20958 ▁unic -20959 ▁wild -20960 ▁अभेद -20961 ▁अम्म -20962 ▁अयमा -20963 ▁आदिम -20964 ▁आप्त -20965 ▁आवाह -20966 ▁ऐक्य -20967 ▁कर्क -20968 ▁कलाः -20969 ▁किंच -20970 ▁कृतौ -20971 ▁कोणे -20972 ▁गमना -20973 ▁गुणी -20974 ▁गोपथ -20975 ▁चञ्च -20976 ▁जननं -20977 ▁टङ्क -20978 ▁ठाणे -20979 ▁तुर् -20980 ▁थाट् -20981 ▁दशसु -20982 ▁नाति -20983 ▁नैर् -20984 ▁पङ्क -20985 ▁पध्द -20986 ▁पाति -20987 ▁पादं -20988 ▁प्या -20989 ▁महाक -20990 ▁मृता -20991 ▁मैक् -20992 ▁मैल् -20993 ▁मोरा -20994 ▁यानं -20995 ▁रेचक -20996 ▁वाङ् -20997 ▁विधौ -20998 ▁वेगं -20999 ▁शनिः -21000 ▁सद्ग -21001 ▁सफलं -21002 ▁स्तर -21003 ▁हनुम -21004 ▁हिमन -21005 ▁१९०४ -21006 ▁१९०९ -21007 ▁१९२२ -21008 ▁१९५५ -21009 ▁५००० -21010 ▁ಅವರು -21011 ilable -21012 istics -21013 public -21014 rieved -21015 united -21016 इतिहास -21017 उपग्रह -21018 कारिणः -21019 कालीनं -21020 कूर्दन -21021 कृष्णा -21022 कौमुदी -21023 क्षणाय -21024 गानस्य -21025 गोष्ठी -21026 चरणस्य -21027 चामराज -21028 ठाकुरः -21029 त्वमपि -21030 दध्याय -21031 द्यमिक -21032 ध्यायी -21033 नाटकम् -21034 निरोधक -21035 न्दूरु -21036 न्नस्य -21037 परिपाल -21038 परिषदि -21039 परिषद् -21040 पूर्वा -21041 प्रपाठ -21042 प्रेम् -21043 भागात् -21044 भाग्यं -21045 भेदस्य -21046 मण्डपः -21047 मृत्यु -21048 योजनाः -21049 रस्यां -21050 राजकीय -21051 वर्मणा -21052 विजेता -21053 शत्रुः -21054 शासनेन -21055 शिल्पः -21056 शुल्कं -21057 श्रुतः -21058 ष्कर्म -21059 स्तूपः -21060 ामहस्य -21061 ारण्ये -21062 ुक्ताः -21063 ्यमिति -21064 ्यायाः -21065 ▁above -21066 ▁asian -21067 ▁build -21068 ▁carol -21069 ▁devan -21070 ▁exper -21071 ▁falls -21072 ▁अनादि -21073 ▁अवहन् -21074 ▁आचरन् -21075 ▁आलस्य -21076 ▁आवहति -21077 ▁उष्णः -21078 ▁ऋत्वि -21079 ▁ओलिम् -21080 ▁काल्प -21081 ▁किरीट -21082 ▁कुतूह -21083 ▁केशाः -21084 ▁क्षार -21085 ▁खादति -21086 ▁गर्ते -21087 ▁गिरिक -21088 ▁गोखले -21089 ▁गोत्र -21090 ▁गौरवा -21091 ▁जनवरि -21092 ▁जीवना -21093 ▁तत्रा -21094 ▁तदापि -21095 ▁तपस्य -21096 ▁तिर्य -21097 ▁नवानि -21098 ▁नामनी -21099 ▁नारदः -21100 ▁नाशिक -21101 ▁नियमा -21102 ▁पन्ना -21103 ▁पिप्प -21104 ▁फलेषु -21105 ▁बहुजन -21106 ▁भागीर -21107 ▁भाण्ड -21108 ▁भीमान -21109 ▁महाबल -21110 ▁मृगाः -21111 ▁यानेन -21112 ▁युवकः -21113 ▁रक्ते -21114 ▁रचयति -21115 ▁वक्ता -21116 ▁विदुः -21117 ▁विधवा -21118 ▁विसर् -21119 ▁शतकतः -21120 ▁संहार -21121 ▁सम्रा -21122 ▁सर्वः -21123 ▁हरिहर -21124 uscript -21125 आलङ्कार -21126 खण्डेषु -21127 गुप्तेन -21128 ङ्ग्टन् -21129 च्छन्दः -21130 जनाङ्गः -21131 जवेल्ट् -21132 जातीनां -21133 ज्योतिः -21134 त्मानम् -21135 त्यर्थं -21136 द्रव्यं -21137 नैमित्त -21138 पद्मनाभ -21139 पुरुषेण -21140 प्रभावः -21141 मुक्तिः -21142 रक्षणाय -21143 राजनीति -21144 रोद्धुं -21145 र्मात्र -21146 व्यवसाय -21147 शब्दात् -21148 शिक्षां -21149 श्रिताः -21150 सङ्गीतं -21151 सृष्टिः -21152 सेवायाः -21153 स्थानीय -21154 स्पृष्ट -21155 स्मृतयः -21156 ांशानां -21157 ामन्त्र -21158 ित्वात् -21159 ोत्पत्त -21160 ▁images -21161 ▁leaves -21162 ▁observ -21163 ▁orange -21164 ▁review -21165 ▁travel -21166 ▁अगस्ट् -21167 ▁अन्तरज -21168 ▁अरनाथः -21169 ▁आगन्तु -21170 ▁आगमनेन -21171 ▁आनुकूल -21172 ▁आश्रमं -21173 ▁आस्थान -21174 ▁आस्वाद -21175 ▁इक्षुर -21176 ▁उद्भवः -21177 ▁उन्मूल -21178 ▁ऊह्यते -21179 ▁एकात्म -21180 ▁कल्पते -21181 ▁गृञ्जन -21182 ▁ग्रीक् -21183 ▁घनत्वं -21184 ▁टैटानि -21185 ▁तत्काल -21186 ▁तपस्वी -21187 ▁द्वेषः -21188 ▁पराक्र -21189 ▁पुण्या -21190 ▁पुराणं -21191 ▁पुर्तग -21192 ▁पुष्टि -21193 ▁पोर्चु -21194 ▁प्रमाद -21195 ▁बाम्बे -21196 ▁भवन्तं -21197 ▁भूमध्य -21198 ▁भोगान् -21199 ▁मङ्गला -21200 ▁मनमोहन -21201 ▁मस्तकं -21202 ▁मूलनाम -21203 ▁मेघनाद -21204 ▁यज्ञेन -21205 ▁रहस्यं -21206 ▁लेखिका -21207 ▁वर्तुल -21208 ▁वसन्तः -21209 ▁विमानं -21210 ▁वृन्ता -21211 ▁सनातनः -21212 ▁सन्धिः -21213 ▁समर्पण -21214 ▁सर्वशः -21215 ▁सवदत्त -21216 ▁सूचनाः -21217 ▁सूत्रा -21218 ▁स्तूपः -21219 ▁स्थिरं -21220 कृष्णस्य -21221 त्रिंशत् -21222 दार्शनिक -21223 देवतानां -21224 नानुसारं -21225 पात्राणि -21226 फ्रेञ्च् -21227 भगवत्पाद -21228 भविष्यत् -21229 माध्याये -21230 मिदमस्ति -21231 यन्त्रम् -21232 लक्षणानि -21233 विभक्तयः -21234 व्यापारः -21235 सम्बन्धी -21236 ेशतीर्थः -21237 ▁diction -21238 ▁pradesh -21239 ▁writing -21240 ▁अनुमानं -21241 ▁अभियन्त -21242 ▁असम्भवः -21243 ▁असाधारण -21244 ▁आगच्छत् -21245 ▁आग्रहेण -21246 ▁आपत्काल -21247 ▁आह्वानं -21248 ▁उपविशति -21249 ▁उल्लेखो -21250 ▁एतावान् -21251 ▁खानिजाः -21252 ▁गङ्गाधर -21253 ▁गिरियम् -21254 ▁गुवहाटी -21255 ▁ग्रस्तः -21256 ▁घोषितम् -21257 ▁चतुरङ्ग -21258 ▁चर्चाम् -21259 ▁तडागस्य -21260 ▁तरङ्गाः -21261 ▁निकृष्ट -21262 ▁पारिजात -21263 ▁प्रणाली -21264 ▁प्रतीतो -21265 ▁प्रत्यय -21266 ▁प्रायोग -21267 ▁बद्ध्वा -21268 ▁बहुभ्यः -21269 ▁बाङ्गला -21270 ▁ब्रह्मण -21271 ▁भाषाणां -21272 ▁भाषाभिः -21273 ▁मणिकर्ण -21274 ▁महामरीच -21275 ▁मुनिभिः -21276 ▁योगक्षे -21277 ▁राजगृहे -21278 ▁विच्छेद -21279 ▁विजयस्य -21280 ▁विजित्य -21281 ▁विभक्ति -21282 ▁विविधैः -21283 ▁विश्पला -21284 ▁वैद्याः -21285 ▁व्याप्य -21286 ▁शताब्दे -21287 ▁शोभन्ते -21288 ▁श्राद्ध -21289 ▁श्रीमधु -21290 ▁समाजवाद -21291 ▁समीचीना -21292 ▁समृद्धः -21293 ▁सिंहस्य -21294 ▁स्थलात् -21295 ▁स्थापनं -21296 ▁स्मार्त -21297 ▁स्मृतम् -21298 क्रीडालुः -21299 गुपान्त्य -21300 मुद्दिश्य -21301 मेदिनीपुर -21302 राष्ट्रीय -21303 संख्याकाः -21304 सदस्यानां -21305 सभ्यतायाः -21306 समुदायस्य -21307 स्वास्थ्य -21308 ालङ्काराः -21309 ोत्तरदिशि -21310 ▁अत्यधिका -21311 ▁अनुच्छेद -21312 ▁अन्यतमाः -21313 ▁अप्राप्त -21314 ▁अभयारण्य -21315 ▁आनन्दस्य -21316 ▁आरम्भस्य -21317 ▁उज्जयिनी -21318 ▁उद्भूताः -21319 ▁उपनिषदां -21320 ▁कर्मयोगे -21321 ▁कालखण्डे -21322 ▁कृत्तिका -21323 ▁चित्रेषु -21324 ▁ज्योतिश् -21325 ▁तत्त्वम् -21326 ▁तद्वस्तु -21327 ▁तद्विषये -21328 ▁तमिळनाडु -21329 ▁तिरस्कृत -21330 ▁दक्षिणतः -21331 ▁दाम्पत्य -21332 ▁दुर्गन्ध -21333 ▁दुर्गाणि -21334 ▁दृष्टिको -21335 ▁देवानन्द -21336 ▁देशभक्ति -21337 ▁दैनन्दिन -21338 ▁द्विचक्र -21339 ▁नगरमिदम् -21340 ▁नागालैंड -21341 ▁निवर्तते -21342 ▁परिगणय्य -21343 ▁पश्यन्ती -21344 ▁पालयन्ति -21345 ▁प्रकाशित -21346 ▁प्रचलिते -21347 ▁प्रज्वाल -21348 ▁प्रदत्तं -21349 ▁प्रशासने -21350 ▁प्रसङ्गः -21351 ▁प्रावर्त -21352 ▁बोधयितुं -21353 ▁भुङ्क्ते -21354 ▁यात्राम् -21355 ▁रत्नगिरि -21356 ▁रथोत्सवः -21357 ▁राजधानीं -21358 ▁राष्ट्रं -21359 ▁विधानसभा -21360 ▁व्यभिचार -21361 ▁शकुन्तला -21362 ▁सङ्कीर्ण -21363 ▁सङ्गीतम् -21364 ▁सङ्गृह्य -21365 ▁समुच्चयः -21366 ▁समुद्रम् -21367 ▁सुन्दराः -21368 ▁स्थापनम् -21369 ▁स्वीकृतं -21370 पश्चिमदिशि -21371 ▁political -21372 ▁retrieved -21373 ▁satellite -21374 ▁अनुवर्तते -21375 ▁अपरस्मिन् -21376 ▁अर्णोराजः -21377 ▁आयुर्वेदः -21378 ▁उल्लिखितः -21379 ▁कार्यालये -21380 ▁गौतमबुद्ध -21381 ▁नामान्तरं -21382 ▁नामोल्लेख -21383 ▁निरूढवान् -21384 ▁निवृत्तेः -21385 ▁प्रजापतिः -21386 ▁प्रजापतेः -21387 ▁प्रयुक्तः -21388 ▁प्रश्नान् -21389 ▁प्राथमिकं -21390 ▁भाटकयानैः -21391 ▁मन्तव्यम् -21392 ▁मात्रकाणि -21393 ▁मुन्नेत्र -21394 ▁वर्णयन्ति -21395 ▁विभक्तानि -21396 ▁वैदेशिकाः -21397 ▁व्याख्यां -21398 ▁शिक्षायाः -21399 ▁शैलेशीपदं -21400 ▁सनत्कुमार -21401 ▁समुद्भवति -21402 ▁सम्पादयति -21403 ▁साम्प्रते -21404 ▁स्वच्छन्द -21405 ▁स्वीकृताः -21406 आलङ्कारिकाः -21407 क्रीडोत्सवे -21408 स्ट्रेलियन् -21409 ▁revolution -21410 ▁अनुपस्थितौ -21411 ▁अप्रत्यक्ष -21412 ▁आङ्ग्लेयाः -21413 ▁आधारीकृत्य -21414 ▁इत्येतादृश -21415 ▁उल्लिखिताः -21416 ▁एशियाखण्डे -21417 ▁कल्पितवान् -21418 ▁कार्यदर्शी -21419 ▁त्रिविक्रम -21420 ▁नामोल्लेखः -21421 ▁निष्पद्यते -21422 ▁पार्श्वनाथ -21423 ▁पिण्डखर्जू -21424 ▁पेरम्बलूरु -21425 ▁प्रतिनिधिः -21426 ▁प्राप्तस्य -21427 ▁प्रामाण्यं -21428 ▁बहुवर्षाणि -21429 ▁बुद्धिमान् -21430 ▁भोगैश्वर्य -21431 ▁मल्लेश्वरी -21432 ▁मृत्युदण्ड -21433 ▁वातावरणस्य -21434 ▁वात्स्यायन -21435 ▁शिवलिङ्गम् -21436 ▁संयुक्ताधि -21437 ▁सम्बन्धस्य -21438 ▁सर्वभूतेषु -21439 ▁सुभद्रायाः -21440 ▁हस्ताभ्यां -21441 ▁अनन्तनाथस्य -21442 ▁अष्टाध्यायी -21443 ▁इन्द्रियेषु -21444 ▁ऑस्ट्रेलिया -21445 ▁काश्यपगोत्र -21446 ▁क्षत्रियस्य -21447 ▁दर्शनार्थम् -21448 ▁दृश्यमानानि -21449 ▁परिगण्यन्ते -21450 ▁प्रकटितवान् -21451 ▁प्रतिपादिता -21452 ▁प्रश्नानाम् -21453 ▁मस्तिष्कस्य -21454 ▁मार्गदर्शकः -21455 ▁राजनीतिज्ञः -21456 ▁श्रवणबेळगोळ -21457 ▁श्रीलक्ष्मि -21458 ▁सुप्रसिद्धा -21459 त्वारिंशत्तमं -21460 प्रदेशस्योपरि -21461 प्राप्त्यर्थं -21462 सिद्धान्तानां -21463 ▁encyclopedia -21464 ▁एकशताधिकपञ्च -21465 ▁एकशताधिकसप्त -21466 ▁कस्मिँश्चित् -21467 ▁जैनमन्दिराणि -21468 ▁ज्ञानकर्मणोः -21469 ▁धार्तराष्ट्र -21470 ▁मध्वाचार्येण -21471 ▁महाविद्यालयः -21472 ▁व्युत्पत्तिः -21473 ▁साहाय्यार्थं -21474 ▁00-00000-00-0 -21475 ▁bibliographic -21476 ▁उपराष्ट्रपतिः -21477 ▁झारखण्डराज्ये -21478 ▁तीर्थस्थानानि -21479 ▁ब्रह्मचर्यस्य -21480 ▁महत्वपूर्णानि -21481 ▁श्रीनारायणस्य -21482 ▁सम्पूर्णजीवने -21483 ▁जैनधर्मानुसारं -21484 ▁द्विशताधिकपञ्च -21485 ▁नित्यहरिद्वर्ण -21486 ▁बाङ्ग्लादेशस्य -21487 ▁श्रेयांसनाथस्य -21488 ▁स्त्रीपुरुषयोः -21489 ▁श्रीमद्भगवद्गीत -21490 bô -21491 kn -21492 ंट -21493 ओं -21494 गठ -21495 थौ -21496 नॉ -21497 मई -21498 यण -21499 लव -21500 षट -21501 ूण -21502 ्ं -21503 ।" -21504 িস -21505 ্ক -21506 ಚಿ -21507 ೊಳ -21508 ▁ல -21509 00, -21510 agu -21511 ats -21512 bhe -21513 cir -21514 cur -21515 eds -21516 eep -21517 ena -21518 iam -21519 ize -21520 ken -21521 ler -21522 pes -21523 por -21524 sri -21525 uel -21526 अशो -21527 कृप -21528 कोण -21529 गतौ -21530 गरी -21531 गुड -21532 टान -21533 ड़ा -21534 णित -21535 तद् -21536 तिय -21537 दले -21538 निज -21539 नेर -21540 बुल -21541 भिर -21542 रसि -21543 वयं -21544 वरे -21545 वाप -21546 षोड -21547 संस -21548 सि० -21549 सुः -21550 हनु -21551 ायण -21552 ायम -21553 ारक -21554 ास् -21555 िणो -21556 िणौ -21557 ृशा -21558 ोऽन -21559 ्यन -21560 পাদ -21561 ್ಯಾ -21562 ▁0) -21563 ▁da -21564 ▁li -21565 ▁ni -21566 ▁एच -21567 ▁छो -21568 ▁ढा -21569 ▁भै -21570 ▁सख -21571 ▁सङ -21572 ▁९२ -21573 ▁এক -21574 ▁ಜೀ -21575 ▁ಶಿ -21576 ▁–‘ -21577 000. -21578 ards -21579 arth -21580 ayee -21581 bank -21582 ibet -21583 itan -21584 llab -21585 mary -21586 ount -21587 rass -21588 ried -21589 ries -21590 wood -21591 अनेन -21592 अरबी -21593 कौशल -21594 क्कड -21595 क्वा -21596 खगोल -21597 ख्यो -21598 गतेः -21599 गाने -21600 गिरी -21601 ग्धा -21602 ग्वे -21603 चितं -21604 चेता -21605 जनत् -21606 टीन् -21607 ण्यः -21608 तरत् -21609 त्यो -21610 दानि -21611 द्धः -21612 द्यु -21613 धिया -21614 ध्दः -21615 ध्वज -21616 नवमी -21617 नीतः -21618 पतति -21619 पदेश -21620 पल्ल -21621 पोता -21622 प्तं -21623 प्रह -21624 बन्द -21625 बहुल -21626 ब्रा -21627 भाक् -21628 मनसः -21629 मासी -21630 म्या -21631 यन्न -21632 युते -21633 योगि -21634 राणी -21635 रियं -21636 र्गा -21637 ललित -21638 लानि -21639 लिप् -21640 वरम् -21641 वादा -21642 वायः -21643 वासर -21644 श्रे -21645 साहि -21646 ांशे -21647 ादयो -21648 ाधार -21649 ानभि -21650 िक्य -21651 ुपेण -21652 ेषाम -21653 ैर्व -21654 ्वेन -21655 १९९० -21656 १९९५ -21657 २००१ -21658 २००३ -21659 ಕ್ಕೆ -21660 ▁ava -21661 ▁cre -21662 ▁die -21663 ▁fed -21664 ▁hel -21665 ▁him -21666 ▁hon -21667 ▁jan -21668 ▁kan -21669 ▁log -21670 ▁mic -21671 ▁sir -21672 ▁str -21673 ▁tip -21674 ▁wat -21675 ▁अंत -21676 ▁अजन -21677 ▁अनू -21678 ▁ऊरु -21679 ▁ऊहा -21680 ▁करः -21681 ▁काग -21682 ▁कोण -21683 ▁गोः -21684 ▁जडः -21685 ▁जवह -21686 ▁टाइ -21687 ▁तीर -21688 ▁धीव -21689 ▁निध -21690 ▁नेष -21691 ▁फरि -21692 ▁मुज -21693 ▁रास -21694 ▁लात -21695 ▁लोभ -21696 ▁वलय -21697 ▁वेग -21698 ▁शबर -21699 ▁शयन -21700 ▁शृग -21701 ▁समत -21702 ▁हास -21703 azine -21704 bheem -21705 cific -21706 gupta -21707 ility -21708 inted -21709 ories -21710 trans -21711 ईश्वर -21712 कषायं -21713 क्कन् -21714 क्षिक -21715 गढवाल -21716 गुणैः -21717 चक्षु -21718 चरणेन -21719 ण्ड्र -21720 ताश्च -21721 देशतः -21722 नन्दी -21723 नीतेः -21724 नेहरु -21725 न्देल -21726 न्यथा -21727 प्रदः -21728 प्रमा -21729 भूतयः -21730 मुखाः -21731 मेयम् -21732 यालाल -21733 रीक्ष -21734 रोऽपि -21735 र्वचन -21736 वल्ली -21737 विषयो -21738 वेङ्क -21739 श्चैव -21740 ष्वपि -21741 सचिवः -21742 सरस्व -21743 सर्वं -21744 साइड् -21745 सुखम् -21746 स्टाट -21747 स्ताव -21748 हिताः -21749 हिमाल -21750 ह्यति -21751 ागारः -21752 ाङ्गी -21753 ाद्रि -21754 ाद्वै -21755 ापर्य -21756 ायनम् -21757 ावलिः -21758 ासाम् -21759 िनोति -21760 िमान् -21761 ीयान् -21762 ्रिका -21763 ▁(0). -21764 ▁bose -21765 ▁club -21766 ▁cour -21767 ▁leaf -21768 ▁line -21769 ▁mang -21770 ▁mart -21771 ▁real -21772 ▁अनूप -21773 ▁अशृण -21774 ▁इमाः -21775 ▁इसरो -21776 ▁उच्य -21777 ▁उदयन -21778 ▁उल्ल -21779 ▁एताद -21780 ▁कामं -21781 ▁कृतक -21782 ▁कृतो -21783 ▁कृपा -21784 ▁कृषक -21785 ▁कोसल -21786 ▁खासि -21787 ▁गहना -21788 ▁घर्म -21789 ▁तापी -21790 ▁तिथि -21791 ▁तेरे -21792 ▁त्वर -21793 ▁दादा -21794 ▁दिक् -21795 ▁देवं -21796 ▁देहं -21797 ▁नञ्त -21798 ▁नैवे -21799 ▁नैषध -21800 ▁परां -21801 ▁पर्प -21802 ▁पालन -21803 ▁पुरी -21804 ▁बालक -21805 ▁भारो -21806 ▁भूयो -21807 ▁मनीष -21808 ▁मनोः -21809 ▁मारु -21810 ▁यत्त -21811 ▁यद्व -21812 ▁रामं -21813 ▁राव् -21814 ▁लार् -21815 ▁लावण -21816 ▁लिया -21817 ▁लूयी -21818 ▁वनम् -21819 ▁विली -21820 ▁व्री -21821 ▁शर्व -21822 ▁सदने -21823 ▁सरलः -21824 ▁सूरि -21825 ▁सोवि -21826 ▁हन्त -21827 ▁१९२३ -21828 ▁१९५३ -21829 ▁ಎಂದು -21830 ithika -21831 कौशलम् -21832 क्ष्ये -21833 ग्राणि -21834 ङ्ग्ला -21835 च्छन्द -21836 त्याम् -21837 त्सङ्ग -21838 दृष्टि -21839 द्यात् -21840 न्सिल् -21841 ब्दात् -21842 भावान् -21843 मनन्ति -21844 मपेक्ष -21845 मिथ्या -21846 यज्ञाः -21847 यान्ति -21848 युक्ते -21849 लिफोर् -21850 वर्धकं -21851 विजयम् -21852 विधिना -21853 विरोधी -21854 वृत्ते -21855 वैद्यः -21856 वैष्णव -21857 व्यापि -21858 शब्दैः -21859 शिवाजी -21860 शून्यः -21861 श्चिद् -21862 ष्टात् -21863 समारोह -21864 सामग्र -21865 स्त्वं -21866 स्पन्द -21867 हाबाद् -21868 ाद्रिः -21869 ानन्दं -21870 ान्यथा -21871 िण्याः -21872 िरस्ति -21873 ▁along -21874 ▁below -21875 ▁board -21876 ▁dance -21877 ▁green -21878 ▁links -21879 ▁maven -21880 ▁pages -21881 ▁shape -21882 ▁table -21883 ▁teach -21884 ▁अग्रज -21885 ▁अपतत् -21886 ▁आदिनं -21887 ▁आदिमः -21888 ▁उपकुल -21889 ▁कण्ठे -21890 ▁कळगम् -21891 ▁कृतेन -21892 ▁केभ्य -21893 ▁केलर् -21894 ▁कोच्च -21895 ▁कोलाह -21896 ▁चावला -21897 ▁चौधरी -21898 ▁टीकां -21899 ▁तुलना -21900 ▁देहरा -21901 ▁द्रोण -21902 ▁द्वयो -21903 ▁धावनं -21904 ▁धृतिः -21905 ▁ध्वजः -21906 ▁नलस्य -21907 ▁निरतः -21908 ▁नेतुं -21909 ▁नैवेद -21910 ▁पितरं -21911 ▁पीयते -21912 ▁पुनरा -21913 ▁प्रलय -21914 ▁बन्दी -21915 ▁भाषणे -21916 ▁महानि -21917 ▁यज्ञं -21918 ▁रोगेण -21919 ▁रोगैः -21920 ▁लण्डन -21921 ▁लीनाः -21922 ▁लोहित -21923 ▁वणिक् -21924 ▁वामनः -21925 ▁वायुं -21926 ▁विभूष -21927 ▁विषयो -21928 ▁व्यूह -21929 ▁शहडोल -21930 ▁शालां -21931 ▁शिखरे -21932 ▁श्लेष -21933 ▁सहभाग -21934 ▁साधार -21935 ▁हकीकत -21936 ▁हिरिय -21937 ▁প্রথম -21938 अकाडेमी -21939 क्रियाः -21940 क्षत्रि -21941 गणितस्य -21942 चूडामणि -21943 तस्मिन् -21944 तिष्ठते -21945 त्वमिति -21946 त्वादेव -21947 द्दिश्य -21948 द्राविड -21949 द्वारेण -21950 धारावाह -21951 निक्षेप -21952 निर्वाण -21953 पट्टणम् -21954 प्रभेदः -21955 मालायाः -21956 मित्येव -21957 मुस्लिम -21958 रामायणे -21959 रुद्दीन -21960 वाण्याः -21961 विक्रमः -21962 विष्णोः -21963 वृद्धेः -21964 सम्पत्त -21965 सागरात् -21966 ान्वितः -21967 ापरिवार -21968 ारोगस्य -21969 ितेभ्यः -21970 ्यमस्ति -21971 ▁000000 -21972 ▁garden -21973 ▁golden -21974 ▁period -21975 ▁produc -21976 ▁reason -21977 ▁report -21978 ▁अग्रणी -21979 ▁अच्युत -21980 ▁अनुस्व -21981 ▁अन्याय -21982 ▁अम्बिक -21983 ▁आरण्यक -21984 ▁आह्लाद -21985 ▁उक्तिः -21986 ▁ऋषिभिः -21987 ▁एकादशी -21988 ▁कन्नौज -21989 ▁कर्तुः -21990 ▁कामान् -21991 ▁कुस्तु -21992 ▁क्वापि -21993 ▁गच्छता -21994 ▁गडचिरो -21995 ▁चायस्य -21996 ▁चित्ते -21997 ▁चेत्या -21998 ▁तडागाः -21999 ▁त्रीन् -22000 ▁त्रुटि -22001 ▁दुःखेन -22002 ▁नयन्ति -22003 ▁नियमित -22004 ▁परिषद् -22005 ▁पर्यटक -22006 ▁पीत्वा -22007 ▁प्राबल -22008 ▁बान्धव -22009 ▁बालान् -22010 ▁भारतेन -22011 ▁भित्ति -22012 ▁भिन्नौ -22013 ▁मनोरमा -22014 ▁महाशिव -22015 ▁मास्ति -22016 ▁म्यान् -22017 ▁रुक्मि -22018 ▁लक्षशः -22019 ▁वचनेषु -22020 ▁विविधा -22021 ▁विशेषण -22022 ▁शरावती -22023 ▁शाकानि -22024 ▁शाश्वत -22025 ▁शिखरम् -22026 ▁शिल्पि -22027 ▁श्रुता -22028 ▁श्रेणी -22029 ▁संयम्य -22030 ▁सदाशिव -22031 ▁साम्यं -22032 ▁सुखस्य -22033 ▁सुदृढं -22034 ▁स्वयोग -22035 ▁हितकरं -22036 ▁ह्रस्व -22037 ▁সম্পাদ -22038 इण्डियन् -22039 कल्याणम् -22040 काण्डस्य -22041 काराणाम् -22042 चिदम्बरं -22043 चिन्तनम् -22044 ज्ञात्वा -22045 तिरिक्तं -22046 त्रिपुरा -22047 दृष्ट्वा -22048 धर्माणां -22049 धिगच्छति -22050 पद्यन्ते -22051 प्रस्ताव -22052 मण्डलयोः -22053 मार्गात् -22054 मित्रस्य -22055 मिश्रस्य -22056 रामायणम् -22057 रासायनिक -22058 सम्बन्धं -22059 सावित्री -22060 ान्तःकरण -22061 ान्तरस्य -22062 ापूर्वकं -22063 ाराज्यम् -22064 ▁unicode -22065 ▁अग्न्या -22066 ▁अजीजनत् -22067 ▁अनुग्रह -22068 ▁अपूर्वा -22069 ▁अर्थस्य -22070 ▁अश्रूणि -22071 ▁आदिलशाह -22072 ▁आयुधानि -22073 ▁आसक्तिं -22074 ▁उद्भूतः -22075 ▁उपनिषदि -22076 ▁एकमात्र -22077 ▁कारावास -22078 ▁केङ्गल् -22079 ▁केरलस्य -22080 ▁कौटुम्ब -22081 ▁क्रीडाः -22082 ▁खजुराहो -22083 ▁खण्डस्य -22084 ▁ख्यातिं -22085 ▁गीतानां -22086 ▁गोपुरम् -22087 ▁चिदंबरः -22088 ▁चिन्तां -22089 ▁जीवात्म -22090 ▁तपस्याः -22091 ▁ताजमहल् -22092 ▁तूष्णीं -22093 ▁त्रिकाल -22094 ▁त्रिदोष -22095 ▁दत्तानि -22096 ▁नमस्कार -22097 ▁नवम्यां -22098 ▁निस्थान -22099 ▁नृत्यम् -22100 ▁नैनिताल -22101 ▁परोपकार -22102 ▁पर्यन्त -22103 ▁पाण्ड्य -22104 ▁पुत्रीं -22105 ▁प्रकरणे -22106 ▁प्रक्षे -22107 ▁प्रवह्य -22108 ▁बन्धनम् -22109 ▁बसवण्णः -22110 ▁बुन्देल -22111 ▁भारतात् -22112 ▁भास्करा -22113 ▁मधुमक्ष -22114 ▁महद्योग -22115 ▁महाकवेः -22116 ▁मुद्राः -22117 ▁मुमुक्ष -22118 ▁मूलव्या -22119 ▁यज्ञयाग -22120 ▁यथेष्टं -22121 ▁युक्ताः -22122 ▁योत्स्य -22123 ▁राज्यसभ -22124 ▁वर्धनम् -22125 ▁वाक्येन -22126 ▁विंशतिः -22127 ▁विचारेण -22128 ▁विधातुं -22129 ▁विमाननि -22130 ▁शाम्यति -22131 ▁शासनस्य -22132 ▁श्रीराज -22133 ▁श्रीशैल -22134 ▁सम्मोहः -22135 ▁सलीबान् -22136 ▁सागरस्य -22137 ▁साफल्यं -22138 ▁सुभाषित -22139 ▁सेवितुं -22140 ▁स्थावरज -22141 ▁स्पृशति -22142 ▁स्मरणम् -22143 ▁स्वकीये -22144 ▁स्वगृहे -22145 ▁स्वीकरो -22146 ▁हनूमान् -22147 जनसङ्ख्या -22148 जलप्रपातः -22149 त्युच्यते -22150 निस्थानतः -22151 पतितीर्थः -22152 पादकन्दुक -22153 प्रकाशिका -22154 प्रतिष्ठा -22155 प्रदेशयोः -22156 मण्डल्याः -22157 मुद्रिकाः -22158 यन्त्रस्य -22159 यिष्यन्ति -22160 य्याकरणाः -22161 वर्षाणाम् -22162 विद्वांसः -22163 व्यवस्थाः -22164 व्याख्यान -22165 श्रेण्याः -22166 सहस्राधिक -22167 साधनानाम् -22168 स्थलत्वेन -22169 स्वाध्याय -22170 ान्दोलनम् -22171 ▁baithika -22172 ▁carolina -22173 ▁november -22174 ▁अग्निगोल -22175 ▁अजयमेरोः -22176 ▁अतिवृष्ट -22177 ▁अद्यावधि -22178 ▁अभिज्ञात -22179 ▁अवशिष्टं -22180 ▁अवश्यमेव -22181 ▁असम्भवम् -22182 ▁आचार्येण -22183 ▁आर्द्रता -22184 ▁उत्पन्ना -22185 ▁उपकरणानि -22186 ▁उपयुक्ता -22187 ▁कनैयालाल -22188 ▁काफीपेयं -22189 ▁कारयन्ति -22190 ▁खाद्यानि -22191 ▁गद्यपद्य -22192 ▁गोधूमस्य -22193 ▁चालयितुं -22194 ▁ज्ञानमेव -22195 ▁त्यक्तुं -22196 ▁त्रिवेणी -22197 ▁धान्याकं -22198 ▁नियुक्ता -22199 ▁निर्माति -22200 ▁निवारितः -22201 ▁नेच्छामि -22202 ▁पतञ्जलेः -22203 ▁परम्परया -22204 ▁परम्पराग -22205 ▁परिस्थित -22206 ▁पवित्रम् -22207 ▁प्रक्षिप -22208 ▁प्रभावती -22209 ▁प्रादुर् -22210 ▁प्रियङ्ग -22211 ▁प्रेक्षण -22212 ▁प्रैषयन् -22213 ▁भर्तृहरि -22214 ▁महर्षिणा -22215 ▁मार्गेषु -22216 ▁मुख्यानि -22217 ▁मेट्रिक् -22218 ▁योजनायां -22219 ▁रविवासरे -22220 ▁लेपयन्ति -22221 ▁वनस्पतयः -22222 ▁वर्ण्यते -22223 ▁वशीकृत्य -22224 ▁विकलाङ्ग -22225 ▁विजयदशमी -22226 ▁विवरणानि -22227 ▁विवृणोति -22228 ▁शताधिकाः -22229 ▁संरक्षित -22230 ▁संलग्नाः -22231 ▁सत्यभामा -22232 ▁सम्भावना -22233 ▁सर्वकर्म -22234 ▁सारल्येन -22235 ▁सूक्तानि -22236 ▁सूक्ष्मा -22237 ▁स्वराणां -22238 ▁स्वरूपेण -22239 उत्तराखण्ड -22240 च्चिदानन्द -22241 नक्षत्रस्य -22242 पुरस्कारेण -22243 प्रतिबिम्ब -22244 प्रयोगशाला -22245 महोत्सवस्य -22246 सिद्धान्ते -22247 ाप्रदेशस्य -22248 ▁annotated -22249 ▁available -22250 ▁libraries -22251 ▁अनशनान्ते -22252 ▁अनुष्ठानं -22253 ▁अभिनेत्री -22254 ▁अयस्कान्त -22255 ▁अस्तित्वे -22256 ▁उक्तमस्ति -22257 ▁उत्कीर्णः -22258 ▁उद्घोषितः -22259 ▁उद्देश्यं -22260 ▁उर्वश्याः -22261 ▁उल्लङ्घ्य -22262 ▁कर्त्तव्य -22263 ▁कल्पयन्ति -22264 ▁कीर्तनानि -22265 ▁क्रीडितुं -22266 ▁क्षेत्रीय -22267 ▁छात्राणां -22268 ▁जीवब्रह्म -22269 ▁दर्शनीयाः -22270 ▁धर्माधर्म -22271 ▁परिवर्त्त -22272 ▁प्रयासान् -22273 ▁प्रवृत्तं -22274 ▁प्रशस्तयः -22275 ▁प्रारम्भा -22276 ▁प्रौद्यौग -22277 ▁भारतीयेषु -22278 ▁महाभाष्ये -22279 ▁मार्गाणां -22280 ▁यण्सन्धिः -22281 ▁यात्रायां -22282 ▁यापितवान् -22283 ▁रूजवेल्ट् -22284 ▁विरुद्ध्य -22285 ▁विवृतवान् -22286 ▁विश्लेषणं -22287 ▁वृत्ताकार -22288 ▁समीचीनतया -22289 ▁समुद्भूतः -22290 ▁सम्पत्तिः -22291 ▁सात्त्विक -22292 ▁साधनत्वेन -22293 इत्याख्यस्य -22294 शतकपर्यन्तं -22295 श्वरदेवालयः -22296 ▁laboratory -22297 ▁अनिवार्यम् -22298 ▁उपयोजयन्ति -22299 ▁कर्मयोगिनः -22300 ▁गिरिधामानि -22301 ▁चिन्तितवती -22302 ▁ज्ञातवन्तः -22303 ▁दृष्टान्तः -22304 ▁द्वाविंशति -22305 ▁निःस्वार्थ -22306 ▁पुरस्कारेण -22307 ▁प्रतिपादकः -22308 ▁प्रसिध्दम् -22309 ▁फ्रान्सिस् -22310 ▁मण्डलमस्ति -22311 ▁मराठीभाषया -22312 ▁विद्यमानां -22313 ▁विम्बल्डन् -22314 ▁विश्वसन्ति -22315 ▁सौराष्ट्रे -22316 ▁स्थापितवती -22317 ▁स्थितिकालः -22318 ▁स्वजीवनस्य -22319 ▁हासनमण्डले -22320 -000-00000-0 -22321 कार्यक्रमेषु -22322 मासपर्यन्तम् -22323 ▁000-00-0000 -22324 ▁collections -22325 ▁traditional -22326 ▁अग्निशस्त्र -22327 ▁अध्ययनार्थं -22328 ▁एकस्मिन्नेव -22329 ▁कन्दुकक्षेप -22330 ▁देवस्थानस्य -22331 ▁दौलतसिंहस्य -22332 ▁परिवर्तितम् -22333 ▁पूर्वजन्मनः -22334 ▁ब्रह्मचर्यं -22335 ▁ब्राह्मणेषु -22336 ▁मातापित्रोः -22337 ▁मिश्रीकृत्य -22338 ▁शैलेशीपदस्य -22339 ▁संस्थापितम् -22340 ▁सिन्धुदुर्ग -22341 ▁bibliography -22342 ▁introduction -22343 ▁उल्लिखितवान् -22344 ▁एशियाखण्डस्य -22345 ▁चन्द्रगुप्तः -22346 ▁जनगणनानुसारं -22347 ▁नञ्तत्पुरुषः -22348 ▁निर्माणार्थं -22349 ▁पृथ्वीराजतृत -22350 ▁विद्याभ्यासं -22351 ▁व्याख्यानानि -22352 र्मात्रात्मकम् -22353 ▁communication -22354 ▁environmental -22355 ▁अङ्गीकृतवन्तः -22356 ▁अभिनवगुप्तस्य -22357 ▁कल्पप्रदीपस्य -22358 ▁स्वच्छभारताभि -22359 ▁हिन्दीभाषायां -22360 प्रदेशसम्बद्धाः -22361 ▁आङ्ग्लसर्वकारः -22362 ▁द्विशताधिकसप्त -22363 ▁धार्मिकपरिवारे -22364 ▁मुनिसुव्रतनाथः -22365 ▁विश्वविद्यालयाः -22366 ko -22367 ni -22368 sv -22369 sw -22370 इह -22371 खः -22372 लौ -22373 ्न -22374 তি -22375 ர் -22376 ಗು -22377 ಗ್ -22378 ಾಮ -22379 ೇಕ -22380 ṭṭ -22381 ▁ङ -22382 "," -22383 .'' -22384 ade -22385 als -22386 cal -22387 cor -22388 eth -22389 ett -22390 het -22391 ifa -22392 ino -22393 ira -22394 oth -22395 pir -22396 ंने -22397 अंश -22398 अमर -22399 उडु -22400 उपा -22401 कोच -22402 चकः -22403 चरः -22404 ट्ज -22405 ताय -22406 तूह -22407 थिः -22408 दिग -22409 दून -22410 धेय -22411 नयन -22412 पाव -22413 पाश -22414 बेट -22415 भरत -22416 मल् -22417 मिय -22418 यतो -22419 युज -22420 रणा -22421 लिम -22422 वना -22423 शाद -22424 ासो -22425 ाहः -22426 ीयत -22427 ूरी -22428 ृश् -22429 ोटः -22430 ोपव -22431 ्त् -22432 ्रत -22433 ११९ -22434 ಂಗ್ -22435 ಕಾರ -22436 ಲ್ಪ -22437 ▁ce -22438 ▁अख -22439 ▁आड -22440 ▁कन -22441 ▁घु -22442 ▁बद -22443 ▁रॉ -22444 ▁लग -22445 ▁शल -22446 ▁ಮು -22447 -00. -22448 alas -22449 face -22450 guru -22451 hyay -22452 ices -22453 ides -22454 ines -22455 life -22456 load -22457 pond -22458 rast -22459 ring -22460 umba -22461 utes -22462 अधिक -22463 अभिन -22464 ऋषिः -22465 करेण -22466 कामा -22467 काम् -22468 कुटी -22469 कूटः -22470 कोषे -22471 क्टी -22472 क्ट् -22473 क्री -22474 क्ला -22475 क्षम -22476 खानि -22477 गामि -22478 चनाः -22479 छत्र -22480 जातः -22481 ज्जन -22482 ज्ञे -22483 झार् -22484 टान् -22485 टेन् -22486 ठस्य -22487 ण्णा -22488 तरम् -22489 तारा -22490 तिकी -22491 तिथि -22492 तिथौ -22493 त्था -22494 दाम् -22495 द्मः -22496 नाद् -22497 प्ले -22498 फ्फर -22499 बाधा -22500 बार् -22501 मध्व -22502 महाल -22503 मेका -22504 याद् -22505 याभि -22506 रानी -22507 रामं -22508 रुपि -22509 र्थक -22510 ल्पा -22511 ळेबी -22512 वन्द -22513 शङ्ख -22514 शतकं -22515 ष्ट् -22516 संयम -22517 साहस -22518 सूची -22519 स्वः -22520 ानेक -22521 ान्स -22522 िताय -22523 ेष्ट -22524 ॉमस् -22525 १९५६ -22526 ▁00% -22527 ▁day -22528 ▁ins -22529 ▁law -22530 ▁nav -22531 ▁sum -22532 ▁way -22533 ▁अकब -22534 ▁अयम -22535 ▁अरा -22536 ▁असू -22537 ▁अाह -22538 ▁इमौ -22539 ▁कफः -22540 ▁कलश -22541 ▁क्य -22542 ▁गां -22543 ▁जमद -22544 ▁ठाण -22545 ▁धनू -22546 ▁धाम -22547 ▁नैक -22548 ▁पुल -22549 ▁फेन -22550 ▁बला -22551 ▁बिभ -22552 ▁भर् -22553 ▁मनस -22554 ▁यमल -22555 ▁यून -22556 ▁राह -22557 ▁रुच -22558 ▁वाज -22559 ▁वैर -22560 ▁वैष -22561 ▁शमी -22562 ▁समर -22563 ▁सोह -22564 ▁हीर -22565 ▁होळ -22566 ▁७०० -22567 ▁ಭಾಷ -22568 amily -22569 etics -22570 istan -22571 ivity -22572 ption -22573 track -22574 ually -22575 कलासु -22576 खण्डं -22577 गमस्य -22578 गलूरु -22579 गोचरः -22580 चिकेत -22581 जातम् -22582 जीवित -22583 ज्ञाय -22584 णायाः -22585 तपर्व -22586 तुङ्ग -22587 तेषां -22588 त्मकः -22589 त्वाय -22590 दर्शक -22591 नांसि -22592 नासिक -22593 निष्प -22594 नेनैव -22595 पुरोह -22596 पृथक् -22597 प्रदं -22598 प्रसि -22599 भक्ता -22600 भाव्य -22601 भोजनं -22602 मीटरम -22603 रञ्जन -22604 राशेः -22605 रियम् -22606 र्विन -22607 ल्लीप -22608 वन्तं -22609 विधेय -22610 शाख्य -22611 शील्य -22612 श्त्व -22613 श्याम -22614 श्र्च -22615 श्वरा -22616 सिङ्ग -22617 स्तवः -22618 स्थाव -22619 स्थेन -22620 स्रोत -22621 ाङ्गु -22622 ाद्वि -22623 ानगल् -22624 ापराध -22625 ापुरे -22626 ाप्रा -22627 ाभिषे -22628 ामस्य -22629 ारब्ध -22630 िकासा -22631 ॄणाम् -22632 ोपचार -22633 ्यापि -22634 ्वान् -22635 ▁bank -22636 ▁bhag -22637 ▁both -22638 ▁crow -22639 ▁just -22640 ▁last -22641 ▁lead -22642 ▁poll -22643 ▁post -22644 ▁prin -22645 ▁prop -22646 ▁sand -22647 ▁thus -22648 ▁vajp -22649 ▁अपाय -22650 ▁अभिय -22651 ▁अवले -22652 ▁अवसर -22653 ▁आकार -22654 ▁आयर् -22655 ▁इण्ट -22656 ▁उपशम -22657 ▁उपसं -22658 ▁ऋषभः -22659 ▁ऋष्य -22660 ▁औराद -22661 ▁कंसः -22662 ▁कलहः -22663 ▁कारक -22664 ▁कुवल -22665 ▁कौसल -22666 ▁खुदी -22667 ▁गर्व -22668 ▁चट्ट -22669 ▁जङ्ग -22670 ▁जल्प -22671 ▁जातु -22672 ▁ज्या -22673 ▁तथ्य -22674 ▁तमिऴ -22675 ▁तल्ल -22676 ▁दयाल -22677 ▁धिया -22678 ▁धीरो -22679 ▁पेरि -22680 ▁बाल् -22681 ▁भगवद -22682 ▁भवत् -22683 ▁भारं -22684 ▁भावो -22685 ▁मतिः -22686 ▁मतेन -22687 ▁मिले -22688 ▁मीना -22689 ▁मोहं -22690 ▁लेभे -22691 ▁वन्द -22692 ▁वादं -22693 ▁वीरा -22694 ▁शर्म -22695 ▁शौरी -22696 ▁सदुप -22697 ▁सस्त -22698 ▁स्टी -22699 ▁हिल् -22700 ▁१८९२ -22701 ▁ಪ್ರಶ -22702 ipedia -22703 minist -22704 ricult -22705 आत्मनः -22706 आर्थिक -22707 इण्डोन -22708 उत्पाद -22709 उद्दीन -22710 उद्योग -22711 कृत्वा -22712 क्त्या -22713 क्रमम् -22714 गामिनः -22715 ङ्गलोर -22716 जातस्य -22717 टिङ्ग् -22718 डेन्सि -22719 त्वादि -22720 दाहरणं -22721 नहळ्ळी -22722 नादिकं -22723 निर्या -22724 निवासः -22725 न्त्या -22726 न्त्रं -22727 न्त्री -22728 पदकानि -22729 पद्धति -22730 पातस्य -22731 मनस्कः -22732 माणाम् -22733 मारब्ध -22734 राजवंश -22735 रापन्थ -22736 रोशिमा -22737 र्निशं -22738 वर्गीय -22739 वर्तनं -22740 विकल्प -22741 विन्या -22742 विवाहः -22743 विशेषं -22744 वृद्धि -22745 व्यङ्ग -22746 शरीरम् -22747 शिखरम् -22748 स्ताद् -22749 स्त्रै -22750 स्वप्न -22751 ात्मनि -22752 ात्म्य -22753 ाद्वैत -22754 ानिवार -22755 ान्तर् -22756 ासक्तः -22757 ासिद्ध -22758 िकीर्ष -22759 ोत्तरा -22760 ्यमाने -22761 ▁black -22762 ▁china -22763 ▁dedic -22764 ▁guide -22765 ▁while -22766 ▁अभिला -22767 ▁अलभत् -22768 ▁अवसन् -22769 ▁अविभा -22770 ▁आकस्म -22771 ▁आगमनं -22772 ▁आग्रह -22773 ▁आचारः -22774 ▁आणन्द -22775 ▁आहारे -22776 ▁इङ्ग् -22777 ▁उपद्र -22778 ▁उपनदी -22779 ▁एकैकं -22780 ▁काठिन -22781 ▁किरणः -22782 ▁गन्तु -22783 ▁गर्भः -22784 ▁चातुर -22785 ▁चिन्म -22786 ▁चेतना -22787 ▁चेष्ट -22788 ▁छिद्र -22789 ▁छिन्द -22790 ▁जनपदे -22791 ▁झांसी -22792 ▁ताक्र -22793 ▁दण्डं -22794 ▁दूर्व -22795 ▁देवास -22796 ▁धातवः -22797 ▁नीतिः -22798 ▁पतनम् -22799 ▁परमां -22800 ▁पेपर् -22801 ▁प्रसव -22802 ▁प्रास -22803 ▁बिज्ज -22804 ▁बौध्द -22805 ▁ब्रवी -22806 ▁भगवन् -22807 ▁भुञ्ज -22808 ▁मनुते -22809 ▁मनोहर -22810 ▁मराठा -22811 ▁मिर्च -22812 ▁यौवने -22813 ▁रुग्ण -22814 ▁रुचिं -22815 ▁लातूर -22816 ▁वल्कल -22817 ▁वेताल -22818 ▁शाहजह -22819 ▁शिशवः -22820 ▁श्रमण -22821 ▁सदृशं -22822 ▁समन्त -22823 ▁सहितः -22824 ▁साकार -22825 ▁स्नाय -22826 कृतीनां -22827 क्रमणम् -22828 चित्तेन -22829 चिह्नम् -22830 तिष्ठत् -22831 त्कृष्ट -22832 दर्शिनः -22833 दिशायां -22834 द्रष्टा -22835 धन्वन्त -22836 धर्मान् -22837 ध्वजस्य -22838 निश्चयः -22839 परिमितः -22840 प्रधाना -22841 बालानां -22842 भयक्रोध -22843 भारतात् -22844 मादीनां -22845 मानन्दः -22846 मार्गैः -22847 मूर्तेः -22848 वर्जितः -22849 वर्धनाय -22850 वर्धनेन -22851 वाङ्मये -22852 वाजपेयी -22853 वादीनां -22854 विजयस्य -22855 शीतोष्ण -22856 सम्राट् -22857 स्तरात् -22858 स्तरेषु -22859 स्यन्ते -22860 ात्मानं -22861 ादेव्या -22862 ानन्देन -22863 ोत्सवाः -22864 ोद्योगः -22865 ्यमानम् -22866 ्यादिषु -22867 ▁bombay -22868 ▁health -22869 ▁nature -22870 ▁oxford -22871 ▁partic -22872 ▁placed -22873 ▁speech -22874 ▁अनादिक -22875 ▁अनिष्ट -22876 ▁अभियोग -22877 ▁अभ्युद -22878 ▁अस्त्र -22879 ▁आभारते -22880 ▁आरब्धं -22881 ▁आरोहणं -22882 ▁आसनानि -22883 ▁इब्राह -22884 ▁इलेक्ट -22885 ▁उत्तमो -22886 ▁ऋषभस्य -22887 ▁कथनस्य -22888 ▁कन्यया -22889 ▁किष्कि -22890 ▁कीदृशी -22891 ▁कुण्डः -22892 ▁कुल्या -22893 ▁कृष्णं -22894 ▁कोलेज् -22895 ▁गायिका -22896 ▁चक्षुः -22897 ▁चाणक्य -22898 ▁चार्वा -22899 ▁जनजाति -22900 ▁जयन्ती -22901 ▁जश्त्व -22902 ▁जीवनाय -22903 ▁तिसृषु -22904 ▁तुल्यं -22905 ▁त्वरित -22906 ▁त्वाम् -22907 ▁दिव्या -22908 ▁देवस्म -22909 ▁द्विदल -22910 ▁नष्टाः -22911 ▁नेत्रा -22912 ▁नौकानि -22913 ▁परमहंस -22914 ▁परिमाण -22915 ▁परिसरः -22916 ▁पलायनं -22917 ▁पारस्प -22918 ▁पुर्तु -22919 ▁फलानां -22920 ▁बहादुर -22921 ▁बाल्यं -22922 ▁बीभत्स -22923 ▁मन्यसे -22924 ▁मरणस्य -22925 ▁मुखानि -22926 ▁मुद्गः -22927 ▁मेथिका -22928 ▁याचनां -22929 ▁रचनासु -22930 ▁लब्धम् -22931 ▁लोकेषु -22932 ▁विठ्ठल -22933 ▁विदुषा -22934 ▁विप्रो -22935 ▁विभागं -22936 ▁विलियं -22937 ▁वृद्धा -22938 ▁शान्ता -22939 ▁शारीरक -22940 ▁शैलप्र -22941 ▁श्रीवि -22942 ▁संहतिः -22943 ▁सन्तुल -22944 ▁सरोवरं -22945 ▁सुतरां -22946 ▁सुदर्श -22947 ▁सुसज्ज -22948 ▁सूत्रे -22949 ▁सेण्ट् -22950 ▁स्वबाल -22951 ▁हिन्दि -22952 कारागारे -22953 क्रान्तः -22954 क्रीडासु -22955 गङ्गायाः -22956 गोत्रस्य -22957 जिज्ञासा -22958 ज्ञानाम् -22959 न्द्रनाथ -22960 पञ्चाशत् -22961 पत्राणां -22962 प्रकाशेन -22963 प्रतिपत् -22964 प्रदानम् -22965 प्रसादेन -22966 माध्यमिक -22967 वातावरणे -22968 वैद्यकीय -22969 व्यूहस्य -22970 सस्यानां -22971 साहाय्यं -22972 स्थानात् -22973 स्थितस्य -22974 ाध्यक्षः -22975 ▁america -22976 ▁narayan -22977 ▁scripts -22978 ▁station -22979 ▁अड्वानी -22980 ▁अनुसन्ध -22981 ▁अम्बेड् -22982 ▁अवलोक्य -22983 ▁अविनाशी -22984 ▁असङ्ख्य -22985 ▁आचरितम् -22986 ▁आयोजिता -22987 ▁आरम्भिक -22988 ▁आरोग्यं -22989 ▁एकतायाः -22990 ▁कस्तूरि -22991 ▁क्रीडां -22992 ▁क्षात्र -22993 ▁चोळानां -22994 ▁तदानीम् -22995 ▁तन्त्रि -22996 ▁तपस्यां -22997 ▁तिष्ठतु -22998 ▁त्यक्तः -22999 ▁त्रुटिः -23000 ▁दुःखस्य -23001 ▁दुःखितः -23002 ▁देवलोके -23003 ▁द्वारम् -23004 ▁धनार्जन -23005 ▁ध्वन्या -23006 ▁नमिनाथः -23007 ▁नान्देड -23008 ▁नितराम् -23009 ▁निर्गुण -23010 ▁पञ्चायत -23011 ▁परिवहनं -23012 ▁पार्थिव -23013 ▁प्रकाशन -23014 ▁प्रवहतः -23015 ▁प्रश्नो -23016 ▁प्रापन् -23017 ▁बदरीनाथ -23018 ▁ब्रिटिष -23019 ▁मतभेदाः -23020 ▁मधुसूदन -23021 ▁मलयाळम् -23022 ▁महान्तं -23023 ▁महाराणा -23024 ▁मार्गम् -23025 ▁यवनानां -23026 ▁युद्धोप -23027 ▁योजितम् -23028 ▁वाच्यम् -23029 ▁विज्ञाय -23030 ▁विमुक्त -23031 ▁शार्दूल -23032 ▁शिरोवेद -23033 ▁श्रवणेन -23034 ▁श्रीवेद -23035 ▁सत्याम् -23036 ▁सर्वेपि -23037 ▁सामुद्र -23038 ▁सुवर्णं -23039 ▁सुषुप्त -23040 ▁सेवायाः -23041 ▁स्वस्मै -23042 ▁हृषीकेश -23043 ▁हेवर्ड् -23044 ▁होसपेटे -23045 ▁२००९तमे -23046 चक्रवर्ती -23047 चालुक्याः -23048 चिकित्सां -23049 नियन्त्रण -23050 विचाराणां -23051 सैनिकानां -23052 सौन्दर्यं -23053 स्थलमस्ति -23054 ्राज्यस्य -23055 ▁approxim -23056 ▁database -23057 ▁phonetic -23058 ▁vajpayee -23059 ▁अधिवेशने -23060 ▁अनेकाभिः -23061 ▁अभ्यासेन -23062 ▁अरिस्टाट -23063 ▁अर्जुनम् -23064 ▁अष्टाङ्ग -23065 ▁आकृष्टाः -23066 ▁आक्रमणेन -23067 ▁आयोज्यते -23068 ▁उल्लेखाः -23069 ▁एतादृशैः -23070 ▁कन्नडभाष -23071 ▁कर्मकराः -23072 ▁कारयितुं -23073 ▁कौरवाणां -23074 ▁गङ्गायां -23075 ▁गन्तव्यं -23076 ▁चलचित्रे -23077 ▁छात्रान् -23078 ▁जनप्रियः -23079 ▁तावदिदम् -23080 ▁देवेभ्यः -23081 ▁देशभक्तः -23082 ▁द्वीपेषु -23083 ▁नायकत्वे -23084 ▁निर्यासः -23085 ▁नेत्रस्य -23086 ▁न्यूनाति -23087 ▁पुराणस्य -23088 ▁पुरुरवाः -23089 ▁पुष्पस्य -23090 ▁प्यारिस् -23091 ▁प्रकटितः -23092 ▁प्रतीक्ष -23093 ▁प्रसृतम् -23094 ▁प्रोक्तः -23095 ▁फेब्रवरि -23096 ▁बालेभ्यः -23097 ▁बृहस्पति -23098 ▁ब्रह्मणो -23099 ▁भूकम्पेन -23100 ▁महाकाव्य -23101 ▁मोहम्मदः -23102 ▁युद्धानि -23103 ▁रामेश्वर -23104 ▁वेल्लूरु -23105 ▁व्यापारी -23106 ▁व्याप्तं -23107 ▁शान्तिम् -23108 ▁शिक्षकाः -23109 ▁शिलालेखे -23110 ▁शिवपार्व -23111 ▁शृङ्गारः -23112 ▁शृङ्गेरी -23113 ▁शोधनीयम् -23114 ▁श्लोकान् -23115 ▁समवायस्य -23116 ▁समाजसेवा -23117 ▁सम्पाद्य -23118 ▁सर्वोऽपि -23119 ▁सागरतीरे -23120 ▁सिन्धिया -23121 ▁सुखदुःखे -23122 ▁स्मृत्वा -23123 ▁स्वच्छता -23124 ▁स्वभावेन -23125 कालानन्तरं -23126 क्षेत्रज्ञ -23127 चलच्चित्रे -23128 प्रभृतीनां -23129 बहुव्रीहिः -23130 मन्दिराणां -23131 संहितायाम् -23132 ाभ्यान्तरं -23133 ासम्बद्धाः -23134 ासाहित्यम् -23135 ▁conjuncts -23136 ▁louisiana -23137 ▁reference -23138 ▁singapore -23139 ▁अत्यावश्य -23140 ▁अथर्ववेदे -23141 ▁अनेकेषाम् -23142 ▁अन्तःकरणं -23143 ▁अन्नपूर्ण -23144 ▁अविवेकिनः -23145 ▁आनन्दीबेन -23146 ▁आयुर्वेदे -23147 ▁उद्भवन्ति -23148 ▁उद्यानस्य -23149 ▁उपयुक्ताः -23150 ▁कस्यचिदपि -23151 ▁क्रियमाणं -23152 ▁क्रिस्तीय -23153 ▁तत्त्वस्य -23154 ▁दादासाहेब -23155 ▁दीक्षायां -23156 ▁दूरनगरात् -23157 ▁निषिद्धम् -23158 ▁परिगणितम् -23159 ▁परिपूर्णः -23160 ▁परिवहनस्य -23161 ▁परिसमाप्त -23162 ▁परिस्थिति -23163 ▁पाण्डित्य -23164 ▁प्रतिगृहं -23165 ▁प्रतिवेशि -23166 ▁प्रत्येकः -23167 ▁प्रदेशान् -23168 ▁प्रभावितं -23169 ▁प्रस्तौति -23170 ▁बसवेश्वरः -23171 ▁बहिर्भागे -23172 ▁बाहुल्येन -23173 ▁बौद्धानां -23174 ▁मन्त्रिणः -23175 ▁महाद्वीपः -23176 ▁महासागरीय -23177 ▁महिलानाम् -23178 ▁योगानन्दः -23179 ▁वर्गीकरणं -23180 ▁विद्यापीठ -23181 ▁विद्यालयं -23182 ▁विधेयकस्य -23183 ▁विषयाणाम् -23184 ▁शत्रुञ्जय -23185 ▁संस्थानां -23186 ▁सप्तम्यां -23187 ▁समर्पितम् -23188 ▁समीपवर्ति -23189 ▁समुद्भूता -23190 ▁सम्माननम् -23191 ▁सर्वव्याप -23192 ▁सेल्सियस् -23193 ▁स्वेच्छया -23194 बेङ्गळूरुतः -23195 महाराष्ट्रं -23196 वैय्याकरणाः -23197 हिन्दुस्थान -23198 ▁आदिष्टवान् -23199 ▁आधुनिककाले -23200 ▁उपयुक्तानि -23201 ▁एकोनविंशति -23202 ▁कथनानुसारं -23203 ▁कर्नाटकस्य -23204 ▁कार्यकर्ता -23205 ▁कृषिकार्यं -23206 ▁कृषिकार्ये -23207 ▁क्रिस्तशके -23208 ▁दमयन्त्याः -23209 ▁द्रौपद्याः -23210 ▁द्वादशशतके -23211 ▁निर्गतवान् -23212 ▁निर्दिष्टः -23213 ▁निर्वहन्ति -23214 ▁पद्मप्रभोः -23215 ▁परमात्मानं -23216 ▁परम्परायाः -23217 ▁पारमार्थिक -23218 ▁प्रचलितस्य -23219 ▁प्रत्याहार -23220 ▁प्रदर्शनम् -23221 ▁प्रश्नानां -23222 ▁प्रसिध्दाः -23223 ▁प्राणायामः -23224 ▁बृहदारण्यक -23225 ▁भाटकयानानि -23226 ▁मम्मुट्टिः -23227 ▁मल्लिकुमार -23228 ▁लक्षाधिकाः -23229 ▁वर्धमानस्य -23230 ▁वाहनमार्गः -23231 ▁विद्याभ्या -23232 ▁विद्यावारि -23233 ▁वैज्ञानिकः -23234 ▁व्याख्याने -23235 ▁श्रद्धाञ्ज -23236 ▁श्रीशङ्करा -23237 ▁संस्थापितः -23238 ▁सम्बद्धानि -23239 कन्दुकक्रीडा -23240 ▁(0000–0000) -23241 ▁अङ्ग्यकरोत् -23242 ▁अभिप्रयन्ति -23243 ▁अलङ्काराणां -23244 ▁आङ्ग्लारक्ष -23245 ▁चिकित्सालये -23246 ▁पार्श्वनाथः -23247 ▁पूर्णिमायां -23248 ▁प्रकाशितानि -23249 ▁प्रवर्तन्ते -23250 ▁प्रौद्योगिक -23251 ▁भारतीयानाम् -23252 ▁राजस्थानस्य -23253 ▁राज्यपालस्य -23254 ▁विश्रान्तिं -23255 ▁वृक्षविशेषः -23256 ▁श्रीचिदम्बर -23257 ▁श्रीमधुसूदन -23258 ▁संयोगितायाः -23259 ▁सतीप्रथायाः -23260 ▁स्वीकर्तुम् -23261 ▁हिन्दुधर्मे -23262 संस्कृतलेखकाः -23263 ▁उत्तरप्रदेशे -23264 ▁क्षत्रियाणां -23265 ▁जश्त्वसन्धिः -23266 ▁नवमासानन्तरं -23267 ▁नामकरणोत्सवे -23268 ▁पुत्रप्राप्त -23269 ▁प्रदर्शयन्ति -23270 ▁प्रौद्योगिकी -23271 ▁प्रौद्यौगिकी -23272 ▁मैसूरुमण्डले -23273 ▁युधिष्ठिरस्य -23274 ▁राजधानीत्वेन -23275 ▁विद्याभ्यासः -23276 ▁विस्तृतरूपेण -23277 ▁व्यञ्जनवर्णः -23278 ▁अर्थशास्त्रम् -23279 ▁किलोमीटर्दूरे -23280 ▁प्रायश्चित्तं -23281 ▁विद्यार्थिनां -23282 ▁व्यक्तित्वस्य -23283 भारतीयराजनेतारः -23284 ▁आङ्ग्लभाषायाम् -23285 ▁उत्तराधिकारिणः -23286 ▁तीर्थक्षेत्रम् -23287 ▁प्रतिपादितवान् -23288 ▁राजस्थानराज्यं -23289 ▁षष्ठीतत्पुरुषः -23290 ▁अभिज्ञानशाकुन्त -23291 ▁दक्षिणबेङ्गळूरु -23292 ▁बेङ्गळूरुनगरस्य -23293 ▁श्रीलङ्कादेशस्य -23294 ▁सुपार्श्वनाथस्य -23295 do -23296 अत -23297 आफ -23298 जू -23299 ढी -23300 नह -23301 लल -23302 वप -23303 ्द -23304 ।' -23305 লে -23306 રા -23307 ದೆ -23308 ಪ್ -23309 ಬಿ -23310 ▁থ -23311 ▁ಲ -23312 add -23313 cer -23314 dhi -23315 dom -23316 fle -23317 ger -23318 gin -23319 ilt -23320 kud -23321 mas -23322 mir -23323 nai -23324 nam -23325 ody -23326 onn -23327 svg -23328 करि -23329 कूप -23330 खला -23331 खेट -23332 खेड -23333 गरं -23334 गीर -23335 जति -23336 जां -23337 टेव -23338 ड़ी -23339 ढाई -23340 तपो -23341 दाद -23342 धनु -23343 नवम -23344 निल -23345 न्ट -23346 पता -23347 मिह -23348 मुन -23349 लिग -23350 लीं -23351 लोच -23352 वेध -23353 शूल -23354 ावय -23355 ासौ -23356 ीकल -23357 ुपं -23358 ेर् -23359 ेषः -23360 ोभय -23361 ায় -23362 ರ್ರ -23363 ▁(" -23364 ▁-( -23365 ▁cr -23366 ▁gr -23367 ▁ip -23368 ▁ol -23369 ▁ऐक -23370 ▁चम -23371 ▁जट -23372 ▁टू -23373 ▁मक -23374 ▁मघ -23375 ▁वु -23376 ▁।“ -23377 ▁॥' -23378 ▁९६ -23379 ▁”’ -23380 aire -23381 alla -23382 apan -23383 atic -23384 cies -23385 imha -23386 ique -23387 king -23388 laug -23389 lyph -23390 ours -23391 phys -23392 pura -23393 reek -23394 rich -23395 ster -23396 urch -23397 ँल्ल -23398 ंद्र -23399 अण्ड -23400 कञ्च -23401 कणाः -23402 कोषः -23403 क्की -23404 खिले -23405 घ्नं -23406 जगन् -23407 डोर् -23408 ड्डे -23409 णाद् -23410 तिलक -23411 तिशय -23412 दक्ष -23413 दर्थ -23414 दुष् -23415 देकं -23416 ध्वं -23417 नाना -23418 न्नत -23419 पटुः -23420 पुदु -23421 फ्रा -23422 बिन् -23423 भागा -23424 मन्थ -23425 महार -23426 माया -23427 माल् -23428 म्बः -23429 यादि -23430 रुणा -23431 र्धं -23432 र्बु -23433 लभ्य -23434 लीन् -23435 लेखन -23436 लेस् -23437 ऴुप् -23438 वक्र -23439 वादे -23440 वारी -23441 वासा -23442 विदो -23443 वेदी -23444 वेन् -23445 शाद् -23446 शिखर -23447 सचिव -23448 सनम् -23449 सेतु -23450 ानल् -23451 ायुध -23452 ारजी -23453 ार्य -23454 ार्ह -23455 ावेव -23456 ाश्व -23457 ृत्व -23458 ृप्त -23459 ोऽनु -23460 ्चर् -23461 ्यैव -23462 १९०५ -23463 १९४८ -23464 १९५२ -23465 १९७६ -23466 १९८८ -23467 ಂದ್ರ -23468 ▁dem -23469 ▁mor -23470 ▁red -23471 ▁veh -23472 ▁आदर -23473 ▁इत् -23474 ▁उगम -23475 ▁ऋते -23476 ▁एकल -23477 ▁ओरि -23478 ▁कटा -23479 ▁कलह -23480 ▁काळ -23481 ▁कौ० -23482 ▁गतं -23483 ▁जनन -23484 ▁जया -23485 ▁तरु -23486 ▁धरण -23487 ▁नवन -23488 ▁नाह -23489 ▁पिप -23490 ▁फूल -23491 ▁बरो -23492 ▁बेट -23493 ▁बैल -23494 ▁मरी -23495 ▁रसे -23496 ▁रिप -23497 ▁रुद -23498 ▁लील -23499 ▁शीश -23500 ▁शुक -23501 ▁शैश -23502 ▁सवे -23503 ▁हनू -23504 ▁हवि -23505 ▁हाइ -23506 ▁होश -23507 ▁१०५ -23508 ▁१३५ -23509 ▁१५७ -23510 ▁४५० -23511 agari -23512 alian -23513 ances -23514 argil -23515 ayana -23516 bbean -23517 stand -23518 एतस्य -23519 कुक्ष -23520 क्याः -23521 खिलम् -23522 गुन्द -23523 चिह्न -23524 जननम् -23525 ट्टम् -23526 णामपि -23527 ण्डरी -23528 तमेषु -23529 तोऽपि -23530 त्तां -23531 त्यका -23532 त्येन -23533 त्राः -23534 त्सुख -23535 दानाय -23536 दासिम -23537 धर्मो -23538 धीत्य -23539 धीनां -23540 ध्याः -23541 नयनम् -23542 नादयः -23543 नियम् -23544 न्देश -23545 न्नाः -23546 न्नाम -23547 पतिना -23548 प्रभव -23549 प्रिल -23550 बन्धन -23551 भवेत् -23552 भोजना -23553 भ्युद -23554 मण्डप -23555 मनस्य -23556 मभूत् -23557 मर्या -23558 माताम -23559 मादयः -23560 मानिक -23561 मीयते -23562 मुखेन -23563 मुच्च -23564 यन्तो -23565 यन्स् -23566 यिष्य -23567 युतम् -23568 रथस्य -23569 रायणः -23570 लिपयः -23571 लुप्त -23572 लोचना -23573 वर्ते -23574 वादेन -23575 वायुं -23576 विधाय -23577 विप्र -23578 विप्ल -23579 वृत्य -23580 वेल्ल -23581 शतकतः -23582 शाश्व -23583 शिखरं -23584 श्रौत -23585 षीतकि -23586 सनातन -23587 स्कर् -23588 स्ताद -23589 स्थाय -23590 स्नात -23591 स्राव -23592 ऽसीत् -23593 ानिया -23594 ान्वि -23595 ापुरं -23596 ासमये -23597 ितमेव -23598 ुरूपं -23599 ृणाम् -23600 ृतस्य -23601 ोपमेय -23602 ोऽर्थ -23603 ्यमपि -23604 ▁cari -23605 ▁cast -23606 ▁code -23607 ▁conn -23608 ▁cosm -23609 ▁coun -23610 ▁data -23611 ▁each -23612 ▁issu -23613 ▁july -23614 ▁jump -23615 ▁prot -23616 ▁radi -23617 ▁resp -23618 ▁them -23619 ▁अजमे -23620 ▁अजयत -23621 ▁अजाय -23622 ▁अतिक -23623 ▁अनाथ -23624 ▁अपिच -23625 ▁अम्ल -23626 ▁अराव -23627 ▁अशुभ -23628 ▁आघात -23629 ▁ईर्ष -23630 ▁ओदनं -23631 ▁कमठः -23632 ▁कासर -23633 ▁कूपे -23634 ▁केसर -23635 ▁कोलक -23636 ▁गायक -23637 ▁चौरा -23638 ▁जन्य -23639 ▁जयति -23640 ▁ज्यौ -23641 ▁तयोर -23642 ▁दिल् -23643 ▁नन्न -23644 ▁नवाब -23645 ▁नासा -23646 ▁निरम -23647 ▁पतिं -23648 ▁ब्रु -23649 ▁भगिन -23650 ▁भयम् -23651 ▁मज्ज -23652 ▁मञ्ज -23653 ▁मथुर -23654 ▁महेस -23655 ▁रसाः -23656 ▁लखनौ -23657 ▁वर्ज -23658 ▁वादन -23659 ▁विषं -23660 ▁शतकं -23661 ▁सत्र -23662 ▁सम्म -23663 ▁सारं -23664 ▁सिरि -23665 ▁स्वै -23666 ▁हन्य -23667 ▁हुसै -23668 ▁११९२ -23669 ▁१८९१ -23670 ▁१९१२ -23671 halese -23672 herjee -23673 imbing -23674 itions -23675 इदानीं -23676 कर्षणं -23677 कृत्या -23678 कोषस्य -23679 खण्डाः -23680 ग्रस्त -23681 ग्रहणे -23682 चैतन्य -23683 ज्ञाता -23684 त्वञ्च -23685 दिवसीय -23686 धारितं -23687 धिपतिः -23688 नगिरिः -23689 नशीलाः -23690 नादिषु -23691 नाम्नि -23692 निबन्ध -23693 नैटेड् -23694 न्ताम् -23695 परेशन् -23696 पुरात् -23697 पूर्वे -23698 प्रयोज -23699 प्रशंस -23700 प्राति -23701 भाषणम् -23702 महत्या -23703 मागत्य -23704 यानन्द -23705 युक्तो -23706 रहिताः -23707 राज्या -23708 र्थमपि -23709 र्थेषु -23710 र्ध्वा -23711 र्वर्ण -23712 ळेबीडु -23713 वर्णने -23714 वार्ति -23715 विरोधः -23716 शिष्यः -23717 समयस्य -23718 सूक्ष् -23719 स्ट्री -23720 ानानां -23721 ानुशील -23722 ाप्यते -23723 ारहितः -23724 ावतारः -23725 ीवृत्त -23726 ्याण्ड -23727 ▁(00). -23728 ▁*0000 -23729 ▁forms -23730 ▁gener -23731 ▁heart -23732 ▁hills -23733 ▁union -23734 ▁अजयत् -23735 ▁अञ्चल -23736 ▁अत्रि -23737 ▁अपत्य -23738 ▁अपरम् -23739 ▁अभिलष -23740 ▁अवदन् -23741 ▁अस्मद -23742 ▁आगन्त -23743 ▁आचरणे -23744 ▁आवलिः -23745 ▁उडुपि -23746 ▁उत्कल -23747 ▁उर्दु -23748 ▁ऊर्जा -23749 ▁एषिया -23750 ▁कर्णे -23751 ▁कषाये -23752 ▁कस्मा -23753 ▁काङ्ग -23754 ▁कृतीः -23755 ▁क्षेप -23756 ▁गजस्य -23757 ▁गणधरः -23758 ▁गुरवे -23759 ▁गुरुं -23760 ▁गृहीत -23761 ▁ग्रान -23762 ▁चयनम् -23763 ▁जन्तु -23764 ▁जम्बु -23765 ▁जाकिर -23766 ▁ताभिः -23767 ▁तावती -23768 ▁तिथयः -23769 ▁तृष्ण -23770 ▁धर्मो -23771 ▁धावने -23772 ▁धृष्ट -23773 ▁नाशाय -23774 ▁नैतिक -23775 ▁पतङ्ग -23776 ▁पम्पा -23777 ▁परिधौ -23778 ▁पृच्छ -23779 ▁पेरिय -23780 ▁बाह्म -23781 ▁भोजने -23782 ▁मञ्जु -23783 ▁मत्तः -23784 ▁मराठि -23785 ▁महुडी -23786 ▁मास्ट -23787 ▁मुसल् -23788 ▁मृच्छ -23789 ▁यकृत् -23790 ▁रज्जु -23791 ▁रागाः -23792 ▁राजनै -23793 ▁राराज -23794 ▁रीतिः -23795 ▁वर्ति -23796 ▁विपरी -23797 ▁वेङ्क -23798 ▁शाद्व -23799 ▁षट्सु -23800 ▁सङ्कु -23801 ▁सङ्घः -23802 ▁सञ्यो -23803 ▁सत्सु -23804 ▁सहयोग -23805 ▁सुविद -23806 ▁सुविध -23807 ▁स्थाल -23808 ▁स्रोत -23809 ▁स्वम् -23810 ▁हस्तौ -23811 ▁हेग्ग -23812 ▁हेयर् -23813 ▁ಕನ್ನಡ -23814 alabdhi -23815 कर्तुम् -23816 क्रैस्त -23817 क्ष्यसे -23818 चिन्तनं -23819 जानन्ति -23820 ञ्जुण्ड -23821 तरङ्गाः -23822 त्यागम् -23823 द्वयमपि -23824 ध्ययनम् -23825 नादीनां -23826 निदेशकः -23827 निर्वहण -23828 न्वन्ति -23829 न्वर्यः -23830 पुस्तकं -23831 प्रसारः -23832 भागानां -23833 मरीचिका -23834 महेश्वर -23835 रहितस्य -23836 रोत्पाद -23837 र्हन्ति -23838 विशेषेण -23839 सन्दर्भ -23840 सम्पर्क -23841 सर्वस्व -23842 सुन्दरं -23843 स्थित्य -23844 ामकरोत् -23845 ायुष्यं -23846 ार्थस्य -23847 िनीकोशः -23848 ीयाब्दे -23849 ुर्यात् -23850 ेन्द्रः -23851 ▁august -23852 ▁campus -23853 ▁distin -23854 ▁indust -23855 ▁kargil -23856 ▁origin -23857 ▁rahman -23858 ▁region -23859 ▁robert -23860 ▁sounds -23861 ▁theory -23862 ▁volcan -23863 ▁अग्न्य -23864 ▁अधुनिक -23865 ▁अन्ततः -23866 ▁अमूल्य -23867 ▁अर्धचष -23868 ▁अवॉर्ड -23869 ▁अष्टमः -23870 ▁आत्मीय -23871 ▁आदित्य -23872 ▁आश्रये -23873 ▁इत्यभि -23874 ▁ईजिप्त -23875 ▁उच्चता -23876 ▁उद्यमः -23877 ▁उष्ट्र -23878 ▁कथानां -23879 ▁कर्मकर -23880 ▁कल्पित -23881 ▁कस्यचन -23882 ▁कृत्स् -23883 ▁कृष्या -23884 ▁कौशलम् -23885 ▁क्रीडन -23886 ▁गीतेषु -23887 ▁ग्रीष् -23888 ▁घटोत्क -23889 ▁घण्टाः -23890 ▁घण्टाक -23891 ▁जयसिंह -23892 ▁जिह्वा -23893 ▁तपस्वि -23894 ▁तलकाडु -23895 ▁तुभ्यं -23896 ▁त्रिको -23897 ▁दृष्टं -23898 ▁देशमुख -23899 ▁दौर्बल -23900 ▁द्रोणा -23901 ▁द्वापर -23902 ▁नद्योः -23903 ▁निधनम् -23904 ▁निरक्ष -23905 ▁नृसिंह -23906 ▁परन्तप -23907 ▁पर्वता -23908 ▁पशूनां -23909 ▁पश्यतु -23910 ▁पादमित -23911 ▁पाश्चि -23912 ▁पुरुषे -23913 ▁पूरकेण -23914 ▁प्रजाप -23915 ▁प्रदाय -23916 ▁प्रयाग -23917 ▁प्रावी -23918 ▁प्रिया -23919 ▁बजरङ्ग -23920 ▁बिस्मि -23921 ▁बुद्धः -23922 ▁भक्तिं -23923 ▁भरतनाट -23924 ▁भाषणम् -23925 ▁मकरसङ् -23926 ▁मासत्र -23927 ▁मासान् -23928 ▁मिलितः -23929 ▁मूलस्य -23930 ▁रहमानः -23931 ▁रायसेन -23932 ▁रेचकेण -23933 ▁लिङ्गं -23934 ▁लूयीस् -23935 ▁विकासं -23936 ▁विजानी -23937 ▁विधेया -23938 ▁विनाशं -23939 ▁विपाके -23940 ▁विरचित -23941 ▁विऴुप् -23942 ▁विवक्ष -23943 ▁शत्रुः -23944 ▁शनिवास -23945 ▁शिष्यं -23946 ▁शुण्ठी -23947 ▁शोकस्य -23948 ▁श्वेतः -23949 ▁सत्येव -23950 ▁समारोह -23951 ▁सम्भूय -23952 ▁सर्पाः -23953 ▁साक्षी -23954 ▁साधनाः -23955 ▁सामन्य -23956 ▁सुखदेव -23957 ▁सुचेता -23958 ▁सेवकाः -23959 ▁स्मृतौ -23960 ▁स्विस् -23961 ▁हानगल् -23962 ▁होन्ना -23963 opadhyay -23964 इदानीन्त -23965 ज्ञानपीठ -23966 द्वितीयः -23967 निर्मितं -23968 निवारणाय -23969 प्रपञ्चे -23970 भारतीयजन -23971 भारतीयाः -23972 भारत्याः -23973 मार्गेषु -23974 मावास्या -23975 मुहूर्ते -23976 लिङ्गस्य -23977 विग्रहाः -23978 विधानस्य -23979 व्यवहारे -23980 शङ्करस्य -23981 शिलालेखः -23982 सङ्गीतम् -23983 समित्याः -23984 स्तम्भाः -23985 स्यार्थः -23986 ानार्थम् -23987 ेऽध्याये -23988 ोपकरणानि -23989 ▁borlaug -23990 ▁british -23991 ▁culture -23992 ▁islands -23993 ▁natural -23994 ▁section -23995 ▁vehicle -23996 ▁without -23997 ▁अक्षांश -23998 ▁अनुकरणं -23999 ▁अनुयायि -24000 ▁अनुयायी -24001 ▁अनेकासु -24002 ▁अन्नस्य -24003 ▁अपराधाः -24004 ▁अपूर्वं -24005 ▁अभ्यर्थ -24006 ▁अयोग्यः -24007 ▁आगमनात् -24008 ▁आत्यन्त -24009 ▁आभरणानि -24010 ▁आश्वलाय -24011 ▁उपभोक्त -24012 ▁उपाधिना -24013 ▁उर्वारु -24014 ▁ऋषभदेवः -24015 ▁एतादृशे -24016 ▁कथयितुं -24017 ▁कर्मचार -24018 ▁कल्पितः -24019 ▁काङ्क्ष -24020 ▁गमनसमये -24021 ▁चन्द्रम -24022 ▁जनार्दन -24023 ▁जायमानं -24024 ▁तिब्बती -24025 ▁त्रिगुण -24026 ▁देवदत्त -24027 ▁निम्बूक -24028 ▁निर्मूल -24029 ▁न्यूनम् -24030 ▁परिवारे -24031 ▁परिहरति -24032 ▁प्रणम्य -24033 ▁प्रधानो -24034 ▁प्रमोचन -24035 ▁प्रवासः -24036 ▁प्रश्ने -24037 ▁फरिश्ता -24038 ▁बेङ्गाल -24039 ▁मस्जिद् -24040 ▁महादेवः -24041 ▁मित्रता -24042 ▁मोहनदास -24043 ▁यदुक्तं -24044 ▁यात्रिक -24045 ▁युरोपीय -24046 ▁योजनाम् -24047 ▁वररुचिः -24048 ▁वर्यस्य -24049 ▁वाहनानि -24050 ▁विकसिता -24051 ▁विद्युत -24052 ▁विद्वत् -24053 ▁विरचिता -24054 ▁विरोधम् -24055 ▁विहितम् -24056 ▁व्युत्थ -24057 ▁शालायाः -24058 ▁शिलाङ्ग -24059 ▁श्रीहरि -24060 ▁सकाशात् -24061 ▁सत्यमेव -24062 ▁सत्यवती -24063 ▁सन्तोषं -24064 ▁समृद्धं -24065 ▁सरोवराः -24066 ▁सागरतीर -24067 ▁सार्धैक -24068 ▁सुनिश्च -24069 ▁सेव्यते -24070 ▁स्वर्णं -24071 ▁সম্পাদক -24072 आयुर्वेदः -24073 क्रान्तेः -24074 जलबन्धस्य -24075 त्यासहितः -24076 नामिकायाः -24077 निर्मिताः -24078 प्रत्ययाः -24079 प्रदेशीयः -24080 प्रार्थना -24081 प्रीमियर् -24082 माध्यमानि -24083 र्योगक्षे -24084 सिद्ध्योः -24085 स्थलमेतत् -24086 ादृष्ट्या -24087 ानक्षत्रं -24088 ान्तर्गतं -24089 ▁(000-000 -24090 ▁agricult -24091 ▁building -24092 ▁electron -24093 ▁magazine -24094 ▁अत्यन्तः -24095 ▁अनिर्वचन -24096 ▁अन्तःकरण -24097 ▁अव्यवसाय -24098 ▁अष्टादशे -24099 ▁अस्मभ्यं -24100 ▁आगच्छेत् -24101 ▁इत्यभवत् -24102 ▁इत्येतां -24103 ▁उत्सवस्य -24104 ▁एकमासस्य -24105 ▁कलाकृतयः -24106 ▁कार्यरता -24107 ▁क्रिश्चि -24108 ▁गच्छन्तः -24109 ▁गन्धर्वः -24110 ▁गीतगुच्छ -24111 ▁गोपुराणि -24112 ▁ग्रहीतुं -24113 ▁जनप्रियं -24114 ▁तण्डुलाः -24115 ▁तत्स्थलं -24116 ▁तेरापन्थ -24117 ▁त्रिपुरा -24118 ▁त्रिविधं -24119 ▁दिनाङ्कः -24120 ▁दुग्धस्य -24121 ▁दृष्टुम् -24122 ▁द्विविधः -24123 ▁धर्मनाथः -24124 ▁धर्माणां -24125 ▁धान्यानि -24126 ▁धार्मिकः -24127 ▁नारिकेलं -24128 ▁नित्यस्य -24129 ▁निरूपितं -24130 ▁निर्वर्त -24131 ▁निवासिनः -24132 ▁नेमिनाथः -24133 ▁पत्तनस्य -24134 ▁परिशुद्ध -24135 ▁परिश्रमः -24136 ▁पुण्यपाप -24137 ▁पुत्तूरु -24138 ▁पुत्रेषु -24139 ▁प्रकृतिं -24140 ▁प्रोक्ता -24141 ▁बहुविधाः -24142 ▁भल्लूकाः -24143 ▁भिन्नानि -24144 ▁भुक्त्वा -24145 ▁महाकविना -24146 ▁महोत्सवः -24147 ▁मातृभाषा -24148 ▁मेक्सिको -24149 ▁यजुर्वेद -24150 ▁राष्ट्रे -24151 ▁लक्ष्यते -24152 ▁वटवृक्षः -24153 ▁वर्धमाना -24154 ▁वाचस्पति -24155 ▁विख्याता -24156 ▁विज्ञाने -24157 ▁वेदानाम् -24158 ▁वैद्यनाथ -24159 ▁व्यापारं -24160 ▁व्यापारे -24161 ▁शङ्करस्य -24162 ▁शास्त्रि -24163 ▁शिवकुमार -24164 ▁श्रद्धां -24165 ▁संविधाने -24166 ▁संस्कृता -24167 ▁समाधानम् -24168 ▁सर्वस्वं -24169 ▁सर्वोपरि -24170 ▁सामान्यत -24171 ▁सूक्तस्य -24172 ▁स्फूर्ति -24173 ▁स्वजीवनं -24174 ▁स्वशिष्य -24175 ▁மாவட்டம் -24176 गणनानुगुणं -24177 पत्रिकायां -24178 प्रतिपादकः -24179 प्रभृतिभिः -24180 शास्त्राणि -24181 संस्थानानि -24182 सङ्ख्यायाः -24183 ाप्रसङ्गेन -24184 ▁caribbean -24185 ▁classical -24186 ▁mukherjee -24187 ▁sinhalese -24188 ▁अङ्कीयताल -24189 ▁अतीवानन्द -24190 ▁अनन्तनाथः -24191 ▁आकर्षकाणि -24192 ▁आवश्यकानि -24193 ▁इत्यादयाः -24194 ▁कर्तृत्वं -24195 ▁कृष्णगिरि -24196 ▁क्रिस्तोः -24197 ▁गुरुनानकः -24198 ▁जनप्रियम् -24199 ▁जन्मदिनम् -24200 ▁ज्ञातव्यं -24201 ▁तमिळुनाडु -24202 ▁तादृशानां -24203 ▁तुलाराशिः -24204 ▁दूरीकरोति -24205 ▁देहलीनगरे -24206 ▁नमिनाथस्य -24207 ▁पण्डितस्य -24208 ▁पाण्डवान् -24209 ▁प्रकारस्य -24210 ▁प्रयच्छति -24211 ▁प्रयत्नाः -24212 ▁प्रवचनस्य -24213 ▁प्रवदन्ति -24214 ▁प्रसन्नता -24215 ▁बङ्गालस्य -24216 ▁बहिरागत्य -24217 ▁बालकृष्णः -24218 ▁बाल्यादेव -24219 ▁भविष्यामः -24220 ▁भाष्यकारः -24221 ▁मध्यकालीन -24222 ▁मेलयित्वा -24223 ▁यान्त्रिक -24224 ▁लोकप्रियः -24225 ▁वर्णितानि -24226 ▁वानप्रस्थ -24227 ▁विद्यायाः -24228 ▁विश्वनाथः -24229 ▁व्यतीतानि -24230 ▁शिक्षाप्र -24231 ▁श्रीव्यास -24232 ▁सभ्यतायाः -24233 ▁समार्पयत् -24234 ▁सर्वाधिकं -24235 ▁सहस्रजनैः -24236 ▁सामान्यम् -24237 ▁स्वरसंयोज -24238 ▁हिमाच्छाद -24239 गांवमण्डलम् -24240 संस्कृतपद्य -24241 ेश्वरमहादेव -24242 ▁characters -24243 ▁pronounced -24244 ▁अङ्गीकृतम् -24245 ▁अत्युत्तमः -24246 ▁एकतामूर्ति -24247 ▁काश्मीरस्य -24248 ▁क्वथनावसरे -24249 ▁ख्रीष्टस्य -24250 ▁ग्रन्थालयः -24251 ▁जुन्हेबोटो -24252 ▁तिन्त्रिणी -24253 ▁नारिकेलस्य -24254 ▁निर्धारितः -24255 ▁परिस्थितिः -24256 ▁पोताश्रयाः -24257 ▁प्रतिपाद्य -24258 ▁प्रस्तूयते -24259 ▁प्रेषयन्ति -24260 ▁मानचित्रम् -24261 ▁मेदिनीकोशः -24262 ▁रक्षितवान् -24263 ▁रेलमार्गाः -24264 ▁वास्तव्येन -24265 ▁विद्यालयाः -24266 ▁श्रीज्ञानी -24267 ▁समनन्तरमेव -24268 ▁सम्प्रदाये -24269 ▁सम्भाव्यते -24270 ▁सीमन्तोन्न -24271 ▁सुखदुःखयोः -24272 ▁सेप्टम्बर् -24273 ▁सौन्दर्यम् -24274 ▁हिरण्यगर्भ -24275 -00000-000-0 -24276 कथासाहित्यम् -24277 केन्द्रत्वेन -24278 निकोबारद्वीप -24279 ▁अन्तःकरणस्य -24280 ▁उत्तराधिकार -24281 ▁उपविष्टवान् -24282 ▁प्रादर्शयत् -24283 ▁मल्लिनाथस्य -24284 ▁मुर्शिदाबाद -24285 ▁रक्षासूत्रं -24286 ▁शताब्द्याम् -24287 ▁श्रीलक्ष्मी -24288 ▁सङ्गीतगोष्ठ -24289 ▁सूर्यचन्द्र -24290 ▁सौन्दर्यस्य -24291 ▁स्नातकपदवीं -24292 ▁अर्थशास्त्रे -24293 ▁इत्यभिप्रायः -24294 ▁उन्नतप्रदेशे -24295 ▁कन्नडभाषायां -24296 ▁कावेरीनद्याः -24297 ▁ग्राहकयन्त्र -24298 ▁प्रतिष्ठितम् -24299 ▁वस्तुसङ्ग्रह -24300 ▁वार्षिकीदाने -24301 ▁श्रीनरेन्द्र -24302 ▁षड्विंशतितमे -24303 ▁स्वतन्त्रतया -24304 रसायनशास्त्रम् -24305 विश्वविद्यालयं -24306 ▁जनसामान्यानां -24307 ▁तदनुकूलक्रिया -24308 ▁तीर्थङ्कराणां -24309 ▁धृतराष्ट्रस्य -24310 ▁नैवेद्यार्थम् -24311 ▁प्रतिनिधित्वं -24312 ▁बेळगावीमण्डले -24313 ▁राज्येऽस्मिन् -24314 ▁संयुक्ताधिवेश -24315 ▁सामान्यजनानां -24316 ▁हनुमानप्रसादः -24317 ङ्ग्रेस्पक्षस्य -24318 सङ्गीतप्रशस्तिः -24319 ▁अङ्गीकुर्वन्ति -24320 ▁एतावत्पर्यन्तं -24321 ▁ऐतिह्यानुसारम् -24322 ▁क्रिस्ताब्दस्य -24323 ▁छत्तीसगढराज्ये -24324 ▁पूर्वमेदिनीपुर -24325 ▁प्रायश्चित्तम् -24326 ▁ब्रह्मगुप्तस्य -24327 ▁भारतीयसंस्कृतौ -24328 ज्योतिर्लिङ्गेषु -24329 ▁आङ्ग्लाधिकारिणः -24330 ▁उच्चन्यायालयस्य -24331 ▁प्रधानमन्त्रिणा -24332 ▁विभिन्ननगरेभ्यः -24333 .( -24334 aa -24335 ec -24336 io -24337 कड -24338 कफ -24339 घः -24340 जट -24341 डू -24342 डॉ -24343 धम -24344 बौ -24345 यल -24346 वट -24347 सॄ -24348 हौ -24349 ूः -24350 ृष -24351 ॆव -24352 ।) -24353 ষ্ -24354 ்க -24355 ಡಿ -24356 ರಣ -24357 ವಾ -24358 ”। -24359 /00 -24360 cil -24361 cle -24362 den -24363 dha -24364 ful -24365 gra -24366 ima -24367 jit -24368 law -24369 mag -24370 med -24371 reg -24372 sch -24373 yam -24374 अणु -24375 अभय -24376 कले -24377 कुड -24378 ग्ण -24379 जनक -24380 ज़ब -24381 ञ्झ -24382 टाट -24383 णीं -24384 दशम -24385 नवी -24386 पथं -24387 पथः -24388 भीम -24389 मना -24390 माम -24391 मुर -24392 मोग -24393 रान -24394 लस् -24395 ळगो -24396 वणि -24397 शयं -24398 सने -24399 समं -24400 सलि -24401 साः -24402 सीद -24403 हरं -24404 ऽहं -24405 ानन -24406 ावु -24407 ासे -24408 िलु -24409 ुरे -24410 ूरः -24411 ृणु -24412 ेदा -24413 ेशि -24414 ेशी -24415 ैया -24416 ्ते -24417 ्रू -24418 ८०० -24419 ক্ষ -24420 ಚ್ಚ -24421 ವರು -24422 ವುಣ -24423 ▁hu -24424 ▁if -24425 ▁sv -24426 ▁ईट -24427 ▁ईस -24428 ▁ऐब -24429 ▁ओष -24430 ▁कब -24431 ▁छे -24432 ▁झु -24433 ▁दध -24434 ▁मस -24435 ▁र् -24436 ▁लह -24437 ▁सघ -24438 ▁९७ -24439 amar -24440 avid -24441 duct -24442 esha -24443 otes -24444 phil -24445 plic -24446 quir -24447 कथनं -24448 कमेव -24449 किरी -24450 कीयं -24451 कोवि -24452 ख्रि -24453 गणाः -24454 गमने -24455 गोर् -24456 ग्नी -24457 चम्प -24458 चरणे -24459 जनित -24460 टिव् -24461 टिस् -24462 टेक् -24463 णमेव -24464 ण्णि -24465 तयोः -24466 तिया -24467 त्सम -24468 दायी -24469 देवो -24470 द्रे -24471 नश्च -24472 नागा -24473 पङ्क -24474 पञ्ज -24475 पाठी -24476 पार् -24477 फ्ट् -24478 बाहु -24479 भानु -24480 माजी -24481 म्मन -24482 रागं -24483 राद् -24484 रावण -24485 रिके -24486 र्गी -24487 र्ज् -24488 र्थम -24489 र्मी -24490 र्षभ -24491 ल्ट् -24492 ल्बि -24493 वतार -24494 वश्च -24495 विधे -24496 विनय -24497 विल् -24498 शनल् -24499 शयेन -24500 शाकं -24501 ष्ठं -24502 सनाथ -24503 सल्य -24504 सारी -24505 हाति -24506 ादेः -24507 ानाग -24508 ायकः -24509 ायतन -24510 ारकः -24511 ासते -24512 िकेत -24513 ितार -24514 ीयेन -24515 ीर्त -24516 ुरपि -24517 ूक्य -24518 ूरुः -24519 ोचित -24520 १९२० -24521 १९८२ -24522 १९८४ -24523 १९९३ -24524 १९९६ -24525 ▁any -24526 ▁bri -24527 ▁fra -24528 ▁fru -24529 ▁had -24530 ▁loc -24531 ▁mov -24532 ▁off -24533 ▁ool -24534 ▁opp -24535 ▁pak -24536 ▁sho -24537 ▁you -24538 ▁अरो -24539 ▁असृ -24540 ▁आशि -24541 ▁ऑफ़ -24542 ▁कुछ -24543 ▁कैश -24544 ▁खली -24545 ▁गणन -24546 ▁गोम -24547 ▁गोह -24548 ▁जगत -24549 ▁जाव -24550 ▁जोह -24551 ▁दक् -24552 ▁दाय -24553 ▁नरो -24554 ▁पंच -24555 ▁पौष -24556 ▁बाड -24557 ▁बेह -24558 ▁ब्य -24559 ▁भवा -24560 ▁मोढ -24561 ▁योऽ -24562 ▁रथं -24563 ▁रैव -24564 ▁लेह -24565 ▁समे -24566 ▁सिर -24567 ▁सुध -24568 ▁हाल -24569 ▁११२ -24570 ▁३२० -24571 ▁ಸಂಗ -24572 ▁ಹಾಗ -24573 ected -24574 ellow -24575 gress -24576 ining -24577 light -24578 slumd -24579 stanz -24580 अत्यु -24581 अन्तः -24582 एषिया -24583 कट्टे -24584 कमितं -24585 कादयो -24586 कुन्द -24587 कृतिं -24588 कृषेः -24589 क्षणा -24590 क्षाय -24591 गर्भे -24592 गान्ध -24593 गुणेन -24594 गुम्ब -24595 ङ्कनं -24596 ट्रिक -24597 णकाले -24598 ण्डलं -24599 तन्तु -24600 त्राण -24601 दात्म -24602 दुष्ट -24603 द्व्य -24604 धानेन -24605 धेयम् -24606 न्तिम -24607 न्नपि -24608 न्नेव -24609 पञ्चम -24610 पराणि -24611 पादाः -24612 पारम् -24613 प्रौढ -24614 बान्ध -24615 मध्यम -24616 मयानि -24617 महिमा -24618 मातरं -24619 मालां -24620 मैत्र -24621 यताम् -24622 यवानी -24623 युज्य -24624 य्येव -24625 र्तिक -24626 र्वशी -24627 ल्यम् -24628 वन्ते -24629 वन्दे -24630 वादकः -24631 वार्ष -24632 विंशे -24633 विनोद -24634 शीलम् -24635 श्रये -24636 सङ्गम -24637 सागरं -24638 स्थाल -24639 हस्तः -24640 हाबाद -24641 होंने -24642 ानामा -24643 ापत्त -24644 ारिया -24645 ालात् -24646 ावबोध -24647 ावर्ण -24648 ाहारी -24649 िकागो -24650 िक्रम -24651 ित्रय -24652 िनश्च -24653 ीकृता -24654 ीर्णः -24655 ▁000– -24656 ▁anth -24657 ▁chen -24658 ▁chit -24659 ▁gall -24660 ▁jyot -24661 ▁mass -24662 ▁pand -24663 ▁saty -24664 ▁shar -24665 ▁stan -24666 ▁unit -24667 ▁अकाल -24668 ▁अपाठ -24669 ▁अभिध -24670 ▁अविर -24671 ▁अशक् -24672 ▁अश्म -24673 ▁आपात -24674 ▁आर्ज -24675 ▁आवां -24676 ▁कम्ब -24677 ▁करतल -24678 ▁काल् -24679 ▁किरा -24680 ▁किसी -24681 ▁केचि -24682 ▁क्रौ -24683 ▁क्वा -24684 ▁गतम् -24685 ▁गरीय -24686 ▁गवेष -24687 ▁चलनं -24688 ▁चित् -24689 ▁तद्ग -24690 ▁तबला -24691 ▁तारु -24692 ▁तिति -24693 ▁दशमं -24694 ▁दशमी -24695 ▁दासः -24696 ▁दिङ् -24697 ▁दृग् -24698 ▁नाहं -24699 ▁पन्न -24700 ▁पारे -24701 ▁पूरण -24702 ▁फेडर -24703 ▁बापू -24704 ▁बीच् -24705 ▁बोधं -24706 ▁भगवत -24707 ▁मत्त -24708 ▁महिम -24709 ▁मारण -24710 ▁मारी -24711 ▁मालद -24712 ▁मावस -24713 ▁मिशन -24714 ▁मेला -24715 ▁यज्ज -24716 ▁योनि -24717 ▁राशि -24718 ▁रोमन -24719 ▁वधम् -24720 ▁विसृ -24721 ▁व्यव -24722 ▁शिथि -24723 ▁शुभं -24724 ▁शोथः -24725 ▁संशो -24726 ▁सजीव -24727 ▁सीकर -24728 ▁सुखे -24729 ▁सौकर -24730 ▁स्वे -24731 ▁१६०० -24732 ▁१८०० -24733 ▁१८८० -24734 ▁१८८३ -24735 ▁१९४१ -24736 alifor -24737 atures -24738 herent -24739 olkata -24740 vision -24741 कलायां -24742 कावेरी -24743 काशीति -24744 क्षणेन -24745 गीतस्य -24746 गुणस्य -24747 गुप्ता -24748 ग्रेस् -24749 घोषस्य -24750 चित्तु -24751 ण्टार् -24752 ण्डितः -24753 तानाम् -24754 तृतीया -24755 त्तूर् -24756 द्वेगः -24757 नविषये -24758 नुगुणं -24759 न्यस्त -24760 पतन्ति -24761 परायणः -24762 पालिका -24763 पुत्रा -24764 भाषाम् -24765 भूतिना -24766 भ्राता -24767 महावीर -24768 मित्या -24769 म्बिका -24770 युतानि -24771 रतिलकः -24772 रित्सा -24773 र्तव्य -24774 र्पणम् -24775 र्विन् -24776 विपर्य -24777 शरीरेण -24778 शर्करा -24779 शासकाः -24780 शैलप्र -24781 श्नुते -24782 सत्यम् -24783 सूक्ते -24784 स्तुति -24785 स्थितं -24786 स्नेहः -24787 स्रोतः -24788 हितस्य -24789 ादुर्ग -24790 ालयेषु -24791 ीकानेर -24792 ीपुरम् -24793 ोपियन् -24794 ▁again -24795 ▁akbar -24796 ▁cross -24797 ▁front -24798 ▁ghosh -24799 ▁large -24800 ▁power -24801 ▁refer -24802 ▁shast -24803 ▁tibet -24804 ▁अङ्के -24805 ▁अङ्गं -24806 ▁अडालज -24807 ▁अयाचत -24808 ▁आन्तर -24809 ▁आस्ते -24810 ▁एताम् -24811 ▁कठिनं -24812 ▁कठिना -24813 ▁कपिलः -24814 ▁कराची -24815 ▁कर्मण -24816 ▁कश्यप -24817 ▁काम्य -24818 ▁किंवद -24819 ▁कुशलः -24820 ▁कृषिं -24821 ▁क्षीण -24822 ▁गणितं -24823 ▁गतिम् -24824 ▁गमनाय -24825 ▁गम्भी -24826 ▁गोण्ड -24827 ▁घटनां -24828 ▁छिन्न -24829 ▁जातिः -24830 ▁टिप्प -24831 ▁तक्रं -24832 ▁तर्कः -24833 ▁तिलकः -24834 ▁तुच्छ -24835 ▁तुवरी -24836 ▁दत्तक -24837 ▁दुर्ल -24838 ▁देसाई -24839 ▁धावकः -24840 ▁धावति -24841 ▁नागेश -24842 ▁निगूढ -24843 ▁निगृह -24844 ▁नूतनः -24845 ▁पाराय -24846 ▁पालने -24847 ▁पिपास -24848 ▁पुरूर -24849 ▁पृथग् -24850 ▁प्रशा -24851 ▁प्राह -24852 ▁फिरोज -24853 ▁बन्धु -24854 ▁बलराम -24855 ▁बह्वी -24856 ▁बाणेन -24857 ▁बेट्ट -24858 ▁भरतेन -24859 ▁भृङ्ग -24860 ▁महत्त -24861 ▁महामु -24862 ▁मिशन् -24863 ▁यष्टी -24864 ▁यस्तु -24865 ▁रायगड -24866 ▁लघ्वा -24867 ▁ललिता -24868 ▁लेखने -24869 ▁लोकाय -24870 ▁लोज़ब -24871 ▁वाताट -24872 ▁वायवः -24873 ▁वासना -24874 ▁व्यभि -24875 ▁शतभिष -24876 ▁शाक्त -24877 ▁शिलाम -24878 ▁शिवेन -24879 ▁शीतलः -24880 ▁शुध्द -24881 ▁षड्जः -24882 ▁सँल्ल -24883 ▁सफलाः -24884 ▁सीताम -24885 ▁सुकरं -24886 ▁सुशोभ -24887 ▁सेनां -24888 ▁सोढुं -24889 ▁हजारी -24890 ▁ছিলেন -24891 ▁ಸೇವುಣ -24892 slumdog -24893 उद्यानं -24894 क्रियते -24895 ग्राह्य -24896 ङ्गसर्प -24897 चतुर्थी -24898 जिज्ञास -24899 जीविनां -24900 टीकायां -24901 तन्त्री -24902 न्यायेन -24903 पितामहः -24904 प्राप्य -24905 प्स्यते -24906 भेदानां -24907 भ्यन्तर -24908 महात्मा -24909 यानन्दः -24910 रङ्गस्य -24911 रामायणं -24912 र्त्यते -24913 लिपीनां -24914 वाटिकाः -24915 वातावरण -24916 विच्छेद -24917 वृत्तेः -24918 श्राद्ध -24919 श्वर्यं -24920 संस्थां -24921 सन्ततिः -24922 समर्पणं -24923 समस्याः -24924 समृद्धि -24925 सुन्दरः -24926 स्मादेव -24927 ऽध्याये -24928 ाध्याये -24929 ायिण्ट् -24930 ावत्याः -24931 ोच्चारण -24932 ्यादिकं -24933 ▁before -24934 ▁bengal -24935 ▁coffee -24936 ▁combin -24937 ▁direct -24938 ▁edited -24939 ▁europe -24940 ▁flower -24941 ▁format -24942 ▁george -24943 ▁newton -24944 ▁oolong -24945 ▁pronun -24946 ▁syllab -24947 ▁अग्निक -24948 ▁अधर्मः -24949 ▁अभिव्य -24950 ▁अमरेली -24951 ▁अष्टाव -24952 ▁असंख्य -24953 ▁असत्यं -24954 ▁असमिया -24955 ▁अस्थाप -24956 ▁अस्साम -24957 ▁आख्याय -24958 ▁आपेक्ष -24959 ▁आयोज्य -24960 ▁उदरवेद -24961 ▁उष्णवल -24962 ▁ऊढवान् -24963 ▁एतद्वि -24964 ▁कथयामि -24965 ▁कर्पूर -24966 ▁कविताः -24967 ▁कालेज् -24968 ▁कोलकात -24969 ▁क्षैति -24970 ▁गणपतेः -24971 ▁गातुम् -24972 ▁गायकाः -24973 ▁गिरिधर -24974 ▁गुब्बि -24975 ▁गोपुरं -24976 ▁ज्ञाना -24977 ▁टेनिस् -24978 ▁तत्राग -24979 ▁तादृशे -24980 ▁तिरुचि -24981 ▁दीपावल -24982 ▁देवेषु -24983 ▁दोषान् -24984 ▁द्वारं -24985 ▁ध्रुवः -24986 ▁नवरत्न -24987 ▁नान्यः -24988 ▁निजामी -24989 ▁निरताः -24990 ▁निर्गु -24991 ▁नेपथ्य -24992 ▁पञ्चधा -24993 ▁पर्वणि -24994 ▁पुष्कर -24995 ▁बनशङ्क -24996 ▁बहव्यः -24997 ▁ब्राजी -24998 ▁भगवद्भ -24999 ▁भण्डार -25000 ▁भूलोके -25001 ▁भ्रष्ट -25002 ▁मन्दाक -25003 ▁मारयति -25004 ▁मूलानि -25005 ▁मैक्रो -25006 ▁यज्ज्ञ -25007 ▁यथोक्त -25008 ▁यशस्वी -25009 ▁युक्तो -25010 ▁राजराज -25011 ▁रामदास -25012 ▁रुद्रा -25013 ▁लतायाः -25014 ▁लिखिते -25015 ▁वचनस्य -25016 ▁वराङ्ग -25017 ▁विकसित -25018 ▁विकासे -25019 ▁वितरणं -25020 ▁विदुषः -25021 ▁व्यङ्ग -25022 ▁शुक्ति -25023 ▁श्रेयो -25024 ▁संयाति -25025 ▁संयोजन -25026 ▁सङ्कोच -25027 ▁सन्धिं -25028 ▁समेषां -25029 ▁सर्वतो -25030 ▁सहयोगं -25031 ▁सान्नि -25032 ▁स्थलीय -25033 ▁स्थानक -25034 ▁स्थिरी -25035 ▁स्मार् -25036 ▁होशङ्ग -25037 arasimha -25038 ominated -25039 गोस्वामी -25040 ग्रन्थिः -25041 त्यागस्य -25042 दर्शनात् -25043 नक्षत्रं -25044 पर्यावरण -25045 प्रक्षाल -25046 प्रधानाः -25047 प्रयोगाः -25048 प्रशान्त -25049 प्रान्तं -25050 प्रियाणि -25051 राजानाम् -25052 वातावरणं -25053 विभूषितः -25054 विश्वस्य -25055 व्यभिचार -25056 शासकानां -25057 संस्थासु -25058 सन्निवेश -25059 सिंहासने -25060 सिद्धिम् -25061 स्मारकम् -25062 ात्मकस्य -25063 ितोन्नतः -25064 ैङ्कलिन् -25065 ैतिहासिक -25066 ्यनुसारं -25067 ▁0000-00 -25068 ▁chinese -25069 ▁current -25070 ▁measure -25071 ▁systems -25072 ▁various -25073 ▁अङ्गुलं -25074 ▁अधिवक्त -25075 ▁अनपेक्ष -25076 ▁अनुकूलं -25077 ▁अनुभवन् -25078 ▁अनुराधा -25079 ▁अनुवादं -25080 ▁अभावात् -25081 ▁अभ्यस्त -25082 ▁अयापयत् -25083 ▁अवस्थाः -25084 ▁आगमनस्य -25085 ▁उक्तञ्च -25086 ▁उत्कर्ष -25087 ▁उत्साहं -25088 ▁औचित्यं -25089 ▁करुणानि -25090 ▁कर्मणाम -25091 ▁कर्मण्य -25092 ▁कर्मफलं -25093 ▁कर्मफले -25094 ▁काव्याल -25095 ▁कुर्वतः -25096 ▁कूचिपुड -25097 ▁क्रिकेट -25098 ▁चक्रवत् -25099 ▁चमत्कार -25100 ▁चार्ल्स -25101 ▁चित्रणं -25102 ▁जनजातयः -25103 ▁ज्योतिः -25104 ▁तादृशम् -25105 ▁दशावतार -25106 ▁दीनानां -25107 ▁द्रष्टा -25108 ▁धावनस्य -25109 ▁ध्यानेन -25110 ▁निन्दां -25111 ▁नियमस्य -25112 ▁निरुद्ध -25113 ▁निवेदनं -25114 ▁परिणीता -25115 ▁पवित्रा -25116 ▁पुत्रम् -25117 ▁प्रचलित -25118 ▁प्रसादः -25119 ▁प्राणाः -25120 ▁फलपुष्प -25121 ▁फलरूपेण -25122 ▁भ्रातरौ -25123 ▁मदनलालः -25124 ▁मनुष्ये -25125 ▁मनोरञ्ज -25126 ▁महानगरं -25127 ▁महान्तः -25128 ▁यावानलः -25129 ▁रक्षायै -25130 ▁राक्षसः -25131 ▁राक्षसी -25132 ▁लघुवयसि -25133 ▁वर्तुला -25134 ▁वस्तुनि -25135 ▁वाटिकाः -25136 ▁विकसितः -25137 ▁विक्षेप -25138 ▁विद्युद -25139 ▁विनाशाय -25140 ▁विपरीतं -25141 ▁विरचय्य -25142 ▁विशेषता -25143 ▁वैरोद्ध -25144 ▁शरीरेषु -25145 ▁शाकुन्त -25146 ▁शिखरस्य -25147 ▁शिलायाः -25148 ▁शिशुपाल -25149 ▁श्रीपाद -25150 ▁समस्यां -25151 ▁समायाति -25152 ▁सम्मतिः -25153 ▁सरोवरम् -25154 ▁सुवर्णः -25155 ▁सृष्टिक -25156 ▁सेनायां -25157 ▁स्कन्दः -25158 ▁स्थास्य -25159 ▁स्थितेन -25160 ▁स्पर्शः -25161 ▁स्वदेशी -25162 ▁स्वेषां -25163 ▁हस्तयोः -25164 ▁हस्तलिख -25165 ▁हानिकार -25166 alifornia -25167 क्षणार्थं -25168 गमनमार्गे -25169 दायित्वम् -25170 द्रव्यस्य -25171 पुरमण्डले -25172 प्रसिद्धं -25173 प्राकृतिक -25174 मेवाऽस्ति -25175 यन्त्राणि -25176 वृक्षाणां -25177 संख्यायाः -25178 सङ्घटनस्य -25179 सन्निकर्ष -25180 स्पर्धासु -25181 ीपर्यन्तं -25182 ूरुग्रामे -25183 ▁electric -25184 ▁hinduism -25185 ▁lakshman -25186 ▁property -25187 ▁republic -25188 ▁अध्ययनाय -25189 ▁अन्तकाले -25190 ▁अन्तरजाल -25191 ▁अपत्यानि -25192 ▁अभिरुचिः -25193 ▁अमावास्य -25194 ▁अयोध्यां -25195 ▁अरविन्दः -25196 ▁अस्त्येव -25197 ▁अस्पृश्य -25198 ▁आङ्ग्लेय -25199 ▁आधिकारिक -25200 ▁उत्सवान् -25201 ▁उपमण्डलं -25202 ▁उपयुक्तं -25203 ▁कर्मयोगः -25204 ▁कार्यकरण -25205 ▁किञ्चिन् -25206 ▁क्रीडकाः -25207 ▁क्रीडयते -25208 ▁ग्राह्यः -25209 ▁चतुर्दशी -25210 ▁चित्रकूट -25211 ▁जन्मदिनं -25212 ▁जलबाष्पः -25213 ▁तदानीमेव -25214 ▁तीव्रतया -25215 ▁त्यक्तम् -25216 ▁त्यागस्य -25217 ▁दुर्घटना -25218 ▁दुर्योधन -25219 ▁देहरादून -25220 ▁नामान्तर -25221 ▁निवारणाय -25222 ▁निवेदयति -25223 ▁परिशील्य -25224 ▁परिश्रमं -25225 ▁पर्णानां -25226 ▁पाञ्चाली -25227 ▁पाणिनिना -25228 ▁पुत्र्या -25229 ▁पुत्र्यौ -25230 ▁पुदुचेरी -25231 ▁पुराणानि -25232 ▁पुरोहितः -25233 ▁पूर्वतनं -25234 ▁पूर्वाभि -25235 ▁पोर्चुगी -25236 ▁प्रतिभां -25237 ▁प्रत्ययः -25238 ▁प्रदूषणं -25239 ▁प्रासादे -25240 ▁प्रोटीन् -25241 ▁बृहत्कथा -25242 ▁भरतमुनिः -25243 ▁भ्रान्ति -25244 ▁मस्तिष्क -25245 ▁महम्मदीय -25246 ▁महाद्वार -25247 ▁महाभाष्य -25248 ▁मार्टिन् -25249 ▁मावसानाः -25250 ▁मुमुक्षु -25251 ▁मेलकर्तृ -25252 ▁यथाशक्ति -25253 ▁रचनाकालः -25254 ▁राजगृहम् -25255 ▁विग्रहाः -25256 ▁विदित्वा -25257 ▁विमुक्तः -25258 ▁विरचिताः -25259 ▁विलम्बेन -25260 ▁वैराग्यं -25261 ▁वैशम्पाय -25262 ▁व्यवसायः -25263 ▁शिववर्मा -25264 ▁श्रीहर्ष -25265 ▁संशोधनेन -25266 ▁सङ्घटनम् -25267 ▁सम्बद्धं -25268 ▁सादृश्यं -25269 ▁सुल्तान् -25270 ▁स्थितवती -25271 ▁स्वामिना -25272 ▁हत्यायाः -25273 नाथदेवालयः -25274 परिवर्तनम् -25275 महासागरस्य -25276 रूप्यकाणां -25277 व्यवहारस्य -25278 सुल्तानस्य -25279 ूरुमण्डलम् -25280 ▁0000-0000 -25281 ▁astronomy -25282 ▁malayalam -25283 ▁अधिकांशाः -25284 ▁अध्यायस्य -25285 ▁अन्तर्भाव -25286 ▁अभिप्रायं -25287 ▁अभियोगस्य -25288 ▁आकाशगङ्गा -25289 ▁आज्ञापयति -25290 ▁आनीतवन्तः -25291 ▁इत्याख्यौ -25292 ▁इत्युक्तं -25293 ▁उपजीविकां -25294 ▁उपलब्धानि -25295 ▁ओरिस्सारा -25296 ▁कल्याणस्य -25297 ▁किष्किन्ध -25298 ▁कृताऽस्ति -25299 ▁कोलम्बिया -25300 ▁क्षत्रियः -25301 ▁चक्रवर्ति -25302 ▁तात्कालिक -25303 ▁तात्पर्यं -25304 ▁दुर्गोष्ठ -25305 ▁दृश्यमानं -25306 ▁नव्यन्याय -25307 ▁नामकरणस्य -25308 ▁नामिकायाः -25309 ▁निःस्पृहः -25310 ▁निरन्तरम् -25311 ▁निवृत्तिः -25312 ▁निष्पन्नः -25313 ▁नेमिकुमार -25314 ▁न्यायवादि -25315 ▁परिच्छेदे -25316 ▁परिष्कारः -25317 ▁पादोन्नते -25318 ▁पारस्परिक -25319 ▁पुर्तुगल् -25320 ▁पूर्वरूपं -25321 ▁प्रकाशनम् -25322 ▁प्रचलिताः -25323 ▁प्रयुक्तं -25324 ▁प्रस्थितः -25325 ▁प्रारम्भं -25326 ▁प्रेषितम् -25327 ▁मनुष्येषु -25328 ▁मनुस्मृतौ -25329 ▁मातङ्गिनी -25330 ▁मास्टर्स् -25331 ▁युववल्लभः -25332 ▁रोगनिरोधक -25333 ▁लोकसभायां -25334 ▁विंशतितमे -25335 ▁शक्तिपीठं -25336 ▁शत्रुघ्नः -25337 ▁शिक्षकस्य -25338 ▁शिलालेखाः -25339 ▁श्रृङ्गार -25340 ▁संहितायां -25341 ▁सदस्यानां -25342 ▁समुद्रतीर -25343 ▁सम्पत्तेः -25344 ▁सम्पूर्णा -25345 ▁साहित्यम् -25346 ▁स्वराज्यं -25347 ▁हस्तद्वयं -25348 विद्यापीठम् -25349 ▁dictionary -25350 ▁perception -25351 ▁soundtrack -25352 ▁अङ्गीकरोति -25353 ▁अन्तरिक्षे -25354 ▁अभिवृद्धिः -25355 ▁अरिष्टनेमि -25356 ▁इतिवृत्तम् -25357 ▁उत्तरपूर्व -25358 ▁उपग्रहाणां -25359 ▁उपमण्डलेषु -25360 ▁उपरिष्टात् -25361 ▁उष्णीकृत्य -25362 ▁एकशताधिकैक -25363 ▁एतदतिरिच्य -25364 ▁कारणीभूताः -25365 ▁कार्यकर्तृ -25366 ▁केन्द्रस्य -25367 ▁कोलकतानगरे -25368 ▁जन्मोत्सवः -25369 ▁देवालयानां -25370 ▁दैर्घ्यस्य -25371 ▁पद्मविभूषण -25372 ▁परिवर्तितं -25373 ▁पूर्वोत्तर -25374 ▁पृथिव्याम् -25375 ▁प्रक्रियया -25376 ▁प्रक्षिप्त -25377 ▁प्रख्याताः -25378 ▁प्रजाप्रभु -25379 ▁प्रतीयन्ते -25380 ▁प्राचीनानि -25381 ▁बीदरमण्डले -25382 ▁भर्जयित्वा -25383 ▁भारतीयवायु -25384 ▁महाकाव्यम् -25385 ▁मिथुनराशिः -25386 ▁लक्ष्मणस्य -25387 ▁लोकसङ्ग्रह -25388 ▁वर्तमानस्य -25389 ▁वासस्थानम् -25390 ▁विजयनगरस्य -25391 ▁विस्तीर्णं -25392 ▁वैज्ञानिकी -25393 ▁वैराग्यस्य -25394 ▁व्यावसायिक -25395 ▁शान्तिनाथः -25396 कार्यक्रमस्य -25397 केन्द्रमस्ति -25398 चलच्चित्रस्य -25399 महाविद्यालयः -25400 युद्धानन्तरं -25401 शास्त्रज्ञाः -25402 ▁documentary -25403 ▁millionaire -25404 ▁अन्तर्भूताः -25405 ▁आज्ञानुसारं -25406 ▁आवश्यकतायाः -25407 ▁उडुपीमण्डले -25408 ▁उत्तरपश्चिम -25409 ▁क्रिस्ताब्द -25410 ▁चातुर्मास्य -25411 ▁चालुक्यानां -25412 ▁दाक्षिणात्य -25413 ▁धर्मार्थकाम -25414 ▁नरेन्द्रस्य -25415 ▁नृत्याङ्गना -25416 ▁परीक्षायाम् -25417 ▁पाश्चात्त्य -25418 ▁प्रतिपादितं -25419 ▁प्रत्यागत्य -25420 ▁प्रमुखोपजीव -25421 ▁प्रशस्तकालः -25422 ▁महाद्वीपस्य -25423 ▁मालविकाग्नि -25424 ▁राजकन्याभिः -25425 ▁विद्यमानान् -25426 ▁विस्तीर्णता -25427 ▁शिवमन्दिरम् -25428 ▁सङ्ग्रहालये -25429 ▁स्वपुत्रस्य -25430 ञ्जिनियरिङ्ग् -25431 ▁romanization -25432 ▁अभिनन्दननाथः -25433 ▁आङ्ग्लेयानां -25434 ▁एकमासानन्तरं -25435 ▁ख्रिस्ताब्दे -25436 ▁दार्जिलिङ्ग् -25437 ▁दिव्यवर्षाणि -25438 ▁द्वितीयविश्व -25439 ▁द्विशताधिकैक -25440 ▁धूमशकटयानानि -25441 ▁निर्मापितानि -25442 ▁प्राप्तव्यम् -25443 ▁बाल्यकालादेव -25444 ▁महत्वपूर्णाः -25445 ▁मैसूरुनगरस्य -25446 ▁विक्रयणार्थं -25447 ▁विचारधारायाः -25448 ▁श्रृङ्खलायां -25449 ▁संस्कृतभाषया -25450 ▁सनातनधर्मस्य -25451 ▁साक्षात्कारः -25452 ▁सुविधिनाथस्य -25453 ▁स्कन्दपुराणे -25454 ▁अस्योत्तरदिशि -25455 ▁उष्णकटिबन्धीय -25456 ▁कोटिरूप्यकाणि -25457 ▁जन्ममृत्य्वोः -25458 ▁दक्षिणहस्तस्य -25459 ▁नाट्यशास्त्रे -25460 ▁पुनर्निर्माणं -25461 ▁शिवपार्वत्योः -25462 ▁श्रीभगवानुवाच -25463 ालोकसभाक्षेत्रे -25464 ▁उत्तरबेङ्गळूरु -25465 ▁प्रजातन्त्रस्य -25466 ▁मुख्यमापिकायाः -25467 ▁स्कन्दस्वामिनः -25468 भारतीयविज्ञानिनः -25469 विश्वविद्यालयात् -25470 ालोकसभाक्षेत्रम् -25471 ▁आङ्ग्लसर्वकारेण -25472 ▁जनसंख्यावृद्धिः -25473 ▁दीक्षाप्रसङ्गेन -25474 ▁प्रत्यक्षानुमान -25475 ▁राजनीतिक्षेत्रे -25476 ▁सरस्वतीकण्ठाभरण -25477 ") -25478 -" -25479 /0 -25480 :” -25481 ah -25482 ek -25483 iy -25484 ky -25485 sn -25486 एं -25487 गै -25488 चत -25489 जड -25490 झे -25491 मज -25492 वड -25493 ीठ -25494 ेम -25495 ौन -25496 র্ -25497 ಕಿ -25498 ಕೆ -25499 ಬ್ -25500 ಳು -25501 ಾಣ -25502 ▁ল -25503 ▁ત -25504 ▁ர -25505 ago -25506 akh -25507 ams -25508 amy -25509 bel -25510 car -25511 fru -25512 gen -25513 hod -25514 hra -25515 icy -25516 ikh -25517 ila -25518 ily -25519 ius -25520 ogn -25521 oss -25522 pet -25523 sis -25524 tea -25525 tit -25526 tri -25527 अपर -25528 अर् -25529 कथं -25530 कीट -25531 कुट -25532 केः -25533 कों -25534 खान -25535 गमा -25536 गाढ -25537 चाण -25538 जाय -25539 जून -25540 डमि -25541 डाई -25542 तरो -25543 थम् -25544 दिर -25545 देक -25546 धिर -25547 धीर -25548 धैव -25549 नरी -25550 नृप -25551 पल् -25552 पाळ -25553 पीत -25554 पौर -25555 बहा -25556 भाः -25557 भाम -25558 भेः -25559 म्ण -25560 रसद -25561 लन् -25562 लर् -25563 लोभ -25564 विय -25565 वृष -25566 शम् -25567 सरण -25568 सें -25569 हाड -25570 ातं -25571 ाते -25572 ापद -25573 ाबु -25574 ारस -25575 ासम -25576 ाहो -25577 िकू -25578 ुरै -25579 ैड् -25580 ोदर -25581 ोलु -25582 १५० -25583 ದ್ದ -25584 ರಿಯ -25585 ಾರತ -25586 ▁?’ -25587 ▁ay -25588 ▁cy -25589 ▁id -25590 ▁ot -25591 ▁rā -25592 ▁tu -25593 ▁ut -25594 ▁थे -25595 ▁धि -25596 ▁धु -25597 ▁नं -25598 ▁मध -25599 ▁।( -25600 ▁।. -25601 ▁ಕೊ -25602 ▁ನಿ -25603 ▁ಬೆ -25604 agra -25605 aksh -25606 alum -25607 aman -25608 anam -25609 ardi -25610 avir -25611 char -25612 crib -25613 ench -25614 hana -25615 ivil -25616 jpeg -25617 less -25618 read -25619 ress -25620 roke -25621 tual -25622 umin -25623 āvya -25624 अल्प -25625 इदम् -25626 कताड -25627 कल्म -25628 कस्त -25629 कादि -25630 कालो -25631 कोणे -25632 क्षो -25633 गतिं -25634 चमत् -25635 जामा -25636 ञ्चा -25637 टाटा -25638 ण्यु -25639 तिरि -25640 त्सू -25641 दग्ध -25642 दम्प -25643 दायो -25644 दारु -25645 दिया -25646 दुर् -25647 दृशः -25648 दोषा -25649 द्री -25650 धाने -25651 धीनं -25652 नाभः -25653 नामि -25654 नारी -25655 नेट् -25656 न्यु -25657 न्यौ -25658 पिया -25659 प्रद -25660 फाल् -25661 फिक् -25662 फिया -25663 बस्ट -25664 ब्बा -25665 भासः -25666 भीतः -25667 भेदो -25668 भैरव -25669 भोगः -25670 मताव -25671 मनसि -25672 मनेन -25673 माची -25674 माणु -25675 मिडि -25676 मुपल -25677 मूला -25678 मेनं -25679 योगो -25680 रञ्ज -25681 रथेन -25682 रामा -25683 र्कः -25684 र्भा -25685 र्षा -25686 लेक् -25687 वदत् -25688 वयोः -25689 वरपु -25690 वरेण -25691 वलिः -25692 वागी -25693 वारा -25694 वाहः -25695 विरह -25696 वेली -25697 व्यो -25698 शिप् -25699 शेते -25700 ष्ठः -25701 हर्ष -25702 होळे -25703 ऽधिक -25704 िकाद -25705 िकाप -25706 िनीय -25707 िनोऽ -25708 ीयकं -25709 ेयाः -25710 ेरन् -25711 ेशनल -25712 ोऽभि -25713 ोऽसि -25714 ्येऽ -25715 ्रता -25716 ्राज -25717 ्राट -25718 १९३० -25719 १९६९ -25720 १९७३ -25721 ಂಗಾಳ -25722 ▁bir -25723 ▁dna -25724 ▁dri -25725 ▁dry -25726 ▁ion -25727 ▁lal -25728 ▁own -25729 ▁pdf -25730 ▁she -25731 ▁tal -25732 ▁ved -25733 ▁अजः -25734 ▁अलं -25735 ▁आशय -25736 ▁आसि -25737 ▁उषा -25738 ▁ऋग् -25739 ▁एअर -25740 ▁औदु -25741 ▁कबी -25742 ▁काज -25743 ▁काट -25744 ▁चमो -25745 ▁चलन -25746 ▁छतर -25747 ▁जगद -25748 ▁डाई -25749 ▁तटा -25750 ▁ताळ -25751 ▁तीव -25752 ▁दाल -25753 ▁नरस -25754 ▁नेव -25755 ▁पटि -25756 ▁पथः -25757 ▁पिय -25758 ▁बेन -25759 ▁बैत -25760 ▁भाण -25761 ▁यमक -25762 ▁रोट -25763 ▁विठ -25764 ▁शौन -25765 ▁सखी -25766 ▁सहा -25767 ▁सुब -25768 ▁सुष -25769 ▁सेत -25770 ▁हाउ -25771 ▁हुआ -25772 ▁हैम -25773 ▁होग -25774 ▁१४४ -25775 ▁१८५ -25776 ▁ಎಂಬ -25777 anish -25778 ately -25779 circa -25780 epend -25781 ising -25782 ision -25783 कार्प -25784 क्षन् -25785 ख्याय -25786 गमनाय -25787 गात्र -25788 चण्डी -25789 चालनं -25790 चालित -25791 चित्य -25792 च्छलन -25793 जनपदे -25794 जीविध -25795 टिप्प -25796 टेनिस -25797 णीयम् -25798 ण्येन -25799 तृप्त -25800 त्तुं -25801 दासोह -25802 देवाय -25803 द्दीप -25804 धनस्य -25805 धातुः -25806 नक्ति -25807 नद्या -25808 नन्दि -25809 नाञ्च -25810 नादिक -25811 निन्द -25812 निषत् -25813 पत्तौ -25814 पालने -25815 पुष्ट -25816 प्रथा -25817 प्रबल -25818 प्रेर -25819 फलरसं -25820 बाधां -25821 भाषणं -25822 भूतिं -25823 मलयाळ -25824 महत्व -25825 माश्र -25826 मुद्ध -25827 यतीति -25828 रङ्गं -25829 रचनां -25830 रायल् -25831 लक्षा -25832 लक्ष् -25833 लण्ड् -25834 वरणम् -25835 वाचकः -25836 वायाः -25837 विद्ध -25838 विधयः -25839 वियोग -25840 वृध्द -25841 वैश्य -25842 शिवमो -25843 शिशोः -25844 शीतिः -25845 शुण्ड -25846 शैलीं -25847 श्राव -25848 ष्टेन -25849 समिति -25850 सर्च् -25851 सियम् -25852 हीनाः -25853 ामहोद -25854 ावर्त -25855 ासर्व -25856 ास्तु -25857 ित्रा -25858 ित्वं -25859 ियार् -25860 ैक्यं -25861 ोर्वश -25862 ्युत् -25863 ्योति -25864 ्रिये -25865 ▁arth -25866 ▁cham -25867 ▁does -25868 ▁fore -25869 ▁host -25870 ▁larg -25871 ▁lord -25872 ▁test -25873 ▁town -25874 ▁very -25875 ▁अकोल -25876 ▁अननु -25877 ▁अनाय -25878 ▁अपान -25879 ▁अमार -25880 ▁अहार -25881 ▁अहोम -25882 ▁आतिथ -25883 ▁आदरः -25884 ▁आपणे -25885 ▁आयाम -25886 ▁आलयः -25887 ▁इसका -25888 ▁इसके -25889 ▁उद्भ -25890 ▁एतदु -25891 ▁कटुर -25892 ▁कनीय -25893 ▁कालो -25894 ▁किला -25895 ▁कुमा -25896 ▁क्षौ -25897 ▁गत्य -25898 ▁गीते -25899 ▁घोरं -25900 ▁घोरे -25901 ▁चरणे -25902 ▁जातक -25903 ▁जातो -25904 ▁जेडर -25905 ▁तरणं -25906 ▁तारत -25907 ▁तुला -25908 ▁तुळु -25909 ▁तेनि -25910 ▁दीपः -25911 ▁दृढा -25912 ▁देवि -25913 ▁नरकं -25914 ▁नवमः -25915 ▁निकष -25916 ▁निमि -25917 ▁पंजा -25918 ▁पान् -25919 ▁पुना -25920 ▁पृथग -25921 ▁पेयं -25922 ▁फ्रा -25923 ▁बनास -25924 ▁बहूप -25925 ▁बागे -25926 ▁बिन् -25927 ▁बोधि -25928 ▁भूते -25929 ▁मञ्च -25930 ▁मम्म -25931 ▁मितं -25932 ▁रामो -25933 ▁लङ्घ -25934 ▁लेक् -25935 ▁वदतु -25936 ▁वमनं -25937 ▁वाता -25938 ▁वान् -25939 ▁वाले -25940 ▁विवि -25941 ▁शबरी -25942 ▁शूर् -25943 ▁सपरि -25944 ▁सफला -25945 ▁साबर -25946 ▁सामय -25947 ▁हरिः -25948 ▁हसन् -25949 ▁होरा -25950 ▁१८९६ -25951 ▁२५०० -25952 ▁করেন -25953 charya -25954 ctions -25955 ertain -25956 estern -25957 temple -25958 utions -25959 इत्येत -25960 करणात् -25961 कर्षेण -25962 काण्डं -25963 कारिका -25964 कार्थं -25965 काश्मी -25966 किन्तु -25967 चतुर्द -25968 चरन्ति -25969 जर्मनी -25970 जलधारा -25971 ज्ञाना -25972 ण्डुलः -25973 तिहासे -25974 थोलिक् -25975 दकल्लु -25976 दीक्षा -25977 द्धर्म -25978 द्वयोः -25979 धानाम् -25980 धारिता -25981 धिकरणे -25982 ध्दस्य -25983 नास्ति -25984 निरताः -25985 नेपथ्य -25986 न्तर्ग -25987 पद्धतौ -25988 पीठेषु -25989 पुरान् -25990 पूर्ति -25991 प्रताप -25992 फाल्गु -25993 बद्धाः -25994 बीजस्य -25995 ब्लिक् -25996 भागश्च -25997 भारस्य -25998 भिसन्ध -25999 भूभागे -26000 मासात् -26001 मित्तं -26002 मुद्रण -26003 मेवेति -26004 रात्मा -26005 रेस्ट् -26006 लिङ्गः -26007 वादात् -26008 विध्यम -26009 विवेकः -26010 वृक्षे -26011 वृत्तौ -26012 व्ययम् -26013 व्यापी -26014 शालाम् -26015 सङ्गणक -26016 सप्तमी -26017 सम्भाव -26018 सिद्धः -26019 स्त्या -26020 स्याम् -26021 स्वच्छ -26022 ादिकम् -26023 ानित्य -26024 ानिर्म -26025 ारोहणं -26026 ार्थाः -26027 ेर्याः -26028 ेश्र्व -26029 ोऽस्तु -26030 ्यमानं -26031 ▁0,000 -26032 ▁austr -26033 ▁basic -26034 ▁defin -26035 ▁force -26036 ▁point -26037 ▁start -26038 ▁tamil -26039 ▁total -26040 ▁women -26041 ▁अल्पा -26042 ▁अल्लम -26043 ▁अवधिः -26044 ▁अव्या -26045 ▁आघातः -26046 ▁आजीवन -26047 ▁आनयत् -26048 ▁आयतनं -26049 ▁आयोगः -26050 ▁आरोहण -26051 ▁आसीद् -26052 ▁उपायन -26053 ▁कदाचि -26054 ▁कृषकः -26055 ▁कोल्ल -26056 ▁कोष्ठ -26057 ▁क्षणं -26058 ▁क्षणा -26059 ▁क्षिप -26060 ▁खयाल् -26061 ▁गर्भि -26062 ▁गाङ्ग -26063 ▁गानम् -26064 ▁गीयते -26065 ▁गुज्र -26066 ▁ग्रीक -26067 ▁चर्च् -26068 ▁चिन्न -26069 ▁झोपडा -26070 ▁टिहरी -26071 ▁त्वयि -26072 ▁दिलीप -26073 ▁दुरुप -26074 ▁देवाय -26075 ▁द्यूत -26076 ▁नद्या -26077 ▁नवजात -26078 ▁नामनि -26079 ▁नायको -26080 ▁नीयते -26081 ▁नैयाय -26082 ▁नौकया -26083 ▁पक्वं -26084 ▁पितरः -26085 ▁पीनसः -26086 ▁प्रभो -26087 ▁बहुशः -26088 ▁बुध्द -26089 ▁भावाः -26090 ▁महानग -26091 ▁मातुल -26092 ▁मौल्य -26093 ▁रश्मि -26094 ▁रहितः -26095 ▁लब्धः -26096 ▁वक्षः -26097 ▁वचनैः -26098 ▁वर्धा -26099 ▁वादने -26100 ▁विदार -26101 ▁विपणि -26102 ▁विभाज -26103 ▁विभाव -26104 ▁विवेच -26105 ▁वोढुं -26106 ▁शक्तः -26107 ▁शतमान -26108 ▁शर्कर -26109 ▁संपाद -26110 ▁संयमी -26111 ▁सङ्कट -26112 ▁सज्जा -26113 ▁सततम् -26114 ▁समायो -26115 ▁सहायक -26116 ▁साहसं -26117 ▁सिलचर -26118 ▁सैन्ध -26119 ▁सौभाग -26120 ▁सौम्य -26121 ▁स्तरे -26122 ▁स्तूप -26123 ▁स्थाय -26124 ▁हव्यक -26125 alasang -26126 respond -26127 कर्मण्य -26128 कर्मभिः -26129 कार्यैः -26130 गान्धिः -26131 गुजराती -26132 चतुष्टय -26133 जीविधाम -26134 ञ्चिदपि -26135 दायित्व -26136 दिनदर्श -26137 नरेशस्य -26138 नियमान् -26139 निर्माप -26140 निष्ठाः -26141 पदार्थं -26142 परिकल्प -26143 पुत्रेण -26144 पूर्णाः -26145 पूर्णिम -26146 प्रज्ञा -26147 प्रधानं -26148 बुद्धिं -26149 भावेऽपि -26150 भाषाप्र -26151 भ्यासेन -26152 भ्रान्त -26153 मुत्पाद -26154 मुपलब्ध -26155 मूर्तयः -26156 योग्याः -26157 ल्कत्ता -26158 वर्णीयं -26159 वासिभिः -26160 विकाराः -26161 विद्रोह -26162 वैशेषिक -26163 शरीरयोः -26164 शिल्पकल -26165 शुश्रूष -26166 श्रृङ्ग -26167 संहिताय -26168 सङ्घर्ष -26169 साधुभिः -26170 सीताराम -26171 स्ताब्द -26172 स्तुतिः -26173 स्तेषां -26174 स्थापना -26175 स्थापने -26176 स्नानम् -26177 स्माभिः -26178 स्वस्ति -26179 स्वीकरण -26180 ात्मकाः -26181 ाराज्यं -26182 ावस्थां -26183 ासुरस्य -26184 ितत्त्व -26185 ितीर्थः -26186 ीकृतानि -26187 ुमर्हसि -26188 ्यादीनि -26189 ▁bihari -26190 ▁commit -26191 ▁forest -26192 ▁french -26193 ▁import -26194 ▁invent -26195 ▁issues -26196 ▁odissi -26197 ▁pseudo -26198 ▁अंशान् -26199 ▁अक्षयत -26200 ▁अक्षरं -26201 ▁अतिशयो -26202 ▁अनुभाव -26203 ▁अपवर्त -26204 ▁अभियान -26205 ▁अर्बुद -26206 ▁अवधानं -26207 ▁अवरोधः -26208 ▁अस्मत् -26209 ▁आगतानि -26210 ▁आगमनम् -26211 ▁आग्रहं -26212 ▁आरभन्त -26213 ▁आराधना -26214 ▁आस्तिक -26215 ▁इत्याह -26216 ▁उत्तरी -26217 ▁उद्दीप -26218 ▁उपवासः -26219 ▁एकलक्ष -26220 ▁कलायां -26221 ▁कविकुल -26222 ▁कषायम् -26223 ▁कीर्तन -26224 ▁कुङ्कु -26225 ▁गच्छतः -26226 ▁गोन्दि -26227 ▁गोरम्भ -26228 ▁ग्रेट् -26229 ▁चर्मणः -26230 ▁चित्वा -26231 ▁जापान् -26232 ▁जालिका -26233 ▁जोरहाट -26234 ▁तात्या -26235 ▁तीर्थे -26236 ▁दृढतया -26237 ▁देहलीं -26238 ▁धनञ्जय -26239 ▁धनिकाः -26240 ▁धर्माः -26241 ▁नचिकेत -26242 ▁नियम्य -26243 ▁निरस्त -26244 ▁नूतनां -26245 ▁पठ्यते -26246 ▁पत्नीं -26247 ▁पादपाः -26248 ▁पूरयति -26249 ▁पूर्वी -26250 ▁पेट्रो -26251 ▁प्रतीक -26252 ▁प्रसवः -26253 ▁प्रसेन -26254 ▁बङ्गार -26255 ▁बन्धुः -26256 ▁बसवराज -26257 ▁बहुमूल -26258 ▁भगीरथः -26259 ▁भार्या -26260 ▁मङ्गलं -26261 ▁मस्जिद -26262 ▁मुक्तो -26263 ▁यात्रि -26264 ▁युगपत् -26265 ▁युवकाः -26266 ▁योजितं -26267 ▁रजोगुण -26268 ▁रावणेन -26269 ▁रूक्षः -26270 ▁रेडियो -26271 ▁लब्धाः -26272 ▁लोहस्य -26273 ▁वनवासि -26274 ▁वर्णने -26275 ▁वर्षतः -26276 ▁वाद्यं -26277 ▁विकिरण -26278 ▁विचरणं -26279 ▁विधेयः -26280 ▁विनष्ट -26281 ▁विरुदु -26282 ▁विशाखा -26283 ▁विशाले -26284 ▁विश्वस -26285 ▁व्यत्य -26286 ▁शङ्करः -26287 ▁शिवराम -26288 ▁शुद्धः -26289 ▁शुल्कं -26290 ▁शून्या -26291 ▁शोधिते -26292 ▁श्रीका -26293 ▁संसर्ग -26294 ▁सप्तमः -26295 ▁समक्षे -26296 ▁समूहाः -26297 ▁सहायकः -26298 ▁सहायता -26299 ▁सिद्धे -26300 ▁सिद्धौ -26301 ▁सैण्ट् -26302 ▁सैनिकः -26303 ▁स्टेट् -26304 ▁स्थायी -26305 ▁स्नेहः -26306 ▁स्पृहा -26307 ▁स्मरणे -26308 ▁स्याद् -26309 ▁स्वरसः -26310 ▁हन्यते -26311 ▁हित्वा -26312 ▁हृदयम् -26313 ▁ಪ್ರಶಸ್ -26314 उपसर्गाः -26315 कर्णाटके -26316 ग्रस्ताः -26317 ग्रहाणां -26318 चरित्रम् -26319 जवाहरलाल -26320 ध्ययनस्य -26321 नगरसमीपे -26322 न्द्रियं -26323 पद्धतिम् -26324 पात्रेषु -26325 प्रभावेण -26326 प्रस्थान -26327 भिवृद्धि -26328 महिलानां -26329 मिच्छामि -26330 मित्राणि -26331 वासवदत्त -26332 व्यवसायः -26333 श्चास्ति -26334 श्रेष्ठः -26335 सङ्कल्पः -26336 सङ्ख्यान -26337 साहित्या -26338 स्त्राणि -26339 स्थापत्य -26340 िकात्वेन -26341 ोत्सवेषु -26342 ोपदेशस्य -26343 ्यमानस्य -26344 ುತ್ತಿದ್ದ -26345 ▁(0000), -26346 ▁chatter -26347 ▁council -26348 ▁country -26349 ▁general -26350 ▁kolkata -26351 ▁medical -26352 ▁popular -26353 ▁support -26354 ▁surface -26355 ▁अण्डमान -26356 ▁अतीतानि -26357 ▁अनुचितः -26358 ▁अन्नदान -26359 ▁अपाठयत् -26360 ▁अपूर्वः -26361 ▁अफ्रिका -26362 ▁अशृणोत् -26363 ▁आकर्षकं -26364 ▁आक्रम्य -26365 ▁आञ्जनेय -26366 ▁आदिष्टः -26367 ▁आपतितम् -26368 ▁आयोगस्य -26369 ▁इतिहासं -26370 ▁उपविष्ट -26371 ▁ऊर्ध्वा -26372 ▁एकाक्षर -26373 ▁कलियुगे -26374 ▁कामराजः -26375 ▁कृतवन्त -26376 ▁कौसल्या -26377 ▁क्रीडनं -26378 ▁ख्रीष्ट -26379 ▁गुणीभूत -26380 ▁गुलबर्ग -26381 ▁गोशालकः -26382 ▁ग्रन्थौ -26383 ▁ग्रहणम् -26384 ▁ग्राह्य -26385 ▁तस्यापि -26386 ▁ताण्ड्य -26387 ▁तुभ्यम् -26388 ▁दुर्गाः -26389 ▁दुर्व्य -26390 ▁देवेगौड -26391 ▁दैर्घ्य -26392 ▁द्रव्यं -26393 ▁द्विगुण -26394 ▁नगराणां -26395 ▁नदीतीरे -26396 ▁नामिकां -26397 ▁नारदस्य -26398 ▁निदर्शन -26399 ▁निर्णये -26400 ▁निर्दोष -26401 ▁निसर्गर -26402 ▁पक्वानि -26403 ▁पञ्चमहा -26404 ▁परिक्रम -26405 ▁परिमितं -26406 ▁पवित्रः -26407 ▁पाश्चर् -26408 ▁पूजायाः -26409 ▁प्रदानं -26410 ▁प्रस्तर -26411 ▁प्राशंस -26412 ▁प्लाक्ष -26413 ▁फलादेशं -26414 ▁फलानाम् -26415 ▁बन्दिनः -26416 ▁बहूनाम् -26417 ▁बीकानेर -26418 ▁ब्रिटेन -26419 ▁भारतीयं -26420 ▁भीमसेनः -26421 ▁भुवनानि -26422 ▁भूतानां -26423 ▁मरीचस्य -26424 ▁महर्षेः -26425 ▁मालवीयः -26426 ▁मिश्रणं -26427 ▁मुद्रणं -26428 ▁यज्ञेषु -26429 ▁यद्यप्य -26430 ▁योग्यता -26431 ▁योग्याः -26432 ▁रक्तस्य -26433 ▁रचितवती -26434 ▁रत्यादि -26435 ▁लब्धानि -26436 ▁वर्धमान -26437 ▁वर्ल्ड् -26438 ▁वर्षद्व -26439 ▁वर्षीयः -26440 ▁वस्तुतो -26441 ▁विकाराः -26442 ▁विद्यया -26443 ▁विधत्ते -26444 ▁विधेयकः -26445 ▁विरचितः -26446 ▁विश्वम् -26447 ▁विसर्गः -26448 ▁वीक्ष्य -26449 ▁वृषभस्य -26450 ▁शाखायाः -26451 ▁संलग्नः -26452 ▁सङ्गच्छ -26453 ▁सञ्चारः -26454 ▁सप्तर्ष -26455 ▁समन्वयः -26456 ▁समाप्ते -26457 ▁सम्भवतः -26458 ▁सामग्री -26459 ▁सूच्यते -26460 ▁स्कन्धे -26461 ▁स्तरेषु -26462 ▁स्वच्छं -26463 ▁स्वप्नः -26464 ▁स्वीकार -26465 ▁हत्याम् -26466 ▁हनूमन्त -26467 ▁हस्तात् -26468 indranath -26469 कथामञ्जरी -26470 कार्याणां -26471 ग्रन्थान् -26472 चित्राणां -26473 जनाङ्गस्य -26474 दिनाङ्कतः -26475 द्वन्द्वः -26476 नामण्डलम् -26477 निर्दिष्ट -26478 प्रकारकाः -26479 प्रभृतीनि -26480 प्राणायाम -26481 प्राणिनां -26482 यात्रायां -26483 रिन्द्रिय -26484 ळिङ्गसर्प -26485 विद्यायां -26486 सम्बद्धम् -26487 सम्बन्धेन -26488 ानन्तरमपि -26489 िनगरेभ्यः -26490 ेन्द्रनाथ -26491 ोपाध्यायः -26492 ▁congress -26493 ▁independ -26494 ▁inherent -26495 ▁problems -26496 ▁wildlife -26497 ▁अग्रजस्य -26498 ▁अङ्कितम् -26499 ▁अनुभोक्त -26500 ▁अरियलूरु -26501 ▁अव्यक्तः -26502 ▁अहर्निशं -26503 ▁आकर्षणम् -26504 ▁आगन्तुम् -26505 ▁आनन्ददाय -26506 ▁इत्यर्थे -26507 ▁इत्यस्यै -26508 ▁उत्पन्नं -26509 ▁उन्नतानि -26510 ▁उन्होंने -26511 ▁उपविष्टः -26512 ▁ऋषभदेवेन -26513 ▁काल्पनिक -26514 ▁केन्द्री -26515 ▁क्रीडापट -26516 ▁गच्छन्ती -26517 ▁गणितज्ञः -26518 ▁ग्रानैट् -26519 ▁चर्चायां -26520 ▁चलचित्रं -26521 ▁चूर्णस्य -26522 ▁जगद्देवः -26523 ▁जगन्नाथः -26524 ▁जन्मसमये -26525 ▁जलाशयस्य -26526 ▁जिज्ञासा -26527 ▁ज्ञानात् -26528 ▁ज्येष्ठा -26529 ▁टैटानियं -26530 ▁तदनुसारं -26531 ▁तुलनायां -26532 ▁त्यागराज -26533 ▁त्रिविधा -26534 ▁दुष्यन्त -26535 ▁दृश्यानि -26536 ▁द्वाराणि -26537 ▁द्वारिका -26538 ▁ध्यानस्य -26539 ▁नरनारायण -26540 ▁नाटितवती -26541 ▁निर्यातः -26542 ▁निश्चिता -26543 ▁निषिद्धः -26544 ▁पञ्चाक्ष -26545 ▁पतिव्रता -26546 ▁पराजयस्य -26547 ▁परिगणितः -26548 ▁परिणामेन -26549 ▁परीक्ष्य -26550 ▁पितृव्यः -26551 ▁पुत्र्यः -26552 ▁पूजार्थं -26553 ▁पूर्वमपि -26554 ▁प्रकाशते -26555 ▁प्रजायाः -26556 ▁प्रतापगढ -26557 ▁प्रतिहार -26558 ▁प्रत्युप -26559 ▁प्रधानम् -26560 ▁प्रभृतयः -26561 ▁प्रमाणैः -26562 ▁प्ररोहति -26563 ▁प्रस्थाय -26564 ▁प्रह्लाद -26565 ▁प्राप्तौ -26566 ▁प्रेषिता -26567 ▁बालिवुड् -26568 ▁भागेभ्यः -26569 ▁भाषायाम् -26570 ▁मकरराशिः -26571 ▁मन्त्रेण -26572 ▁मुक्तिम् -26573 ▁राजनीतेः -26574 ▁रामायणम् -26575 ▁लिङ्गस्य -26576 ▁ल्याटिन् -26577 ▁वातावरणे -26578 ▁विदुषाम् -26579 ▁विभक्तिः -26580 ▁विमलनाथः -26581 ▁वृक्षेषु -26582 ▁वेङ्कटेश -26583 ▁श्रावयति -26584 ▁षष्ठ्यां -26585 ▁संयोगिता -26586 ▁संविधानं -26587 ▁संस्करणं -26588 ▁सन्तोषेण -26589 ▁समाविष्ट -26590 ▁सम्प्रेष -26591 ▁साधयन्ति -26592 ▁सामाजिकी -26593 ▁सिद्धराम -26594 ▁स्थापनेन -26595 ▁स्थापिते -26596 ▁स्निग्धं -26597 ▁स्वानुभव -26598 इत्याख्येन -26599 कार्यक्रमे -26600 चिन्तामणिः -26601 पर्यन्तस्य -26602 प्रक्रियया -26603 प्रदर्शनम् -26604 ब्रह्मचारी -26605 मतानुसारेण -26606 मात्रायाम् -26607 शास्त्रिणः -26608 सम्प्रदाये -26609 ेन्द्रियैः -26610 ोक्तरीत्या -26611 ▁bangalore -26612 ▁databases -26613 ▁dedicated -26614 ▁अङ्गुल्यः -26615 ▁अचिन्तयत् -26616 ▁अनिवार्यः -26617 ▁अभिलक्ष्य -26618 ▁अर्पयन्ति -26619 ▁इक्षुदण्ड -26620 ▁उत्कृष्टं -26621 ▁उत्तराषाढ -26622 ▁उत्पन्नम् -26623 ▁उपग्रहस्य -26624 ▁उपदिष्टाः -26625 ▁उपस्थापनं -26626 ▁एतादृशेषु -26627 ▁ओलिम्पिक् -26628 ▁कन्दुकस्य -26629 ▁कर्मफलस्य -26630 ▁कार्यकारण -26631 ▁कावेरीनदी -26632 ▁क्रियमाणः -26633 ▁ग्रन्थयोः -26634 ▁घोषितवान् -26635 ▁चित्तौडगढ -26636 ▁जेडरदासिम -26637 ▁ज्ञायन्ते -26638 ▁डाक्टरेट् -26639 ▁तिरुप्पूर -26640 ▁तृतीयायां -26641 ▁द्विवारम् -26642 ▁नन्दादेवी -26643 ▁नागवल्लीप -26644 ▁निर्देशनं -26645 ▁नेपालदेशे -26646 ▁पदार्थेषु -26647 ▁परीक्षाम् -26648 ▁पर्याप्तं -26649 ▁पाटलपुष्प -26650 ▁पितामहस्य -26651 ▁पुराणानां -26652 ▁पृथ्व्याः -26653 ▁प्रतिमासं -26654 ▁प्रत्यर्प -26655 ▁प्रयत्नम् -26656 ▁प्रयत्नेन -26657 ▁प्रसिद्धि -26658 ▁प्रावर्तत -26659 ▁प्रेषिताः -26660 ▁बसवण्णस्य -26661 ▁बालिकानां -26662 ▁बृहस्पतिः -26663 ▁बोधितवान् -26664 ▁भगवानदासः -26665 ▁भागद्वयम् -26666 ▁भूतपूर्वः -26667 ▁मदनलालस्य -26668 ▁मनुस्मृति -26669 ▁मल्लयुद्ध -26670 ▁महानगरस्य -26671 ▁महानगरेषु -26672 ▁यन्त्राणि -26673 ▁वर्णानाम् -26674 ▁वैय्याकरण -26675 ▁शर्करायाः -26676 ▁श्रूयन्ते -26677 ▁संरक्षणाय -26678 ▁सम्प्रत्य -26679 ▁सस्यानाम् -26680 ▁सह्याद्रि -26681 ▁साधारणतया -26682 ▁सूत्राणां -26683 ▁स्थितमेकं -26684 ▁स्थित्यां -26685 चिकित्सायां -26686 वर्षानन्तरं -26687 ▁photograph -26688 ▁publishing -26689 ▁अनन्तरकाले -26690 ▁अन्तर्भागः -26691 ▁अन्ताराष्ट -26692 ▁अन्तिमभागे -26693 ▁आङ्ग्लभाषा -26694 ▁आत्मतत्त्व -26695 ▁आत्मस्वरूप -26696 ▁उत्कीर्णाः -26697 ▁उपस्थापितः -26698 ▁कथासरित्सा -26699 ▁कर्तितवान् -26700 ▁कारागारस्य -26701 ▁कुम्भराशिः -26702 ▁कुळित्थस्य -26703 ▁केवलज्ञानं -26704 ▁क्रीडकानां -26705 ▁जन्मस्थलम् -26706 ▁दत्तात्रेय -26707 ▁निर्धनानां -26708 ▁निर्वाचनम् -26709 ▁पण्डितानां -26710 ▁पद्मप्रभुः -26711 ▁पाण्डुरङ्ग -26712 ▁प्रयुक्तम् -26713 ▁प्रवेष्टुं -26714 ▁बौद्धधर्मः -26715 ▁भविष्यतीति -26716 ▁भारोत्तोलन -26717 ▁मण्डलमिदम् -26718 ▁मनुस्मृतेः -26719 ▁याज्ञिकस्य -26720 ▁रेलमार्गेण -26721 ▁वेदान्तस्य -26722 ▁शताब्द्याः -26723 ▁शिल्पकलावै -26724 ▁सदस्यत्वेन -26725 ▁समुत्पन्नः -26726 ▁समुद्रतीरे -26727 ▁सम्पादितम् -26728 ▁सर्वभारतीय -26729 ▁सूक्ष्मतया -26730 ▁स्थापनीयम् -26731 ▁स्वतन्त्रा -26732 ▁स्वीकर्त्त -26733 ▁होशङ्गाबाद -26734 रेलस्थानकात् -26735 ▁अत्युत्तमम् -26736 ▁अत्रत्यशिवः -26737 ▁अर्धचषकमितं -26738 ▁आङ्लभाषायां -26739 ▁इत्यभिधीयते -26740 ▁इत्येतस्याः -26741 ▁उन्नतविद्या -26742 ▁कल्पप्रदीपे -26743 ▁केभ्यश्चित् -26744 ▁कोडगुमण्डले -26745 ▁चैत्रमासस्य -26746 ▁जयप्रकाशस्य -26747 ▁जितेन्द्रिय -26748 ▁तीर्थयात्रा -26749 ▁निर्योगक्षे -26750 ▁न्यूनीकरोति -26751 ▁पद्मावत्याः -26752 ▁पश्चिमोत्तर -26753 ▁पारसीकयवानी -26754 ▁पुरुषोत्तमः -26755 ▁प्रदर्श्यते -26756 ▁प्रवासोद्यम -26757 ▁प्रस्थापिता -26758 ▁बाल्यावस्था -26759 ▁मध्यप्रदेशे -26760 ▁मीमांसादर्श -26761 ▁मृत्तिकायां -26762 ▁राज्यसभायां -26763 ▁रुद्रप्रयाग -26764 ▁वर्णमालायां -26765 ▁वेङ्कटरामन् -26766 ▁व्यपदिश्यते -26767 ▁शास्त्राणां -26768 ▁सम्भवनाथस्य -26769 ▁सर्वभूतानां -26770 ▁सर्वशास्त्र -26771 ▁स्मरणार्थम् -26772 चलच्चित्राभिन -26773 वाताटोत्सवस्य -26774 ▁अन्यभागेभ्यः -26775 ▁आत्मविश्वासः -26776 ▁आमहाराष्ट्रं -26777 ▁उत्तराधिकारी -26778 ▁कार्यक्रमेषु -26779 ▁जीमूतवाहनस्य -26780 ▁ज्ञानविज्ञान -26781 ▁दक्षिणभारतीय -26782 ▁नित्यनैमित्त -26783 ▁निवासस्थानम् -26784 ▁निष्कामभावेन -26785 ▁न्यूनातिन्यू -26786 ▁परिवर्तयितुं -26787 ▁पिण्डखर्जूरः -26788 ▁प्रतिपाद्यते -26789 ▁प्रयुज्यन्ते -26790 ▁प्रार्थितवती -26791 ▁प्रेषितवन्तः -26792 ▁प्रेसिडेन्सि -26793 ▁भारतीयभाषासु -26794 ▁मल्लिकार्जुन -26795 ▁महाविद्यालयं -26796 ▁लिङ्गानुगुणं -26797 ▁लिङ्गानुपातः -26798 ▁विक्रमादित्य -26799 ▁वृश्चिकराशिः -26800 ▁शङ्कराचार्यः -26801 ▁श्रेयांसनाथः -26802 ▁समुद्रस्तरतः -26803 ▁समुपलभ्यन्ते -26804 ▁स्कन्दस्वामी -26805 आफ्रिकाखण्डस्य -26806 तमवर्षपर्यन्तं -26807 प्रकृतियुक्ताः -26808 ▁आत्मस्वरूपस्य -26809 ▁इन्द्रियाणाम् -26810 ▁किञ्चनराज्यम् -26811 ▁चन्द्रगुप्तमौ -26812 ▁चलच्चित्राणां -26813 ▁जगदीशचन्द्रबो -26814 ▁तिरुवनन्तपुरं -26815 ▁परस्परसम्बन्ध -26816 ▁पाण्डुरङ्गस्य -26817 ▁पृथ्वीराजविजय -26818 ▁प्रविष्टवन्तः -26819 ▁प्राचीनकालात् -26820 ▁बालसाहित्यस्य -26821 ▁बेङ्गलूरुनगरे -26822 ▁मध्यबेङ्गळूरु -26823 ▁याज्ञवल्क्येन -26824 ▁वङ्गप्रदेशस्य -26825 ▁वैदिकसाहित्ये -26826 ▁शतपथब्राह्मणे -26827 ▁श्लोकेऽस्मिन् -26828 ▁हस्तिनापुरस्य -26829 ▁याज्ञवल्क्यस्य -26830 ▁श्रीराघवेन्द्र -26831 ▁संस्कृतसाहित्य -26832 ▁साक्षरतानुपातः -26833 ▁शतपथब्राह्मणस्य -26834 ▁शैक्षणिकसंस्थाः -26835 ▁हरियाणाराज्यस्य -26836 br -26837 fe -26838 fr -26839 gy -26840 hn -26841 jo -26842 ki -26843 ox -26844 rô -26845 ंच -26846 एम -26847 एल -26848 चण -26849 फै -26850 भज -26851 यै -26852 रन -26853 षड -26854 ़ा -26855 ऽथ -26856 ूं -26857 ेट -26858 ના -26859 ಂಚ -26860 ನಾ -26861 ಬೆ -26862 ಸಿ -26863 ಹು -26864 ್ಳ -26865 adi -26866 aug -26867 bul -26868 hev -26869 ili -26870 kan -26871 lam -26872 lor -26873 met -26874 ota -26875 pol -26876 raj -26877 rus -26878 sec -26879 ted -26880 ues -26881 umn -26882 ves -26883 wer -26884 आरी -26885 ऑक् -26886 कदा -26887 कया -26888 किन -26889 कीर -26890 गणे -26891 गते -26892 गतो -26893 गलि -26894 गवि -26895 गोव -26896 छेद -26897 जपत -26898 ज़ि -26899 ज़ी -26900 जिय -26901 जैव -26902 जोग -26903 टोप -26904 ट्स -26905 ठाग -26906 णिक -26907 तैः -26908 दनः -26909 पतन -26910 परे -26911 पीन -26912 पेन -26913 फ़ि -26914 बान -26915 भयं -26916 म्त -26917 म्ह -26918 याव -26919 यिष -26920 यून -26921 रहर -26922 रिण -26923 र्स -26924 वरु -26925 वेर -26926 शत् -26927 शनल -26928 षार -26929 सरल -26930 सले -26931 ातो -26932 ापे -26933 ारौ -26934 ावो -26935 ितर -26936 ुडु -26937 ुर् -26938 ूकु -26939 ूपा -26940 ेतं -26941 ेरु -26942 ैरु -26943 ोदक -26944 ौली -26945 ्ले -26946 ক্ত -26947 িনি -26948 ಕ್ತ -26949 ಸ್ಥ -26950 ಿರು -26951 ▁## -26952 ▁)। -26953 ▁?' -26954 ▁dh -26955 ▁fo -26956 ▁ko -26957 ▁ww -26958 ▁आढ -26959 ▁ओं -26960 ▁कझ -26961 ▁गं -26962 ▁चय -26963 ▁त् -26964 ▁पय -26965 ▁यल -26966 ▁रख -26967 ▁रघ -26968 ▁लं -26969 ▁ल् -26970 ▁वः -26971 ▁वॉ -26972 ▁शब -26973 ▁९४ -26974 ▁९९ -26975 ▁পর -26976 ▁ಚಿ -26977 alys -26978 aste -26979 asth -26980 dhar -26981 dist -26982 esco -26983 hard -26984 hist -26985 ilal -26986 iles -26987 inga -26988 itic -26989 ness -26990 pers -26991 ured -26992 vard -26993 ware -26994 ynam -26995 ंसले -26996 अथवा -26997 उष्ण -26998 एकम् -26999 ओडेय -27000 काटक -27001 कामः -27002 काशे -27003 किन् -27004 किम् -27005 कुलम -27006 केल् -27007 गावि -27008 गिरौ -27009 गीते -27010 गुणे -27011 ग्रथ -27012 घस्य -27013 ङ्गर -27014 चस्य -27015 चेतन -27016 जनिक -27017 जायत -27018 जीवी -27019 ञ्जल -27020 डुगु -27021 ण्टे -27022 तपसा -27023 तासु -27024 त्थं -27025 दलेन -27026 दाति -27027 दिक् -27028 द्दौ -27029 द्रव -27030 धनुः -27031 नादः -27032 निन् -27033 नीतौ -27034 न्नर -27035 न्नै -27036 न्हा -27037 पतये -27038 पदां -27039 परोप -27040 पाळै -27041 पेरु -27042 प्पि -27043 प्ये -27044 फलाः -27045 फलेन -27046 बङ्ग -27047 बिया -27048 मद्य -27049 मनम् -27050 मर्द -27051 मलभत -27052 माणि -27053 मिजो -27054 मिदम -27055 मुन् -27056 मृदु -27057 मोहः -27058 म्नि -27059 म्यू -27060 युगः -27061 र्का -27062 र्दू -27063 लयाः -27064 लेषा -27065 लोत् -27066 लोमा -27067 ल्लं -27068 वच्च -27069 वाग् -27070 वाया -27071 वाहक -27072 विधः -27073 विपा -27074 शेषः -27075 शोधन -27076 षेणः -27077 ष्ठा -27078 ष्णि -27079 सम्य -27080 सरणं -27081 साद् -27082 सान् -27083 सायी -27084 सार् -27085 सिटी -27086 सितः -27087 सेप् -27088 सौकर -27089 स्तौ -27090 हरणं -27091 होय् -27092 ांशु -27093 ाणसी -27094 ावरण -27095 ावलि -27096 ीनाथ -27097 ृणां -27098 ोचत् -27099 ोदरी -27100 १९४२ -27101 १९५१ -27102 १९७४ -27103 १९७७ -27104 १९९४ -27105 ▁''( -27106 ▁ath -27107 ▁ber -27108 ▁bul -27109 ▁cho -27110 ▁cop -27111 ▁eas -27112 ▁fig -27113 ▁gol -27114 ▁hor -27115 ▁lay -27116 ▁lig -27117 ▁max -27118 ▁mir -27119 ▁oil -27120 ▁orb -27121 ▁ref -27122 ▁sem -27123 ▁ste -27124 ▁अजि -27125 ▁अपी -27126 ▁अम् -27127 ▁आंश -27128 ▁इनि -27129 ▁इवा -27130 ▁ईसा -27131 ▁उसे -27132 ▁ऋतौ -27133 ▁एरो -27134 ▁ओलि -27135 ▁कपट -27136 ▁कपू -27137 ▁कुं -27138 ▁कोई -27139 ▁कोझ -27140 ▁गाल -27141 ▁घाट -27142 ▁चणक -27143 ▁चरम -27144 ▁जनं -27145 ▁टाट -27146 ▁डाल -27147 ▁परभ -27148 ▁परु -27149 ▁पहल -27150 ▁पैन -27151 ▁भवद -27152 ▁भाम -27153 ▁मना -27154 ▁यजु -27155 ▁रथे -27156 ▁रहा -27157 ▁वनग -27158 ▁वयो -27159 ▁वाग -27160 ▁वेन -27161 ▁वेल -27162 ▁शरद -27163 ▁शित -27164 ▁सीव -27165 ▁सूप -27166 ▁हिल -27167 ▁१०६ -27168 ▁१०७ -27169 ▁१२२ -27170 ▁१२५ -27171 ▁२०५ -27172 ▁२३० -27173 ▁५५० -27174 ▁ನೀಡ -27175 ▁ಮೂಲ -27176 ▁ಸ್ಥ -27177 -0-00 -27178 ament -27179 antra -27180 endul -27181 erjee -27182 hable -27183 ified -27184 istry -27185 itive -27186 ively -27187 omato -27188 starr -27189 अयस्क -27190 कविना -27191 काञ्च -27192 कालेन -27193 कुसुम -27194 केडमी -27195 केतुः -27196 केवलं -27197 कौशलं -27198 क्षरा -27199 गणपति -27200 गुल्म -27201 ङ्गणे -27202 ङ्गतः -27203 ङ्गनी -27204 चन्दन -27205 चेतसा -27206 च्छाय -27207 च्छिक -27208 जीवाण -27209 ज्वरः -27210 ञ्चाश -27211 तज्ञः -27212 तृष्ण -27213 त्मनि -27214 त्यपि -27215 त्रयः -27216 त्रयी -27217 दामोद -27218 देशैः -27219 द्रोग -27220 धर्मि -27221 धिराज -27222 नमिति -27223 नाशकः -27224 निरुप -27225 निर्ध -27226 न्तीं -27227 न्दिर -27228 पुञ्ज -27229 प्रसू -27230 प्रास -27231 बद्धः -27232 भवात् -27233 भायां -27234 भिमान -27235 भ्योऽ -27236 मवाप् -27237 मायां -27238 मुत्त -27239 मेण्ट -27240 मेरिक -27241 मौल्य -27242 म्मद् -27243 याश्च -27244 रहस्य -27245 राजन् -27246 राशयः -27247 रूपता -27248 र्वाण -27249 लोहित -27250 वताम् -27251 वयस्क -27252 वात्स -27253 वादनं -27254 व्ययं -27255 व्ययः -27256 व्यवस -27257 शङ्का -27258 सङ्कट -27259 समग्र -27260 समीपं -27261 सर्गः -27262 सेनेन -27263 स्ततो -27264 स्मिं -27265 हैदरा -27266 ाक्यं -27267 ानामि -27268 ानेषु -27269 ापहार -27270 ापूर् -27271 ामिया -27272 ित्ति -27273 ीयात् -27274 ुर्मः -27275 ेताम् -27276 ैकस्य -27277 ोपार् -27278 ्यत्र -27279 ्रेट् -27280 ।।0।। -27281 ▁bird -27282 ▁case -27283 ▁hall -27284 ▁khan -27285 ▁mary -27286 ▁near -27287 ▁read -27288 ▁teas -27289 ▁thom -27290 ▁vict -27291 ▁wall -27292 ▁अंशं -27293 ▁अकाद -27294 ▁अतिथ -27295 ▁अतुल -27296 ▁अपगत -27297 ▁अमुक -27298 ▁अमोघ -27299 ▁आगतं -27300 ▁आगमः -27301 ▁आजाद -27302 ▁आफ़् -27303 ▁आर्त -27304 ▁आलोक -27305 ▁आस्ट -27306 ▁उदरं -27307 ▁एकैव -27308 ▁कटनी -27309 ▁कणाः -27310 ▁करणं -27311 ▁करते -27312 ▁काला -27313 ▁केलर -27314 ▁कौरव -27315 ▁क्यू -27316 ▁क्ली -27317 ▁चिरं -27318 ▁जीवो -27319 ▁तमाख -27320 ▁तव्य -27321 ▁तुलस -27322 ▁तृश् -27323 ▁त्वि -27324 ▁दुरा -27325 ▁देवर -27326 ▁नदीत -27327 ▁निषध -27328 ▁नूनं -27329 ▁नोत् -27330 ▁न्यु -27331 ▁पपित -27332 ▁परतः -27333 ▁पावन -27334 ▁फरीद -27335 ▁फिरो -27336 ▁बल्ल -27337 ▁बहुल -27338 ▁बाधा -27339 ▁बाबू -27340 ▁ब्ला -27341 ▁ब्लू -27342 ▁भजति -27343 ▁भरणी -27344 ▁भाल् -27345 ▁भुवि -27346 ▁भोगः -27347 ▁मद्भ -27348 ▁महल् -27349 ▁मीर् -27350 ▁मृद् -27351 ▁रजनी -27352 ▁रोम् -27353 ▁लोकं -27354 ▁वसन् -27355 ▁विदध -27356 ▁शिरस -27357 ▁शिवस -27358 ▁शुचि -27359 ▁शूरः -27360 ▁श्चु -27361 ▁श्ले -27362 ▁सकता -27363 ▁सवित -27364 ▁साधक -27365 ▁सान् -27366 ▁सालि -27367 ▁सुनी -27368 ▁सोया -27369 ▁स्वत -27370 ▁स्वव -27371 ▁होमि -27372 ▁१९०१ -27373 ▁३५०० -27374 ▁६००० -27375 ▁একটি -27376 ▁ಜೀವನ -27377 -0000. -27378 00,000 -27379 annada -27380 etimes -27381 portal -27382 rangan -27383 śuddha -27384 अहिंसा -27385 आचार्य -27386 उपासना -27387 कथायां -27388 कर्तरि -27389 काण्डः -27390 कृतिषु -27391 कृत्स् -27392 केशस्य -27393 क्तस्य -27394 क्षाद् -27395 क्ष्णं -27396 ग्रामी -27397 चालयत् -27398 चिह्नं -27399 ण्टिक् -27400 तायाम् -27401 त्थामा -27402 त्रापि -27403 त्सर्व -27404 दर्पणे -27405 दृश्यं -27406 धानस्य -27407 ध्यस्व -27408 ध्याया -27409 नद्योः -27410 नादेवी -27411 निन्दा -27412 पर्वतं -27413 प्रवचन -27414 प्रेसि -27415 फेण्टा -27416 ब्रिटि -27417 भीर्यं -27418 भुक्ति -27419 भूतान् -27420 मर्हति -27421 माद्रि -27422 मारभ्य -27423 मिक्स् -27424 मित्रः -27425 योनिषु -27426 रागस्य -27427 रावस्य -27428 रूप्यक -27429 र्घ्यं -27430 र्जन्म -27431 र्व्या -27432 लेखनम् -27433 ल्याम् -27434 वंशजाः -27435 वर्नर् -27436 विवरणं -27437 शिल्पि -27438 शीलस्य -27439 श्रेणी -27440 श्लोके -27441 श्वरम् -27442 ष्टकम् -27443 संकल्प -27444 सङ्गमः -27445 समाचार -27446 सम्पदः -27447 सम्पदा -27448 सम्भवः -27449 सरोऽयं -27450 सर्वम् -27451 सेवाम् -27452 सेवायै -27453 स्कूल् -27454 स्तथैव -27455 ांशान् -27456 ाकारेण -27457 ापुष्प -27458 ालियन् -27459 ाश्रमः -27460 िकार्थ -27461 िकार्य -27462 िनगरम् -27463 ेक्ष्य -27464 ेषामपि -27465 ोक्ताः -27466 ्यताम् -27467 ೆಯನ್ನು -27468 ▁00-00 -27469 ▁00:00 -27470 ▁activ -27471 ▁bhaṭṭ -27472 ▁court -27473 ▁cover -27474 ▁early -27475 ▁latin -27476 ▁learn -27477 ▁major -27478 ▁manag -27479 ▁names -27480 ▁plant -27481 ▁sanct -27482 ▁schem -27483 ▁score -27484 ▁अक्षय -27485 ▁अचिरा -27486 ▁अथापि -27487 ▁अनुजा -27488 ▁अन्वय -27489 ▁अशीति -27490 ▁आयोजन -27491 ▁आर्कि -27492 ▁आवर्त -27493 ▁आहताः -27494 ▁इतीयं -27495 ▁उक्ते -27496 ▁उपमान -27497 ▁ऋषभेण -27498 ▁कण्डू -27499 ▁कथयतु -27500 ▁कथाम् -27501 ▁कथासु -27502 ▁करणेन -27503 ▁करुणा -27504 ▁कान्ह -27505 ▁कार्क -27506 ▁गवायी -27507 ▁गुणाढ -27508 ▁गुल्म -27509 ▁घण्टा -27510 ▁जनमेज -27511 ▁जयदेव -27512 ▁डिगबी -27513 ▁तावद् -27514 ▁तिरुप -27515 ▁तुलाद -27516 ▁तेऽपि -27517 ▁दानम् -27518 ▁द्वीत -27519 ▁नकुलः -27520 ▁नक्षा -27521 ▁नवीनं -27522 ▁नवोदय -27523 ▁नाटकर -27524 ▁नात्र -27525 ▁निष्ण -27526 ▁निस्स -27527 ▁निहित -27528 ▁पतिता -27529 ▁पत्या -27530 ▁पद्मा -27531 ▁परिचय -27532 ▁फल्गु -27533 ▁बन्धः -27534 ▁बैतूल -27535 ▁बैलहो -27536 ▁भक्ता -27537 ▁भट्कळ -27538 ▁भव्या -27539 ▁भाषां -27540 ▁भोगाः -27541 ▁मठस्य -27542 ▁मनश्च -27543 ▁मम्मट -27544 ▁मयूरः -27545 ▁मालती -27546 ▁मालिन -27547 ▁मुकुट -27548 ▁मुदेन -27549 ▁मृगया -27550 ▁यत्नं -27551 ▁योगम् -27552 ▁रक्षक -27553 ▁राजीम -27554 ▁रामजी -27555 ▁लल्लु -27556 ▁लूथर् -27557 ▁लोकसभ -27558 ▁वासम् -27559 ▁विघ्न -27560 ▁विचाल -27561 ▁विधयः -27562 ▁विप्ल -27563 ▁विमोच -27564 ▁विल्ञ -27565 ▁विषाद -27566 ▁व्याच -27567 ▁व्याध -27568 ▁शपथम् -27569 ▁श्रीय -27570 ▁संन्य -27571 ▁सङ्गी -27572 ▁सद्यो -27573 ▁सागरे -27574 ▁साहिब -27575 ▁सेनया -27576 english -27577 ospital -27578 इस्लाम् -27579 कश्चित् -27580 कषायस्य -27581 ख्यानम् -27582 जगन्नाथ -27583 झारखण्ड -27584 त्तराणि -27585 देहिनोः -27586 द्यन्ते -27587 धिपत्ये -27588 नियमस्य -27589 निर्णये -27590 नेत्रम् -27591 न्त्रम् -27592 पट्टिका -27593 परिमिता -27594 पूतानां -27595 प्रख्या -27596 प्रमुखः -27597 प्रसन्न -27598 प्रस्तर -27599 प्रीतिः -27600 फलतायाः -27601 बेळगावी -27602 मल्लिका -27603 मुद्रया -27604 म्बरस्य -27605 युक्तैः -27606 युज्यते -27607 योगरुपं -27608 योत्पाद -27609 रक्षणम् -27610 रत्नानि -27611 राजवंशः -27612 रोद्योग -27613 र्तव्यः -27614 वर्धकम् -27615 वर्धनम् -27616 वस्तुषु -27617 विक्रीड -27618 विमर्शः -27619 विवरणम् -27620 वृन्दाव -27621 वैराग्य -27622 शिक्षणे -27623 श्चिदपि -27624 श्यन्ते -27625 श्रीराम -27626 संज्ञकः -27627 समुदायः -27628 सेवाप्र -27629 स्थितम् -27630 हङ्कारः -27631 ाङ्गानि -27632 ातव्यम् -27633 ाभावात् -27634 ायुक्तं -27635 ेतिहासः -27636 ोत्पन्न -27637 ोपलब्धि -27638 ्रियमाण -27639 ▁access -27640 ▁altern -27641 ▁consid -27642 ▁ellora -27643 ▁google -27644 ▁krishn -27645 ▁market -27646 ▁object -27647 ▁volume -27648 ▁अक्बरः -27649 ▁अनन्या -27650 ▁अपमानं -27651 ▁अभिषेक -27652 ▁अमन्यत -27653 ▁अवगन्त -27654 ▁अवन्ति -27655 ▁अशक्तः -27656 ▁अशक्यः -27657 ▁अश्वाः -27658 ▁असहयोग -27659 ▁अस्मद् -27660 ▁आकृष्य -27661 ▁आचरणम् -27662 ▁आचरणेन -27663 ▁आत्रेय -27664 ▁आशीर्व -27665 ▁उज्ज्व -27666 ▁उपरितन -27667 ▁उपायाः -27668 ▁ऋषीणां -27669 ▁एताभिः -27670 ▁एतावद् -27671 ▁औद्योग -27672 ▁कथायां -27673 ▁कन्नडा -27674 ▁करिष्य -27675 ▁कलकत्त -27676 ▁कविराज -27677 ▁काचस्य -27678 ▁काव्या -27679 ▁कुशलता -27680 ▁कूडिया -27681 ▁कॉलेज् -27682 ▁क्रीडक -27683 ▁ख्यातं -27684 ▁गङ्गां -27685 ▁गमनात् -27686 ▁चतुष्प -27687 ▁चातुर् -27688 ▁जन्मतः -27689 ▁जानीतः -27690 ▁ज्ञेयं -27691 ▁ज्यौति -27692 ▁ट्रिनि -27693 ▁डेविड् -27694 ▁तथाऽपि -27695 ▁ताम्रं -27696 ▁तेलङ्ग -27697 ▁त्रिशत -27698 ▁दानस्य -27699 ▁धूमपान -27700 ▁नार्वे -27701 ▁निरर्थ -27702 ▁नृपस्य -27703 ▁नैषधीय -27704 ▁पतिताः -27705 ▁परलोके -27706 ▁पर्वतम -27707 ▁पर्षिय -27708 ▁पुंसवन -27709 ▁प्राणं -27710 ▁फलेच्छ -27711 ▁बन्धने -27712 ▁बभूवुः -27713 ▁बहुमुख -27714 ▁बाह्ये -27715 ▁बुधस्य -27716 ▁बृहज्ज -27717 ▁बृहत्त -27718 ▁बेङ्गल -27719 ▁बेङ्गळ -27720 ▁भवत्या -27721 ▁भवेदेव -27722 ▁भारताय -27723 ▁भोंसले -27724 ▁मन्वते -27725 ▁मयूराः -27726 ▁मर्याद -27727 ▁मलयालम -27728 ▁महासचि -27729 ▁मासयोः -27730 ▁मुकेशः -27731 ▁मेधावी -27732 ▁मोहितः -27733 ▁यादृशं -27734 ▁यावान् -27735 ▁युद्धा -27736 ▁युध्दं -27737 ▁रक्षां -27738 ▁रजतस्य -27739 ▁लङ्कां -27740 ▁लवणस्य -27741 ▁लार्ड् -27742 ▁वर्गाः -27743 ▁वाचस्प -27744 ▁वाराणस -27745 ▁विजेता -27746 ▁विपक्ष -27747 ▁विपश्च -27748 ▁विलीनं -27749 ▁विहारं -27750 ▁विहितं -27751 ▁वेल्स् -27752 ▁वेश्या -27753 ▁शुष्का -27754 ▁शून्ये -27755 ▁श्रुतं -27756 ▁श्रुतौ -27757 ▁संसारं -27758 ▁सम्पत् -27759 ▁सयुक्त -27760 ▁सामगान -27761 ▁सिराजु -27762 ▁सुचारु -27763 ▁सृजामि -27764 ▁सेनयोः -27765 ▁सौकर्य -27766 ▁हिब्रू -27767 ▁हेतुना -27768 अध्यात्म -27769 आत्मानम् -27770 कर्तॄणां -27771 किरणानां -27772 कृतवन्तः -27773 खरुद्दीन -27774 गणतन्त्र -27775 च्छिन्ना -27776 तमवर्षतः -27777 त्पत्तिः -27778 नगर्याम् -27779 नियमानां -27780 पण्डिताः -27781 पत्न्याः -27782 परिग्रहः -27783 प्रमाणैः -27784 प्रान्तः -27785 मतावलम्ब -27786 महात्मनः -27787 मावश्यकं -27788 मुक्त्वा -27789 योरुभयोः -27790 रवीन्द्र -27791 राज्यात् -27792 लक्ष्म्ण -27793 वर्णानां -27794 विद्यानि -27795 विधानाम् -27796 शिल्पकला -27797 ष्टाब्दे -27798 ष्ट्रियं -27799 संवत्सरः -27800 स्तोत्रे -27801 स्वामिनं -27802 ान्तरेषु -27803 ारण्यस्य -27804 ारार्थम् -27805 ाशीतितमं -27806 ▁against -27807 ▁central -27808 ▁flowers -27809 ▁orbiter -27810 ▁perform -27811 ▁process -27812 ▁version -27813 ▁अक्षिणी -27814 ▁अतिसारे -27815 ▁अदित्या -27816 ▁अद्भुतः -27817 ▁अपरिहार -27818 ▁अप्पय्य -27819 ▁अफ्रीका -27820 ▁अभिमानि -27821 ▁अमूल्यं -27822 ▁अम्बिका -27823 ▁अवरुध्य -27824 ▁अवस्थित -27825 ▁असमर्था -27826 ▁अस्यापि -27827 ▁आवल्यां -27828 ▁आविश्वं -27829 ▁आसक्तेः -27830 ▁इन्स्टी -27831 ▁इस्कान् -27832 ▁उपनद्यः -27833 ▁उषित्वा -27834 ▁एल्लोरा -27835 ▁ऐश्वर्य -27836 ▁ओङ्कारः -27837 ▁औद्यमिक -27838 ▁औषधानां -27839 ▁कर्णस्य -27840 ▁कर्पूरं -27841 ▁कलात्मक -27842 ▁काकमाची -27843 ▁कान्तिः -27844 ▁काफीबीज -27845 ▁कृतेऽपि -27846 ▁कृष्णन् -27847 ▁केरळस्य -27848 ▁कोङ्कणी -27849 ▁कोणार्क -27850 ▁कौषीतकि -27851 ▁गभीरतया -27852 ▁चरित्रं -27853 ▁चिदम्बर -27854 ▁चैतन्यं -27855 ▁जनपदस्य -27856 ▁जागरितः -27857 ▁जैमिनीय -27858 ▁ट्रस्ट् -27859 ▁डार्विन -27860 ▁तिरुच्च -27861 ▁तिष्ठन् -27862 ▁दण्डिनः -27863 ▁दिग्विज -27864 ▁धनञ्जयः -27865 ▁धर्मपदः -27866 ▁नष्टानि -27867 ▁नाटकेषु -27868 ▁नान्यत् -27869 ▁निर्णाय -27870 ▁निष्ठया -27871 ▁न्यूटन् -27872 ▁पक्षयोः -27873 ▁पत्न्यः -27874 ▁पद्येषु -27875 ▁परिमाणं -27876 ▁पर्णस्य -27877 ▁पुरुषम् -27878 ▁पुरुषैः -27879 ▁प्रबलाः -27880 ▁प्रमाणे -27881 ▁प्रयाणं -27882 ▁प्रवासं -27883 ▁प्रवासी -27884 ▁प्रवासे -27885 ▁प्राणाप -27886 ▁बर्लिन् -27887 ▁बुद्धयः -27888 ▁भारतीये -27889 ▁मार्जाल -27890 ▁मुक्तेः -27891 ▁मूल्यम् -27892 ▁मृच्छकट -27893 ▁मृत्युं -27894 ▁यथार्थं -27895 ▁याथार्थ -27896 ▁योगिनां -27897 ▁रत्नानि -27898 ▁रिसर्च् -27899 ▁वनस्पति -27900 ▁वाग्भटः -27901 ▁विजयादश -27902 ▁विधेयम् -27903 ▁विध्वंस -27904 ▁विमर्शः -27905 ▁विलोक्य -27906 ▁वैवाहिक -27907 ▁व्रीहिः -27908 ▁शब्दात् -27909 ▁शिष्येण -27910 ▁शिष्यैः -27911 ▁शुद्धिः -27912 ▁शेषण्णः -27913 ▁संख्याः -27914 ▁संवृद्ध -27915 ▁संशोध्य -27916 ▁समकालीन -27917 ▁समानतया -27918 ▁समावेशो -27919 ▁सर्वपाप -27920 ▁सापेक्ष -27921 ▁सार्थकं -27922 ▁सुकुमार -27923 ▁सोत्साह -27924 ▁सोलङ्की -27925 ▁स्वगृहं -27926 ▁स्वमातृ -27927 ▁स्वर्गे -27928 ▁स्वल्पे -27929 ▁स्वस्थः -27930 ▁स्वीडन् -27931 ▁हृदयेषु -27932 ▁ಟಾಗೋರ್ರ -27933 अत्युत्तम -27934 उपमण्डलम् -27935 चक्रवर्ति -27936 जनतादलस्य -27937 तिष्ठन्ति -27938 द्रव्येषु -27939 धारीकृत्य -27940 निर्णयस्य -27941 नेपालदेशः -27942 पुत्राणां -27943 पुरुषार्थ -27944 पुस्तकानि -27945 प्रतिपादक -27946 मध्ययुगीय -27947 मन्त्रेषु -27948 महाकाव्यं -27949 रीमण्डलम् -27950 वर्तीकाले -27951 व्यवस्थाप -27952 संस्कृतिं -27953 सर्वकारीय -27954 स्थित्यां -27955 िकासाधनम् -27956 ीयसस्यानि -27957 ▁climbing -27958 ▁distance -27959 ▁includes -27960 ▁internet -27961 ▁oriental -27962 ▁produced -27963 ▁students -27964 ▁अपूर्वम् -27965 ▁अर्जुनेन -27966 ▁आचार्यैः -27967 ▁आधारेणैव -27968 ▁आरक्षकैः -27969 ▁आसक्त्या -27970 ▁इत्येतम् -27971 ▁उत्पाद्य -27972 ▁उत्सवेषु -27973 ▁उपग्रहाः -27974 ▁एतादृशीं -27975 ▁एताभ्यां -27976 ▁ऑक्साइड् -27977 ▁कबीरदासः -27978 ▁कर्त्तुं -27979 ▁काण्डस्य -27980 ▁किलोमीटर -27981 ▁क्रीडाया -27982 ▁चित्रणम् -27983 ▁जलपातस्य -27984 ▁जायमानम् -27985 ▁जुलैमासे -27986 ▁जैनधर्मः -27987 ▁तत्रत्यं -27988 ▁तापमानम् -27989 ▁त्र्यम्ब -27990 ▁दूरीभवति -27991 ▁धनूराशिः -27992 ▁धारयन्ति -27993 ▁धार्मिका -27994 ▁नगर्याम् -27995 ▁नमस्कारः -27996 ▁निवृत्ति -27997 ▁नेपालस्य -27998 ▁न्याषनल् -27999 ▁पक्षोऽयं -28000 ▁पञ्चलक्ष -28001 ▁पदार्थैः -28002 ▁पराक्रमी -28003 ▁पश्चात्त -28004 ▁पाण्डवैः -28005 ▁पातव्यम् -28006 ▁पात्रस्य -28007 ▁पुराकाले -28008 ▁पुस्तकाल -28009 ▁प्रथमस्य -28010 ▁प्रदातुं -28011 ▁प्रयोगेण -28012 ▁प्रसृताः -28013 ▁प्राप्तु -28014 ▁प्रेरणाद -28015 ▁बन्धनात् -28016 ▁भस्मसात् -28017 ▁भारद्वाज -28018 ▁मध्यकाले -28019 ▁मध्यमव्य -28020 ▁मध्याह्न -28021 ▁मातुलस्य -28022 ▁माहेश्वर -28023 ▁मीनराशिः -28024 ▁यथोक्तम् -28025 ▁यात्रायै -28026 ▁रक्षन्ति -28027 ▁राजगुरुं -28028 ▁लक्षाधिक -28029 ▁लल्लुभाई -28030 ▁लिखितस्य -28031 ▁वर्धनस्य -28032 ▁वर्धमानं -28033 ▁वस्त्रेण -28034 ▁वित्तकोष -28035 ▁विद्वत्त -28036 ▁विरोधिनः -28037 ▁विषयेऽपि -28038 ▁वृत्तिम् -28039 ▁व्यरचयत् -28040 ▁शक्ष्यति -28041 ▁श्रीमान् -28042 ▁श्लोकेषु -28043 ▁षड्विधम् -28044 ▁संन्यासं -28045 ▁सङ्क्षेप -28046 ▁सङ्घटनेन -28047 ▁सम्मिलति -28048 ▁सर्वकारे -28049 ▁सार्वभौम -28050 ▁साहित्या -28051 ▁सिंहासने -28052 ▁सिद्ध्यै -28053 ▁सैनिकान् -28054 ▁स्त्रिया -28055 ▁स्थितान् -28056 ▁स्मर्यते -28057 ▁स्वदेशीय -28058 ▁हिरोशिमा -28059 alasangama -28060 इण्डोनेशिय -28061 दर्शनार्थं -28062 पुरुषाणाम् -28063 प्रशस्तिम् -28064 बौद्धधर्मः -28065 याभ्यन्तरे -28066 रक्षणार्थं -28067 वंशीयानाम् -28068 वसम्प्रदाय -28069 व्याकरणस्य -28070 शास्त्रयोः -28071 सङ्ख्यायां -28072 सत्याग्रहः -28073 सम्बद्धेषु -28074 सम्बन्धस्य -28075 सम्बन्धात् -28076 सिद्धान्तं -28077 स्थितिसूचक -28078 ासंस्थायाः -28079 ▁(000-000) -28080 ▁********* -28081 ▁sometimes -28082 ▁अनुदात्तः -28083 ▁अपेक्षितः -28084 ▁अवरोद्धुं -28085 ▁अष्टावक्र -28086 ▁अहिच्छत्र -28087 ▁आम्लपित्त -28088 ▁आलङ्कारिक -28089 ▁आश्चर्यम् -28090 ▁उपयुक्तम् -28091 ▁एतत्सर्वं -28092 ▁ओङ्कारस्य -28093 ▁करणीयमिति -28094 ▁काङ्ग्रेस -28095 ▁क्रियायोग -28096 ▁खानिजानां -28097 ▁ग्वालियर् -28098 ▁चिकित्सकः -28099 ▁चित्रिताः -28100 ▁जनप्रतिनि -28101 ▁तापमानस्य -28102 ▁त्रैगुण्य -28103 ▁दर्शयितुं -28104 ▁दार्जिलिङ -28105 ▁दूरदर्शने -28106 ▁दृश्यमानः -28107 ▁धनसङ्ग्रह -28108 ▁निक्षिप्त -28109 ▁निर्णेतुं -28110 ▁निर्मापकः -28111 ▁निसर्गरमण -28112 ▁पर्वतानां -28113 ▁पशुपतिनाथ -28114 ▁पुत्राणां -28115 ▁पुरातनानि -28116 ▁पुष्पाणां -28117 ▁प्रकीर्ति -28118 ▁प्रदेशात् -28119 ▁प्रभुत्वं -28120 ▁प्रवासिनः -28121 ▁प्रवृत्तौ -28122 ▁प्रशस्तम् -28123 ▁प्राकटयत् -28124 ▁प्रामाण्य -28125 ▁फिल्मफेर् -28126 ▁ब्राह्मणं -28127 ▁मन्दिरात् -28128 ▁रचितवन्तः -28129 ▁राज्यभारं -28130 ▁रेलमार्गः -28131 ▁वातामक्षी -28132 ▁विद्युच्छ -28133 ▁वैराग्यम् -28134 ▁शब्दानाम् -28135 ▁शेषण्णस्य -28136 ▁श्रेष्ठाः -28137 ▁संसारबन्ध -28138 ▁समुद्रतटे -28139 ▁सर्वपल्ली -28140 ▁सर्वोत्तम -28141 ▁साधितवान् -28142 ▁साप्ताहिक -28143 ▁सेण्टीमीट -28144 ▁स्तम्भेषु -28145 चत्वारिंशत् -28146 प्रजातन्त्र -28147 मतानुयायिनः -28148 महाकाव्यस्य -28149 मूलकांग्रेस -28150 स्थानमासीत् -28151 ▁california -28152 ▁correspond -28153 ▁manuscript -28154 ▁अजितनाथस्य -28155 ▁अतिप्राचीन -28156 ▁अतिवृष्टिः -28157 ▁अनशनञ्चकार -28158 ▁अवाप्स्यसि -28159 ▁असमराज्यम् -28160 ▁उत्कृष्टम् -28161 ▁उत्पादनस्य -28162 ▁एर्नाकुलम् -28163 ▁कर्तव्यस्य -28164 ▁क्षेत्रज्ञ -28165 ▁गर्भगृहस्य -28166 ▁चीनादेशस्य -28167 ▁चेन्नैनगरे -28168 ▁जीमूतवाहनः -28169 ▁तदानीन्तनः -28170 ▁तादात्म्यं -28171 ▁तीर्थहळ्ळी -28172 ▁द्रष्टव्यः -28173 ▁नाइट्रोजन् -28174 ▁निर्धारिता -28175 ▁न्यूयार्क् -28176 ▁पाकिस्थाने -28177 ▁पोर्टलण्ड् -28178 ▁प्रतिष्ठित -28179 ▁प्रवृत्तिं -28180 ▁प्रशस्तपाद -28181 ▁प्रशासनस्य -28182 ▁प्राचीनतमं -28183 ▁प्रान्तस्य -28184 ▁प्रासादस्य -28185 ▁प्रियङ्गुः -28186 ▁ब्राह्मणेन -28187 ▁मण्डलत्वेन -28188 ▁महापुरुषाः -28189 ▁महासागरेषु -28190 ▁मीटर्मितम् -28191 ▁रक्तस्रावः -28192 ▁लक्ष्म्याः -28193 ▁वासुपूज्यः -28194 ▁विन्ध्याचल -28195 ▁विश्वक्रीड -28196 ▁वेदाध्ययनं -28197 ▁शिवमन्दिरं -28198 ▁शीतलनाथस्य -28199 ▁शुक्लपक्षे -28200 ▁संस्थापिता -28201 ▁समीपस्थानि -28202 ▁सर्वप्रकार -28203 ▁सिद्धान्तं -28204 ▁स्थापनायाः -28205 ▁होय्सळानां -28206 -0000-0000-0 -28207 बालसाहित्यम् -28208 ब्राह्मणानां -28209 ▁असमराज्यस्य -28210 ▁इच्छानुसारं -28211 ▁इतिहासकाराः -28212 ▁उत्तमरीत्या -28213 ▁उपयुक्तवान् -28214 ▁एकात्मतायाः -28215 ▁कञ्चित्कालं -28216 ▁कुस्तुम्बरी -28217 ▁द्रष्टव्यम् -28218 ▁नियुक्तवान् -28219 ▁पुराणेतिहास -28220 ▁प्रत्यारोपण -28221 ▁प्रमुखनद्यः -28222 ▁प्रवेशद्वार -28223 ▁प्राप्नुयुः -28224 ▁प्रेषयित्वा -28225 ▁ब्रह्माण्डे -28226 ▁मन्दिरमस्ति -28227 ▁महत्वपूर्णा -28228 ▁महाविद्यालय -28229 ▁मानवजीवनस्य -28230 ▁विक्रमोर्वश -28231 ▁विग्रहराजेन -28232 ▁विष्णुशर्मा -28233 ▁संस्काराणां -28234 ▁संस्कारोऽयं -28235 ▁सच्चिदानन्द -28236 ▁समुद्भवन्ति -28237 ▁सूचनानुसारं -28238 international -28239 kudalasangama -28240 नरसिंहदेवालयः -28241 स्वतन्त्रतायै -28242 ▁आत्मज्ञानस्य -28243 ▁इन्दौरविभागे -28244 ▁उत्तराधिकारि -28245 ▁कृष्णयजुर्वे -28246 ▁क्रिस्तपूर्व -28247 ▁क्रीडाङ्गणम् -28248 ▁गुजरातराज्यं -28249 ▁तत्त्वनिर्णय -28250 ▁धूमशकटमार्गः -28251 ▁पर्वतारोहणाय -28252 ▁मण्डलेस्मिन् -28253 ▁मण्ड्यमण्डले -28254 ▁महाराष्ट्रम् -28255 ▁मार्गदर्शनेन -28256 ▁मेघालयराज्ये -28257 ▁वैदिकधर्मस्य -28258 ▁वैशिष्ट्यानि -28259 ▁संरक्षणार्थं -28260 ▁सर्वश्रेष्ठः -28261 ▁अग्निहोत्रस्य -28262 ▁किलोमीटरमिताः -28263 ▁ग्रन्थस्यास्य -28264 ▁प्रतियोगितासु -28265 ▁प्राप्त्यर्थं -28266 ▁महत्त्वपूर्णा -28267 ▁मिजोरामराज्ये -28268 ▁रामायणमहाभारत -28269 ▁श्रीरामचन्द्र -28270 ▁अष्टाध्याय्याः -28271 ▁केन्द्रस्थानम् -28272 ▁क्रान्तिकारिणी -28273 ▁गान्धिमहोदयस्य -28274 ▁धारवाडमण्डलस्य -28275 ▁प्राकृतिकसौन्द -28276 ▁प्राचीनकालादेव -28277 ▁मन्दिरेऽस्मिन् -28278 ▁यात्रामहोत्सवः -28279 ▁वस्त्रोत्पादनं -28280 ▁विश्वामित्रस्य -28281 ▁शीतोष्णसुखदुःख -28282 ▁transliteration -28283 ▁इक्ष्वाकुवंशीयः -28284 ▁क्रान्तिकारिभिः -28285 ▁पादपरिमितोन्नतः -28286 ▁भारतीयप्रीमियर् -28287 ▁विश्वविद्यालयेन -28288 ▁सुवर्णमुद्रिकाः -28289 "। -28290 aj -28291 ea -28292 mn -28293 tt -28294 uf -28295 yi -28296 इद -28297 खो -28298 डं -28299 बई -28300 यॉ -28301 लम -28302 लर -28303 सङ -28304 ॥' -28305 ুর -28306 ুল -28307 ಂಧ -28308 ಂಪ -28309 ಶದ -28310 ೊದ -28311 ▁ಡ -28312 adu -28313 arm -28314 baa -28315 bae -28316 baf -28317 dar -28318 des -28319 ela -28320 emb -28321 ems -28322 ged -28323 hib -28324 ico -28325 jai -28326 loc -28327 mig -28328 mun -28329 oke -28330 pak -28331 uls -28332 unn -28333 ँसी -28334 काई -28335 कोड -28336 गया -28337 गौन -28338 चयः -28339 छोड -28340 जुः -28341 डब् -28342 डार -28343 डिः -28344 डीह -28345 डेन -28346 डोन -28347 ण्ढ -28348 तमत -28349 तमो -28350 तीय -28351 तूर -28352 तोष -28353 त्न -28354 दमय -28355 धित -28356 धीत -28357 नों -28358 बेल -28359 बैक -28360 मगढ -28361 मठे -28362 मदन -28363 मलः -28364 मुभ -28365 मेड -28366 म्र -28367 यद् -28368 यलु -28369 लार -28370 लिस -28371 वता -28372 वधौ -28373 वरद -28374 वल् -28375 शान -28376 श्श -28377 षिक -28378 समन -28379 सरस -28380 सहि -28381 सोल -28382 स्ख -28383 ाचल -28384 ादव -28385 ाव् -28386 ीनी -28387 ुरो -28388 ूकः -28389 ेकं -28390 ेका -28391 ेषज -28392 ैकं -28393 ैतृ -28394 ैल् -28395 ोपे -28396 ोरु -28397 ११३ -28398 ಂತರ -28399 ತ್ವ -28400 ದ್ಧ -28401 ಧ್ಯ -28402 ್ರಹ -28403 ▁#" -28404 ▁br -28405 ▁ji -28406 ▁mr -28407 ▁ud -28408 ▁इल -28409 ▁एं -28410 ▁खग -28411 ▁गू -28412 ▁दं -28413 ▁नई -28414 ▁मॉ -28415 ▁लृ -28416 ▁हय -28417 ▁এব -28418 ▁নি -28419 ▁হে -28420 ▁ಗು -28421 ▁ಜನ -28422 ▁ಬರ -28423 ▁ಸು -28424 dhan -28425 ella -28426 grad -28427 idae -28428 ocon -28429 sidd -28430 stat -28431 udub -28432 urga -28433 utta -28434 अर्ध -28435 आचार -28436 उग्र -28437 उद्ग -28438 एवम् -28439 एषिय -28440 कोस् -28441 क्रु -28442 गणना -28443 घाते -28444 चिते -28445 टेरा -28446 डियं -28447 ड्डु -28448 ड्मि -28449 णयोः -28450 थिली -28451 दातृ -28452 दृशं -28453 द्रि -28454 धनेन -28455 धात् -28456 धानः -28457 नाया -28458 नाल् -28459 नाशं -28460 नीरे -28461 नेति -28462 पटले -28463 पतनं -28464 परमह -28465 पाने -28466 पुरि -28467 पूरण -28468 प्ति -28469 बोधि -28470 ब्बे -28471 भाणः -28472 भिनय -28473 भूतो -28474 भूरि -28475 भूषा -28476 मधिक -28477 ममता -28478 यद्य -28479 यूरु -28480 योगा -28481 रचित -28482 रसाय -28483 रीति -28484 र्गे -28485 र्मन -28486 लायन -28487 लाला -28488 लिट् -28489 वंशं -28490 वज्र -28491 वरुण -28492 विनः -28493 वीत् -28494 श्चे -28495 सियं -28496 सुरा -28497 सुरी -28498 सॄषु -28499 स्की -28500 स्त् -28501 स्ने -28502 स्मो -28503 हरिह -28504 हृत् -28505 ांशं -28506 ाणाय -28507 ातीत -28508 ादशं -28509 ानयन -28510 ापाठ -28511 ाभाव -28512 ामहे -28513 ालसा -28514 ाल्प -28515 ावृत -28516 ीर्य -28517 ेषूप -28518 ैकाद -28519 ोपाद -28520 ११९२ -28521 १९३८ -28522 १९५७ -28523 १९६१ -28524 १९६३ -28525 १९६४ -28526 ▁"'' -28527 ▁00: -28528 ▁00– -28529 ▁ang -28530 ▁bol -28531 ▁bus -28532 ▁deb -28533 ▁den -28534 ▁hol -28535 ▁img -28536 ▁low -28537 ▁mys -28538 ▁pha -28539 ▁pot -28540 ▁sec -28541 ▁sil -28542 ▁usa -28543 ▁ven -28544 ▁whe -28545 ▁www -28546 ▁अगर -28547 ▁अद् -28548 ▁अपू -28549 ▁अरच -28550 ▁आङ् -28551 ▁आतप -28552 ▁आरभ -28553 ▁आलि -28554 ▁आश् -28555 ▁आहु -28556 ▁इंच -28557 ▁इसे -28558 ▁उशि -28559 ▁एर् -28560 ▁करं -28561 ▁कहा -28562 ▁घटः -28563 ▁घाव -28564 ▁जटा -28565 ▁ठुम -28566 ▁तनु -28567 ▁नज़ -28568 ▁नतु -28569 ▁नवस -28570 ▁नहु -28571 ▁नैज -28572 ▁पाइ -28573 ▁पिल -28574 ▁बंग -28575 ▁बना -28576 ▁बेङ -28577 ▁भया -28578 ▁मी० -28579 ▁मूक -28580 ▁मौन -28581 ▁यवत -28582 ▁रबी -28583 ▁रूस -28584 ▁रैल -28585 ▁वचः -28586 ▁षरी -28587 ▁संद -28588 ▁समः -28589 ▁सहि -28590 ▁सिख -28591 ▁सिव -28592 ▁हुण -28593 ▁१०३ -28594 ▁१३३ -28595 ▁१४५ -28596 ▁२४४ -28597 ▁२५५ -28598 ▁ಮಾಡ -28599 ▁ಯೋಗ -28600 ▁ವರ್ -28601 ▁ಶಾಲ -28602 ached -28603 acing -28604 attam -28605 elect -28606 eless -28607 inary -28608 itect -28609 stein -28610 tamil -28611 years -28612 अधुना -28613 कथनम् -28614 कामाः -28615 कावती -28616 क्षीर -28617 खाद्य -28618 गणय्य -28619 गतानि -28620 गल्फ् -28621 घट्टः -28622 ङ्गुल -28623 चेताः -28624 ज्ज्व -28625 ज्ञां -28626 णाञ्च -28627 ण्स्य -28628 तथापि -28629 तलस्य -28630 तामेव -28631 तार्थ -28632 त्तम् -28633 त्तिम -28634 त्युप -28635 दिशोः -28636 नादेव -28637 निद्र -28638 निधिः -28639 निरतः -28640 निर्झ -28641 न्मुख -28642 पर्यट -28643 पूरणं -28644 बुध्द -28645 भाषिक -28646 भास्क -28647 भिषेक -28648 भीताः -28649 मल्लः -28650 महान् -28651 माण्ड -28652 मामेव -28653 मासिक -28654 मेतद् -28655 यितुम -28656 य्यरः -28657 रङ्गः -28658 रसेनः -28659 रहिते -28660 राहित -28661 रुपम् -28662 र्भेद -28663 र्षेण -28664 लिष्ट -28665 लुण्ठ -28666 वनानि -28667 वरस्य -28668 वाणीं -28669 वास्त -28670 व्रतः -28671 शिरसि -28672 शुल्क -28673 शुष्क -28674 शेषतः -28675 शेषेण -28676 श्यपः -28677 श्रित -28678 ष्ठम् -28679 सत्ता -28680 सदृशी -28681 सप्तम -28682 समूहे -28683 सानां -28684 सुधार -28685 सूचना -28686 स्तिक -28687 स्वतम -28688 स्सन् -28689 हीनम् -28690 ादिभि -28691 ानिर् -28692 ावकाश -28693 ितवान -28694 ित्रि -28695 िनगरे -28696 िलक्ष -28697 ेनापि -28698 ेयानि -28699 ोडाणा -28700 ोद्भव -28701 ौलिया -28702 ्यतां -28703 ्रीडा -28704 ▁arab -28705 ▁area -28706 ▁cann -28707 ▁chap -28708 ▁chow -28709 ▁days -28710 ▁five -28711 ▁kash -28712 ▁made -28713 ▁mind -28714 ▁mode -28715 ▁name -28716 ▁nasa -28717 ▁oral -28718 ▁rama -28719 ▁road -28720 ▁sear -28721 ▁shri -28722 ▁voic -28723 ▁अजात -28724 ▁अनाश -28725 ▁अबाध -28726 ▁अभवत -28727 ▁अमरः -28728 ▁अलवर -28729 ▁अवर् -28730 ▁आगरा -28731 ▁आलोच -28732 ▁आसाद -28733 ▁इंग् -28734 ▁इसकी -28735 ▁ऋषेः -28736 ▁एक्स -28737 ▁एशिय -28738 ▁कण्ण -28739 ▁कथया -28740 ▁करना -28741 ▁कलाप -28742 ▁कुतो -28743 ▁कुवे -28744 ▁कोपः -28745 ▁क्रे -28746 ▁क्लै -28747 ▁खानः -28748 ▁गावः -28749 ▁गुणव -28750 ▁गुणे -28751 ▁ग्रथ -28752 ▁ग्रि -28753 ▁जठरा -28754 ▁जहाँ -28755 ▁ठाकू -28756 ▁डेमो -28757 ▁ढाका -28758 ▁तदेत -28759 ▁तरुण -28760 ▁तुरु -28761 ▁दहति -28762 ▁दूतः -28763 ▁देहः -28764 ▁धनुः -28765 ▁धरात -28766 ▁धूमः -28767 ▁नवनव -28768 ▁नवमी -28769 ▁नाशो -28770 ▁निधि -28771 ▁निवे -28772 ▁नेति -28773 ▁नैरु -28774 ▁पठन् -28775 ▁पशुः -28776 ▁पुरः -28777 ▁फर्ग -28778 ▁फोर् -28779 ▁बलम् -28780 ▁बहुत -28781 ▁भग्न -28782 ▁भाभी -28783 ▁भूगो -28784 ▁भूत् -28785 ▁महति -28786 ▁महमू -28787 ▁महात -28788 ▁मान् -28789 ▁मारा -28790 ▁मृतं -28791 ▁मेरठ -28792 ▁मेरा -28793 ▁मेरि -28794 ▁मैलु -28795 ▁मौनं -28796 ▁यन्म -28797 ▁याने -28798 ▁रतिः -28799 ▁रमते -28800 ▁रमेश -28801 ▁रविः -28802 ▁रसेन -28803 ▁राक् -28804 ▁राजे -28805 ▁राहु -28806 ▁रूस् -28807 ▁वचने -28808 ▁वयसः -28809 ▁वालि -28810 ▁शक्र -28811 ▁शापं -28812 ▁शौचं -28813 ▁श्रे -28814 ▁संवि -28815 ▁सकार -28816 ▁सगुण -28817 ▁सचिन -28818 ▁सतां -28819 ▁समवस -28820 ▁समूल -28821 ▁सायु -28822 ▁सावर -28823 ▁सिटि -28824 ▁सोमः -28825 ▁स्यू -28826 ▁हताः -28827 ▁हरिण -28828 ▁हिमव -28829 ▁१७९९ -28830 ▁१८१८ -28831 ▁१८३१ -28832 ▁१८९८ -28833 ▁ಹಾಗೂ -28834 encies -28835 ending -28836 कण्ठेन -28837 करणेषु -28838 कामनाः -28839 कुण्डल -28840 कृतस्य -28841 क्यस्य -28842 क्रमणे -28843 क्षरम् -28844 क्ष्यं -28845 गतानां -28846 गायकाः -28847 ग्निषु -28848 ङ्गलौर -28849 चेन्नै -28850 च्चेरी -28851 जनकस्य -28852 जयन्ति -28853 जानाति -28854 जीरिया -28855 जीवनाय -28856 टिक्स् -28857 ण्यस्य -28858 दीर्घः -28859 दीश्वर -28860 द्दीन् -28861 द्यस्य -28862 धार्थं -28863 धिकानि -28864 धिक्यं -28865 ध्ययने -28866 ध्वनिः -28867 नगरयोः -28868 नायकाः -28869 नारिके -28870 नाशिनी -28871 निवारण -28872 निष्ठः -28873 नेपाली -28874 न्द्रा -28875 पत्रिक -28876 परायणा -28877 पर्वणः -28878 पश्यति -28879 पाण्डव -28880 पीडनम् -28881 पूर्णे -28882 प्रणीत -28883 प्रमेय -28884 बुध्दि -28885 भक्तिं -28886 भिर्वि -28887 भिषेकः -28888 भोगेषु -28889 मतानां -28890 मानान् -28891 मान्यः -28892 मासेषु -28893 मुखात् -28894 मुद्गः -28895 यात्मा -28896 योग्यः -28897 योजयत् -28898 रामायण -28899 रायणम् -28900 रूपेषु -28901 र्जाता -28902 र्थात् -28903 लाबाद् -28904 ल्लिका -28905 वर्धते -28906 वादनम् -28907 विभागं -28908 विश्वे -28909 विषयम् -28910 वीर्या -28911 वेत्ता -28912 श्रयेण -28913 श्लोकः -28914 सदृशम् -28915 सप्ताह -28916 सभ्यता -28917 सहितम् -28918 सिङ्ग् -28919 सिन्धु -28920 सूरिणः -28921 ाणाञ्च -28922 ात्मके -28923 ावत्या -28924 ितार्थ -28925 ोद्यमी -28926 ोपासना -28927 ্টাব্দ -28928 ▁00000 -28929 ▁april -28930 ▁areas -28931 ▁brahe -28932 ▁civil -28933 ▁death -28934 ▁eleph -28935 ▁greek -28936 ▁nandi -28937 ▁occur -28938 ▁order -28939 ▁peace -28940 ▁radio -28941 ▁sabha -28942 ▁separ -28943 ▁shiva -28944 ▁signs -28945 ▁small -28946 ▁takes -28947 ▁tycho -28948 ▁upper -28949 ▁अकल्प -28950 ▁अनुपम -28951 ▁अपवाद -28952 ▁अप्सर -28953 ▁अभिया -28954 ▁अमृता -28955 ▁अयमपि -28956 ▁अर्जे -28957 ▁अल्पे -28958 ▁अवधान -28959 ▁अवरोह -28960 ▁आमटेव -28961 ▁आवयोः -28962 ▁उपायं -28963 ▁ओष्ठौ -28964 ▁कथमपि -28965 ▁कल्पः -28966 ▁कुञ्ज -28967 ▁कैकेय -28968 ▁कोकिल -28969 ▁कोचीन -28970 ▁क्रोड -28971 ▁क्षोभ -28972 ▁खरगौन -28973 ▁गुच्छ -28974 ▁गुह्य -28975 ▁चरितं -28976 ▁चाप्य -28977 ▁जाबाल -28978 ▁जाम्ब -28979 ▁जिह्व -28980 ▁जीवाण -28981 ▁ज्वरा -28982 ▁टोङ्क -28983 ▁ताडनं -28984 ▁तार्क -28985 ▁दानेन -28986 ▁दुर्म -28987 ▁दूरतः -28988 ▁दैहिक -28989 ▁धारणं -28990 ▁नडाल् -28991 ▁नागरी -28992 ▁नामकौ -28993 ▁निपुण -28994 ▁निरवय -28995 ▁पक्षं -28996 ▁पञ्चग -28997 ▁पठनेन -28998 ▁परभणी -28999 ▁बहमनि -29000 ▁बाधते -29001 ▁बीजैः -29002 ▁भगवतो -29003 ▁भवामः -29004 ▁भवेद् -29005 ▁भस्मी -29006 ▁भिण्ड -29007 ▁भीमेन -29008 ▁भूम्य -29009 ▁भ्रुव -29010 ▁मकराः -29011 ▁मधुसू -29012 ▁महोदय -29013 ▁मांसं -29014 ▁मायया -29015 ▁मासाः -29016 ▁मिष्ट -29017 ▁मुद्द -29018 ▁मुष्ट -29019 ▁यद्वा -29020 ▁यशस्व -29021 ▁रक्तः -29022 ▁रमोन् -29023 ▁राशयः -29024 ▁रुच्य -29025 ▁ललाटे -29026 ▁वक्री -29027 ▁वचनेन -29028 ▁वर्षॆ -29029 ▁वाताय -29030 ▁वारम् -29031 ▁वाहनं -29032 ▁विद्ध -29033 ▁विषाण -29034 ▁शय्या -29035 ▁शवस्य -29036 ▁शुङ्ग -29037 ▁शुभ्र -29038 ▁शौचाल -29039 ▁श्रीः -29040 ▁संगृह -29041 ▁सचिवः -29042 ▁सज्जन -29043 ▁सर्वो -29044 ▁सवायी -29045 ▁सादरं -29046 ▁सुलभा -29047 ▁सुस्प -29048 ▁सैमन् -29049 ▁स्वाय -29050 ▁हेगडे -29051 ▁ಬಂಗಾಳ -29052 ruction -29053 ynamics -29054 अण्डमान -29055 उपनिषदः -29056 कर्त्ता -29057 क्ष्यसि -29058 ख्यातिः -29059 गीतानां -29060 ङ्गुष्ठ -29061 चक्रवर् -29062 च्छताम् -29063 छत्रपति -29064 छात्रेण -29065 तिष्ठति -29066 त्सदस्य -29067 दर्शिनी -29068 धारायाः -29069 नरसिंहः -29070 नामिकां -29071 नुसारेण -29072 परिग्रह -29073 प्यस्ति -29074 प्रतिषे -29075 प्रदीपः -29076 प्रवाहः -29077 प्रशासन -29078 भ्योऽपि -29079 मण्डलतः -29080 महादेवी -29081 मित्रम् -29082 मुक्ताः -29083 याजीराव -29084 रेखायाः -29085 र्मध्ये -29086 लङ्कारः -29087 ल्लिङ्ग -29088 वंशीयैः -29089 विद्यया -29090 विधानिक -29091 विधीनां -29092 वेदार्थ -29093 व्यायाम -29094 शालानां -29095 शिलाभिः -29096 संज्ञां -29097 सञ्चारः -29098 सन्देशं -29099 समित्या -29100 सरोवरम् -29101 सार्वभौ -29102 सुषुप्त -29103 सूत्रेण -29104 सेनायां -29105 ानुग्रह -29106 ासक्तिः -29107 ासङ्ग्र -29108 िनगरस्य -29109 ▁analys -29110 ▁change -29111 ▁family -29112 ▁mechan -29113 ▁powder -29114 ▁result -29115 ▁valley -29116 ▁अक्बर् -29117 ▁अङ्कुर -29118 ▁अनुकरण -29119 ▁अनुमति -29120 ▁अन्येन -29121 ▁अन्वयः -29122 ▁अन्विष -29123 ▁अपराधः -29124 ▁अवर्तत -29125 ▁अशिक्ष -29126 ▁आदिशति -29127 ▁आदेशम् -29128 ▁आनन्दा -29129 ▁आहाराः -29130 ▁आहारेण -29131 ▁इच्छया -29132 ▁ईश्वरे -29133 ▁ईश्वरो -29134 ▁उन्नीय -29135 ▁उपयोगे -29136 ▁उष्णजल -29137 ▁एप्रिल -29138 ▁एवात्र -29139 ▁कन्यार -29140 ▁करुणरस -29141 ▁कविभिः -29142 ▁कष्टेन -29143 ▁कामात् -29144 ▁कुक्षौ -29145 ▁कुटीरं -29146 ▁कूर्मः -29147 ▁कोलकता -29148 ▁क्रोडे -29149 ▁क्रोधं -29150 ▁क्षीरे -29151 ▁गजानां -29152 ▁गात्रं -29153 ▁गात्रे -29154 ▁गिरिजन -29155 ▁गृहीता -29156 ▁ग्राम् -29157 ▁घृतस्य -29158 ▁चम्पाय -29159 ▁चर्चाः -29160 ▁चित्री -29161 ▁चौर्यं -29162 ▁जयदेवः -29163 ▁जिन्ना -29164 ▁जिल्ला -29165 ▁जीविनः -29166 ▁टिबेट् -29167 ▁ततोऽपि -29168 ▁तद्धित -29169 ▁तुलनां -29170 ▁दिनस्य -29171 ▁दिवान् -29172 ▁दिव्यं -29173 ▁दीपान् -29174 ▁धातुना -29175 ▁नियोजय -29176 ▁निर्दे -29177 ▁नूतनाः -29178 ▁नेत्रं -29179 ▁नैऋत्य -29180 ▁नैरन्त -29181 ▁पद्धति -29182 ▁परिधिः -29183 ▁पलक्कड -29184 ▁पृथुकः -29185 ▁पौरुषे -29186 ▁प्रभास -29187 ▁प्रभुः -29188 ▁बनारस् -29189 ▁बलवान् -29190 ▁बहुमतं -29191 ▁बालस्य -29192 ▁बेल्जि -29193 ▁बेळगाव -29194 ▁ब्रूते -29195 ▁भक्तेः -29196 ▁भवनेषु -29197 ▁भारस्य -29198 ▁भावयति -29199 ▁भिक्षु -29200 ▁भित्तौ -29201 ▁भिन्ने -29202 ▁भोजनम् -29203 ▁मङ्गेश -29204 ▁मण्डपे -29205 ▁मधुमेह -29206 ▁महापद् -29207 ▁महाबलः -29208 ▁माघस्य -29209 ▁माद्री -29210 ▁मालविक -29211 ▁मासेषु -29212 ▁मोढेरा -29213 ▁मौल्यं -29214 ▁रक्षकः -29215 ▁रुग्णः -29216 ▁लाहिरि -29217 ▁वर्षम् -29218 ▁वादयति -29219 ▁वाहनम् -29220 ▁विचारण -29221 ▁विदुरः -29222 ▁विदेशि -29223 ▁विभागौ -29224 ▁वियोगः -29225 ▁विरोधि -29226 ▁विरोधी -29227 ▁विलियम -29228 ▁विश्वा -29229 ▁व्याधि -29230 ▁व्रीहि -29231 ▁शाकरसः -29232 ▁शाखासु -29233 ▁श्रव्य -29234 ▁श्रुतः -29235 ▁संकल्प -29236 ▁सफलतां -29237 ▁समभवत् -29238 ▁समागतः -29239 ▁समान्य -29240 ▁समितिः -29241 ▁समुद्ध -29242 ▁सहदेवः -29243 ▁साङ्के -29244 ▁सायणेन -29245 ▁सेवनम् -29246 ▁सैन्स् -29247 ▁स्काट् -29248 ▁स्वप्र -29249 ▁स्वीया -29250 ▁हितानि -29251 ▁ह्रासः -29252 endulkar -29253 उद्यानम् -29254 कर्षणस्य -29255 कल्याणाय -29256 क्रीडापट -29257 चतुर्दशी -29258 छत्तीसगढ -29259 तिरिक्तः -29260 द्राक्षा -29261 पतित्वेन -29262 पद्मश्री -29263 परिस्थित -29264 प्रदानेन -29265 प्रयोगेण -29266 फाल्गुनी -29267 ब्राह्मी -29268 मङ्गळूरु -29269 महत्त्वं -29270 मात्मानं -29271 माप्नोति -29272 योजनायां -29273 वर्णमाला -29274 वस्थायाः -29275 वाद्यस्य -29276 विचारस्य -29277 विदेहस्य -29278 विभागेषु -29279 विवादान् -29280 विस्मयाः -29281 वेदान्तः -29282 व्यङ्ग्य -29283 समुच्चयः -29284 सम्पादकः -29285 ान्विताः -29286 ामन्दिरं -29287 ▁bhargav -29288 ▁company -29289 ▁complex -29290 ▁critics -29291 ▁ecology -29292 ▁however -29293 ▁scholar -29294 ▁tourism -29295 ▁अकबरस्य -29296 ▁अक्षरम् -29297 ▁अचिरात् -29298 ▁अण्टार् -29299 ▁अतिसारः -29300 ▁अधिनियम -29301 ▁अनुकूला -29302 ▁अनुजस्य -29303 ▁अनुशासन -29304 ▁अप्सराः -29305 ▁अभिमुखं -29306 ▁अभ्यासे -29307 ▁अलहाबाद -29308 ▁अल्मोरा -29309 ▁असम्भवा -29310 ▁अस्मासु -29311 ▁आगच्छन् -29312 ▁आङ्ग्लं -29313 ▁आमनन्ति -29314 ▁आयान्ति -29315 ▁आवर्षम् -29316 ▁आश्रयदा -29317 ▁उक्तस्य -29318 ▁उक्तेषु -29319 ▁उन्नतिः -29320 ▁उपसेचनं -29321 ▁कम्युनि -29322 ▁कयाचित् -29323 ▁कर्त्ता -29324 ▁कार्यरत -29325 ▁काश्यां -29326 ▁क्रमस्य -29327 ▁क्रियां -29328 ▁क्रिस्ट -29329 ▁क्रीडका -29330 ▁क्लेशाः -29331 ▁क्षीयते -29332 ▁क्षीरेण -29333 ▁गार्डन् -29334 ▁गिरिडीह -29335 ▁गुरुकुल -29336 ▁गुहायाः -29337 ▁चित्रकल -29338 ▁जुह्वति -29339 ▁दिनानां -29340 ▁दूरदर्श -29341 ▁धनुर्वि -29342 ▁नाणकानि -29343 ▁नामक्कल -29344 ▁नामधेयं -29345 ▁नालन्दा -29346 ▁नित्याः -29347 ▁निवारणे -29348 ▁पठितुम् -29349 ▁पतित्वा -29350 ▁परिचितः -29351 ▁पलायितः -29352 ▁पादमितं -29353 ▁पिष्टम् -29354 ▁प्रधाना -29355 ▁प्रभूतं -29356 ▁प्रयागे -29357 ▁प्रयोगे -29358 ▁प्रसरति -29359 ▁प्रहारं -29360 ▁प्रादेश -29361 ▁प्रीतिं -29362 ▁बध्नाति -29363 ▁बहुभागः -29364 ▁बहुमतेन -29365 ▁बेन्द्र -29366 ▁भल्लातक -29367 ▁भ्रान्त -29368 ▁मरणदण्ड -29369 ▁महाजनपद -29370 ▁मुस्लिं -29371 ▁यक्षिणी -29372 ▁यथाविधि -29373 ▁लेखितुं -29374 ▁वर्धितः -29375 ▁वस्तुनो -29376 ▁वायूनां -29377 ▁विचारैः -29378 ▁विनायकः -29379 ▁विरचिते -29380 ▁विरलतया -29381 ▁विशिष्ठ -29382 ▁वीरभद्र -29383 ▁वृष्टिक -29384 ▁वैक्रमा -29385 ▁वैश्वान -29386 ▁व्यतीता -29387 ▁व्यर्थं -29388 ▁व्याकुल -29389 ▁शरीरादि -29390 ▁शान्तम् -29391 ▁शाश्वतं -29392 ▁शिलाभिः -29393 ▁शिवपुरी -29394 ▁शिवभक्त -29395 ▁शुण्ठीं -29396 ▁शैल्याः -29397 ▁श्रीनील -29398 ▁श्रीमतः -29399 ▁श्रीलाल -29400 ▁श्रुतम् -29401 ▁संयोगेन -29402 ▁संलग्ना -29403 ▁सङ्केतं -29404 ▁सन्नद्ध -29405 ▁समग्रम् -29406 ▁समतायां -29407 ▁समीचीनः -29408 ▁सरहिन्द -29409 ▁सशस्त्र -29410 ▁सहस्त्र -29411 ▁साधुभिः -29412 ▁सिक्किम -29413 ▁सिन्धुर -29414 ▁सूचितम् -29415 ▁सेवनीयः -29416 ▁सोमनाथः -29417 ▁सोलापुर -29418 ▁स्मृतेः -29419 ▁स्वरितः -29420 ▁स्वस्ति -29421 ▁स्वीकरि -29422 ▁हिरण्यक -29423 endranath -29424 काङ्ग्रेस -29425 कार्यक्रम -29426 चतुष्टयम् -29427 चिन्तामणि -29428 जीवितकालः -29429 ञ्चलविकास -29430 तन्त्राणि -29431 दृष्टान्त -29432 नामिकायां -29433 नायकत्वेन -29434 पदार्थान् -29435 पध्दत्यां -29436 परिच्छेदे -29437 पोताश्रयः -29438 प्रकारस्य -29439 प्रकाशस्य -29440 प्रदेशान् -29441 प्रशासनिक -29442 प्रसादस्य -29443 प्रादेशिक -29444 मतानुयायी -29445 मार्गदर्श -29446 शताब्दस्य -29447 शिक्षायाः -29448 संस्कारेण -29449 समस्यायाः -29450 सम्पत्तेः -29451 स्थापनस्य -29452 ानन्तरमेव -29453 ावस्थायाः -29454 ▁biograph -29455 ▁complete -29456 ▁contains -29457 ▁followed -29458 ▁konstanz -29459 ▁measures -29460 ▁minister -29461 ▁particip -29462 ▁personal -29463 ▁अक्बरस्य -29464 ▁अजितनाथः -29465 ▁अज्ञानेन -29466 ▁अत्यद्भु -29467 ▁अत्रत्ये -29468 ▁अत्रस्था -29469 ▁अधिकतमाः -29470 ▁अधिवक्ता -29471 ▁अध्यापनं -29472 ▁अनित्याः -29473 ▁अपराधिनः -29474 ▁अभियन्तृ -29475 ▁अम्बेडकर -29476 ▁अरण्यानि -29477 ▁अर्धगोला -29478 ▁अवगच्छति -29479 ▁अवशिष्टः -29480 ▁अवस्थासु -29481 ▁अश्वसेनः -29482 ▁अस्तित्त -29483 ▁अहोरात्र -29484 ▁आकर्षकम् -29485 ▁आत्मसात् -29486 ▁आनुवंशिक -29487 ▁आविष्कार -29488 ▁ईशावास्य -29489 ▁उच्चारणं -29490 ▁उद्घाटनं -29491 ▁उपयोगस्य -29492 ▁उपलब्धाः -29493 ▁उपसर्गाः -29494 ▁ऋग्वेदीय -29495 ▁एकमात्रं -29496 ▁एकादशदिन -29497 ▁एतद्दिने -29498 ▁कदलीफलम् -29499 ▁कल्पितम् -29500 ▁कल्याणाय -29501 ▁कांग्रेस -29502 ▁कात्यायन -29503 ▁कारवेल्ल -29504 ▁कार्यक्र -29505 ▁कृष्णदेव -29506 ▁क्रीत्वा -29507 ▁क्रोधात् -29508 ▁गान्धर्व -29509 ▁गुज्रालः -29510 ▁गुरुकुले -29511 ▁चर्चिताः -29512 ▁जुगुप्सा -29513 ▁ज्ञापयति -29514 ▁तत्त्वतः -29515 ▁तन्तुकरण -29516 ▁तादृशानि -29517 ▁तीक्ष्णः -29518 ▁तृतीयस्य -29519 ▁त्यजन्ति -29520 ▁त्रस्ताः -29521 ▁दर्शनीयं -29522 ▁दर्शनीयः -29523 ▁धार्मिकं -29524 ▁नश्यन्ति -29525 ▁नियोजितः -29526 ▁निरपेक्ष -29527 ▁निरूपणम् -29528 ▁पञ्चाशत् -29529 ▁पापेभ्यः -29530 ▁पुत्रीम् -29531 ▁पुरातत्व -29532 ▁प्रभावम् -29533 ▁प्रभेदाः -29534 ▁प्रशासकः -29535 ▁प्रादात् -29536 ▁प्रापयति -29537 ▁प्रारभते -29538 ▁फतेहाबाद -29539 ▁फरीदाबाद -29540 ▁फलापेक्ष -29541 ▁बङ्गालोप -29542 ▁बध्नन्ति -29543 ▁बान्धवगढ -29544 ▁बालानाम् -29545 ▁बिजौलिया -29546 ▁बृहत्तमा -29547 ▁भक्तजनाः -29548 ▁भागवतस्य -29549 ▁भारतीयैः -29550 ▁भूमण्डले -29551 ▁मदनमोहनः -29552 ▁मधुराणां -29553 ▁मनुष्यैः -29554 ▁महानगरम् -29555 ▁महानुभाव -29556 ▁महासागरः -29557 ▁मेङ्गलोर -29558 ▁मेषराशिः -29559 ▁युद्धेषु -29560 ▁योजयन्ति -29561 ▁योजितानि -29562 ▁योज्यानि -29563 ▁रहमानस्य -29564 ▁वराङ्गम् -29565 ▁वामहस्ते -29566 ▁वायुगुणः -29567 ▁विनियोगः -29568 ▁विवाहात् -29569 ▁विविधासु -29570 ▁वैद्यस्य -29571 ▁वैविध्यम -29572 ▁शङ्खचक्र -29573 ▁शिलापर्व -29574 ▁श्रीकण्ठ -29575 ▁श्रीगन्ध -29576 ▁श्रीमन्न -29577 ▁संन्यासा -29578 ▁सङ्ग्राम -29579 ▁सत्तायाः -29580 ▁सदस्यतां -29581 ▁सन्तोषम् -29582 ▁सन्तोषाय -29583 ▁सफलतायाः -29584 ▁समर्थयति -29585 ▁समाप्तेः -29586 ▁सम्बद्धा -29587 ▁सम्बन्धो -29588 ▁सम्मर्दः -29589 ▁सम्मेलने -29590 ▁सरोवराणि -29591 ▁सर्वमिदं -29592 ▁साधकानां -29593 ▁साधनानां -29594 ▁साधनायां -29595 ▁सामाजिकं -29596 ▁सिद्धराज -29597 ▁सुदर्शनः -29598 ▁सुविख्या -29599 ▁सूर्यात् -29600 ▁सैन्यस्य -29601 ▁सौकर्याय -29602 ▁स्तब्धाः -29603 ▁स्तोत्रं -29604 ▁स्निग्धः -29605 ▁स्मरन्ति -29606 ▁स्याताम् -29607 ▁स्वीकृते -29608 कार्यार्थं -29609 चितुमर्हसि -29610 न्यायाधीशः -29611 प्रकारकाणि -29612 प्रणाल्याः -29613 बादमण्डलम् -29614 लिफोर्निया -29615 विद्यालयाः -29616 सम्बन्धिनी -29617 सम्बन्धीनि -29618 ▁architect -29619 ▁historian -29620 ▁important -29621 ▁materials -29622 ▁pollution -29623 ▁sanctuary -29624 ▁अक्षराणां -29625 ▁अङ्गीकृतः -29626 ▁अज्ञानिनः -29627 ▁अद्वितीया -29628 ▁अध्यायेषु -29629 ▁अनिवार्यं -29630 ▁अनुनासिकः -29631 ▁अयुक्तस्य -29632 ▁अवशिष्टाः -29633 ▁अवस्थितिः -29634 ▁अष्टम्यां -29635 ▁आदिशङ्करा -29636 ▁एकत्रिताः -29637 ▁एतन्मध्ये -29638 ▁ऐतिहासिकः -29639 ▁औन्नत्यम् -29640 ▁कदलीफलस्य -29641 ▁कारणीभूता -29642 ▁कार्यकालः -29643 ▁काव्यानां -29644 ▁कुम्भकर्ण -29645 ▁कुर्वाणाः -29646 ▁कूष्माण्ड -29647 ▁केम्पेगौड -29648 ▁क्रियाणां -29649 ▁गिरियम्मा -29650 ▁गुजरात्रा -29651 ▁गुणसन्धिः -29652 ▁घण्टाकर्ण -29653 ▁चालुक्याः -29654 ▁चित्राणां -29655 ▁चिन्त्यते -29656 ▁जनवरीमासे -29657 ▁जीवराजभाई -29658 ▁तत्रत्यैः -29659 ▁तीर्थरामः -29660 ▁त्वरितमेव -29661 ▁दक्षिणस्य -29662 ▁दूरेऽस्ति -29663 ▁द्रव्यस्य -29664 ▁नागपट्टिन -29665 ▁निर्णयान् -29666 ▁निर्धारणं -29667 ▁नृत्यन्ति -29668 ▁न्यायालयः -29669 ▁परम्परागत -29670 ▁पुनर्वसुः -29671 ▁प्रख्यातं -29672 ▁प्रजाजनाः -29673 ▁प्रणश्यति -29674 ▁प्रत्यवाय -29675 ▁प्रवचनानि -29676 ▁प्रसारयति -29677 ▁प्रस्तुतं -29678 ▁प्रामुख्य -29679 ▁प्रायोगिक -29680 ▁प्रेरिताः -29681 ▁भक्तेभ्यः -29682 ▁भगवतीचरणः -29683 ▁भर्तृहरिः -29684 ▁भेदत्रयम् -29685 ▁मन्त्रेषु -29686 ▁मराठीभाषा -29687 ▁माण्डूक्य -29688 ▁मानवानाम् -29689 ▁यन्त्रस्य -29690 ▁रागद्वेषौ -29691 ▁राजमार्गः -29692 ▁राधाकृष्ण -29693 ▁रामलक्ष्म -29694 ▁रेलयानस्य -29695 ▁वर्षान्ते -29696 ▁वसुदेवस्य -29697 ▁वस्त्रस्य -29698 ▁वायुमण्डल -29699 ▁विच्छिन्न -29700 ▁विद्वांसो -29701 ▁विधीयन्ते -29702 ▁वृषभराशिः -29703 ▁वेदव्यासः -29704 ▁व्यापकतया -29705 ▁शिवराजस्य -29706 ▁शोभायात्र -29707 ▁श्रीवैष्ण -29708 ▁सन्निकर्ष -29709 ▁सम्पन्नम् -29710 ▁सम्बोधयति -29711 ▁सम्भवनाथः -29712 ▁सर्वाधिकः -29713 ▁साम्प्रति -29714 ▁सिंहराशिः -29715 ▁सुसंस्कृत -29716 ▁सूत्रधारः -29717 ▁सेनगुप्ता -29718 ▁स्मारकाणि -29719 ग्रन्थानाम् -29720 दिनपर्यन्तं -29721 पदार्थानाम् -29722 प्रदेशेभ्यः -29723 भागपर्यन्तं -29724 संस्कृत्याः -29725 समुद्रकुक्ष -29726 ▁chatterjee -29727 ▁अतिक्रान्त -29728 ▁अधिकारिभिः -29729 ▁अननुनासिकः -29730 ▁अपेक्षितम् -29731 ▁अभिवृद्धये -29732 ▁अरिस्टाटल् -29733 ▁अलेक्साण्ड -29734 ▁आग्नेयदिशि -29735 ▁आयोजितवान् -29736 ▁आराध्यदेवः -29737 ▁आलङ्कारिकः -29738 ▁आसक्तिरहित -29739 ▁एकशताधिकनव -29740 ▁एतादृशानां -29741 ▁कर्मकराणां -29742 ▁कार्त्तिके -29743 ▁केन्द्रशास -29744 ▁क्षिप्त्वा -29745 ▁चर्मरोगेषु -29746 ▁चिदम्बरस्य -29747 ▁चिन्तनीयम् -29748 ▁छात्रेभ्यः -29749 ▁तत्कालीनेन -29750 ▁तीक्ष्णानि -29751 ▁तीर्थयात्र -29752 ▁त्रिमूर्ति -29753 ▁दक्षिणभारत -29754 ▁दर्शयित्वा -29755 ▁देहदेहिनोः -29756 ▁द्वारकाधीश -29757 ▁धारवाडनगरे -29758 ▁नारायणभट्ट -29759 ▁निश्चिनोति -29760 ▁पञ्चाक्षरी -29761 ▁परिपूर्णम् -29762 ▁पूर्णमभवत् -29763 ▁पूर्वस्यां -29764 ▁प्रतिनिधयः -29765 ▁प्रत्यागतः -29766 ▁प्रयुक्ताः -29767 ▁प्ररोहन्ति -29768 ▁प्रविष्टाः -29769 ▁ब्रह्मचारी -29770 ▁भिन्नभिन्न -29771 ▁भीष्मद्रोण -29772 ▁माध्यन्दिन -29773 ▁मुम्बईनगरे -29774 ▁राजधान्यां -29775 ▁रात्रिकाले -29776 ▁रूप्यकाणां -29777 ▁लक्ष्मीबाई -29778 ▁वटवृक्षस्य -29779 ▁वानप्रस्था -29780 ▁विकिपीडिया -29781 ▁विश्वस्यते -29782 ▁संस्कारस्य -29783 ▁संस्कृतपाठ -29784 ▁सङ्गृहीताः -29785 ▁समुद्भूताः -29786 ▁सर्वस्यापि -29787 ▁सामञ्जस्यं -29788 ▁सिराजुद्दौ -29789 ▁सुभाषितानि -29790 ▁हृदयदौर्बल -29791 औषधीयसस्यानि -29792 पर्वतप्रदेशे -29793 मन्त्रित्वेन -29794 मन्त्रिरूपेण -29795 हिन्दीलेखकाः -29796 ात्रिंशत्तमं -29797 ▁000000-0000 -29798 ▁engineering -29799 ▁अतिप्रसिद्ध -29800 ▁अश्वमेधयज्ञ -29801 ▁इण्डोनेशिया -29802 ▁उल्लिखितानि -29803 ▁कस्याञ्चित् -29804 ▁काळिङ्गसर्प -29805 ▁क्रियमाणानि -29806 ▁क्षेत्राणां -29807 ▁चत्वारिंशत् -29808 ▁चिन्तयित्वा -29809 ▁जीर्णोद्धार -29810 ▁दक्षिणहस्ते -29811 ▁नागाल्याण्ड -29812 ▁नित्यसत्त्व -29813 ▁न्यायालयस्य -29814 ▁पर्वतश्रेणी -29815 ▁प्रतिस्पर्ध -29816 ▁प्रतीकत्वेन -29817 ▁प्रवेष्टुम् -29818 ▁प्रातिशाख्य -29819 ▁प्रारम्भिके -29820 ▁प्रीतिपात्र -29821 ▁बाल्यकालात् -29822 ▁ब्रह्मगुप्त -29823 ▁मनुष्येभ्यः -29824 ▁माहात्म्यम् -29825 ▁शिल्पकलायाः -29826 ▁सम्प्राप्तः -29827 ▁सिद्धान्ताः -29828 ▁सूक्ष्मदर्श -29829 ▁सूर्योदयात् -29830 ▁स्मारकत्वेन -29831 महाराष्ट्रस्य -29832 मासाभ्यान्तरं -29833 स्त्रिंशत्तमं -29834 ▁अत्युत्कृष्ट -29835 ▁अध्यक्षरूपेण -29836 ▁आङ्ग्लप्रशास -29837 ▁उत्तरप्रदेशः -29838 ▁एकशताधिकाष्ट -29839 ▁केरळराज्यस्य -29840 ▁क्षतिग्रस्ता -29841 ▁चट्टोपाध्याय -29842 ▁जैनग्रन्थेषु -29843 ▁तमिळ्भाषायां -29844 ▁नागार्जुनस्य -29845 ▁पुनर्निर्माण -29846 ▁प्रदर्शितानि -29847 ▁प्रवेशद्वारे -29848 ▁प्राप्स्यामि -29849 ▁प्रीतिलतायाः -29850 ▁प्रेसिडेन्सी -29851 ▁बाल्यादारभ्य -29852 ▁भेदद्वयमस्ति -29853 ▁महत्वपूर्णम् -29854 ▁यन्त्रागाराः -29855 ▁याज्ञवल्क्यः -29856 ▁वाहनसम्पर्कः -29857 ▁विस्मृतवन्तः -29858 ▁शरीरेन्द्रिय -29859 ▁शुक्लयजुर्वे -29860 ▁श्रावणमासस्य -29861 ▁श्रीसत्यजितः -29862 ▁संसारसागरात् -29863 ▁सिन्धुनद्याः -29864 ▁सुप्रसिद्धाः -29865 ▁स्थानान्तरणं -29866 ▁स्वाभाविकतया -29867 ▁हिन्दुजनानां -29868 ेश्वरदेवालयस्य -29869 ▁pronunciation -29870 ▁अनुवर्तितवान् -29871 ▁उत्पत्तिविनाश -29872 ▁एप्रिल्मासस्य -29873 ▁चिन्ताग्रस्तः -29874 ▁न्यायशास्त्रे -29875 ▁प्यारासिंहस्य -29876 ▁प्रथमदिनाङ्के -29877 ▁प्रागुपान्त्य -29878 ▁भरतक्षेत्रस्य -29879 ▁मल्लेश्वर्याः -29880 ▁सुब्रह्मण्यम् -29881 ▁जवाहरलालनेहरुः -29882 ▁तावत्पर्यन्तम् -29883 ▁तिरुवनन्तपुरम् -29884 ▁दक्षिणपार्श्वे -29885 ▁प्राचीनभारतस्य -29886 ▁प्रार्थितवन्तः -29887 ▁बागलकोटेमण्डले -29888 ▁रासायनिकोद्यमः -29889 ▁वार्षिकीदानस्य -29890 ▁विश्वप्रसिद्धः -29891 ▁शङ्कराचार्यस्य -29892 ▁स्वातन्त्र्यम् -29893 अलङ्कारशास्त्रम् -29894 महाकाव्यरचयितारः -29895 साहित्यसम्मेलनम् -29896 ▁अत्यधिकप्रमाणेन -29897 ▁शास्त्रीयसङ्गीत -29898 ▁स्वातन्त्र्यस्य -29899 gh -29900 pu -29901 xi -29902 za -29903 इव -29904 खं -29905 ठि -29906 ढ़ -29907 बः -29908 रब -29909 वच -29910 सय -29911 ऽव -29912 ीष -29913 ैश -29914 ्ः -29915 না -29916 বা -29917 বে -29918 মা -29919 াক -29920 ্জ -29921 ্থ -29922 ની -29923 ને -29924 நம -29925 ಕು -29926 ಡು -29927 ತನ -29928 ತೆ -29929 ಶಿ -29930 ’। -29931 ▁q -29932 ▁ञ -29933 ▁ட -29934 aga -29935 bro -29936 cin -29937 dec -29938 eet -29939 gov -29940 gpp -29941 hta -29942 iff -29943 ior -29944 ips -29945 itu -29946 jay -29947 nat -29948 obi -29949 orb -29950 ost -29951 pip -29952 pra -29953 see -29954 shi -29955 spe -29956 tee -29957 upa -29958 wij -29959 ôla -29960 āry -29961 आन् -29962 इड् -29963 एका -29964 कस् -29965 केट -29966 कोस -29967 गमं -29968 गरा -29969 गोध -29970 ङ्ङ -29971 ढाण -29972 तनः -29973 तरु -29974 तोः -29975 दने -29976 नवि -29977 पटु -29978 पिट -29979 पेद -29980 बरा -29981 बीन -29982 भया -29983 भृत -29984 भोः -29985 मधि -29986 मिर -29987 यता -29988 याथ -29989 रजत -29990 लुत -29991 लेज -29992 लोई -29993 वैव -29994 शये -29995 शाय -29996 शाव -29997 शोक -29998 षन् -29999 संय -30000 संह -30001 सती -30002 साड -30003 सात -30004 सान -30005 ावि -30006 ाही -30007 ीणि -30008 ीयौ -30009 ूरे -30010 ूरौ -30011 ेतु -30012 ेवर -30013 ैक् -30014 ैव् -30015 ोटे -30016 ्रं -30017 १०६ -30018 ११५ -30019 १३० -30020 ९०० -30021 য়া -30022 েকে -30023 ಪಂಚ -30024 ಬ್ಬ -30025 ಾನು -30026 ್ರಿ -30027 ▁', -30028 ▁bô -30029 ▁hi -30030 ▁ke -30031 ▁kh -30032 ▁इड -30033 ▁एफ -30034 ▁छा -30035 ▁तन -30036 ▁वज -30037 ▁க் -30038 ▁ಕು -30039 ▁ಮಾ -30040 alli -30041 aram -30042 bbre -30043 ffic -30044 hens -30045 ians -30046 idth -30047 iger -30048 ikar -30049 indo -30050 ingu -30051 ises -30052 itor -30053 lymp -30054 mand -30055 mang -30056 mond -30057 omet -30058 ourd -30059 page -30060 reat -30061 rest -30062 shar -30063 ules -30064 ulty -30065 uter -30066 when -30067 अढाई -30068 अभ्य -30069 आरोह -30070 उण्ड -30071 उत्त -30072 कङ्क -30073 कण्ड -30074 कथम् -30075 कमपि -30076 काता -30077 काफी -30078 काशा -30079 कृतौ -30080 कोणं -30081 क्कन -30082 क्कर -30083 खासि -30084 गात् -30085 गाम् -30086 गारो -30087 गोवा -30088 चण्ड -30089 चातु -30090 चालन -30091 च्छु -30092 जाता -30093 झान् -30094 डियन -30095 डीस् -30096 डुबि -30097 डेल् -30098 ड्रि -30099 ण्णु -30100 तमाः -30101 तमाळ -30102 तेजः -30103 त्तं -30104 त्रै -30105 दिग् -30106 दिल् -30107 दृशी -30108 देशी -30109 द्दु -30110 नन्य -30111 नाथं -30112 न्ट् -30113 न्धर -30114 पातं -30115 पादि -30116 पालि -30117 बहिः -30118 बाला -30119 बृंह -30120 ब्ला -30121 भयम् -30122 भल्ल -30123 भावी -30124 भाषी -30125 भिने -30126 भूयि -30127 मञ्ज -30128 मत्य -30129 मयूर -30130 मानु -30131 मानौ -30132 मूढः -30133 मृगः -30134 मेकः -30135 म्नः -30136 म्भं -30137 यक्ष -30138 यच्च -30139 राज् -30140 रिती -30141 रीस् -30142 र्कि -30143 र्गि -30144 र्ये -30145 लवाड -30146 लालः -30147 लिपी -30148 लैंड -30149 ल्यु -30150 वाता -30151 वाते -30152 वाहं -30153 विरल -30154 वीडु -30155 वीणा -30156 वेषं -30157 व्यव -30158 शक्य -30159 शतको -30160 शतेन -30161 शान् -30162 षोडश -30163 ष्ठि -30164 सर्च -30165 सर्ज -30166 सामा -30167 सीमे -30168 सेल् -30169 स्टा -30170 स्तद -30171 स्यू -30172 हीनं -30173 होरा -30174 ऽन्त -30175 ांग् -30176 ादने -30177 ापरः -30178 ापरे -30179 ामिक -30180 ाराश -30181 ालनं -30182 ालिक -30183 ासिब -30184 ास्र -30185 ुराः -30186 ृज्य -30187 ृम्भ -30188 ेनस् -30189 ेवर् -30190 ोपुर -30191 ोऽहं -30192 १९२१ -30193 १९५४ -30194 १९५८ -30195 १९७९ -30196 १९८७ -30197 ಟ್ಟು -30198 ▁bce -30199 ▁ein -30200 ▁fam -30201 ▁fer -30202 ▁gig -30203 ▁gir -30204 ▁inc -30205 ▁iso -30206 ▁kav -30207 ▁mac -30208 ▁mer -30209 ▁mur -30210 ▁our -30211 ▁tel -30212 ▁ver -30213 ▁अडि -30214 ▁अपस -30215 ▁अलक -30216 ▁असी -30217 ▁आज़ -30218 ▁आनि -30219 ▁आरण -30220 ▁उरु -30221 ▁और् -30222 ▁कटक -30223 ▁कन् -30224 ▁कवे -30225 ▁कोच -30226 ▁खुर -30227 ▁गुज -30228 ▁चान -30229 ▁चोप -30230 ▁जेन -30231 ▁टन् -30232 ▁डच् -30233 ▁द्द -30234 ▁धवल -30235 ▁धूल -30236 ▁नरह -30237 ▁नल् -30238 ▁नेद -30239 ▁पथि -30240 ▁पीप -30241 ▁पुट -30242 ▁बटु -30243 ▁बुर -30244 ▁बोस -30245 ▁भीष -30246 ▁मतः -30247 ▁मनी -30248 ▁मैं -30249 ▁म्य -30250 ▁यवा -30251 ▁राध -30252 ▁लक् -30253 ▁लघू -30254 ▁लेश -30255 ▁वधः -30256 ▁वन् -30257 ▁वरः -30258 ▁वरी -30259 ▁वीण -30260 ▁शकु -30261 ▁शनि -30262 ▁शनै -30263 ▁शाव -30264 ▁संत -30265 ▁सतल -30266 ▁सोद -30267 ▁हेय -30268 ▁१४९ -30269 ▁१६३ -30270 ▁१७० -30271 ▁१७७ -30272 ▁१८३ -30273 ▁१८६ -30274 ▁२१० -30275 ▁মাস -30276 ▁ಮೊದ -30277 ▁ಹೆಸ -30278 !---- -30279 agiri -30280 aryng -30281 astri -30282 chiev -30283 eller -30284 eries -30285 ician -30286 iness -30287 lapse -30288 lower -30289 odhya -30290 thern -30291 under -30292 uther -30293 इन्दि -30294 उडुपी -30295 औरङ्ग -30296 कल्पः -30297 कोऽपि -30298 क्कल् -30299 क्तुं -30300 क्षकः -30301 क्साइ -30302 गन्नड -30303 ग्नम् -30304 ग्रां -30305 ङ्गिक -30306 ङ्घम् -30307 जनपदः -30308 जलाशय -30309 जीर्ण -30310 ज्ञेन -30311 ज्येन -30312 ञ्जलि -30313 णन्ति -30314 ण्ट्र -30315 तंत्र -30316 ताम्र -30317 तुलसी -30318 त्थान -30319 त्थाय -30320 त्याह -30321 त्रिश -30322 त्रैव -30323 देशाय -30324 धातुं -30325 नामपि -30326 निकेत -30327 न्धिः -30328 न्योः -30329 पथस्य -30330 पद्यत -30331 पादम् -30332 पानेन -30333 पूताः -30334 प्रकट -30335 प्रमे -30336 भयात् -30337 भायाः -30338 भाषाप -30339 भूतेन -30340 भूषणं -30341 मातृक -30342 मादाय -30343 मानसः -30344 मानसे -30345 मानाय -30346 मायया -30347 मासाः -30348 मास्य -30349 मुग्ध -30350 मुण्ड -30351 मुद्य -30352 मूलाः -30353 योगाय -30354 योद्ध -30355 योरुभ -30356 योऽयं -30357 रचनाः -30358 रजस्त -30359 रेखाः -30360 र्षपः -30361 र्षयः -30362 वत्यौ -30363 वसन्त -30364 वागीश -30365 वादम् -30366 वादयः -30367 वाहनः -30368 विक्त -30369 विठ्ठ -30370 वियर् -30371 विशार -30372 विश्य -30373 शरीरा -30374 शीलता -30375 श्लाघ -30376 षायम् -30377 षीणां -30378 ष्टकं -30379 ष्णुः -30380 ष्यम् -30381 सङ्घे -30382 सन्तः -30383 सरदार -30384 सादृश -30385 साधने -30386 साम्य -30387 सुविध -30388 सॄणां -30389 स्तरं -30390 स्थिर -30391 स्थूल -30392 स्थैः -30393 स्पर् -30394 हस्ति -30395 हितेन -30396 ाद्या -30397 ानात् -30398 ानुकू -30399 ान्यु -30400 ामिक् -30401 ाराधन -30402 ारेषु -30403 ावधिः -30404 ावलोक -30405 ासुरः -30406 िकाभि -30407 ितयोः -30408 ितानु -30409 ूपिणः -30410 ृक्षः -30411 ेनाडु -30412 ोचितं -30413 ोन्नत -30414 ಾಯಿತು -30415 ▁0-00 -30416 ▁0.0. -30417 ▁benz -30418 ▁cave -30419 ▁conf -30420 ▁cori -30421 ▁deep -30422 ▁devi -30423 ▁flag -30424 ▁gala -30425 ▁gate -30426 ▁help -30427 ▁isha -30428 ▁lava -30429 ▁less -30430 ▁mean -30431 ▁midd -30432 ▁pill -30433 ▁pslv -30434 ▁rail -30435 ▁rain -30436 ▁sens -30437 ▁uses -30438 ▁your -30439 ▁अगाध -30440 ▁अनयो -30441 ▁अर्क -30442 ▁असद् -30443 ▁आखेट -30444 ▁आदिः -30445 ▁आप्ल -30446 ▁आबाल -30447 ▁आमेत -30448 ▁आसां -30449 ▁आहुः -30450 ▁उनके -30451 ▁उपसभ -30452 ▁उव्व -30453 ▁ऋतुः -30454 ▁ऐजोल -30455 ▁ऐश्व -30456 ▁ओट्ट -30457 ▁कथने -30458 ▁करता -30459 ▁कलास -30460 ▁काठक -30461 ▁कामो -30462 ▁कुटि -30463 ▁कुलं -30464 ▁कूडल -30465 ▁कृमि -30466 ▁केनड -30467 ▁क्यु -30468 ▁क्लो -30469 ▁गझल् -30470 ▁गिरी -30471 ▁गोमय -30472 ▁गोमू -30473 ▁गौडः -30474 ▁घर्ष -30475 ▁चषपक -30476 ▁चानु -30477 ▁चूडा -30478 ▁चेतन -30479 ▁च्यु -30480 ▁छद्म -30481 ▁छोडो -30482 ▁जिया -30483 ▁तरन् -30484 ▁ताता -30485 ▁तूर् -30486 ▁दर्भ -30487 ▁दशमः -30488 ▁दोषं -30489 ▁धनेन -30490 ▁धन्य -30491 ▁धन्व -30492 ▁धूर् -30493 ▁नगरा -30494 ▁नवति -30495 ▁निको -30496 ▁निगम -30497 ▁निदा -30498 ▁निरव -30499 ▁नीलं -30500 ▁नोद् -30501 ▁पदवि -30502 ▁पहले -30503 ▁पाके -30504 ▁पाठः -30505 ▁पारं -30506 ▁पुरत -30507 ▁पैतृ -30508 ▁पौरु -30509 ▁प्रम -30510 ▁फलित -30511 ▁फ़्र -30512 ▁फैजा -30513 ▁बहोः -30514 ▁बिळि -30515 ▁बीजि -30516 ▁बृंह -30517 ▁बोधो -30518 ▁भवतो -30519 ▁भागो -30520 ▁भागौ -30521 ▁भामह -30522 ▁भाषे -30523 ▁मन्थ -30524 ▁मिते -30525 ▁मृगः -30526 ▁मौरी -30527 ▁यमुन -30528 ▁यान् -30529 ▁रश्म -30530 ▁राघव -30531 ▁रूपक -30532 ▁लक्क -30533 ▁लियो -30534 ▁वानर -30535 ▁वापि -30536 ▁विगल -30537 ▁विनम -30538 ▁विषु -30539 ▁वेदं -30540 ▁व्यो -30541 ▁शारी -30542 ▁शीतं -30543 ▁शीलं -30544 ▁शुरू -30545 ▁षोडष -30546 ▁सचिव -30547 ▁समतो -30548 ▁सहते -30549 ▁सामा -30550 ▁साहा -30551 ▁सेयं -30552 ▁स्तन -30553 ▁स्नु -30554 ▁स्ने -30555 ▁हमीर -30556 ▁हरेः -30557 ▁हाले -30558 ▁हृत् -30559 ▁१८५० -30560 ▁१८५८ -30561 ▁१८६० -30562 ▁१८७० -30563 ▁१९०३ -30564 ▁তিনি -30565 atible -30566 bbrevi -30567 chable -30568 script -30569 अधिकाः -30570 ईश्वरः -30571 कतायाः -30572 कस्यैव -30573 काशस्य -30574 किल्बि -30575 कृतानि -30576 कोट्टै -30577 ख्यानं -30578 ग्राहि -30579 चारस्य -30580 चार्यो -30581 चिन्ता -30582 च्छाया -30583 तण्डुल -30584 तार्जु -30585 त्तरीय -30586 त्यत्र -30587 त्वर्ष -30588 त्वान् -30589 दशलक्ष -30590 दिनात् -30591 देवान् -30592 देशीया -30593 धाम्नि -30594 धिकारे -30595 नगङ्गा -30596 निद्रा -30597 निम्बू -30598 निवेशः -30599 परिमित -30600 पाण्डे -30601 प्रचाल -30602 प्रयास -30603 प्रहार -30604 प्राक् -30605 प्राणी -30606 फलानां -30607 बागिलु -30608 बेस्ट् -30609 भागयोः -30610 भाषिणः -30611 भिक्षु -30612 भिन्नं -30613 भ्यन्त -30614 भ्रष्ट -30615 मंत्री -30616 मत्याः -30617 महोदयं -30618 मासान् -30619 मेघालय -30620 यम्मन् -30621 रक्षकः -30622 रक्षणे -30623 रतायाः -30624 राजान् -30625 रूपतया -30626 रेड्डि -30627 लिङ्ग् -30628 लित्वा -30629 लिप्तः -30630 लिस्ट् -30631 ल्लूर् -30632 वरपुल् -30633 वर्धने -30634 विभाजन -30635 विलम्ब -30636 विषयिण -30637 वीक्षण -30638 वृक्षं -30639 वृत्ता -30640 श्रवणं -30641 ष्टुप् -30642 ष्मान् -30643 संज्ञक -30644 सञ्जीव -30645 सन्तान -30646 साम्भर -30647 सूर्या -30648 सौकर्य -30649 स्ताने -30650 स्थात् -30651 स्थायि -30652 स्मरणं -30653 स्वल्प -30654 स्विनी -30655 ांशेषु -30656 ाङ्गणे -30657 ाङ्गुल -30658 ाणामपि -30659 ानामकं -30660 ानुभाव -30661 ान्वयः -30662 ापुत्र -30663 ाभ्यास -30664 ामन्दि -30665 ारम्भा -30666 ारायणः -30667 ारोग्य -30668 ावन्तः -30669 िकास्व -30670 िनिकेत -30671 ीयाणां -30672 ोपदेशं -30673 ोरेशन् -30674 ोर्ध्व -30675 ्याश्च -30676 ಾಗಿದ್ದ -30677 ುತ್ತದೆ -30678 ▁allow -30679 ▁aspir -30680 ▁audub -30681 ▁facts -30682 ▁final -30683 ▁flush -30684 ▁mango -30685 ▁mount -30686 ▁nepal -30687 ▁olymp -30688 ▁parli -30689 ▁ragas -30690 ▁royal -30691 ▁schol -30692 ▁simpl -30693 ▁today -30694 ▁trade -30695 ▁visit -30696 ▁write -30697 ▁अङ्का -30698 ▁अङ्गि -30699 ▁अण्णा -30700 ▁अतीतः -30701 ▁अतीवा -30702 ▁अदर्श -30703 ▁अदिति -30704 ▁अधस्त -30705 ▁अनर्थ -30706 ▁अन्धः -30707 ▁अभवम् -30708 ▁अभ्यु -30709 ▁अम्बर -30710 ▁अर्धा -30711 ▁अर्वा -30712 ▁असङ्ग -30713 ▁आकर्ण -30714 ▁आदरेण -30715 ▁आयातः -30716 ▁आरोपः -30717 ▁आवरणं -30718 ▁इत्यत -30719 ▁उदेति -30720 ▁उद्दि -30721 ▁उपनाम -30722 ▁एकशिल -30723 ▁एतद्व -30724 ▁एवमपि -30725 ▁ओडिया -30726 ▁ओषधयः -30727 ▁कथिता -30728 ▁कबन्ध -30729 ▁करणम् -30730 ▁कर्गज -30731 ▁कलामः -30732 ▁कलासं -30733 ▁कल्पे -30734 ▁कारकं -30735 ▁काराव -30736 ▁कुण्ठ -30737 ▁केरळे -30738 ▁क्वचि -30739 ▁क्षयः -30740 ▁गढवाल -30741 ▁गरुडः -30742 ▁गर्तः -30743 ▁गिरेः -30744 ▁गुण्ट -30745 ▁चम्पक -30746 ▁जनताप -30747 ▁जातयः -30748 ▁जात्य -30749 ▁जालौर -30750 ▁जिसके -30751 ▁जीवजग -30752 ▁ज्वरं -30753 ▁ठुमरि -30754 ▁तत्फल -30755 ▁तद्रा -30756 ▁तिष्ट -30757 ▁त्वचा -30758 ▁त्वचि -30759 ▁दूषित -30760 ▁देवेश -30761 ▁धनिकः -30762 ▁धात्व -30763 ▁धेनुः -30764 ▁नन्दः -30765 ▁निराश -30766 ▁निस्त -30767 ▁पञ्चद -30768 ▁पाटना -30769 ▁पादुक -30770 ▁पिङ्ग -30771 ▁पिच्छ -30772 ▁पिबति -30773 ▁पौर्ण -30774 ▁प्रणव -30775 ▁प्राश -30776 ▁बन्दि -30777 ▁बुधैः -30778 ▁भद्दि -30779 ▁भूर्ज -30780 ▁मग्नः -30781 ▁मरीचं -30782 ▁मार्द -30783 ▁मौक्त -30784 ▁मौनम् -30785 ▁यावता -30786 ▁यासां -30787 ▁राजसु -30788 ▁रावणं -30789 ▁रोदनं -30790 ▁लिपयः -30791 ▁वरङ्ग -30792 ▁वामतः -30793 ▁विजान -30794 ▁वितरण -30795 ▁विदेह -30796 ▁वीराः -30797 ▁वेस्ट -30798 ▁शब्दो -30799 ▁शाल्म -30800 ▁शिवाज -30801 ▁शिशिर -30802 ▁श्रीध -30803 ▁षष्टि -30804 ▁संयमा -30805 ▁सञ्चर -30806 ▁सरलम् -30807 ▁सविधे -30808 ▁साइहा -30809 ▁साध्व -30810 ▁साम्ब -30811 ▁सिख्ख -30812 ▁सिवनी -30813 ▁सुरभि -30814 ▁सृजति -30815 ▁सैद्ध -30816 ▁स्टीव -30817 ▁स्तरं -30818 ▁स्तुत -30819 ▁स्वयम -30820 ▁हिस्ट -30821 ▁हुबली -30822 -000-0. -30823 itation -30824 ologist -30825 pressed -30826 ructure -30827 ulation -30828 अहङ्कार -30829 आख्यस्य -30830 कक्ष्या -30831 करीत्या -30832 कस्यापि -30833 कालिदास -30834 कुमारेण -30835 क्सवादी -30836 ङ्कारेण -30837 ङ्क्तिः -30838 चतुरस्र -30839 जयित्वा -30840 तीर्थेन -30841 त्रयोदश -30842 त्रिपुर -30843 त्सर्वं -30844 दाहरणम् -30845 देशीयेन -30846 देशीयैः -30847 द्वीपाः -30848 नदीतीरे -30849 नद्वारा -30850 निर्णयं -30851 निष्ठया -30852 न्निवास -30853 परिणामं -30854 परिवारः -30855 पश्यामि -30856 पाण्डुर -30857 प्रतिभा -30858 प्रतीति -30859 प्राकृत -30860 फलानाम् -30861 फ्रास्ट -30862 ब्रवीत् -30863 मनुष्यः -30864 महाभागः -30865 मानवस्य -30866 म्बायाः -30867 योग्यम् -30868 रचनायां -30869 रत्नस्य -30870 रलैण्ड् -30871 राज्यतः -30872 रापळ्ळि -30873 वार्तिक -30874 विदुषां -30875 विधानेन -30876 विरचितं -30877 विरचिता -30878 विशुद्ध -30879 विशेषम् -30880 विषयिकी -30881 विस्फोट -30882 व्यतिरे -30883 व्यमिति -30884 शून्यम् -30885 श्रवणेन -30886 श्लोकाः -30887 ष्ट्राक -30888 संस्करण -30889 समयेऽपि -30890 सम्पादन -30891 सर्गस्य -30892 सर्वकला -30893 सात्त्व -30894 सिक्किम -30895 स्टियन् -30896 स्तरीयं -30897 स्त्रम् -30898 स्त्रिय -30899 स्थानके -30900 स्थापकः -30901 ाधिकारि -30902 ानुयायि -30903 ान्तरित -30904 िकार्यं -30905 िन्याम् -30906 ैनगरात् -30907 ▁achiev -30908 ▁athlet -30909 ▁bharat -30910 ▁carver -30911 ▁chakra -30912 ▁explor -30913 ▁jyotir -30914 ▁making -30915 ▁method -30916 ▁pandit -30917 ▁preced -30918 ▁prepar -30919 ▁princi -30920 ▁select -30921 ▁statue -30922 ▁virama -30923 ▁watson -30924 ▁अग्रजा -30925 ▁अजानन् -30926 ▁अञ्चले -30927 ▁अधिकां -30928 ▁अनुत्त -30929 ▁अन्दोल -30930 ▁अन्नमा -30931 ▁अन्नम् -30932 ▁अप्रमे -30933 ▁अभिमान -30934 ▁अमुञ्च -30935 ▁अर्थाः -30936 ▁अर्थेन -30937 ▁अवतारं -30938 ▁अवलेहः -30939 ▁अविकार -30940 ▁अष्टाद -30941 ▁असन्तु -30942 ▁असहकार -30943 ▁असृजत् -30944 ▁आकर्षक -30945 ▁आकारेण -30946 ▁आक्स्फ -30947 ▁आदर्शः -30948 ▁आधृत्य -30949 ▁आपूर्य -30950 ▁आरक्षक -30951 ▁आराधकः -30952 ▁आर्थर् -30953 ▁आर्यभट -30954 ▁आश्लेष -30955 ▁इरावती -30956 ▁इस्लां -30957 ▁ईश्वरच -30958 ▁उदासीन -30959 ▁उद्यतः -30960 ▁उपन्या -30961 ▁उपवर्ण -30962 ▁उस्मान -30963 ▁एकस्मै -30964 ▁एकेनैव -30965 ▁कंसस्य -30966 ▁कवीनां -30967 ▁कस्यचि -30968 ▁काकमाच -30969 ▁कामनां -30970 ▁कारणेण -30971 ▁कालमेघ -30972 ▁कालेषु -30973 ▁कियान् -30974 ▁कुमारः -30975 ▁कुम्भः -30976 ▁कौरवाः -30977 ▁क्लेशः -30978 ▁क्षिति -30979 ▁खण्डवा -30980 ▁गङ्गास -30981 ▁गङ्गेश -30982 ▁गणपतिः -30983 ▁गाम्भी -30984 ▁गोक्षी -30985 ▁गोलिका -30986 ▁घोषयति -30987 ▁घोषितः -30988 ▁चतुश्च -30989 ▁चिमाजी -30990 ▁ज्ञाते -30991 ▁डिण्डो -30992 ▁तक्रम् -30993 ▁तत्तद् -30994 ▁तमोगुण -30995 ▁तीव्रा -30996 ▁त्यजतु -30997 ▁देशान् -30998 ▁द्वारे -30999 ▁द्विशत -31000 ▁धान्यं -31001 ▁नगरयोः -31002 ▁नपुंसक -31003 ▁नलिकार -31004 ▁निवसन् -31005 ▁नेह्रू -31006 ▁न्यायः -31007 ▁पठनस्य -31008 ▁पन्थाः -31009 ▁परिशोध -31010 ▁पापात् -31011 ▁पारयति -31012 ▁पितरम् -31013 ▁पिष्टं -31014 ▁पुण्ये -31015 ▁पुत्रो -31016 ▁प्रचुर -31017 ▁प्रबलः -31018 ▁प्रमोद -31019 ▁बच्चनः -31020 ▁बालकाय -31021 ▁बालमेघ -31022 ▁बिन्दौ -31023 ▁बिहारी -31024 ▁बृहद्र -31025 ▁ब्रौन् -31026 ▁भक्तैः -31027 ▁भार्गव -31028 ▁भासस्य -31029 ▁भूपर्प -31030 ▁भूभागे -31031 ▁भूषितः -31032 ▁भोक्तृ -31033 ▁भ्रमन् -31034 ▁मग्नाः -31035 ▁मतमिदं -31036 ▁मनांसि -31037 ▁मर्त्य -31038 ▁मलयाळं -31039 ▁मलेरिय -31040 ▁मुखस्य -31041 ▁मूलभूत -31042 ▁मेलनेन -31043 ▁मोक्षे -31044 ▁मोचयति -31045 ▁मोहिनी -31046 ▁मौण्ट् -31047 ▁यज्जलं -31048 ▁यत्नेन -31049 ▁यवतमाल -31050 ▁युग्मक -31051 ▁युध्दे -31052 ▁युरोप् -31053 ▁येभ्यः -31054 ▁रघुवंश -31055 ▁राजशेख -31056 ▁रोबस्ट -31057 ▁लकाराः -31058 ▁लेखकेन -31059 ▁वक्रता -31060 ▁वाण्या -31061 ▁वास्को -31062 ▁वाहिनी -31063 ▁विनाशो -31064 ▁विभागा -31065 ▁विश्रु -31066 ▁वृक्षं -31067 ▁वैदर्भ -31068 ▁शासकैः -31069 ▁शैत्यं -31070 ▁शौर्यं -31071 ▁संसदीय -31072 ▁संहारं -31073 ▁सदनयोः -31074 ▁समन्वय -31075 ▁समाधेः -31076 ▁साध्यः -31077 ▁सिम्प् -31078 ▁स्थूलं -31079 ▁स्थूला -31080 ▁स्पन्द -31081 ▁स्यन्द -31082 ▁स्वनाम -31083 ▁स्वाप् -31084 ▁हम्मीर -31085 ▁हरिवंश -31086 ambridge -31087 क्टीरिया -31088 ग्रहणस्य -31089 ङ्कराणां -31090 चित्रेषु -31091 ण्वस्त्र -31092 तरङ्गिणी -31093 नावशेषाः -31094 निर्मितः -31095 परम्परया -31096 परम्परां -31097 पर्वतेषु -31098 प्रदूषणं -31099 प्रबन्धः -31100 प्राचीना -31101 भाद्रपदा -31102 भाषाणाम् -31103 महासागरः -31104 मारभ्यते -31105 मुत्तमम् -31106 मुपस्थाप -31107 यिष्यामः -31108 रक्षणस्य -31109 र्जुनयोः -31110 वादिनाम् -31111 विद्यालय -31112 विरोधीनि -31113 वीर्यस्य -31114 वृत्तस्य -31115 वैविध्यं -31116 शिक्षाया -31117 शिबिराणि -31118 शैक्षणिक -31119 श्रृङ्खल -31120 षानुवादः -31121 सम्पन्ना -31122 सम्मेलनं -31123 सूक्तेषु -31124 ानगर्यां -31125 ान्तिकाः -31126 ापितवान् -31127 ासम्बन्ध -31128 ीकर्तुम् -31129 ोद्यमस्य -31130 ोपयोगिनः -31131 ▁abbrevi -31132 ▁account -31133 ▁biology -31134 ▁include -31135 ▁symbols -31136 ▁temples -31137 ▁tibetan -31138 ▁usually -31139 ▁virtual -31140 ▁volcano -31141 ▁william -31142 ▁अग्निना -31143 ▁अधिकारे -31144 ▁अध्वर्य -31145 ▁अन्यासु -31146 ▁अन्वर्थ -31147 ▁अभिधानं -31148 ▁अरण्यम् -31149 ▁अलङ्कृत -31150 ▁अवसानम् -31151 ▁अस्थीनि -31152 ▁आक्षेपः -31153 ▁आद्यन्त -31154 ▁आनीतानि -31155 ▁आयोजितं -31156 ▁आर्थिकं -31157 ▁आश्वयुज -31158 ▁इङ्ग्ली -31159 ▁उदयगिरि -31160 ▁उपदेशाः -31161 ▁एकान्ते -31162 ▁कर्णयोः -31163 ▁कलाकारः -31164 ▁कलायस्य -31165 ▁कलाविदः -31166 ▁कारयेत् -31167 ▁कृतभूरि -31168 ▁कृतीनां -31169 ▁कोलासिब -31170 ▁क्रियया -31171 ▁क्रेतुं -31172 ▁गच्छामि -31173 ▁गुरुत्व -31174 ▁गृहस्थः -31175 ▁चक्षुषा -31176 ▁चम्पावत -31177 ▁चाणक्यः -31178 ▁चिकीर्ष -31179 ▁चिह्नम् -31180 ▁जातानां -31181 ▁तीव्रता -31182 ▁तृतीयम् -31183 ▁तृश्शूर -31184 ▁दद्यात् -31185 ▁दयानन्द -31186 ▁दशरूपके -31187 ▁दातव्यः -31188 ▁दास्यति -31189 ▁दीक्षित -31190 ▁दीपावली -31191 ▁देवराजः -31192 ▁धनिष्ठा -31193 ▁ध्रुपद् -31194 ▁नरसिंहः -31195 ▁निद्रां -31196 ▁नियमेषु -31197 ▁निष्पाव -31198 ▁नूतनस्य -31199 ▁पक्षात् -31200 ▁पञ्चविध -31201 ▁पदानाम् -31202 ▁पद्धतिं -31203 ▁परिपक्व -31204 ▁परिभ्रम -31205 ▁परिहारः -31206 ▁पश्चाद् -31207 ▁पाण्डुः -31208 ▁पूर्वीय -31209 ▁पृष्टम् -31210 ▁प्रज्वल -31211 ▁प्रथिता -31212 ▁प्रभाकर -31213 ▁प्रव्यथ -31214 ▁प्रहारः -31215 ▁प्रोष्ठ -31216 ▁फलत्वेन -31217 ▁बोध्यते -31218 ▁भयभीताः -31219 ▁भवभूतिः -31220 ▁भवभूतेः -31221 ▁भागीरथी -31222 ▁भावानां -31223 ▁मणिबन्ध -31224 ▁मतमस्ति -31225 ▁मन्वन्त -31226 ▁मलयालम् -31227 ▁मलेरिया -31228 ▁महम्मद् -31229 ▁महेसाणा -31230 ▁मात्रकं -31231 ▁माधवस्य -31232 ▁माधुर्य -31233 ▁मुख्यम् -31234 ▁मृतानां -31235 ▁मृत्तिक -31236 ▁मेडिकल् -31237 ▁मोक्षम् -31238 ▁यज्ञोपव -31239 ▁याज्ञिक -31240 ▁यूरोपीय -31241 ▁योगाचार -31242 ▁योद्धुं -31243 ▁रचनाकाल -31244 ▁राक्षसं -31245 ▁राजभवने -31246 ▁राजानम् -31247 ▁रामदेवः -31248 ▁रामानुज -31249 ▁लिप्यते -31250 ▁वसत्याः -31251 ▁वसुदेवः -31252 ▁वस्तुना -31253 ▁विचलितः -31254 ▁विचिन्त -31255 ▁विटमिन् -31256 ▁वितरणम् -31257 ▁विन्यास -31258 ▁विरोधेन -31259 ▁विवादाः -31260 ▁वृत्तेः -31261 ▁व्यतीतः -31262 ▁शस्त्रा -31263 ▁शान्तिम -31264 ▁शासनानि -31265 ▁शासनेषु -31266 ▁शिवराजः -31267 ▁शुश्रूष -31268 ▁शृण्वन् -31269 ▁शैल्यां -31270 ▁श्रान्त -31271 ▁श्रीनगर -31272 ▁श्रीमता -31273 ▁श्लोकैः -31274 ▁षड्वर्ष -31275 ▁संसारेण -31276 ▁संस्करण -31277 ▁संस्मरण -31278 ▁संहिताः -31279 ▁सन्तुलन -31280 ▁सभापतिः -31281 ▁समाहितः -31282 ▁समृद्धा -31283 ▁सम्मानः -31284 ▁सर्वभूत -31285 ▁सस्येषु -31286 ▁सातवाहन -31287 ▁साबरकाठ -31288 ▁सायणस्य -31289 ▁सारल्यं -31290 ▁सेवानां -31291 ▁सैनिकैः -31292 ▁स्थानिक -31293 ▁स्पष्टः -31294 ▁स्वकर्म -31295 ▁हळेबीडु -31296 ▁हस्तिनः -31297 ▁ह्रस्वः -31298 aviruddha -31299 wikipedia -31300 केन्द्रीय -31301 चिकित्साः -31302 तीत्यर्थः -31303 त्प्रेक्ष -31304 दर्शनानां -31305 दृश्यन्ते -31306 पर्वतानां -31307 प्रकारेषु -31308 प्रसिद्धा -31309 प्रियाणां -31310 ब्राह्मणः -31311 भिप्रायेण -31312 मन्त्रिणा -31313 मन्दिरात् -31314 मिच्छन्ति -31315 वार्तिकम् -31316 शताब्द्या -31317 संस्काराः -31318 समस्यानां -31319 सर्वेक्षण -31320 स्कृतवान् -31321 स्त्रीणां -31322 स्थानकानि -31323 ामन्दिरम् -31324 ीकृतवन्तः -31325 ेतिहासस्य -31326 ोत्पादनम् -31327 ोपकरणानां -31328 ्रियेभ्यः -31329 ▁:::::::: -31330 ▁administ -31331 ▁bhargava -31332 ▁buddhist -31333 ▁children -31334 ▁cultural -31335 ▁download -31336 ▁economic -31337 ▁included -31338 ▁pictures -31339 ▁अतिविशाल -31340 ▁अनावृष्ट -31341 ▁अनुग्रहं -31342 ▁अनुभवस्य -31343 ▁अनुभूतम् -31344 ▁अनुवादाः -31345 ▁अनुसरणम् -31346 ▁अनेकासां -31347 ▁अन्धकारे -31348 ▁अप्रामाण -31349 ▁अभिनेत्र -31350 ▁अभियन्ता -31351 ▁अवर्णयत् -31352 ▁अवस्थितः -31353 ▁अश्विनीक -31354 ▁अस्तित्व -31355 ▁अस्मादेव -31356 ▁आक्रोशनं -31357 ▁आवश्यकाः -31358 ▁इत्येनम् -31359 ▁इत्येवम् -31360 ▁उत्तरराम -31361 ▁उद्देश्य -31362 ▁उद्युक्त -31363 ▁उन्नत्यै -31364 ▁उपपद्यते -31365 ▁उपलब्धिः -31366 ▁उल्लिखति -31367 ▁उष्णांशः -31368 ▁एतादृशम् -31369 ▁कल्प्यते -31370 ▁काश्चित् -31371 ▁कुसुमानि -31372 ▁कोल्लूरु -31373 ▁गङ्गोत्र -31374 ▁घनत्वस्य -31375 ▁चम्बलनदी -31376 ▁चेन्नैतः -31377 ▁जङ्गमदूर -31378 ▁जैमिनिना -31379 ▁डार्विन् -31380 ▁तन्मात्र -31381 ▁तपोभूमिः -31382 ▁तमिलनाडु -31383 ▁तिरस्कार -31384 ▁तिरुच्चि -31385 ▁तूष्णीम् -31386 ▁दर्शितम् -31387 ▁दिनेभ्यः -31388 ▁दीर्घकाल -31389 ▁दीर्घायु -31390 ▁दृश्येते -31391 ▁देवदत्तः -31392 ▁देशेभ्यः -31393 ▁द्वयोरपि -31394 ▁द्वितीयो -31395 ▁द्वीपस्य -31396 ▁ध्रुवाणि -31397 ▁नाशयितुं -31398 ▁निगद्यते -31399 ▁निमन्त्र -31400 ▁निम्बूकं -31401 ▁निरूपिता -31402 ▁निर्णयम् -31403 ▁निस्त्रै -31404 ▁न्यूनतमं -31405 ▁पत्राणां -31406 ▁पद्यानां -31407 ▁परतन्त्र -31408 ▁परिच्छेद -31409 ▁परिष्कार -31410 ▁पारमार्थ -31411 ▁पुनर्वसु -31412 ▁प्रतिभाव -31413 ▁प्रत्यये -31414 ▁प्रवेशाय -31415 ▁प्रसारणं -31416 ▁प्राक्तन -31417 ▁प्रासादः -31418 ▁बनशङ्करी -31419 ▁भारतेऽपि -31420 ▁भावयन्तः -31421 ▁भाषान्तर -31422 ▁मध्ययुगे -31423 ▁मन्यमानः -31424 ▁मारयितुं -31425 ▁मिश्रणम् -31426 ▁मीनाक्षी -31427 ▁मेङ्गलौर -31428 ▁मैग्सेसे -31429 ▁यज्ञानां -31430 ▁यन्त्रम् -31431 ▁रुक्मिणी -31432 ▁लिवरपुल् -31433 ▁विकासशील -31434 ▁विचारस्य -31435 ▁विदुरस्य -31436 ▁विभक्तुं -31437 ▁वृन्ताकं -31438 ▁वेदव्यास -31439 ▁वैभवोपेत -31440 ▁वैविध्यं -31441 ▁शनिवासरे -31442 ▁शालायाम् -31443 ▁शिलान्या -31444 ▁शीतलनाथः -31445 ▁श्रीश्री -31446 ▁श्रुत्या -31447 ▁संयुक्तः -31448 ▁संस्कारे -31449 ▁समाप्यते -31450 ▁समृद्धिः -31451 ▁सम्मेलनं -31452 ▁सरोवरस्य -31453 ▁सर्वकारं -31454 ▁सर्वानपि -31455 ▁सर्वेषाम -31456 ▁सर्वैरपि -31457 ▁सविस्तरं -31458 ▁सहकारिता -31459 ▁सिमेण्ट् -31460 ▁सुमित्रा -31461 ▁स्थितात् -31462 ▁स्वगृहम् -31463 ▁स्वधर्मं -31464 ▁स्वयंसेव -31465 ▁स्वहस्ते -31466 ▁हुब्बळ्ळ -31467 ▁हृषीकेशः -31468 कालादारभ्य -31469 काव्यगुणाः -31470 क्रीडाकूटे -31471 ङ्गमण्डलम् -31472 च्छास्त्रं -31473 पञ्चाशदधिक -31474 पार्श्वनाथ -31475 प्रदेशीयाः -31476 भाषापरिवार -31477 शास्त्रिणा -31478 शृङ्खलायाः -31479 ानुयायिनां -31480 ापत्कालस्य -31481 ासप्ततितमं -31482 ीक्रियन्ते -31483 ▁अधिकारिणा -31484 ▁अनेकेभ्यः -31485 ▁अन्योन्या -31486 ▁अपकीर्तिः -31487 ▁अमृतानन्द -31488 ▁आगमिष्यति -31489 ▁आरप्स्यते -31490 ▁उच्चारणम् -31491 ▁उत्कृष्टा -31492 ▁उत्पत्तेः -31493 ▁उपाध्यक्ष -31494 ▁उपाध्यायः -31495 ▁उष्णवीर्य -31496 ▁एलिफेण्टा -31497 ▁कदम्बानां -31498 ▁कन्दुकताड -31499 ▁कन्यारशिः -31500 ▁कर्तृत्वा -31501 ▁कात्यायनः -31502 ▁काफीपेयम् -31503 ▁कृष्यर्थं -31504 ▁कोळ्ळेगाल -31505 ▁क्रान्तिः -31506 ▁क्रियायां -31507 ▁गमनमार्गे -31508 ▁गृहस्थस्य -31509 ▁चतुरस्रकि -31510 ▁चलनचित्रे -31511 ▁चिन्तितम् -31512 ▁चैतन्यस्य -31513 ▁जगन्नाथेन -31514 ▁तण्डुलस्य -31515 ▁दशममण्डले -31516 ▁देवलोकस्य -31517 ▁देवस्मिता -31518 ▁नमस्कृत्य -31519 ▁नामिकायां -31520 ▁नित्यत्वं -31521 ▁निरूप्यते -31522 ▁निर्धारित -31523 ▁परित्यक्त -31524 ▁परिपूर्णं -31525 ▁परिवर्तने -31526 ▁पादोन्नतः -31527 ▁पितृभ्यां -31528 ▁पूर्वपक्ष -31529 ▁प्रख्याता -31530 ▁प्रचालिते -31531 ▁प्रजानाम् -31532 ▁प्रतिपक्ष -31533 ▁प्रद्युम् -31534 ▁प्रप्रथमा -31535 ▁प्रयोगान् -31536 ▁प्रवृद्धः -31537 ▁प्रसङ्गेन -31538 ▁प्रस्तुतः -31539 ▁प्राङ्गणं -31540 ▁प्राधान्य -31541 ▁फखरुद्दीन -31542 ▁फेब्रुवरी -31543 ▁ब्राह्मणा -31544 ▁ब्राह्मणो -31545 ▁भर्तृहरेः -31546 ▁भारतीयराज -31547 ▁भीमसेनस्य -31548 ▁भुवनेश्वर -31549 ▁भूमिकायां -31550 ▁मस्तिष्के -31551 ▁महादेवस्य -31552 ▁मार्ताण्ड -31553 ▁मीटर्मितः -31554 ▁मुम्बयीतः -31555 ▁म्यान्मार -31556 ▁यन्त्रोपल -31557 ▁यात्रिणां -31558 ▁युद्धकाले -31559 ▁राजगृहस्य -31560 ▁राज्यमिदं -31561 ▁रामतीर्थः -31562 ▁वर्तमानाः -31563 ▁वसिष्ठस्य -31564 ▁विक्रयणम् -31565 ▁विचाराणां -31566 ▁विद्वत्सु -31567 ▁विराजमानः -31568 ▁विवादानां -31569 ▁विश्वसिति -31570 ▁व्यत्यासः -31571 ▁व्यवस्थित -31572 ▁शब्दार्थौ -31573 ▁शिवमोग्गा -31574 ▁श्रीत्याग -31575 ▁संक्षेपेण -31576 ▁सङ्केतान् -31577 ▁सनातनधर्म -31578 ▁सन्देशवाह -31579 ▁समाधिस्थः -31580 ▁समुदायस्य -31581 ▁सम्मिलितः -31582 ▁सर्वकाराय -31583 ▁सर्वाधिका -31584 ▁सुरक्षितं -31585 ▁सूर्यकिरण -31586 ▁स्थितमिदं -31587 ▁स्निह्यति -31588 ▁स्पर्धासु -31589 ▁स्वराज्ये -31590 ▁स्वर्गादि -31591 ▁स्वर्णबाह -31592 ▁स्वस्थाने -31593 ▁हिमालयात् -31594 आधुनिकगुरवः -31595 चक्रवर्तिनः -31596 दिवसानन्तरं -31597 मन्दिरमस्ति -31598 महाद्वीपस्य -31599 सुब्रह्मण्य -31600 ▁additional -31601 ▁historical -31602 ▁interviews -31603 ▁parliament -31604 ▁searchable -31605 ▁अत्युत्तमं -31606 ▁अधिकारिणां -31607 ▁अध्यक्षपदं -31608 ▁अन्वेष्टुं -31609 ▁अभिनवगुप्त -31610 ▁अयोध्यायाः -31611 ▁अर्पितवान् -31612 ▁अश्वत्थाम् -31613 ▁आश्चर्यवद् -31614 ▁इत्याख्याय -31615 ▁इत्यादिकम् -31616 ▁इत्यादिनाम -31617 ▁उद्घुष्टम् -31618 ▁उपत्यकायां -31619 ▁कर्कटराशिः -31620 ▁कारावासस्य -31621 ▁कालानन्तरं -31622 ▁कुट्टनीयम् -31623 ▁कुमारपालेन -31624 ▁केरलराज्ये -31625 ▁क्रैस्तवीय -31626 ▁ग्रन्थालये -31627 ▁चित्रितानि -31628 ▁जगन्नाथस्य -31629 ▁त्रेतायुगे -31630 ▁दिनाङ्कात् -31631 ▁द्रष्टव्या -31632 ▁द्विप्रकार -31633 ▁धावनाङ्काः -31634 ▁नावशिष्यते -31635 ▁निम्नलिखित -31636 ▁निरुक्तस्य -31637 ▁निरूपयन्ति -31638 ▁परिदृश्यते -31639 ▁पर्याप्तम् -31640 ▁पुरातनकाले -31641 ▁पूर्वजानां -31642 ▁प्रकृत्याः -31643 ▁प्रणीतवान् -31644 ▁प्रतिबन्धः -31645 ▁प्रतिसहस्र -31646 ▁प्रत्ययस्य -31647 ▁प्रप्रथमम् -31648 ▁प्रभुत्वम् -31649 ▁प्रस्तुताः -31650 ▁प्राप्नुमः -31651 ▁प्रार्थयत् -31652 ▁प्रेषयितुं -31653 ▁बुद्धिनाशः -31654 ▁ब्राह्मणीय -31655 ▁ब्राह्मणैः -31656 ▁भक्ष्याणां -31657 ▁भाष्यकारेण -31658 ▁भूविस्मयाः -31659 ▁महादेश्वरा -31660 ▁मिथ्यात्वं -31661 ▁मुम्बैनगरे -31662 ▁राजकुमाराः -31663 ▁वर्गीकरणम् -31664 ▁वर्ण्यन्ते -31665 ▁वाक्कीलस्य -31666 ▁विद्यार्थी -31667 ▁विधानमस्ति -31668 ▁विभिन्नासु -31669 ▁विवरणमस्ति -31670 ▁विशिष्टतया -31671 ▁विषयीकृत्य -31672 ▁वैद्यपदवीं -31673 ▁शिवशरणानां -31674 ▁शोभायात्रा -31675 ▁श्रद्धायाः -31676 ▁श्रमिकाणां -31677 ▁श्रीलक्ष्म -31678 ▁सनत्कुमारः -31679 ▁समीपस्थेषु -31680 ▁सम्पूर्णम् -31681 ▁सर्वेष्वपि -31682 ▁स्त्रीणाम् -31683 ▁स्थानान्तर -31684 ▁स्वतःसिद्ध -31685 ▁स्वर्णपदकं -31686 ▁स्वाभाविकः -31687 ▁स्वाभाविकी -31688 ▁स्वीकुर्मः -31689 ▁हृदयाघातेन -31690 क्रान्तिकारि -31691 प्रौद्योगिकी -31692 रसायनशास्त्र -31693 विक्रमादित्य -31694 ▁अङ्गुष्टस्य -31695 ▁अनुभूतवन्तः -31696 ▁अन्तर्भूतम् -31697 ▁अस्योदाहरणं -31698 ▁आङ्ग्लानाम् -31699 ▁आरोग्यार्थं -31700 ▁उत्तरभागस्य -31701 ▁एकाक्षरकोशः -31702 ▁एकादशदिनानि -31703 ▁काव्यलक्षणं -31704 ▁कुटीरोद्योग -31705 ▁कृषिसम्बद्ध -31706 ▁चक्रवर्तिनः -31707 ▁चषपकपरिमिते -31708 ▁चित्तवृत्ति -31709 ▁तन्त्रज्ञान -31710 ▁दत्तात्रेयः -31711 ▁धृतराष्ट्रं -31712 ▁नियन्त्रणम् -31713 ▁निर्धारितम् -31714 ▁निर्मापिताः -31715 ▁पाश्चिमात्य -31716 ▁प्रथमस्थानं -31717 ▁प्रदर्शिताः -31718 ▁प्राप्यमाणं -31719 ▁प्रामाणिकता -31720 ▁बसवेश्वरस्य -31721 ▁ब्रह्मपुत्र -31722 ▁भारतीयेभ्यः -31723 ▁मुम्बयीनगरे -31724 ▁यात्रिकाणां -31725 ▁रविशङ्करस्य -31726 ▁रशियादेशस्य -31727 ▁रागीधान्यम् -31728 ▁लक्ष्मीबायी -31729 ▁वामपार्श्वे -31730 ▁विद्याभ्यास -31731 ▁विधानसभायां -31732 ▁वैज्ञानिकैः -31733 ▁शक्तिपीठेषु -31734 ▁शुष्कीकृत्य -31735 ▁श्रीपद्मनाभ -31736 ▁संन्यासिनां -31737 ▁सङ्गीतसंयोज -31738 ▁समर्थितवान् -31739 ▁साक्षात्कार -31740 ▁सामान्यानां -31741 ▁सिद्धराजस्य -31742 ▁सिन्धुलिपेः -31743 ▁mathematical -31744 ▁अनन्तमूर्तिः -31745 ▁आस्ट्रेलियन् -31746 ▁काव्यालङ्कार -31747 ▁खरोष्ठीलिपेः -31748 ▁ग्रन्थालयस्य -31749 ▁चतुर्विंशतिः -31750 ▁जबलपुरविभागे -31751 ▁जर्मनीदेशस्य -31752 ▁जितेन्द्रियः -31753 ▁तत्त्वज्ञानं -31754 ▁तीर्थङ्करेषु -31755 ▁त्रिशताधिकैक -31756 ▁निर्माणावसरे -31757 ▁प्रतिष्ठाप्य -31758 ▁प्रधानमंत्री -31759 ▁प्रप्रथमवारं -31760 ▁प्रवक्ष्यामि -31761 ▁प्राप्तमस्ति -31762 ▁प्रारम्भादेव -31763 ▁बसवनबागेवाडि -31764 ▁बाङ्ग्लादेशः -31765 ▁ब्रह्मगुप्तः -31766 ▁ब्रह्मचर्यम् -31767 ▁रसायनशास्त्र -31768 ▁विद्यमानायाः -31769 ▁वृद्धिर्भवति -31770 ▁शास्त्रविहित -31771 ▁सनत्कुमारस्य -31772 ▁सस्यविज्ञानी -31773 ▁स्थूलशरीरस्य -31774 ▁हिमाचलप्रदेश -31775 प्रतियोगितायां -31776 महाविद्यालयस्य -31777 शिल्पशास्त्रम् -31778 ▁0-000-00000-0 -31779 ▁transcription -31780 ▁अक्टोबरमासस्य -31781 ▁आधिपत्यमासीत् -31782 ▁उच्चन्यायालयः -31783 ▁गौरवडाक्टरेट् -31784 ▁तेलुगुभाषायाः -31785 ▁दत्तात्रेयस्य -31786 ▁द्वादशवर्षाणि -31787 ▁पुत्रोत्सवस्य -31788 ▁प्रत्यागतवान् -31789 ▁प्रवेशद्वारम् -31790 ▁बळ्ळारीमण्डले -31791 ▁भौतशास्त्रस्य -31792 ▁महात्मागान्धी -31793 ▁रक्षाबन्धनस्य -31794 ▁लक्ष्मीनारायण -31795 ▁समुद्रस्तरात् -31796 ▁सुप्रसिद्धस्य -31797 ▁हावडामण्डलस्य -31798 ▁घण्टाकर्णमहावी -31799 ▁डिसेम्बरमासस्य -31800 ▁द्विशताधिकाष्ट -31801 ▁निर्माणकार्यम् -31802 ▁प्रफुल्लचन्द्र -31803 ▁फेब्रवरीमासस्य -31804 ▁बेळगावीमण्डलम् -31805 ▁ब्रह्मजिज्ञासा -31806 ▁भारतीयसंविधाने -31807 ▁मैसूरुराज्यस्य -31808 ▁रवीन्द्रनाथठाग -31809 ▁विश्वेश्वरय्यः -31810 ▁स्थापत्यकलायाः -31811 ज्योतिषशास्त्रम् -31812 शास्त्रीयसङ्गीते -31813 संस्कृतव्याकरणम् -31814 ▁आन्तरिकविवादान् -31815 ▁तमवर्षपर्यन्तम् -31816 ▁तमिळ्नाडुराज्ये -31817 ▁नाट्यशास्त्रस्य -31818 ▁न्यायशास्त्रस्य -31819 ▁प्राथमिकशिक्षणं -31820 ▁बालगङ्गाधरतिलकः -31821 ▁विज्ञानक्षेत्रे -31822 "( -31823 (, -31824 ." -31825 gg -31826 mc -31827 mu -31828 nô -31829 si -31830 sm -31831 uu -31832 ār -31833 उद -31834 उर -31835 छा -31836 जब -31837 झी -31838 ठे -31839 दत -31840 मध -31841 वम -31842 ॆश -31843 শা -31844 ર્ -31845 ்த -31846 ಣ್ -31847 ತರ -31848 ಮಿ -31849 ಮು -31850 ವೀ -31851 ೂಡ -31852 ’( -31853 ”– -31854 ,'' -31855 ano -31856 arh -31857 bag -31858 flu -31859 gif -31860 hav -31861 iai -31862 iii -31863 ink -31864 jar -31865 kad -31866 ker -31867 lim -31868 map -31869 mem -31870 nor -31871 nov -31872 ori -31873 ply -31874 ray -31875 sam -31876 san -31877 tha -31878 ude -31879 ugu -31880 ukh -31881 voc -31882 अथा -31883 अहम -31884 आम् -31885 उदय -31886 ऋतु -31887 एक् -31888 कलह -31889 काग -31890 कील -31891 कोह -31892 गणा -31893 गरः -31894 गाथ -31895 गाल -31896 ग्म -31897 घवा -31898 घृत -31899 चुर -31900 ज़ा -31901 जाक -31902 टीन -31903 डगि -31904 णतः -31905 तति -31906 तनु -31907 तयो -31908 तीं -31909 तीह -31910 थान -31911 थेन -31912 दयं -31913 दात -31914 दीव -31915 दुः -31916 नगा -31917 नवः -31918 नवस -31919 नुप -31920 नेत -31921 पिप -31922 फट् -31923 फिल -31924 फ्ट -31925 बन् -31926 ब्य -31927 भगत -31928 भाज -31929 भूः -31930 मही -31931 माड -31932 मूष -31933 मौर -31934 येम -31935 राक -31936 रार -31937 लति -31938 लिफ -31939 ळवन -31940 ळ्य -31941 वदा -31942 वधू -31943 वसु -31944 वीथ -31945 वृत -31946 शतम -31947 शती -31948 शात -31949 शाप -31950 शुन -31951 षेय -31952 समे -31953 सरी -31954 सिए -31955 सिख -31956 हृत -31957 ाधः -31958 ानक -31959 ानल -31960 ारू -31961 िकौ -31962 ृतो -31963 ेयर -31964 ैरा -31965 ोडः -31966 ोलः -31967 ोली -31968 ोवा -31969 ोऽप -31970 ्स् -31971 ११६ -31972 ११७ -31973 १८० -31974 २५० -31975 ३५० -31976 ३५६ -31977 ন্ত -31978 ಣ್ಣ -31979 ದುಕ -31980 ಶ್ವ -31981 ಾಲಿ -31982 ▁!” -31983 ▁(; -31984 ▁(‘ -31985 ▁-‘ -31986 ▁0: -31987 ▁0। -31988 ▁:" -31989 ▁?, -31990 ▁av -31991 ▁ep -31992 ▁ey -31993 ▁mi -31994 ▁sā -31995 ▁कई -31996 ▁छल -31997 ▁ठं -31998 ▁मङ -31999 ▁मश -32000 ▁वप -32001 ▁सग -32002 ▁सफ -32003 ▁सब -32004 ▁हस -32005 ▁९१ -32006 ▁९८ -32007 ▁জন -32008 ▁পা -32009 ▁রা -32010 ▁જય -32011 ▁ಕಥ -32012 ▁ವೈ -32013 ▁ಸಿ -32014 ▁ಹೇ -32015 !--- -32016 ''). -32017 adak -32018 anga -32019 anna -32020 apra -32021 bill -32022 born -32023 edom -32024 elmo -32025 enna -32026 fall -32027 flex -32028 garī -32029 head -32030 hipp -32031 iniy -32032 khar -32033 kins -32034 mari -32035 omot -32036 othy -32037 pire -32038 rial -32039 rock -32040 uate -32041 ubha -32042 ugli -32043 wiki -32044 अपरा -32045 अल्ल -32046 इन्द -32047 एकाद -32048 एशिय -32049 कपाल -32050 कलया -32051 कायः -32052 कुरा -32053 कुला -32054 कोटः -32055 कोटा -32056 क्रय -32057 क्ले -32058 गण्ड -32059 गन्त -32060 गरुड -32061 गामी -32062 ग्स् -32063 जननी -32064 जनौर -32065 ज्ञो -32066 टार् -32067 ट्यु -32068 ट्रि -32069 डिन् -32070 णमपि -32071 णातु -32072 तदेव -32073 त्त् -32074 थापि -32075 दंशः -32076 दनम् -32077 दलम् -32078 दैवं -32079 धिको -32080 नर्म -32081 नाडा -32082 नाडी -32083 नाभि -32084 नारद -32085 नीस् -32086 नेल् -32087 पटेल -32088 परीत -32089 पात् -32090 पीडा -32091 पुरः -32092 पृथि -32093 पेटा -32094 प्रल -32095 फेल् -32096 भवता -32097 भायी -32098 भाषे -32099 भूतम -32100 मज्ज -32101 मद्र -32102 मन्म -32103 मय्य -32104 मल्प -32105 महाब -32106 माणी -32107 मिथु -32108 मिनी -32109 मियं -32110 मिवा -32111 मीन् -32112 मुखि -32113 मुखो -32114 मूले -32115 मेट् -32116 म्बि -32117 म्ये -32118 यमपि -32119 यागः -32120 रागढ -32121 रिको -32122 र्मह -32123 र्मे -32124 र्यो -32125 लहरी -32126 लाद् -32127 लाभः -32128 लीना -32129 ल्लै -32130 वतीं -32131 विया -32132 विरो -32133 शीले -32134 श्वे -32135 ष्का -32136 सदनं -32137 सुरत -32138 सैट् -32139 सोम् -32140 सोसै -32141 स्कि -32142 स्खल -32143 हारि -32144 ाताः -32145 ातोः -32146 ात्त -32147 ादेन -32148 ापरा -32149 ापूर -32150 ामहा -32151 ायणी -32152 ायति -32153 ावरि -32154 िकता -32155 ियर् -32156 ीकुट -32157 ीनम् -32158 ीयां -32159 ुणाः -32160 ुलर् -32161 ेशेन -32162 ैतत् -32163 ैर्न -32164 ोध्य -32165 ्यपि -32166 १२०० -32167 १९२४ -32168 १९३१ -32169 १९४५ -32170 १९४९ -32171 १९६० -32172 ತ್ರಿ -32173 ರಿಗೆ -32174 ಿಲ್ಲ -32175 ▁00) -32176 ▁asi -32177 ▁bil -32178 ▁chi -32179 ▁dam -32180 ▁fin -32181 ▁kam -32182 ▁kyi -32183 ▁lim -32184 ▁mel -32185 ▁nic -32186 ▁sea -32187 ▁siv -32188 ▁sus -32189 ▁ten -32190 ▁tho -32191 ▁typ -32192 ▁अधम -32193 ▁अनश -32194 ▁अलो -32195 ▁उलू -32196 ▁एके -32197 ▁कंस -32198 ▁करम -32199 ▁कुठ -32200 ▁कैर -32201 ▁कों -32202 ▁कोष -32203 ▁गये -32204 ▁गवा -32205 ▁गोड -32206 ▁चेह -32207 ▁चोद -32208 ▁चोल -32209 ▁डा० -32210 ▁तरह -32211 ▁दीव -32212 ▁दूध -32213 ▁दें -32214 ▁देख -32215 ▁दोह -32216 ▁धैव -32217 ▁नेल -32218 ▁पचन -32219 ▁पचौ -32220 ▁पीर -32221 ▁फर् -32222 ▁बचे -32223 ▁बाइ -32224 ▁बास -32225 ▁भरण -32226 ▁मघा -32227 ▁मीर -32228 ▁मैन -32229 ▁मौख -32230 ▁यदृ -32231 ▁योध -32232 ▁रसो -32233 ▁रान -32234 ▁लोग -32235 ▁वोढ -32236 ▁शशि -32237 ▁सघन -32238 ▁सभी -32239 ▁सवि -32240 ▁सूत -32241 ▁सें -32242 ▁हज़ -32243 ▁होम -32244 ▁११६ -32245 ▁१४६ -32246 ▁१४८ -32247 ▁१६५ -32248 ▁१७८ -32249 ▁२१५ -32250 ▁२१६ -32251 ▁२९० -32252 adhar -32253 ained -32254 ality -32255 ander -32256 arian -32257 hindi -32258 ional -32259 plant -32260 quent -32261 white -32262 āgarī -32263 ंशस्य -32264 अथर्व -32265 अन्ये -32266 अष्टा -32267 अस्मि -32268 आख्या -32269 कर्मि -32270 कविषु -32271 काङ्ग -32272 काम्ब -32273 कारणे -32274 किमपि -32275 कोत्त -32276 क्षरम -32277 ङ्काः -32278 चूर्य -32279 चेष्ट -32280 च्छतः -32281 जन्ति -32282 जम्बू -32283 ज़ान् -32284 जिकल् -32285 जीव्य -32286 ञ्चिक -32287 ञ्जते -32288 ट्टन् -32289 डर्स् -32290 तव्यः -32291 तांसि -32292 तावत् -32293 तिथिः -32294 त्तिः -32295 दनस्य -32296 दलानि -32297 दासम् -32298 दुःखं -32299 देवाल -32300 द्भुत -32301 धायाः -32302 धीनम् -32303 ध्मान -32304 नवसरे -32305 नाप्र -32306 निगमः -32307 नियस् -32308 न्ताः -32309 न्मान -32310 पदेषु -32311 परायण -32312 पूरेण -32313 पृष्ट -32314 प्रचल -32315 बद्धं -32316 बन्धं -32317 बीमरु -32318 बोधनं -32319 भरणम् -32320 भागवत -32321 भारम् -32322 भुक्त -32323 भोपाल -32324 मकक्ष -32325 मनोहर -32326 माद्य -32327 मिल्य -32328 मेष्ठ -32329 मौर्य -32330 म्यम् -32331 यन्तौ -32332 युगलं -32333 युरोप -32334 योर्ग -32335 रणीयः -32336 रामरण -32337 र्घ्य -32338 र्तोः -32339 र्दनः -32340 र्वेण -32341 लभ्यं -32342 लाभाय -32343 लायाः -32344 ल्लाळ -32345 वासम् -32346 विराम -32347 विश्र -32348 वेगाः -32349 वेदाः -32350 वैधान -32351 शब्दो -32352 शासकः -32353 शूद्र -32354 षष्टि -32355 समन्द -32356 साइटी -32357 साङ्ग -32358 सावरक -32359 सिंहं -32360 सितम् -32361 सेनां -32362 स्तेऽ -32363 स्थली -32364 स्पदं -32365 हत्या -32366 हावडा -32367 हृदयं -32368 हेतवः -32369 ऽभूत् -32370 ाङ्गं -32371 ादशाह -32372 ानाथः -32373 ाभावः -32374 ायातः -32375 ारिका -32376 िताल् -32377 ीपत्त -32378 ुद्धे -32379 ुरबार -32380 ेष्या -32381 ोक्ति -32382 ोपमान -32383 ोपवास -32384 ोपाधि -32385 ्रियो -32386 ಷ್ಟ್ರ -32387 ಹಿತ್ಯ -32388 ▁bohr -32389 ▁clay -32390 ▁grow -32391 ▁head -32392 ▁here -32393 ▁jose -32394 ▁mano -32395 ▁myst -32396 ▁rare -32397 ▁sang -32398 ▁stop -32399 ▁swit -32400 ▁take -32401 ▁term -32402 ▁then -32403 ▁ther -32404 ▁tort -32405 ▁vert -32406 ▁अचला -32407 ▁अनौप -32408 ▁अभयं -32409 ▁अरसु -32410 ▁अराज -32411 ▁आण्ड -32412 ▁आध्य -32413 ▁आम्ब -32414 ▁आवरण -32415 ▁इङ्ग -32416 ▁ईप्स -32417 ▁उगमः -32418 ▁ऋषयो -32419 ▁एण्ड -32420 ▁एतयो -32421 ▁ओफ़् -32422 ▁कमलं -32423 ▁कवित -32424 ▁कासं -32425 ▁कुशा -32426 ▁कृषौ -32427 ▁कोटे -32428 ▁कोडु -32429 ▁कोणः -32430 ▁खड्ग -32431 ▁खननं -32432 ▁गगने -32433 ▁गमने -32434 ▁गाल् -32435 ▁गुजर -32436 ▁घटकः -32437 ▁घोषण -32438 ▁चक्ष -32439 ▁चमसम -32440 ▁चरकः -32441 ▁चर्व -32442 ▁चलत् -32443 ▁चेतः -32444 ▁चौका -32445 ▁जननम -32446 ▁जयते -32447 ▁जाना -32448 ▁जाये -32449 ▁जालं -32450 ▁जीवं -32451 ▁जैसल -32452 ▁जैसे -32453 ▁ट्रे -32454 ▁तथाच -32455 ▁तपति -32456 ▁तमसः -32457 ▁तिरो -32458 ▁तुम् -32459 ▁त्सु -32460 ▁दमनं -32461 ▁दातु -32462 ▁देवल -32463 ▁दैवी -32464 ▁धारण -32465 ▁धिक् -32466 ▁नवसु -32467 ▁नानक -32468 ▁नामः -32469 ▁नैट् -32470 ▁पाठं -32471 ▁पाशु -32472 ▁पिथौ -32473 ▁पीठं -32474 ▁पोलो -32475 ▁पौरी -32476 ▁फलाय -32477 ▁ब्रज -32478 ▁भृशं -32479 ▁मदीय -32480 ▁मनस् -32481 ▁मर्म -32482 ▁मापन -32483 ▁माला -32484 ▁माहे -32485 ▁मुनी -32486 ▁मुन् -32487 ▁मुहु -32488 ▁मृगय -32489 ▁मेडि -32490 ▁मेरे -32491 ▁यस्त -32492 ▁याचन -32493 ▁योगो -32494 ▁यौगल -32495 ▁राजी -32496 ▁रूपे -32497 ▁लघ्व -32498 ▁लेखे -32499 ▁वरदा -32500 ▁वामा -32501 ▁वामे -32502 ▁वारण -32503 ▁शचेः -32504 ▁शन्त -32505 ▁शाखे -32506 ▁शौनक -32507 ▁सगरः -32508 ▁सदनं -32509 ▁सद्य -32510 ▁सपत् -32511 ▁सपदि -32512 ▁सरसः -32513 ▁सरसि -32514 ▁सल्ल -32515 ▁सांय -32516 ▁स्टा -32517 ▁स्तो -32518 ▁स्थप -32519 ▁स्थौ -32520 ▁स्फु -32521 ▁हरेण -32522 ▁हाल् -32523 ▁हुता -32524 ▁१०कि -32525 ▁१३०० -32526 ▁१५६५ -32527 ▁१८६१ -32528 ▁१८८२ -32529 ▁१८८८ -32530 ▁१८९३ -32531 ▁থেকে -32532 00000. -32533 adding -32534 asters -32535 engine -32536 ikāvya -32537 inning -32538 obindo -32539 roflex -32540 vidual -32541 आत्मनि -32542 कथनस्य -32543 कथानां -32544 कलाप्र -32545 कान्ति -32546 कालेषु -32547 किन्स् -32548 कुण्डं -32549 कूष्मा -32550 क्केरी -32551 गीतेषु -32552 गुणान् -32553 गुहासु -32554 ग्रेट् -32555 ग्लानि -32556 घटोत्क -32557 चालकाः -32558 च्छन्न -32559 जातानि -32560 त्पत्त -32561 त्यात् -32562 त्रयेण -32563 त्वमाप -32564 त्वरुप -32565 त्साहं -32566 दमयन्त -32567 दासीत् -32568 देवराज -32569 द्यापि -32570 द्योगः -32571 द्वर्त -32572 द्वर्ष -32573 धारिणी -32574 नशीलता -32575 नादीनि -32576 नायकेन -32577 नाशात् -32578 नीयस्य -32579 नुयात् -32580 नृत्यं -32581 नेत्रं -32582 न्नूरु -32583 न्याम् -32584 पतनस्य -32585 पाठस्य -32586 पीडितः -32587 पुटस्य -32588 पूरस्य -32589 प्रकरण -32590 प्रथमं -32591 प्रेमी -32592 बन्धुः -32593 बोडाणा -32594 भावाद् -32595 भाषातः -32596 भिन्नः -32597 भिमानं -32598 भिमानि -32599 भूषयत् -32600 भोगान् -32601 मण्डपे -32602 मन्यते -32603 मवलम्ब -32604 मार्थं -32605 मुक्ता -32606 मुपपाद -32607 मूलस्य -32608 याणाम् -32609 युतस्य -32610 योजनया -32611 राज्ञी -32612 रिकेरे -32613 र्गस्य -32614 र्मिला -32615 लकाराः -32616 लेखान् -32617 लेखेषु -32618 लोचनम् -32619 वल्यां -32620 वाक्ये -32621 वातस्य -32622 वारणाय -32623 वियोगः -32624 विशेषो -32625 विहीनः -32626 वेगस्य -32627 वेभ्यः -32628 व्याधि -32629 श्वमेध -32630 श्वेता -32631 सन्तोष -32632 सम्भवं -32633 सागरेण -32634 साध्यः -32635 सिद्धं -32636 स्थापन -32637 होय्सळ -32638 ांशस्य -32639 ानायकः -32640 ापर्वत -32641 ामृतम् -32642 ारण्यक -32643 ार्द्र -32644 ावकाशः -32645 ासक्ति -32646 ासूत्र -32647 ृश्यते -32648 ेश्कर् -32649 ेऽब्दे -32650 ोच्चार -32651 ोत्थाप -32652 ोद्यमे -32653 ोपात्र -32654 ्यामेव -32655 ্গাব্দ -32656 ▁built -32657 ▁field -32658 ▁fonts -32659 ▁frank -32660 ▁games -32661 ▁gugli -32662 ▁marks -32663 ▁medal -32664 ▁media -32665 ▁niels -32666 ▁oppos -32667 ▁round -32668 ▁smith -32669 ▁speed -32670 ▁white -32671 ▁अंगों -32672 ▁अञ्जु -32673 ▁अत्रा -32674 ▁अफगान -32675 ▁अरोचत -32676 ▁अर्थो -32677 ▁अर्धं -32678 ▁अवसान -32679 ▁अश्वं -32680 ▁आद्यं -32681 ▁आनीतः -32682 ▁आपदां -32683 ▁आमलकं -32684 ▁आलुकं -32685 ▁आवृतं -32686 ▁आहूतः -32687 ▁इमाम् -32688 ▁इष्टा -32689 ▁उच्छि -32690 ▁उपस्क -32691 ▁उर्वर -32692 ▁एड्स् -32693 ▁एतच्च -32694 ▁एष्या -32695 ▁ऐक्यं -32696 ▁ओरिया -32697 ▁कथाके -32698 ▁कथितं -32699 ▁कदाचन -32700 ▁कपिला -32701 ▁करनाल -32702 ▁कर्णं -32703 ▁कशेरु -32704 ▁कार्ल -32705 ▁कुक्क -32706 ▁कुञ्च -32707 ▁कुत्स -32708 ▁कुमटा -32709 ▁कुमुद -32710 ▁कॉलेज -32711 ▁क्रमश -32712 ▁क्लब् -32713 ▁क्षाल -32714 ▁क्षीय -32715 ▁गद्यं -32716 ▁गार्ह -32717 ▁गुर्ज -32718 ▁गृध्र -32719 ▁गोलिक -32720 ▁घूर्ण -32721 ▁घ्राण -32722 ▁चण्डः -32723 ▁चतुरा -32724 ▁जगजीत -32725 ▁जनपदः -32726 ▁जयद्र -32727 ▁जळगाव -32728 ▁जातीय -32729 ▁जिन्द -32730 ▁जेतुं -32731 ▁जैनमत -32732 ▁जैनाः -32733 ▁जैनाग -32734 ▁तदर्थ -32735 ▁तामेव -32736 ▁तेलगु -32737 ▁दर्पण -32738 ▁दासिम -32739 ▁देवकी -32740 ▁दौसाम -32741 ▁धेनोः -32742 ▁नगरैः -32743 ▁नञ्जन -32744 ▁नायर् -32745 ▁निकटं -32746 ▁नियता -32747 ▁नीतिं -32748 ▁न्यास -32749 ▁पठनाय -32750 ▁पर्शि -32751 ▁पशून् -32752 ▁पुलिक -32753 ▁प्रपौ -32754 ▁प्रसु -32755 ▁फ्रेड -32756 ▁बङ्गा -32757 ▁बच्चन -32758 ▁बीजवप -32759 ▁बेङ्ग -32760 ▁बेस्ट -32761 ▁बोम्म -32762 ▁बोरसद -32763 ▁भागिन -32764 ▁भोजना -32765 ▁मत्तु -32766 ▁मन्ना -32767 ▁मन्या -32768 ▁मल्ला -32769 ▁महामह -32770 ▁मागडि -32771 ▁मानवा -32772 ▁मापनं -32773 ▁मार्श -32774 ▁मेवाड -32775 ▁मौनेन -32776 ▁यत्तु -32777 ▁यत्नः -32778 ▁याचना -32779 ▁युध्द -32780 ▁योजनं -32781 ▁रक्ता -32782 ▁रजपूत -32783 ▁राजते -32784 ▁रायगढ -32785 ▁राहुल -32786 ▁लाजपत -32787 ▁लाञ्छ -32788 ▁लाभाः -32789 ▁लीलाव -32790 ▁वज्रं -32791 ▁वयस्य -32792 ▁वाग्व -32793 ▁वार्ध -32794 ▁विधेः -32795 ▁विष्ट -32796 ▁वैभवं -32797 ▁व्याघ -32798 ▁व्योम -32799 ▁शच्या -32800 ▁शतकम् -32801 ▁शम्बा -32802 ▁शरणम् -32803 ▁शेषाः -32804 ▁शोभां -32805 ▁श्रूय -32806 ▁श्वसन -32807 ▁संगीत -32808 ▁सकलाः -32809 ▁सङ्को -32810 ▁सङ्गः -32811 ▁सद्वि -32812 ▁सफलता -32813 ▁समाचर -32814 ▁समाने -32815 ▁सरलया -32816 ▁सस्ये -32817 ▁सहानु -32818 ▁सह्या -32819 ▁साहेब -32820 ▁सिकता -32821 ▁सिन्द -32822 ▁सिरोह -32823 ▁सुकृत -32824 ▁सुरेश -32825 ▁सुलभं -32826 ▁सूचकः -32827 ▁सोसाय -32828 ▁सौत्र -32829 ▁स्त्र -32830 ▁स्राव -32831 ▁स्वरे -32832 ▁हण्ट् -32833 ▁हितम् -32834 ▁।।0।। -32835 ability -32836 attadak -32837 dington -32838 अध्यायः -32839 अव्यक्त -32840 इण्डिया -32841 ऑपरेशन् -32842 कत्वात् -32843 कर्मयोग -32844 कार्येण -32845 किमर्थं -32846 कृत्स्न -32847 कौन्तेय -32848 क्षिपति -32849 क्षिपत् -32850 गान्धार -32851 गायत्री -32852 गिरिधाम -32853 ग्रहणेन -32854 ग्रामतः -32855 ग्रामाः -32856 चन्दस्य -32857 चरितस्य -32858 जन्मवेद -32859 ज्ञानाय -32860 ण्ट्रल् -32861 तन्त्रि -32862 तीक्ष्ण -32863 दूरवाणी -32864 दृष्टया -32865 द्वृत्त -32866 धर्मात् -32867 धिपत्यं -32868 ध्यक्षा -32869 नामिकया -32870 निवारकः -32871 नोत्तरं -32872 पद्यानि -32873 पन्नानि -32874 परिभाषा -32875 पूर्वकः -32876 पौष्टिक -32877 प्रकरणे -32878 प्रकारक -32879 प्रकाशं -32880 प्रकाशन -32881 प्रचारः -32882 प्रयोगं -32883 प्रशंसा -32884 बाय्याः -32885 भङ्गस्य -32886 भाषिकाः -32887 भोजनादि -32888 भ्रष्टः -32889 मण्डलेन -32890 मण्डलैः -32891 मनुभवति -32892 महाराजा -32893 मारुह्य -32894 मित्यपि -32895 यितुमपि -32896 राज्येन -32897 रुणद्धि -32898 ल्याबाई -32899 वर्त्ति -32900 वस्तुनि -32901 वाराणसी -32902 वार्त्त -32903 विकासाय -32904 विचारैः -32905 विलियम् -32906 विशेष्य -32907 व्यपदेश -32908 व्यासेन -32909 व्रतस्य -32910 शासकस्य -32911 शासनानि -32912 शिक्षकः -32913 शिखराणि -32914 शिष्याः -32915 श्रुतिः -32916 समुद्रे -32917 सर्वाणि -32918 सूक्तम् -32919 स्तरीया -32920 स्तावत् -32921 स्पर्शः -32922 स्पिटल् -32923 स्मारकं -32924 स्वभावं -32925 ाङ्गस्य -32926 ाधिकारः -32927 ाधिपतिः -32928 ाध्ययने -32929 ानद्योः -32930 ार्थमेव -32931 िक्रमेण -32932 ितायाम् -32933 ितासीत् -32934 ित्त्वा -32935 ीयानाम् -32936 ोन्नतिं -32937 ▁0000), -32938 ▁africa -32939 ▁applic -32940 ▁around -32941 ▁arthur -32942 ▁bhagat -32943 ▁bullet -32944 ▁cannot -32945 ▁corpor -32946 ▁discov -32947 ▁estate -32948 ▁father -32949 ▁incomp -32950 ▁middle -32951 ▁mother -32952 ▁mysore -32953 ▁norman -32954 ▁philip -32955 ▁planck -32956 ▁prasad -32957 ▁scheme -32958 ▁thomas -32959 ▁अकादमी -32960 ▁अत्रिः -32961 ▁अपकर्ष -32962 ▁अपराणि -32963 ▁अब्दुल -32964 ▁अयाचत् -32965 ▁अय्यर् -32966 ▁अर्चकः -32967 ▁अवगम्य -32968 ▁अवाच्य -32969 ▁अविरतं -32970 ▁अविवाह -32971 ▁अवोचत् -32972 ▁अश्वम् -32973 ▁असिद्ध -32974 ▁आगतस्य -32975 ▁आदेशेन -32976 ▁आधाराः -32977 ▁आपतितः -32978 ▁आफ्रिक -32979 ▁आयतनम् -32980 ▁आस्कर् -32981 ▁उत्तरो -32982 ▁उत्तेज -32983 ▁उत्तोल -32984 ▁उत्पत् -32985 ▁उत्पीड -32986 ▁उपकरणं -32987 ▁उपनिषद -32988 ▁उपभोगं -32989 ▁एतत्तु -32990 ▁एतावति -32991 ▁एरण्डं -32992 ▁ऐन्द्र -32993 ▁करवाणि -32994 ▁कलानां -32995 ▁कश्मीर -32996 ▁कस्याः -32997 ▁कामरूप -32998 ▁कारिता -32999 ▁कार्बन -33000 ▁कार्यर -33001 ▁किञ्चा -33002 ▁किन्तू -33003 ▁कीदृशं -33004 ▁कुतुब् -33005 ▁कुन्दन -33006 ▁कुलस्य -33007 ▁कोटिशः -33008 ▁कोरिया -33009 ▁कोऽप्य -33010 ▁क्षमते -33011 ▁खगोलीय -33012 ▁खनिजाः -33013 ▁गमनस्य -33014 ▁गीत्वा -33015 ▁गुग्गु -33016 ▁ग्रीस् -33017 ▁ग्लानि -33018 ▁चक्रास -33019 ▁चक्रुः -33020 ▁चलन्ती -33021 ▁चाभवत् -33022 ▁चूलिका -33023 ▁चोक्तं -33024 ▁जाङ्गल -33025 ▁जीवितः -33026 ▁जेतुम् -33027 ▁टैम्स् -33028 ▁तत्परा -33029 ▁तर्जनी -33030 ▁तिलकेन -33031 ▁तृणानि -33032 ▁तेजपुर -33033 ▁तेभ्यो -33034 ▁दद्युः -33035 ▁दशाधिक -33036 ▁दीपायन -33037 ▁धारयन् -33038 ▁ध्वनिक -33039 ▁नयनमनो -33040 ▁नवनीतं -33041 ▁नाट्यं -33042 ▁निर्मि -33043 ▁निश्चय -33044 ▁न्यस्त -33045 ▁न्यूनी -33046 ▁पक्षाः -33047 ▁पतितम् -33048 ▁पदच्यु -33049 ▁पदवीम् -33050 ▁पद्धतौ -33051 ▁पध्दति -33052 ▁परिणतः -33053 ▁परिवेष -33054 ▁पाणिने -33055 ▁पातयति -33056 ▁पार्थः -33057 ▁पित्रे -33058 ▁पीडयति -33059 ▁पूरितः -33060 ▁प्रणाल -33061 ▁प्रव्र -33062 ▁प्रौढा -33063 ▁फलादेश -33064 ▁फ्रांस -33065 ▁बाडमेर -33066 ▁बिर्ला -33067 ▁बीरभूम -33068 ▁बुरहान -33069 ▁बेट्टद -33070 ▁भुजङ्ग -33071 ▁भूयात् -33072 ▁मङ्गलः -33073 ▁मडगांव -33074 ▁मत्परः -33075 ▁मधुररस -33076 ▁मध्यमः -33077 ▁मय्येव -33078 ▁मलबद्ध -33079 ▁मस्तके -33080 ▁मानवैः -33081 ▁माषस्य -33082 ▁मित्रे -33083 ▁यजन्ते -33084 ▁यवतमाळ -33085 ▁यादवाः -33086 ▁यावदेव -33087 ▁योद्धा -33088 ▁रक्तम् -33089 ▁रक्षणा -33090 ▁रक्षणे -33091 ▁रचनानि -33092 ▁रेल्वे -33093 ▁लिपिषु -33094 ▁ल्युट् -33095 ▁वंशजाः -33096 ▁वज्रम् -33097 ▁वट्टकं -33098 ▁वात्सल -33099 ▁विकसति -33100 ▁विजयम् -33101 ▁विधिना -33102 ▁विसर्ज -33103 ▁वीरस्य -33104 ▁वृद्धौ -33105 ▁वेस्ट् -33106 ▁व्याप् -33107 ▁शिथिला -33108 ▁शिशुना -33109 ▁शूर्पण -33110 ▁श्यामः -33111 ▁सगौरवं -33112 ▁सज्जाः -33113 ▁सत्यता -33114 ▁समलङ्क -33115 ▁समस्तं -33116 ▁सम्भवः -33117 ▁सरदार् -33118 ▁साञ्ची -33119 ▁साध्यं -33120 ▁सारङ्ग -33121 ▁सिद्धा -33122 ▁सिन्धू -33123 ▁सुदृढा -33124 ▁सुनन्द -33125 ▁सुनीता -33126 ▁सुमधुर -33127 ▁सुमेरु -33128 ▁सोढुम् -33129 ▁स्तौति -33130 ▁स्पेस् -33131 ▁स्फटिक -33132 ▁स्फुटं -33133 ▁स्मृता -33134 ▁हरिहरः -33135 ablished -33136 ribution -33137 standing -33138 कक्षायां -33139 कारार्थं -33140 खण्डानां -33141 खण्डार्थ -33142 गृह्णाति -33143 चित्रकला -33144 तीर्थात् -33145 त्युत्तर -33146 धान्यस्य -33147 निर्मिता -33148 निर्वहणं -33149 निवासिनः -33150 नुष्ठानं -33151 न्त्रस्य -33152 पदार्थैः -33153 परमेश्वर -33154 प्रत्ययः -33155 प्रयासेन -33156 प्राणिषु -33157 प्रासादे -33158 प्रेम्णा -33159 यात्मिका -33160 यात्रायै -33161 योग्यानि -33162 रत्नमाला -33163 राज्यसभा -33164 रामकृष्ण -33165 ळवनकट्टे -33166 विच्छेदः -33167 विवाहस्य -33168 विशिष्टं -33169 विस्तृतः -33170 शक्त्याः -33171 शिवमोग्ग -33172 सिमेण्ट् -33173 सेनापतिः -33174 सैनिकान् -33175 स्पर्शाः -33176 ानवतितमं -33177 ानुरोधेन -33178 ारम्भात् -33179 ाराष्ट्र -33180 ावश्यकता -33181 िताऽस्ति -33182 ितोन्नते -33183 ेवर्यस्य -33184 ोच्चारणं -33185 ोपलब्धिः -33186 ्यादिभिः -33187 ▁ayodhya -33188 ▁chapter -33189 ▁connect -33190 ▁describ -33191 ▁faculty -33192 ▁harvest -33193 ▁january -33194 ▁krishna -33195 ▁profess -33196 ▁provide -33197 ▁respons -33198 ▁stories -33199 ▁अङ्गेषु -33200 ▁अजयमेरौ -33201 ▁अड्वाणि -33202 ▁अतिशेते -33203 ▁अतोऽत्र -33204 ▁अद्भुता -33205 ▁अधिकतमः -33206 ▁अध्यापन -33207 ▁अनावश्य -33208 ▁अनासक्त -33209 ▁अन्धकार -33210 ▁अन्यच्च -33211 ▁अपमाननं -33212 ▁अभिषेकः -33213 ▁अवतीर्य -33214 ▁अविवेकः -33215 ▁अशक्ताः -33216 ▁अशुद्धं -33217 ▁आकारस्य -33218 ▁आचार्या -33219 ▁आजीवनम् -33220 ▁आनन्दाय -33221 ▁आभूषणम् -33222 ▁आमलकस्य -33223 ▁आर्थिकी -33224 ▁ईशान्ये -33225 ▁उत्खनने -33226 ▁उत्तमाः -33227 ▁उपद्रवः -33228 ▁उपलब्धि -33229 ▁उपसंहार -33230 ▁एशियामह -33231 ▁कतिचित् -33232 ▁कदम्बाः -33233 ▁कलकत्ता -33234 ▁कल्याणक -33235 ▁कासरगोड -33236 ▁कुन्तकः -33237 ▁कूर्दति -33238 ▁कृतमिति -33239 ▁कृष्णबल -33240 ▁कोडैक्य -33241 ▁क्रोधेन -33242 ▁क्रौञ्च -33243 ▁क्वचिद् -33244 ▁गणधरेषु -33245 ▁गायकवाड -33246 ▁गृहजनाः -33247 ▁गृहीतम् -33248 ▁गोबीमरु -33249 ▁गोवर्धन -33250 ▁ग्रामम् -33251 ▁घटप्रभा -33252 ▁घोषणाम् -33253 ▁चक्राणि -33254 ▁चित्तेन -33255 ▁चिरकालं -33256 ▁जनयितुं -33257 ▁जन्ममरण -33258 ▁जहाङ्गी -33259 ▁डेक्कन् -33260 ▁तदीयानि -33261 ▁तिरुक्क -33262 ▁तृप्तिः -33263 ▁तेषामेव -33264 ▁त्यागम् -33265 ▁त्रायते -33266 ▁दाक्षाय -33267 ▁दीर्घता -33268 ▁दुःखिता -33269 ▁देवगिरि -33270 ▁दोषाणां -33271 ▁धातूनां -33272 ▁नाकरोत् -33273 ▁नानाप्र -33274 ▁नान्यथा -33275 ▁नाभिकुल -33276 ▁नारायणं -33277 ▁निमग्नः -33278 ▁निरतिशय -33279 ▁निरूप्य -33280 ▁निवासम् -33281 ▁निश्चला -33282 ▁निश्चेत -33283 ▁नैच्छत् -33284 ▁नैमित्त -33285 ▁न्यायेन -33286 ▁पत्न्यौ -33287 ▁पत्रकार -33288 ▁पत्रेषु -33289 ▁पपितफलं -33290 ▁परिश्रम -33291 ▁परिहारं -33292 ▁पातिव्र -33293 ▁पापानां -33294 ▁पारसनाथ -33295 ▁पारायणं -33296 ▁पुष्टिं -33297 ▁पुष्पैः -33298 ▁प्रचारे -33299 ▁प्रतिकू -33300 ▁प्रतीकं -33301 ▁प्रवेशे -33302 ▁प्रश्नं -33303 ▁प्राणेन -33304 ▁प्रारूप -33305 ▁बिदनूरु -33306 ▁बिन्दुः -33307 ▁बिलियन् -33308 ▁बृन्दाव -33309 ▁भक्तान् -33310 ▁भाषणानि -33311 ▁भाषन्ते -33312 ▁भिक्षाट -33313 ▁भ्रुवोः -33314 ▁मत्स्यः -33315 ▁मदनमोहन -33316 ▁ममतायाः -33317 ▁महाकाली -33318 ▁महानगरे -33319 ▁महिमानं -33320 ▁मार्गन् -33321 ▁मुजफ्फर -33322 ▁मुद्रया -33323 ▁मुह्यति -33324 ▁मूर्च्छ -33325 ▁मूलाधार -33326 ▁मैत्रेय -33327 ▁मौक्तिक -33328 ▁यानानां -33329 ▁योगारूढ -33330 ▁रक्तहीन -33331 ▁रक्षकाः -33332 ▁रचनायां -33333 ▁रचयन्ति -33334 ▁रमणीयम् -33335 ▁रहस्यम् -33336 ▁राजवंशः -33337 ▁रामचरित -33338 ▁रुचिकरं -33339 ▁वज्रनाभ -33340 ▁वरिष्ठः -33341 ▁वर्गस्य -33342 ▁वर्णयोः -33343 ▁वस्तुषु -33344 ▁वामभागे -33345 ▁विकसितं -33346 ▁विकासेन -33347 ▁वितीर्ण -33348 ▁विधानम् -33349 ▁विनियोग -33350 ▁विरोधाय -33351 ▁विलिख्य -33352 ▁विस्थाप -33353 ▁वृद्धाः -33354 ▁वेदोक्त -33355 ▁वैचारिक -33356 ▁व्यतीते -33357 ▁शब्दयोः -33358 ▁शान्ताः -33359 ▁शारदालि -33360 ▁शासकस्य -33361 ▁शिशूनां -33362 ▁शून्यम् -33363 ▁श्रुतेः -33364 ▁सञ्चरन् -33365 ▁सत्त्वे -33366 ▁सभायाम् -33367 ▁समस्तम् -33368 ▁समाहारः -33369 ▁सम्पादक -33370 ▁सम्भूते -33371 ▁सम्मेलन -33372 ▁सरलायाः -33373 ▁सर्वदैव -33374 ▁सामवेदः -33375 ▁सामवेदे -33376 ▁सायन्स् -33377 ▁सुन्दरा -33378 ▁सौभाग्य -33379 ▁स्तम्भन -33380 ▁स्नानेन -33381 ▁स्मृतयः -33382 ▁स्वप्नं -33383 ▁स्वल्पं -33384 ▁स्ववर्ण -33385 ▁स्वात्म -33386 ▁हस्तपाद -33387 ▁हस्तप्र -33388 ▁हृदयानि -33389 ▁ಸಾಹಿತ್ಯ -33390 iniyattam -33391 opalabdhi -33392 इन्द्रिया -33393 क्रीडापटु -33394 क्षेत्रीय -33395 गणकयन्त्र -33396 गुणयुक्तं -33397 चिन्तनस्य -33398 तैत्तिरीय -33399 धिकारिणां -33400 नानन्तरम् -33401 न्द्रियम् -33402 पाण्डित्य -33403 पारम्परिक -33404 प्रधानानि -33405 प्रशस्तयः -33406 बेङ्गलूरु -33407 मानन्दस्य -33408 यानन्तरम् -33409 राजेन्द्र -33410 वाङ्मयस्य -33411 विरुद्धम् -33412 विषयत्वेन -33413 व्यवहाराः -33414 शास्त्रेण -33415 श्रीकृष्ण -33416 संशोधनस्य -33417 संस्थाभिः -33418 सार्वजनिक -33419 ानिमित्तं -33420 ान्तरिक्ष -33421 ान्त्रिकी -33422 ाभ्यन्तरे -33423 ोच्चन्याय -33424 ोपनिषत्सु -33425 ्यमानानां -33426 ▁attached -33427 ▁composed -33428 ▁dasgupta -33429 ▁december -33430 ▁distinct -33431 ▁hospital -33432 ▁literacy -33433 ▁phonemic -33434 ▁photogra -33435 ▁standard -33436 ▁अग्रेसरः -33437 ▁अजयमेरुः -33438 ▁अत्यन्ता -33439 ▁अत्युत्त -33440 ▁अधिनियमः -33441 ▁अध्यक्षा -33442 ▁अनायासेन -33443 ▁अनुपलब्ध -33444 ▁अनुसारेण -33445 ▁अन्तरङ्ग -33446 ▁अभ्यासम् -33447 ▁अर्कावती -33448 ▁अवस्थितं -33449 ▁अश्वग्री -33450 ▁अस्वस्थः -33451 ▁आधारभूतः -33452 ▁इटालियन् -33453 ▁इत्यादिः -33454 ▁इन्डियन् -33455 ▁उक्तानां -33456 ▁उत्खननेन -33457 ▁उद्योगाः -33458 ▁उपदिष्टः -33459 ▁एकत्रिंश -33460 ▁एकदिवसीय -33461 ▁एड्वर्ड् -33462 ▁एतन्नगरं -33463 ▁कक्षायां -33464 ▁कल्पिताः -33465 ▁कष्टकरम् -33466 ▁काश्मीरं -33467 ▁कुटुम्बं -33468 ▁कुर्वतां -33469 ▁कुळित्थः -33470 ▁कुवेम्पु -33471 ▁केदारनाथ -33472 ▁क्रियासु -33473 ▁क्वचिच्च -33474 ▁खुदीरामः -33475 ▁ख्यातस्य -33476 ▁गमिष्यति -33477 ▁गर्भगृहं -33478 ▁गान्धारी -33479 ▁गुणवत्ता -33480 ▁गोपालकाः -33481 ▁गोविन्दः -33482 ▁जन्तूनां -33483 ▁जन्मभूमि -33484 ▁जन्मान्त -33485 ▁जरासन्धः -33486 ▁जलयानानि -33487 ▁ज्योतिषं -33488 ▁तन्त्रम् -33489 ▁तमवर्षतः -33490 ▁ताभ्याम् -33491 ▁तिम्मण्ण -33492 ▁तिष्ठेत् -33493 ▁तुलसीदास -33494 ▁त्सुनामी -33495 ▁दीक्षितः -33496 ▁दीपावलिः -33497 ▁देवतायाः -33498 ▁द्वारकां -33499 ▁धनार्जनं -33500 ▁धर्मशाला -33501 ▁ध्यात्वा -33502 ▁नमोऽस्तु -33503 ▁नयसारस्य -33504 ▁नर्मदायो -33505 ▁नागतवान् -33506 ▁नाटककारः -33507 ▁निराकरणं -33508 ▁निर्गताः -33509 ▁निर्णयेन -33510 ▁निश्चप्र -33511 ▁निश्चयम् -33512 ▁निष्कासन -33513 ▁निष्पावः -33514 ▁न्यूनानि -33515 ▁पद्भ्यां -33516 ▁परिवारेण -33517 ▁पश्चिमतः -33518 ▁पात्रेषु -33519 ▁पादद्वयं -33520 ▁पादपानां -33521 ▁पार्थक्य -33522 ▁पालिताणा -33523 ▁पिष्ट्वा -33524 ▁पीडयन्ति -33525 ▁पुनरुद्ध -33526 ▁पूर्वकृत -33527 ▁पृष्टवती -33528 ▁पौराणिकं -33529 ▁प्रकटिता -33530 ▁प्रकल्पः -33531 ▁प्रचारम् -33532 ▁प्रतिदिन -33533 ▁प्रतिशोध -33534 ▁प्रधानाः -33535 ▁प्रभावेन -33536 ▁प्रसन्नौ -33537 ▁प्रस्फुट -33538 ▁प्रासङ्ग -33539 ▁बालकृष्ण -33540 ▁भक्ष्यम् -33541 ▁भयोत्पाद -33542 ▁भरद्वाजः -33543 ▁भिन्नेषु -33544 ▁भूतानाम् -33545 ▁मङ्गलूरु -33546 ▁मण्डलात् -33547 ▁मन्त्राण -33548 ▁महाभागेन -33549 ▁माधवदासः -33550 ▁मानवसमाज -33551 ▁मुहम्मद् -33552 ▁मेघनादेन -33553 ▁मैसूरुतः -33554 ▁यात्रिणः -33555 ▁यादवानां -33556 ▁यापयन्ति -33557 ▁यास्कस्य -33558 ▁युनैटेड् -33559 ▁राजवंशाः -33560 ▁लिखितेषु -33561 ▁लोहपुरुष -33562 ▁वाक्येषु -33563 ▁वाणिज्ये -33564 ▁वारत्रयं -33565 ▁वाहनानां -33566 ▁विकसन्ति -33567 ▁विचारयति -33568 ▁विजयदासः -33569 ▁विद्येते -33570 ▁विविधान् -33571 ▁विशेषणम् -33572 ▁विश्वरूप -33573 ▁वृक्षायु -33574 ▁वैवस्वतम -33575 ▁व्याकरणे -33576 ▁शतमानस्य -33577 ▁शिष्यस्य -33578 ▁श्रीगङ्ग -33579 ▁श्लोकयोः -33580 ▁संरक्षणे -33581 ▁संस्कृतौ -33582 ▁सपरिवारं -33583 ▁समाप्तिः -33584 ▁सम्पन्ना -33585 ▁सहृदयस्य -33586 ▁सागरतीरं -33587 ▁सामन्ताः -33588 ▁सिद्धयति -33589 ▁सूत्रेषु -33590 ▁सृष्ट्वा -33591 ▁स्वधर्मः -33592 ▁स्वर्गम् -33593 ▁हालेण्ड् -33594 ▁हिंसायाः -33595 ▁ಪ್ರಶಸ್ತಿ -33596 कार्यकर्ता -33597 क्रियाकलाप -33598 क्षत्रियाः -33599 ग्रन्थालयः -33600 चलच्चित्रं -33601 जन्माष्टमी -33602 ट्लाण्टिक् -33603 दिनानन्तरं -33604 पर्यन्तमपि -33605 प्रत्ययस्य -33606 प्रपञ्चस्य -33607 ब्रह्मचर्य -33608 भूषणतीर्थः -33609 युक्तानाम् -33610 वर्धनार्थं -33611 विद्यापीठे -33612 व्यञ्जनानि -33613 संस्कारान् -33614 ामवस्थायां -33615 ▁aurobindo -33616 ▁cambridge -33617 ▁distances -33618 ▁guglielmo -33619 ▁reprinted -33620 ▁retroflex -33621 ▁अग्रगण्यः -33622 ▁अण्वस्त्र -33623 ▁अत्रागत्य -33624 ▁अथर्ववेदः -33625 ▁अद्वितीयः -33626 ▁अधिकारस्य -33627 ▁अनुवादस्य -33628 ▁अपाकर्तुं -33629 ▁अपेक्षिता -33630 ▁अभिव्यक्त -33631 ▁अय्यङ्गार -33632 ▁अल्पप्राण -33633 ▁अवलोक्यते -33634 ▁अवशिष्टम् -33635 ▁अविनाशिनः -33636 ▁अस्थापयन् -33637 ▁आगच्छन्तः -33638 ▁आत्मसमर्प -33639 ▁आदिकालात् -33640 ▁आयर्लेण्ड -33641 ▁आशीर्वादं -33642 ▁उत्कृष्टः -33643 ▁उद्यानेषु -33644 ▁उष्णतायाः -33645 ▁काङ्क्षति -33646 ▁कार्त्तीक -33647 ▁कार्यकाले -33648 ▁काव्यमिति -33649 ▁क्रान्तेः -33650 ▁क्षेत्रफल -33651 ▁गुजरातस्य -33652 ▁गोल्कोण्ड -33653 ▁गोष्ठ्यां -33654 ▁ग्रामीणाः -33655 ▁चन्द्रहास -33656 ▁चिक्रोडाः -33657 ▁चिन्तयेत् -33658 ▁चिन्वन्ति -33659 ▁जायमानानि -33660 ▁ज्ञानवान् -33661 ▁तिरुवळ्ळु -33662 ▁दर्शयन्ति -33663 ▁दुन्दुभेः -33664 ▁दुर्योधनं -33665 ▁दुष्यन्तः -33666 ▁दृष्टिगोच -33667 ▁देवचन्द्र -33668 ▁द्वितीयेन -33669 ▁ध्यानस्थः -33670 ▁नन्दुरबार -33671 ▁नियन्त्रण -33672 ▁निरुप्यते -33673 ▁निवारिताः -33674 ▁निष्कर्षः -33675 ▁पञ्चपाण्ड -33676 ▁पट्टाभिषे -33677 ▁पद्मविभूष -33678 ▁परमेश्वरे -33679 ▁परशुरामेण -33680 ▁पितुर्नाम -33681 ▁पुरस्तात् -33682 ▁पुस्तकेषु -33683 ▁पूजयित्वा -33684 ▁पौराणिककथ -33685 ▁प्रकटितम् -33686 ▁प्रदर्शने -33687 ▁प्रमाणस्य -33688 ▁प्राप्नुव -33689 ▁प्रारभन्त -33690 ▁प्रोक्ताः -33691 ▁बचेन्द्री -33692 ▁बाङ्गलालि -33693 ▁बेङ्गळुरु -33694 ▁भवेयुरिति -33695 ▁भूकम्पस्य -33696 ▁भ्रान्तिः -33697 ▁मंस्यन्ते -33698 ▁मध्यवर्ति -33699 ▁मन्त्रान् -33700 ▁मन्त्रालय -33701 ▁मन्त्रिणा -33702 ▁मरणोत्तरं -33703 ▁मार्चमासे -33704 ▁यजुर्वेदे -33705 ▁यापयित्वा -33706 ▁युरोपियन् -33707 ▁राजस्थाने -33708 ▁रामानुजन् -33709 ▁रुप्यकाणि -33710 ▁लालबहादुर -33711 ▁लिखितानां -33712 ▁वज्रचूर्ण -33713 ▁वर्धमानम् -33714 ▁वाणिज्यिक -33715 ▁विमुक्ताः -33716 ▁विशिष्यते -33717 ▁वेणीसंहार -33718 ▁व्यभूषयत् -33719 ▁शक्तिशाली -33720 ▁शब्दादीन् -33721 ▁शास्त्रवि -33722 ▁श्रावस्ती -33723 ▁श्वासरोगः -33724 ▁श्वेताश्व -33725 ▁संस्कारेण -33726 ▁सञ्चालनेन -33727 ▁समकालीनाः -33728 ▁समबुद्धेः -33729 ▁समाजसेवकः -33730 ▁समीपस्थाः -33731 ▁सम्पत्तिं -33732 ▁सावरकरस्य -33733 ▁सिंहासनार -33734 ▁सिद्धगङ्ग -33735 ▁सौभाग्यम् -33736 ▁स्त्रियां -33737 ▁स्थास्यति -33738 ▁स्पष्टमेव -33739 ▁स्पष्टयति -33740 ▁स्वर्गस्य -33741 ▁हुब्बळ्ळि -33742 क्षेत्रमिति -33743 न्द्रतीर्थः -33744 परम्परायाम् -33745 रवीन्द्रनाथ -33746 रियामण्डलम् -33747 व्याख्यानम् -33748 ▁containing -33749 ▁devanagari -33750 ▁individual -33751 ▁statistics -33752 ▁अङ्गुलीयकं -33753 ▁अत्युत्तमा -33754 ▁अत्युन्नतः -33755 ▁अनुष्ठानम् -33756 ▁अन्नपूर्णा -33757 ▁अभिजानन्ति -33758 ▁अभियुक्ताः -33759 ▁अयोध्यायां -33760 ▁आगामिदिवसे -33761 ▁आदिवासिनां -33762 ▁आयोज्यन्ते -33763 ▁आशीर्वादाः -33764 ▁आशीर्वादेन -33765 ▁इत्याख्यया -33766 ▁इत्यादिनां -33767 ▁इदानीन्तने -33768 ▁उत्तरस्यां -33769 ▁उस्मानाबाद -33770 ▁कन्याकुमार -33771 ▁कर्त्तव्यः -33772 ▁काफीबीजानि -33773 ▁कार्पासस्य -33774 ▁कूडियाट्टं -33775 ▁क्षेत्रफलं -33776 ▁जनसम्मर्दः -33777 ▁ज्ञानयोगेन -33778 ▁तूत्तुकुडि -33779 ▁दुर्गादेवी -33780 ▁दृष्टवन्तः -33781 ▁देशसेवायाः -33782 ▁देहत्यागम् -33783 ▁द्वापरयुगे -33784 ▁नित्यानन्द -33785 ▁निम्बूकस्य -33786 ▁निर्मातुम् -33787 ▁निर्विकारी -33788 ▁निवारयन्ति -33789 ▁नौकाविहारः -33790 ▁पञ्चभूतानि -33791 ▁पञ्चशताधिक -33792 ▁पट्टदकल्लु -33793 ▁परिणामकारि -33794 ▁परिश्रमस्य -33795 ▁परीक्षायां -33796 ▁पाकिस्थानं -33797 ▁पादपरिमितः -33798 ▁पितृव्यस्य -33799 ▁पुरस्काराः -33800 ▁पूर्वाषाढा -33801 ▁प्रकाशनस्य -33802 ▁प्रक्षेप्त -33803 ▁प्रत्यक्षा -33804 ▁प्रत्यागमन -33805 ▁प्रसङ्गस्य -33806 ▁प्राचीनतमः -33807 ▁प्राचीनस्य -33808 ▁प्राप्तेषु -33809 ▁प्राप्नोमि -33810 ▁प्राप्येते -33811 ▁प्रायच्छत् -33812 ▁प्रावीण्यं -33813 ▁फिल्म्फेर् -33814 ▁बोद्धव्यम् -33815 ▁बौद्धमतस्य -33816 ▁ब्राह्मणम् -33817 ▁भौगोलिकतया -33818 ▁मण्डलानाम् -33819 ▁मतानुसारम् -33820 ▁मतानुसारेण -33821 ▁मनुष्यलोके -33822 ▁मार्गदर्शन -33823 ▁मुख्यभूमिक -33824 ▁मुरुडेश्वर -33825 ▁युद्धार्थं -33826 ▁रक्षासूत्र -33827 ▁राक्षसानां -33828 ▁रोगग्रस्तः -33829 ▁लोहपुरुषेण -33830 ▁वशीकृतवान् -33831 ▁वायव्यदिशि -33832 ▁वार्तापत्र -33833 ▁विविधेभ्यः -33834 ▁वैय्याकरणः -33835 ▁व्यञ्जनानि -33836 ▁शिलालेखेषु -33837 ▁शुक्रवासरे -33838 ▁श्रीसञ्जीव -33839 ▁संन्यासिनः -33840 ▁संस्थायाम् -33841 ▁समाविष्टाः -33842 ▁समुपलभ्यते -33843 ▁सम्मेलनस्य -33844 ▁सरदारसरोवर -33845 ▁सर्वत्रापि -33846 ▁साङ्ख्ययोग -33847 ▁सात्त्विकः -33848 ▁साम्राज्ये -33849 ▁सूत्रार्थः -33850 ▁स्वतन्त्रे -33851 ▁स्वपुस्तके -33852 ▁स्वयोगदानं -33853 ▁स्वराज्यम् -33854 ▁स्वीकृतस्य -33855 ▁हेमचन्द्रः -33856 ▁हैन्दवानां -33857 तीर्थङ्करस्य -33858 पर्वतशृङ्खला -33859 पाकिस्थानयोः -33860 प्रक्रियायाः -33861 ▁alternative -33862 ▁independent -33863 ▁अक्कमहादेवी -33864 ▁अखण्डानन्दः -33865 ▁अनुष्ठानस्य -33866 ▁अन्धविश्वास -33867 ▁आर्यसमाजस्य -33868 ▁आवश्यकतानां -33869 ▁इत्येतस्यां -33870 ▁इन्द्रियस्य -33871 ▁उज्जयिन्याः -33872 ▁उत्कीर्णानि -33873 ▁उदाहरणत्वेन -33874 ▁एकतामूर्तेः -33875 ▁एक्स्प्रेस् -33876 ▁काफीचूर्णेन -33877 ▁कार्याकार्य -33878 ▁क्रिश्चियन् -33879 ▁गृहस्थाश्रम -33880 ▁जनतापक्षस्य -33881 ▁ज्ञाननिष्ठा -33882 ▁त्रयोविंशति -33883 ▁दूरदर्शनस्य -33884 ▁नरायनयुद्धे -33885 ▁नामान्तराणि -33886 ▁निर्वाचनस्य -33887 ▁निर्वाचिताः -33888 ▁नैरन्तर्येण -33889 ▁परिष्कारस्य -33890 ▁पश्चिमाद्रि -33891 ▁पूर्वाभाद्र -33892 ▁प्रतिक्रिया -33893 ▁प्रयच्छन्ति -33894 ▁प्राप्तव्यः -33895 ▁प्रामुख्यम् -33896 ▁फ्रैङ्कलिन् -33897 ▁बाङ्गलादेशः -33898 ▁बाङ्ग्लादेश -33899 ▁भक्तिगीतानि -33900 ▁मध्यभारतस्य -33901 ▁मन्त्राणाम् -33902 ▁महाभारतकाले -33903 ▁महाराष्ट्रं -33904 ▁मुनिभक्ष्यं -33905 ▁मौर्यवंशस्य -33906 ▁विभक्तमस्ति -33907 ▁विश्रान्तिः -33908 ▁वृत्तिजीवने -33909 ▁वृद्धजनानां -33910 ▁व्यवस्थायाः -33911 ▁शास्त्रार्थ -33912 ▁शिवलिङ्गस्य -33913 ▁शिवलिङ्गानि -33914 ▁श्रीनारायणः -33915 ▁श्रीवादिराज -33916 ▁संशोधनार्थं -33917 ▁सङ्गृहीतानि -33918 ▁समुद्रविजयः -33919 ▁सम्प्रदानम् -33920 ▁सर्वप्रथमम् -33921 ▁सानुप्रदेशे -33922 ▁साम्प्रतमपि -33923 ▁सायणाचार्यः -33924 ▁सीमाप्रदेशे -33925 ▁सौरमण्डलस्य -33926 ▁स्वतन्त्राः -33927 ▁स्वर्णबाहुः -33928 ▁हरिश्चन्द्र -33929 संहितायामुपरि -33930 ादेशसम्बद्धाः -33931 ▁agricultural -33932 ▁architecture -33933 ▁astronomical -33934 ▁incompatible -33935 ▁अन्तिमदिनेषु -33936 ▁अन्विष्टवान् -33937 ▁आहारपदार्थाः -33938 ▁आहारसंस्करणं -33939 ▁कर्णाटकराज्य -33940 ▁कार्यशालायाः -33941 ▁कृष्णवर्णस्य -33942 ▁कृष्णानद्याः -33943 ▁केम्ब्रिड्ज् -33944 ▁ग्रन्थकारस्य -33945 ▁ग्रीष्मर्तुः -33946 ▁चन्द्रप्रभुः -33947 ▁चन्द्रशेखरेण -33948 ▁चिकित्सापद्ध -33949 ▁द्विशताधिकनव -33950 ▁धारवाडमण्डले -33951 ▁धारावाहिकस्य -33952 ▁नानार्थरत्ना -33953 ▁प्रक्रियायां -33954 ▁प्रत्यगच्छत् -33955 ▁प्रत्यारोपित -33956 ▁प्रदर्शयितुं -33957 ▁प्राणायामस्य -33958 ▁प्रार्थयन्ति -33959 ▁बाङ्ग्लादेशे -33960 ▁ब्रह्मपुत्रा -33961 ▁ब्राह्मणमिदं -33962 ▁भगवद्गीतायां -33963 ▁मन्त्रद्रष्ट -33964 ▁महाशिवरात्रि -33965 ▁यात्रास्थलम् -33966 ▁राज्यसर्वकार -33967 ▁वृद्धिसन्धिः -33968 ▁श्रीसत्यजित् -33969 ▁श्वेतवर्णस्य -33970 ▁श्वेतवर्णीया -33971 ▁सञ्चालितवान् -33972 ▁सत्याग्रहस्य -33973 ▁साक्षात्कारं -33974 ▁साक्षात्कारे -33975 ▁सुप्रसिद्धम् -33976 एञ्जिनियरिङ्ग् -33977 कर्णाटकराज्यम् -33978 गोदावरीमण्डलम् -33979 पर्वतश्रेण्यां -33980 महादेवमन्दिरम् -33981 शास्त्रानुसारं -33982 ेश्वरमन्दिरस्य -33983 ▁approximately -33984 ▁अत्रस्थजनानां -33985 ▁इन्दिरागान्धि -33986 ▁उत्तरदायित्वं -33987 ▁कर्णाटकराज्यं -33988 ▁कूचिपुडीनृत्य -33989 ▁कैवल्यज्ञानम् -33990 ▁क्षत्रियकुण्ड -33991 ▁चामुण्डेश्वरी -33992 ▁ज्येष्ठपुत्रः -33993 ▁द्वादशवर्षेषु -33994 ▁पञ्चाशत्सहस्र -33995 ▁पश्चिमबङ्गाल् -33996 ▁पाकिस्थानदेशः -33997 ▁प्राचीनकालस्य -33998 ▁भारतीयराष्ट्र -33999 ▁मन्त्रिमण्डले -34000 ▁मूर्तिपूजायाः -34001 ▁यावत्पर्यन्तं -34002 ▁युद्धोपरामस्य -34003 ▁श्रीरामकृष्णः -34004 ▁संस्थापितवान् -34005 ▁सप्तविंशतितमे -34006 ▁सार्वजनिकानां -34007 क्रीडासम्बद्धाः -34008 लोकसभानिर्वाचने -34009 विश्वविद्यालयेन -34010 व्याकरणग्रन्थाः -34011 ▁अक्टोबर्मासस्य -34012 ▁केन्द्रसाहित्य -34013 ▁केवलमहोत्सवस्य -34014 ▁क्रान्तिकारिषु -34015 ▁त्रिशताधिकपञ्च -34016 ▁धार्मिकस्थलानि -34017 ▁मन्त्रब्राह्मण -34018 ▁महत्त्वपूर्णाः -34019 ▁मुख्यमन्त्रिणा -34020 ▁विजयलक्ष्म्याः -34021 ▁शार्दूलविक्रीड -34022 ▁सङ्गीतक्षेत्रे -34023 ▁इङ्ग्लेण्ड्देशे -34024 ▁कर्तव्याकर्तव्य -34025 ▁गुजरात्राज्यस्य -34026 ▁जनसंख्यावृद्धेः -34027 ▁प्रायश्चित्तस्य -34028 ▁महत्त्वपूर्णानि -34029 ▁महाराष्ट्रराज्य -34030 ▁राज्यसर्वकारस्य -34031 ▁शिवमोग्गामण्डले -34032 ▁संस्कृतभारत्याः -34033 ,( -34034 fo -34035 km -34036 no -34037 rd -34038 rs -34039 sr -34040 इट -34041 ऊं -34042 ऋच -34043 ऋ० -34044 एड -34045 एन -34046 तू -34047 भृ -34048 भ् -34049 मच -34050 ळं -34051 हण -34052 ़ी -34053 ाई -34054 ूष -34055 ছে -34056 নে -34057 ্ধ -34058 ্ম -34059 ্ল -34060 ક્ -34061 ுவ -34062 ಂಭ -34063 ಶನ -34064 ೂಪ -34065 ▁ś -34066 ▁ः -34067 ▁ট -34068 ▁ಧ -34069 aur -34070 bal -34071 bhu -34072 dra -34073 edu -34074 ilg -34075 irs -34076 kin -34077 kla -34078 mic -34079 mit -34080 miś -34081 mod -34082 moh -34083 mur -34084 oka -34085 oli -34086 ona -34087 oor -34088 opt -34089 orm -34090 sos -34091 ube -34092 uck -34093 ulf -34094 uma -34095 urn -34096 vil -34097 zed -34098 उद् -34099 ऋषभ -34100 कलः -34101 कलु -34102 कवच -34103 कोक -34104 कोन -34105 कौर -34106 खड् -34107 खाः -34108 गतम -34109 गली -34110 गलु -34111 गीष -34112 ग्य -34113 घाय -34114 चन् -34115 चलं -34116 चलः -34117 चाप -34118 चाव -34119 चिं -34120 छाय -34121 जपं -34122 जिल -34123 टरि -34124 टेड -34125 डल् -34126 ड्ल -34127 ततो -34128 तने -34129 ताज -34130 तुम -34131 तेय -34132 तेल -34133 दया -34134 दरः -34135 दहन -34136 दाव -34137 धिग -34138 नति -34139 नन् -34140 नवर -34141 नसु -34142 निब -34143 नेट -34144 नेऽ -34145 नोप -34146 पटल -34147 पिन -34148 पीप -34149 पेः -34150 फ़ी -34151 फुट -34152 बंध -34153 बुध -34154 भुव -34155 मतम -34156 मतो -34157 मरी -34158 मसा -34159 मीन -34160 मुल -34161 मूक -34162 मोर -34163 यदु -34164 रसा -34165 रसै -34166 रोऽ -34167 लवण -34168 लिश -34169 लेय -34170 लेश -34171 वटी -34172 वाळ -34173 विठ -34174 शां -34175 षड् -34176 षये -34177 षैः -34178 सरं -34179 साण -34180 सिल -34181 सोः -34182 सोद -34183 सोऽ -34184 हाँ -34185 होम -34186 ऽति -34187 ांत -34188 ाणु -34189 ादर -34190 ानम -34191 ानय -34192 ापथ -34193 ामर -34194 ामल -34195 िणं -34196 ूट् -34197 ृती -34198 ेवु -34199 ैकल -34200 ोपर -34201 ोरा -34202 ोलो -34203 ्तु -34204 ्नि -34205 ्मा -34206 ्म् -34207 ।'' -34208 १२१ -34209 १२४ -34210 १२५ -34211 १८८ -34212 ३४५ -34213 ७०० -34214 দের -34215 লের -34216 ্বা -34217 ્યા -34218 ತೆಯ -34219 ತ್ನ -34220 ರಿಕ -34221 ವಾದ -34222 ಸ್ಟ -34223 ಾಸನ -34224 ಾಸ್ -34225 ▁#. -34226 ▁ia -34227 ▁ic -34228 ▁iy -34229 ▁je -34230 ▁ka -34231 ▁ny -34232 ▁ru -34233 ▁ya -34234 ▁अङ -34235 ▁आळ -34236 ▁इळ -34237 ▁उर -34238 ▁उळ -34239 ▁एट -34240 ▁ओब -34241 ▁गई -34242 ▁ङ् -34243 ▁झे -34244 ▁बं -34245 ▁मज -34246 ▁रग -34247 ▁रव -34248 ▁शठ -34249 ▁स० -34250 ▁हव -34251 ▁।” -34252 ▁বা -34253 ▁தா -34254 ▁நம -34255 ▁ಆದ -34256 ▁ದೇ -34257 ▁ಬಿ -34258 ▁ಸಮ -34259 )''. -34260 agen -34261 amed -34262 aran -34263 aria -34264 asha -34265 ateg -34266 atre -34267 ceed -34268 cell -34269 enty -34270 erve -34271 fôla -34272 ided -34273 igan -34274 ilak -34275 ogen -34276 ongs -34277 part -34278 phed -34279 prof -34280 ship -34281 wali -34282 well -34283 with -34284 अन्न -34285 अन्व -34286 आसुर -34287 आहार -34288 ऋषेः -34289 एतेन -34290 कटिक -34291 कण्ट -34292 कलां -34293 कियो -34294 केला -34295 कौमु -34296 क्रा -34297 खिला -34298 खेडा -34299 ख्यौ -34300 गत्य -34301 गम्भ -34302 गरेण -34303 गुडी -34304 गूरु -34305 ग्रो -34306 घटित -34307 घातं -34308 ङ्कन -34309 जनाय -34310 जानि -34311 जेत् -34312 जोशी -34313 टिकल -34314 टीस् -34315 ट्या -34316 डार् -34317 डेवि -34318 डोनल -34319 तयैव -34320 तस्त -34321 तादि -34322 तारे -34323 तृषु -34324 तैले -34325 त्स् -34326 थियो -34327 दिकं -34328 दीयं -34329 द्यत -34330 द्ये -34331 धिपः -34332 धेयः -34333 नानु -34334 नाशे -34335 निनः -34336 न्धु -34337 परिह -34338 पाटल -34339 पाट् -34340 पारा -34341 पालन -34342 पिटक -34343 पुरम -34344 प्ते -34345 प्पू -34346 प्रम -34347 बामा -34348 बिल् -34349 बीच् -34350 ब्दी -34351 ब्री -34352 भटेन -34353 भाटा -34354 भिषा -34355 भूयः -34356 भृत् -34357 मतीव -34358 मन्व -34359 मभ्य -34360 महाम -34361 माचर -34362 मामि -34363 मितो -34364 मुल् -34365 मृतं -34366 मेते -34367 म्ला -34368 यस्त -34369 यागं -34370 याला -34371 युगं -34372 येट् -34373 येति -34374 रसिप -34375 रागे -34376 रामु -34377 राया -34378 रासी -34379 रेकि -34380 रेन् -34381 र्णं -34382 र्ती -34383 र्तृ -34384 ल्पे -34385 वचने -34386 वरणे -34387 वलये -34388 वाल् -34389 विमो -34390 वेधी -34391 शनर् -34392 शमनं -34393 शाही -34394 शुकः -34395 शैलः -34396 श्यं -34397 सत्व -34398 सभां -34399 सहोद -34400 सीति -34401 सीना -34402 सुधा -34403 सूचन -34404 सूर् -34405 सोमः -34406 स्के -34407 स्ला -34408 स्सी -34409 हारे -34410 हितो -34411 ह्नि -34412 ऽनेन -34413 ऽश्व -34414 ांशो -34415 ाधीश -34416 ापरी -34417 ाबुआ -34418 ामाल -34419 ायनः -34420 ासमा -34421 िवेत -34422 ीकला -34423 ीयुः -34424 ीराः -34425 ुण्ड -34426 ूपुर -34427 ृतीय -34428 ेनिय -34429 ेष्य -34430 ैकल् -34431 ोभ्य -34432 ोर्ज -34433 ्याव -34434 ्यों -34435 १९११ -34436 १९६८ -34437 १९८१ -34438 २०१५ -34439 ಕ್ಷಣ -34440 ಬೆಲ್ -34441 ರ್ಟ್ -34442 ▁0-0 -34443 ▁alt -34444 ▁beg -34445 ▁bre -34446 ▁cir -34447 ▁cla -34448 ▁deg -34449 ▁gal -34450 ▁hen -34451 ▁hom -34452 ▁kal -34453 ▁kil -34454 ▁mak -34455 ▁now -34456 ▁nut -34457 ▁pun -34458 ▁ren -34459 ▁ric -34460 ▁ros -34461 ▁sal -34462 ▁see -34463 ▁suc -34464 ▁sug -34465 ▁suu -34466 ▁voc -34467 ▁wal -34468 ▁अच् -34469 ▁अमि -34470 ▁अयु -34471 ▁असो -34472 ▁आगर -34473 ▁आगु -34474 ▁आधु -34475 ▁आनय -34476 ▁ईदृ -34477 ▁उदक -34478 ▁एति -34479 ▁कदल -34480 ▁काँ -34481 ▁कुज -34482 ▁कैः -34483 ▁गिल -34484 ▁चतर -34485 ▁चास -34486 ▁चिन -34487 ▁चूड -34488 ▁चेर -34489 ▁जडं -34490 ▁जनै -34491 ▁जम् -34492 ▁जेत -34493 ▁तटं -34494 ▁तमॆ -34495 ▁तात -34496 ▁ददौ -34497 ▁नमी -34498 ▁नया -34499 ▁नूह -34500 ▁नैय -34501 ▁पदम -34502 ▁पयः -34503 ▁फ्ल -34504 ▁बधि -34505 ▁भूट -34506 ▁मद् -34507 ▁ममा -34508 ▁मल् -34509 ▁महद -34510 ▁महो -34511 ▁माउ -34512 ▁मुळ -34513 ▁रंग -34514 ▁रता -34515 ▁रम् -34516 ▁रही -34517 ▁रुड -34518 ▁रोड -34519 ▁रोष -34520 ▁लभे -34521 ▁लयन -34522 ▁वषे -34523 ▁वहि -34524 ▁वेध -34525 ▁वैध -34526 ▁संघ -34527 ▁सक् -34528 ▁सबल -34529 ▁समो -34530 ▁सल् -34531 ▁सित -34532 ▁हसन -34533 ▁हाई -34534 ▁१०२ -34535 ▁११३ -34536 ▁११४ -34537 ▁१२४ -34538 ▁१४२ -34539 ▁१७९ -34540 ▁२१४ -34541 ▁२४० -34542 ▁२४२ -34543 ▁३१० -34544 ▁३७० -34545 ▁४८० -34546 ▁এটি -34547 ▁বিশ -34548 ▁ಕಾಲ -34549 ▁ವ್ಯ -34550 achev -34551 agara -34552 amond -34553 andha -34554 arthi -34555 chill -34556 eleph -34557 first -34558 hampi -34559 ience -34560 igiri -34561 istic -34562 miśra -34563 shiva -34564 umbaz -34565 umber -34566 uster -34567 uttar -34568 wathi -34569 अथातो -34570 अरुणा -34571 उत्तम -34572 उत्सव -34573 ऋत्ये -34574 एष्या -34575 कलङ्क -34576 कारणी -34577 कारिण -34578 कुलित -34579 कुशलः -34580 खायाः -34581 ख्यां -34582 गतान् -34583 गतिम् -34584 गर्भा -34585 गानां -34586 गाराः -34587 गुड्ड -34588 गुम्फ -34589 गोल्स -34590 ग्निं -34591 घटनाः -34592 ङ्कुर -34593 ङ्गलै -34594 च्याः -34595 जन्तु -34596 जपेयि -34597 ज़स्य -34598 जैविक -34599 ज्वरे -34600 टिकल् -34601 ट्रल् -34602 णगारः -34603 णार्थ -34604 तरस्य -34605 तामाप -34606 तिलकः -34607 त्मनः -34608 त्यते -34609 त्वोप -34610 दन्तः -34611 दर्पण -34612 दल्लि -34613 दुग्ध -34614 देवीं -34615 धानाः -34616 ध्वंस -34617 निर्ग -34618 निवेद -34619 नीनां -34620 न्नार -34621 न्यून -34622 न्येव -34623 पद्ये -34624 परतया -34625 परस्प -34626 पराशर -34627 परिधौ -34628 पल्ले -34629 पादयः -34630 पानम् -34631 पालकः -34632 पियन् -34633 पिशाच -34634 पुच्छ -34635 पुष्क -34636 पेत्य -34637 पौर्ण -34638 प्रणा -34639 प्रवी -34640 प्राव -34641 फील्ड -34642 बालकः -34643 बाहुल -34644 बियन् -34645 बोम्म -34646 भागृह -34647 भिरेव -34648 भिर्व -34649 मस्तु -34650 मागतः -34651 मानवस -34652 मानित -34653 मारुत -34654 मुवाच -34655 म्बरः -34656 यत्वं -34657 यस्तु -34658 युध्द -34659 योपति -34660 य्यर् -34661 रसञ्च -34662 रूपां -34663 रेयुः -34664 र्जीव -34665 र्बाण -34666 र्यमा -34667 लेखने -34668 वल्लि -34669 विजयं -34670 विद्र -34671 विपाक -34672 शततमे -34673 शारदा -34674 शिशुं -34675 श्योः -34676 श्रोत -34677 षिक्त -34678 संशयः -34679 सङ्कु -34680 समुद् -34681 सर्पः -34682 सेवाः -34683 स्तूप -34684 स्मत् -34685 हस्तं -34686 ांशेन -34687 ाग्रे -34688 ाङ्कः -34689 ादिति -34690 ानिति -34691 ान्तु -34692 ान्सि -34693 ाप्ये -34694 ाबायी -34695 ामीति -34696 ामुना -34697 ामृतं -34698 ायुधः -34699 ारोहण -34700 ार्थी -34701 ालम्ब -34702 िकार् -34703 ीणाम् -34704 ीपर्य -34705 ेतानि -34706 ेतुम् -34707 ेनिन् -34708 ेनिया -34709 ेष्वि -34710 ैस्तु -34711 ोर्ड् -34712 ोर्मि -34713 ोऽन्य -34714 ्याक् -34715 ्यादौ -34716 ्वादि -34717 ्वीन् -34718 ಚಿತ್ರ -34719 ಾಗಿದೆ -34720 ▁body -34721 ▁clar -34722 ▁conc -34723 ▁dead -34724 ▁dial -34725 ▁elli -34726 ▁fest -34727 ▁fuel -34728 ▁gorb -34729 ▁half -34730 ▁held -34731 ▁iiit -34732 ▁imag -34733 ▁inte -34734 ▁lost -34735 ▁mich -34736 ▁modi -34737 ▁must -34738 ▁pali -34739 ▁pass -34740 ▁perv -34741 ▁rank -34742 ▁rele -34743 ▁rice -34744 ▁rise -34745 ▁sams -34746 ▁soft -34747 ▁stre -34748 ▁vast -34749 ▁अंतर -34750 ▁अगाय -34751 ▁अघोर -34752 ▁अजीव -34753 ▁अनलः -34754 ▁अयने -34755 ▁अलम् -34756 ▁अलिख -34757 ▁अवतर -34758 ▁आदरं -34759 ▁आधीन -34760 ▁आनाय -34761 ▁आसने -34762 ▁ऋचां -34763 ▁ऋतवः -34764 ▁एकता -34765 ▁एकसद -34766 ▁ऐबक् -34767 ▁ऐहिक -34768 ▁औदार -34769 ▁कठिण -34770 ▁कडपा -34771 ▁कपूर -34772 ▁करें -34773 ▁काचः -34774 ▁कामल -34775 ▁काशि -34776 ▁कासे -34777 ▁कीटा -34778 ▁कुट् -34779 ▁कैला -34780 ▁कैसे -34781 ▁कौतु -34782 ▁खसति -34783 ▁खिल् -34784 ▁गञ्ज -34785 ▁गह्व -34786 ▁गारो -34787 ▁गुरू -34788 ▁गोर् -34789 ▁ग्लू -34790 ▁चराच -34791 ▁चरित -34792 ▁चलन् -34793 ▁जलपा -34794 ▁जामा -34795 ▁जीन् -34796 ▁जॉन् -34797 ▁ड्रा -34798 ▁तटीय -34799 ▁तारक -34800 ▁तालि -34801 ▁तालु -34802 ▁दाने -34803 ▁दिवङ -34804 ▁दीपक -34805 ▁देखा -34806 ▁देया -34807 ▁देहि -34808 ▁दैवं -34809 ▁दोषी -34810 ▁द्रौ -34811 ▁नदीं -34812 ▁नवमं -34813 ▁नासि -34814 ▁निदि -34815 ▁नीला -34816 ▁पठ्य -34817 ▁परवश -34818 ▁पश्व -34819 ▁पापा -34820 ▁पापी -34821 ▁पूषा -34822 ▁पृथु -34823 ▁पोषण -34824 ▁फुट् -34825 ▁बिल् -34826 ▁बीजे -34827 ▁बुक् -34828 ▁भीमं -34829 ▁मद्द -34830 ▁माणि -34831 ▁मूलो -34832 ▁मृते -34833 ▁यजुः -34834 ▁यद्ध -34835 ▁यशोध -34836 ▁योगर -34837 ▁रजतम -34838 ▁रम्य -34839 ▁रागि -34840 ▁राणा -34841 ▁रोजा -34842 ▁लघवः -34843 ▁लिट् -34844 ▁लुधि -34845 ▁वरेण -34846 ▁वर्य -34847 ▁वलनं -34848 ▁वसतः -34849 ▁वारि -34850 ▁वाला -34851 ▁विलु -34852 ▁विष् -34853 ▁वेदो -34854 ▁वैरि -34855 ▁शाहज -34856 ▁शाहि -34857 ▁शाही -34858 ▁शोका -34859 ▁संरच -34860 ▁समार -34861 ▁सम्भ -34862 ▁सरति -34863 ▁सरसं -34864 ▁सवाई -34865 ▁सूची -34866 ▁सूदः -34867 ▁सूफि -34868 ▁सूरत -34869 ▁स्मृ -34870 ▁स्म् -34871 ▁स्यु -34872 ▁हवाई -34873 ▁हीरा -34874 ▁हौस् -34875 ▁ह्यु -34876 ▁१२२६ -34877 ▁१८३३ -34878 ▁१८३६ -34879 ▁१८४७ -34880 ▁१८७७ -34881 ▁१८७९ -34882 ▁१८८१ -34883 ▁१८८९ -34884 ▁१८९७ -34885 ▁२०१६ -34886 ▁४५०० -34887 ▁ತಮ್ಮ -34888 ,0000. -34889 americ -34890 aryabh -34891 called -34892 ements -34893 ential -34894 ilabad -34895 iverse -34896 kashan -34897 oconut -34898 ometer -34899 onesia -34900 rehens -34901 अद्वैत -34902 अन्तिम -34903 आदित्य -34904 आश्रमः -34905 उच्यते -34906 कर्षकं -34907 काराणि -34908 कुल्या -34909 कोविक् -34910 क्षिणं -34911 क्षिति -34912 गणपतिः -34913 गायिका -34914 ग्राहक -34915 ङ्ख्या -34916 चारिणः -34917 चिन्तन -34918 च्छेत् -34919 जनीयम् -34920 जन्मनि -34921 टिस्ट् -34922 तस्याः -34923 त्तस्य -34924 त्तारः -34925 त्यक्ष -34926 दत्तेन -34927 दरिद्र -34928 दात्री -34929 दिग्वि -34930 दीर्घं -34931 दुर्गो -34932 देव्यः -34933 दोषान् -34934 द्योतः -34935 नगृह्य -34936 नदीनां -34937 नरूपेण -34938 नित्यं -34939 निषेधः -34940 नृत्या -34941 नेशनल् -34942 न्तश्च -34943 न्त्यौ -34944 न्द्रं -34945 पत्नीं -34946 पत्रेण -34947 पर्याय -34948 पाश्चा -34949 पुष्पं -34950 प्रश्न -34951 फोसिस् -34952 बन्धने -34953 बोधिनी -34954 बोम्मन -34955 भागाद् -34956 भागान् -34957 मण्डपं -34958 मागतम् -34959 मागताः -34960 मान्ते -34961 मावहति -34962 मेभ्यः -34963 म्बीरं -34964 यांकाः -34965 योगयोः -34966 रचयिता -34967 रस्वती -34968 राजभिः -34969 र्वाजा -34970 लिपितः -34971 लुकोटे -34972 लेखस्य -34973 ल्लक्ष -34974 वद्भिः -34975 वर्णित -34976 वर्णेन -34977 वर्द्ध -34978 वशेषाः -34979 वसिष्ठ -34980 वादान् -34981 वारमपि -34982 विचारे -34983 विधिषु -34984 विवर्ज -34985 वीरस्य -34986 वीर्यः -34987 वेत्ति -34988 वैभवम् -34989 व्यमेव -34990 शत्रोः -34991 शाकम्भ -34992 शालिनी -34993 शासकेन -34994 शिल्पं -34995 शिष्टं -34996 श्रमिक -34997 श्रेणि -34998 ष्टुम् -34999 संज्ञं -35000 संयोगः -35001 सङ्कुल -35002 सम्पत् -35003 सम्मान -35004 सम्यक् -35005 सर्वतः -35006 सहकारि -35007 सिङ्गः -35008 सीकेरे -35009 सुरक्ष -35010 सुविधा -35011 सेण्टी -35012 सेण्ट् -35013 सेन्ट् -35014 सेवनेन -35015 सोमनाथ -35016 स्कोप् -35017 स्तम्ब -35018 स्तेयं -35019 स्मारक -35020 स्यात् -35021 स्यामि -35022 हस्तेन -35023 हिरण्य -35024 हृदयम् -35025 ऽर्जुन -35026 ात्मनो -35027 ादलस्य -35028 ादिगुण -35029 ान्तिम -35030 ान्वित -35031 ापत्ति -35032 ापुस्त -35033 ायनस्य -35034 ारुपेण -35035 ालूनां -35036 ासंस्थ -35037 ासनस्य -35038 ासांसि -35039 िकाप्र -35040 िनीनां -35041 ीकृष्ण -35042 ीपर्वत -35043 ुपासते -35044 ूर्तिं -35045 ृत्वेन -35046 ोदाहरण -35047 ोष्ट्र -35048 ्यापार -35049 ्युपाय -35050 ्रियल् -35051 ्विताः -35052 ▁::::: -35053 ▁alsos -35054 ▁cellp -35055 ▁champ -35056 ▁chang -35057 ▁coast -35058 ▁david -35059 ▁extra -35060 ▁index -35061 ▁lemon -35062 ▁lingu -35063 ▁mahal -35064 ▁means -35065 ▁paper -35066 ▁photo -35067 ▁pract -35068 ▁quest -35069 ▁short -35070 ▁sites -35071 ▁solid -35072 ▁sweet -35073 ▁track -35074 ▁treat -35075 ▁units -35076 ▁value -35077 ▁अङ्कः -35078 ▁अच्छे -35079 ▁अञ्जन -35080 ▁अन्नी -35081 ▁अमानु -35082 ▁अमुम् -35083 ▁अयञ्च -35084 ▁अलीगढ -35085 ▁अवगमन -35086 ▁अवन्त -35087 ▁अवमान -35088 ▁आकाङ् -35089 ▁आनयति -35090 ▁आम्लं -35091 ▁आस्था -35092 ▁उचितः -35093 ▁उचिता -35094 ▁उदयना -35095 ▁उद्यो -35096 ▁उद्वि -35097 ▁उपशमः -35098 ▁एरिया -35099 ▁ऐहोळे -35100 ▁कक्षा -35101 ▁कञ्चु -35102 ▁कठोरं -35103 ▁करोषि -35104 ▁कारणे -35105 ▁कालिक -35106 ▁काषाय -35107 ▁कुम्ब -35108 ▁कृत्य -35109 ▁क्रिड -35110 ▁खण्डन -35111 ▁खन्ना -35112 ▁खाण्ड -35113 ▁गतेषु -35114 ▁गोपुर -35115 ▁ग्रीव -35116 ▁घटकाः -35117 ▁घटनया -35118 ▁चक्रं -35119 ▁चाङ्ग -35120 ▁चेतनः -35121 ▁चेदेव -35122 ▁जगन्म -35123 ▁जनताद -35124 ▁जन्मा -35125 ▁जयराम -35126 ▁जलाशय -35127 ▁जेजाक -35128 ▁ज्वरे -35129 ▁झाबुआ -35130 ▁ततस्त -35131 ▁तपश्च -35132 ▁तेभ्य -35133 ▁थॉमस् -35134 ▁दूरम् -35135 ▁धर्मि -35136 ▁ध्वंस -35137 ▁नज़रु -35138 ▁निजाम -35139 ▁निधनं -35140 ▁निधिः -35141 ▁नियमं -35142 ▁नियाम -35143 ▁नौकाः -35144 ▁न्ययु -35145 ▁पक्षौ -35146 ▁पतितं -35147 ▁पथिका -35148 ▁परतया -35149 ▁परस्य -35150 ▁पीडां -35151 ▁पुत्त -35152 ▁पोषकः -35153 ▁प्रगत -35154 ▁प्रमद -35155 ▁बरेली -35156 ▁बरोडा -35157 ▁बसन्त -35158 ▁बाधां -35159 ▁बिलास -35160 ▁भङ्गः -35161 ▁भामहः -35162 ▁भावम् -35163 ▁भूतले -35164 ▁भेदेन -35165 ▁महापु -35166 ▁माणिक -35167 ▁मातरि -35168 ▁माधवः -35169 ▁माधवा -35170 ▁मामित -35171 ▁मुञ्च -35172 ▁मुळ्ळ -35173 ▁मेघाः -35174 ▁मेनन् -35175 ▁यष्टि -35176 ▁युञ्ज -35177 ▁योधाः -35178 ▁यौवनं -35179 ▁रजतम् -35180 ▁रणछोड -35181 ▁रशिया -35182 ▁रसाभि -35183 ▁राजान -35184 ▁राशिः -35185 ▁रेखाः -35186 ▁लिम्प -35187 ▁लेपनं -35188 ▁वट्टक -35189 ▁वदामि -35190 ▁वदेत् -35191 ▁वयमपि -35192 ▁वर्यः -35193 ▁वर्षः -35194 ▁वलसाड -35195 ▁वाशिम -35196 ▁विदुर -35197 ▁विदुष -35198 ▁विधाः -35199 ▁विभ्र -35200 ▁शब्दे -35201 ▁शाङ्ख -35202 ▁शास्र -35203 ▁शिवम् -35204 ▁शुभार -35205 ▁श्रमं -35206 ▁षष्ठः -35207 ▁संस्म -35208 ▁समकाल -35209 ▁समारा -35210 ▁समिति -35211 ▁सम्पृ -35212 ▁सरकार -35213 ▁सशक्त -35214 ▁सहितं -35215 ▁सांसद -35216 ▁सातार -35217 ▁सुखदं -35218 ▁सुबोध -35219 ▁सेनाप -35220 ▁सेवकः -35221 ▁स्तेन -35222 ▁स्वमत -35223 ▁हाजरा -35224 ▁हार्व -35225 ▁हिसार -35226 ▁हुमाय -35227 ▁हैदर् -35228 ▁ह्यूम -35229 ▁মাসিক -35230 acharya -35231 eshvara -35232 eshwara -35233 physics -35234 radurga -35235 spacing -35236 आरोहणम् -35237 आश्चर्य -35238 इत्यादि -35239 उत्सवाः -35240 काभ्यां -35241 कालादपि -35242 क्टोबर् -35243 क्रमणेन -35244 क्षराणि -35245 क्ष्मीः -35246 खण्डनम् -35247 गरेभ्यः -35248 गोपीनाथ -35249 घटनानां -35250 चित्ताः -35251 टेरियन् -35252 ण्डर्स् -35253 तण्डुलः -35254 द्यानम् -35255 धर्मयोः -35256 धान्येन -35257 धारणस्य -35258 नगरस्थे -35259 नीलकण्ठ -35260 नृत्यम् -35261 पक्षयोः -35262 पक्षात् -35263 पण्डिता -35264 पत्न्या -35265 परिवहनं -35266 परीक्षण -35267 पश्चितः -35268 पाञ्चाल -35269 पाश्रयः -35270 पूर्तिः -35271 प्रकारे -35272 प्रगतिः -35273 प्रगतेः -35274 प्रधाने -35275 प्रभावं -35276 प्रवासः -35277 प्रायाः -35278 प्रोक्त -35279 बाङ्गला -35280 बाङ्ग्ल -35281 बिन्दवः -35282 ब्रह्मच -35283 भावानां -35284 भूषणानि -35285 भ्युपेय -35286 भ्रातरं -35287 मश्नुते -35288 मान्यति -35289 मार्गतः -35290 मासानां -35291 मुक्तेः -35292 मूर्तिं -35293 यामासुः -35294 यितुमेव -35295 योगानां -35296 रत्नाकर -35297 रात्रिः -35298 रापल्ली -35299 रिवर्यः -35300 रूपेणैव -35301 रेखायां -35302 रोगिणां -35303 र्जायते -35304 र्ज्ञान -35305 र्भवेत् -35306 लक्ष्यं -35307 लिप्यां -35308 वंशीयेन -35309 वर्धकाः -35310 वाक्येन -35311 वार्षिक -35312 वाहनस्य -35313 विजयनगर -35314 विनिर्म -35315 विशन्ति -35316 वृद्धये -35317 वेङ्कटः -35318 वेलायां -35319 शक्तिम् -35320 शब्दवाच -35321 शिबिरम् -35322 शृङ्गार -35323 शोचन्ति -35324 श्रद्धा -35325 संख्यया -35326 संवत्सर -35327 संविधान -35328 संशोधनं -35329 सदृशानि -35330 सन्तोषः -35331 समाचारं -35332 समुद्रं -35333 सम्भूतं -35334 सर्वत्र -35335 सर्वान् -35336 साधनस्य -35337 सामरस्य -35338 सीमायाः -35339 सेवायां -35340 स्वीकार -35341 ाधिकारी -35342 ान्दोलन -35343 ाप्नोत् -35344 ाप्रताप -35345 ारविन्द -35346 ाव्यस्य -35347 ासम्पाद -35348 ीवृक्षः -35349 ेष्वन्य -35350 ैवास्ति -35351 ोद्देशः -35352 ोल्लङ्घ -35353 ▁animal -35354 ▁arabic -35355 ▁banars -35356 ▁choice -35357 ▁church -35358 ▁compar -35359 ▁dharma -35360 ▁divine -35361 ▁famous -35362 ▁fuller -35363 ▁ground -35364 ▁groups -35365 ▁listen -35366 ▁luther -35367 ▁mandir -35368 ▁places -35369 ▁policy -35370 ▁promot -35371 ▁rights -35372 ▁styled -35373 ▁unesco -35374 ▁अकेडमी -35375 ▁अजनयत् -35376 ▁अध्येत -35377 ▁अनुपमः -35378 ▁अन्तरे -35379 ▁अपत्यं -35380 ▁अपरश्च -35381 ▁अमृतम् -35382 ▁अल्मोड -35383 ▁अवधूतः -35384 ▁अशक्या -35385 ▁अशोच्य -35386 ▁अष्टसु -35387 ▁आख्यान -35388 ▁आधिदैव -35389 ▁आरम्भा -35390 ▁आराधनं -35391 ▁आरोप्य -35392 ▁आर्याः -35393 ▁आलुकम् -35394 ▁आशायाः -35395 ▁आशुतोष -35396 ▁इतराणि -35397 ▁इत्यनु -35398 ▁उपस्कर -35399 ▁उपादेय -35400 ▁उपास्य -35401 ▁एवमत्र -35402 ▁ऐच्छन् -35403 ▁औषधेषु -35404 ▁कटाक्ष -35405 ▁कन्नडे -35406 ▁कलाप्र -35407 ▁काण्डः -35408 ▁कामराज -35409 ▁कारन्त -35410 ▁कारयन् -35411 ▁कालभैर -35412 ▁किमिति -35413 ▁किरणाः -35414 ▁कुतूहल -35415 ▁कूपस्य -35416 ▁केरलीय -35417 ▁कोच्ची -35418 ▁क्षीरा -35419 ▁खानस्य -35420 ▁गङ्गान -35421 ▁गरिष्ठ -35422 ▁गायत्र -35423 ▁गुरून् -35424 ▁गुहराम -35425 ▁गृहिणी -35426 ▁ग्रीन् -35427 ▁घातयति -35428 ▁चकिताः -35429 ▁चटगांव -35430 ▁चन्देल -35431 ▁जाम्बु -35432 ▁जुन्नर -35433 ▁ज्ञेया -35434 ▁तर्ह्य -35435 ▁तादृक् -35436 ▁दण्डम् -35437 ▁दमयन्त -35438 ▁दर्पणे -35439 ▁दिव्यः -35440 ▁दृढरथः -35441 ▁दृष्टे -35442 ▁देशयोः -35443 ▁धारिणी -35444 ▁ध्याना -35445 ▁नगरीषु -35446 ▁नलन्दा -35447 ▁नवसारी -35448 ▁नान्दी -35449 ▁निजामा -35450 ▁निपुणा -35451 ▁निवासी -35452 ▁पक्षिण -35453 ▁पक्षेण -35454 ▁पठितम् -35455 ▁परस्मै -35456 ▁पराधीन -35457 ▁परिचार -35458 ▁परिदृश -35459 ▁परिपोष -35460 ▁परिभाष -35461 ▁परिहास -35462 ▁पर्यवे -35463 ▁पाठस्य -35464 ▁पाणिनी -35465 ▁पार्थि -35466 ▁पुत्रा -35467 ▁पुनरुप -35468 ▁पुरस्क -35469 ▁पुरुरव -35470 ▁पूर्णे -35471 ▁प्रगाढ -35472 ▁प्रतिग -35473 ▁प्रदान -35474 ▁प्रदीप -35475 ▁प्रधाव -35476 ▁प्रसीद -35477 ▁प्रायो -35478 ▁बलदेवः -35479 ▁बालाजी -35480 ▁बालेषु -35481 ▁बिजनौर -35482 ▁बिम्बी -35483 ▁बुलढाण -35484 ▁ब्राह् -35485 ▁ब्रूहि -35486 ▁भयङ्कर -35487 ▁भर्त्स -35488 ▁भवन्तौ -35489 ▁भवभूति -35490 ▁भागवतं -35491 ▁भाटकेन -35492 ▁भामिनी -35493 ▁भारविः -35494 ▁भावस्य -35495 ▁भीष्मा -35496 ▁भूमिम् -35497 ▁भूम्या -35498 ▁मकरन्द -35499 ▁मलप्रभ -35500 ▁महायान -35501 ▁महोदया -35502 ▁माङ्गल -35503 ▁मारितः -35504 ▁मालवीय -35505 ▁मितिम् -35506 ▁मिशनरी -35507 ▁मुख्ये -35508 ▁मूल्या -35509 ▁मृगयां -35510 ▁मृतस्य -35511 ▁मेघरथः -35512 ▁मैथिली -35513 ▁यतन्ते -35514 ▁यथायोग -35515 ▁यापयन् -35516 ▁यामुना -35517 ▁यूनानी -35518 ▁राञ्ची -35519 ▁राफेल् -35520 ▁रायपुर -35521 ▁रुद्रः -35522 ▁रोगान् -35523 ▁लक्षणा -35524 ▁लवङ्गं -35525 ▁लाभाला -35526 ▁लेखेषु -35527 ▁वक्त्र -35528 ▁वर्त्म -35529 ▁वस्तुं -35530 ▁वस्तुत -35531 ▁वितर्क -35532 ▁विनश्य -35533 ▁वैभवेण -35534 ▁वैयक्त -35535 ▁व्यस्त -35536 ▁शक्तयः -35537 ▁शक्ताः -35538 ▁शालासु -35539 ▁शासकीय -35540 ▁शिकागो -35541 ▁शुष्कः -35542 ▁शृगालः -35543 ▁शोकमोह -35544 ▁श्रीजय -35545 ▁श्रीशै -35546 ▁श्वासः -35547 ▁संवादं -35548 ▁सकलानि -35549 ▁सङ्घटन -35550 ▁सज्जता -35551 ▁सज्जनः -35552 ▁सदृशम् -35553 ▁सप्तति -35554 ▁सप्तमं -35555 ▁सप्तसु -35556 ▁सफलतया -35557 ▁समग्रः -35558 ▁समत्वं -35559 ▁समर्थं -35560 ▁समर्थो -35561 ▁समवायः -35562 ▁समस्ते -35563 ▁समाजाय -35564 ▁समाधिं -35565 ▁समाध्य -35566 ▁सम्पूर -35567 ▁सरांसि -35568 ▁सर्वजन -35569 ▁सर्षपत -35570 ▁सहस्रं -35571 ▁साफल्य -35572 ▁सामग्र -35573 ▁सार्धं -35574 ▁सिद्धो -35575 ▁सिरोही -35576 ▁सुखानि -35577 ▁सुखानु -35578 ▁सुसीमा -35579 ▁सूचितं -35580 ▁सूर्ये -35581 ▁सेद्यं -35582 ▁सेरसिप -35583 ▁सौगन्ध -35584 ▁सौहार् -35585 ▁स्थिरो -35586 ▁स्मरन् -35587 ▁स्वकृत -35588 ▁हनूमतः -35589 ▁हरिश्च -35590 ▁हर्मन् -35591 ▁हिमनदी -35592 ▁हिल्स् -35593 ▁हेग्गड -35594 american -35595 aprakash -35596 internet -35597 अष्टाङ्ग -35598 काङ्क्षि -35599 कार्यात् -35600 कालीनानि -35601 किञ्चित् -35602 क्लित्ति -35603 गुल्बर्ग -35604 गृह्णात् -35605 ग्रामेषु -35606 चूडामणिः -35607 ज्ञानात् -35608 त्वेनापि -35609 दर्शिभिः -35610 दृष्टिको -35611 द्वाराणि -35612 धिकारस्य -35613 नञ्जुण्ड -35614 नपूर्वकं -35615 नारायणेन -35616 न्दिराणि -35617 न्मात्रं -35618 पञ्चमहाय -35619 पूर्णानि -35620 प्रकृतेः -35621 प्रभेदाः -35622 प्रयुक्त -35623 प्राचीनं -35624 भविष्यति -35625 भारतदेशे -35626 महर्षिणा -35627 म्बरमासे -35628 यन्त्रेण -35629 युक्तान् -35630 योगयुक्त -35631 रामभद्रा -35632 वंशजानां -35633 वर्णीयाः -35634 वस्तुभिः -35635 वस्त्रम् -35636 वस्त्रेण -35637 वानासीत् -35638 विमानस्य -35639 विरोधात् -35640 व्याघ्रः -35641 शाध्याये -35642 शालानाम् -35643 सन्दिग्ध -35644 समूहानां -35645 सामर्थ्य -35646 सीमायाम् -35647 सुल्तान् -35648 सैन्यस्य -35649 स्थितिम् -35650 ानिर्माण -35651 ामूर्तिः -35652 ारम्भस्य -35653 ावतारस्य -35654 ोदाहरणम् -35655 மாவட்டம் -35656 ▁00-0000 -35657 ▁african -35658 ▁anthrop -35659 ▁audubon -35660 ▁capital -35661 ▁certain -35662 ▁chennai -35663 ▁control -35664 ▁experim -35665 ▁foreign -35666 ▁freedom -35667 ▁harvard -35668 ▁instrum -35669 ▁largest -35670 ▁motilal -35671 ▁museums -35672 ▁poetics -35673 ▁primary -35674 ▁seconds -35675 ▁sources -35676 ▁success -35677 ▁variant -35678 ▁western -35679 ▁अकर्मकः -35680 ▁अग्निम् -35681 ▁अजयमेरू -35682 ▁अद्यतने -35683 ▁अनुपाते -35684 ▁अभवदिति -35685 ▁अमृतस्य -35686 ▁अश्वस्य -35687 ▁अस्वस्थ -35688 ▁अाचार्य -35689 ▁आकस्मिक -35690 ▁आकाशात् -35691 ▁आगतानां -35692 ▁आतिथ्यं -35693 ▁आदित्यः -35694 ▁आदिनाथः -35695 ▁आधुनिकं -35696 ▁आध्यक्ष -35697 ▁आनेतुम् -35698 ▁आर्यभटः -35699 ▁इतरेषां -35700 ▁इत्थमेव -35701 ▁इन्डिया -35702 ▁इष्टानि -35703 ▁ईजिप्त् -35704 ▁ईश्वरेण -35705 ▁उपग्रहः -35706 ▁उपदिश्य -35707 ▁उपासनां -35708 ▁उभयोरपि -35709 ▁एकेश्वर -35710 ▁एवासीत् -35711 ▁कदाचिद् -35712 ▁कनिष्ठः -35713 ▁कमिशनर् -35714 ▁कर्माशय -35715 ▁कलचूर्य -35716 ▁कल्पादौ -35717 ▁कल्पितं -35718 ▁कल्प्यं -35719 ▁कविकल्प -35720 ▁कषायस्य -35721 ▁कस्तूरी -35722 ▁कृतानां -35723 ▁कृतार्थ -35724 ▁केनचिद् -35725 ▁कोलाहलः -35726 ▁क्षणमपि -35727 ▁क्षिपति -35728 ▁खादितुं -35729 ▁गच्छेत् -35730 ▁गवर्नर् -35731 ▁गुडगांव -35732 ▁गुरूणां -35733 ▁गोपालकः -35734 ▁गोलकस्य -35735 ▁चक्रस्य -35736 ▁चार्वाक -35737 ▁चोक्तम् -35738 ▁जनकादयः -35739 ▁जातकर्म -35740 ▁ज्ञाताः -35741 ▁ज्ञानाय -35742 ▁तत्समये -35743 ▁तरिकेरे -35744 ▁तिष्टति -35745 ▁तिसॄणां -35746 ▁त्यक्ता -35747 ▁त्रिकोण -35748 ▁दर्शिता -35749 ▁दशकुमार -35750 ▁दशसहस्र -35751 ▁दुग्धेन -35752 ▁देवालयौ -35753 ▁द्रष्टु -35754 ▁धनिकस्य -35755 ▁धावन्ति -35756 ▁ध्रुवीय -35757 ▁नदीनाम् -35758 ▁नन्दिनी -35759 ▁नलचम्पू -35760 ▁निर्गता -35761 ▁निर्धनः -35762 ▁निर्ममः -35763 ▁नेत्रम् -35764 ▁पञ्चभिः -35765 ▁पञ्चशतं -35766 ▁पद्मासन -35767 ▁परमाणुः -35768 ▁परिग्रह -35769 ▁परिमिते -35770 ▁पर्वणां -35771 ▁पाटलीपु -35772 ▁पारम्पर -35773 ▁पित्रोः -35774 ▁पिपासां -35775 ▁पूर्यते -35776 ▁प्रकारौ -35777 ▁प्रकाशे -35778 ▁प्रतिमे -35779 ▁प्रदूषण -35780 ▁प्रभावी -35781 ▁प्रमातृ -35782 ▁प्रस्तू -35783 ▁प्राशास -35784 ▁प्लेबैक -35785 ▁बङ्ग्ला -35786 ▁बनासकाठ -35787 ▁बन्दिनं -35788 ▁बलिदानं -35789 ▁बहुजनाः -35790 ▁बह्वीषु -35791 ▁बेळगावि -35792 ▁बौद्धाः -35793 ▁ब्रिटन् -35794 ▁भगिन्यः -35795 ▁भवेताम् -35796 ▁भूम्याः -35797 ▁मलेनाडु -35798 ▁मलेशिया -35799 ▁माध्यमे -35800 ▁मार्मिक -35801 ▁मिश्रित -35802 ▁मृतवान् -35803 ▁मैङ्गनी -35804 ▁मोतीलाल -35805 ▁मोरारजी -35806 ▁यक्षगान -35807 ▁यथोक्तं -35808 ▁यादगिरि -35809 ▁योगबलेन -35810 ▁रचयितुं -35811 ▁रसायनिक -35812 ▁राज्यैः -35813 ▁रूपकस्य -35814 ▁रोगिणां -35815 ▁लघुकथाः -35816 ▁लिखन्ति -35817 ▁लिङ्गम् -35818 ▁लुङ्गलै -35819 ▁लेखकस्य -35820 ▁लेखायां -35821 ▁लैङ्गिक -35822 ▁वरुणस्य -35823 ▁वासांसि -35824 ▁विपरीता -35825 ▁विवाहाय -35826 ▁विवाहेन -35827 ▁विसृज्य -35828 ▁वेदानाम -35829 ▁वैद्येन -35830 ▁शक्यानि -35831 ▁शाजापुर -35832 ▁शाश्वतः -35833 ▁शिवालयः -35834 ▁श्रीजना -35835 ▁श्रीवीर -35836 ▁संग्रहः -35837 ▁संदर्भे -35838 ▁संयोजनं -35839 ▁संश्लेष -35840 ▁संसिद्ध -35841 ▁सङ्केतो -35842 ▁सङ्घटने -35843 ▁सञ्चारं -35844 ▁सद्गुरु -35845 ▁सन्ततिः -35846 ▁समाप्ता -35847 ▁समाप्ति -35848 ▁समुत्सु -35849 ▁सम्राजः -35850 ▁सर्वलोक -35851 ▁सर्वविद -35852 ▁सहायतां -35853 ▁सात्विक -35854 ▁सादृश्य -35855 ▁साम्नां -35856 ▁सारस्वत -35857 ▁साराभाई -35858 ▁सिंहासन -35859 ▁सुब्बुल -35860 ▁सुश्रुत -35861 ▁सूचनाम् -35862 ▁सैन्येन -35863 ▁सोढवान् -35864 ▁सोपानम् -35865 ▁स्थापकः -35866 ▁स्पृशतु -35867 ▁स्वजीवन -35868 ▁स्वपक्ष -35869 ▁स्वप्ना -35870 ▁स्वरस्य -35871 ▁१९५६तमे -35872 ▁१९८०तमे -35873 alization -35874 attadakal -35875 ification -35876 इत्याख्यः -35877 ड्मिण्टन् -35878 त्राभ्यां -35879 देशीयानां -35880 निराकरणम् -35881 निस्थानकं -35882 नीनक्षत्र -35883 पत्रिकासु -35884 परम्पराम् -35885 परित्यागी -35886 प्रवृत्तौ -35887 फ्रास्टस् -35888 भाषात्वेन -35889 भूमिकायां -35890 माध्यमस्य -35891 मालिन्यम् -35892 मुद्रायाः -35893 मुपलभ्यते -35894 यान्त्रिक -35895 राजवंशस्य -35896 र्जिलिङ्ग -35897 लीमण्डलम् -35898 विज्ञानेन -35899 विशेषाणां -35900 व्याघ्राः -35901 शताब्दीतः -35902 सञ्चारस्य -35903 सत्याग्रह -35904 सन्न्यासी -35905 सागरतीरम् -35906 स्थानीयाः -35907 स्थित्याः -35908 स्मारकाणि -35909 स्वामिनां -35910 हैदराबाद् -35911 ाधिकारिणः -35912 ान्तर्गते -35913 ोद्यानस्य -35914 ोऽप्यस्ति -35915 ಿಸಿದ್ದಾರೆ -35916 ▁0,00,000 -35917 ▁analysis -35918 ▁banerjee -35919 ▁chemical -35920 ▁european -35921 ▁expected -35922 ▁festival -35923 ▁michigan -35924 ▁northern -35925 ▁physical -35926 ▁santalum -35927 ▁scholars -35928 ▁southern -35929 ▁spelling -35930 ▁vertical -35931 ▁अगस्त्यः -35932 ▁अङ्गरचना -35933 ▁अण्डाकार -35934 ▁अतिबृहत् -35935 ▁अदित्याः -35936 ▁अधिककालं -35937 ▁अनुचितम् -35938 ▁अनुष्ठान -35939 ▁अन्तर्या -35940 ▁अन्याभिः -35941 ▁अन्यासां -35942 ▁अपक्वानि -35943 ▁अपराजितः -35944 ▁अभिलेखाः -35945 ▁अलङ्कारः -35946 ▁अवगतवान् -35947 ▁अवलम्बते -35948 ▁अवलम्बनं -35949 ▁अवशिष्टा -35950 ▁अस्वस्था -35951 ▁आधिक्यम् -35952 ▁आम्रफलम् -35953 ▁आयोजिताः -35954 ▁आरक्षकाल -35955 ▁आरम्भात् -35956 ▁आराध्यते -35957 ▁इच्छायाः -35958 ▁इत्यदिषु -35959 ▁इत्येनेन -35960 ▁इलेक्ट्र -35961 ▁उन्मत्तः -35962 ▁उपायनानि -35963 ▁एतावन्ति -35964 ▁कतिपयानि -35965 ▁कतिपयेषु -35966 ▁कथितवान् -35967 ▁कदाचिच्च -35968 ▁कन्दुकेन -35969 ▁कर्णाटकं -35970 ▁कस्यामपि -35971 ▁कारितवती -35972 ▁कार्पण्य -35973 ▁काश्मीरे -35974 ▁कुतन्त्र -35975 ▁कुमारपाल -35976 ▁कौन्सिल् -35977 ▁गान्धिना -35978 ▁गृहीतवती -35979 ▁ग्रन्थम् -35980 ▁ग्रन्थाय -35981 ▁चर्चायाः -35982 ▁चालयन्ति -35983 ▁चीनादेशे -35984 ▁चेन्नबसव -35985 ▁जन्मदिने -35986 ▁जमदग्निः -35987 ▁जयदेवस्य -35988 ▁जलप्रवाह -35989 ▁जातमस्ति -35990 ▁जातीफलम् -35991 ▁जालिकाया -35992 ▁जीवितुम् -35993 ▁जीवेश्वर -35994 ▁जैनमतस्य -35995 ▁ज्ञानयोग -35996 ▁ज्योतिषा -35997 ▁ट्रिनिटि -35998 ▁तद्विमान -35999 ▁तन्तुवाय -36000 ▁तलकावेरी -36001 ▁ताम्रस्य -36002 ▁थियोडोर् -36003 ▁दिग्विजय -36004 ▁दिनत्रयं -36005 ▁दिनानाम् -36006 ▁दुर्लभाः -36007 ▁नाक्षत्र -36008 ▁नास्तीति -36009 ▁नियोजयसि -36010 ▁निर्गत्य -36011 ▁नेल्लूरु -36012 ▁नैपुण्यं -36013 ▁नैष्कर्म -36014 ▁नौयानस्य -36015 ▁पङ्क्तयः -36016 ▁पञ्चविंश -36017 ▁पराशरस्य -36018 ▁परिमितम् -36019 ▁परिशीलनं -36020 ▁पर्षियन् -36021 ▁पलाण्डुं -36022 ▁पशुपालनं -36023 ▁पाठयन्ति -36024 ▁पाणिनीयं -36025 ▁पादचारणं -36026 ▁पायिण्ट् -36027 ▁पिथौरागढ -36028 ▁पूर्वदेश -36029 ▁प्रकीर्ण -36030 ▁प्रतिकृत -36031 ▁प्रतिध्व -36032 ▁प्रतिपदं -36033 ▁प्रतिस्व -36034 ▁प्रत्युद -36035 ▁प्रोक्तं -36036 ▁बदरीनाथः -36037 ▁बहुमूल्य -36038 ▁बागेश्वर -36039 ▁बेङ्गाली -36040 ▁भागत्रयं -36041 ▁भाष्यकार -36042 ▁भ्रात्रा -36043 ▁मदिरायाः -36044 ▁मधुरभक्ष -36045 ▁मध्यभागः -36046 ▁मनुष्येण -36047 ▁मातापितृ -36048 ▁माधुर्यं -36049 ▁मासत्रयं -36050 ▁मुक्त्यै -36051 ▁मुद्रणम् -36052 ▁मूत्रस्य -36053 ▁मेलितुम् -36054 ▁मोरार्जी -36055 ▁यथाक्रमं -36056 ▁युक्तस्य -36057 ▁युद्धाद् -36058 ▁युध्यस्व -36059 ▁युववल्लभ -36060 ▁रत्नावली -36061 ▁राक्षसाः -36062 ▁रामनाथन् -36063 ▁रुद्रस्य -36064 ▁लङ्कायाः -36065 ▁लेपनीयम् -36066 ▁वस्त्रम् -36067 ▁वाद्यस्य -36068 ▁वारद्वयं -36069 ▁विचारितं -36070 ▁विजयवाडा -36071 ▁विधायिका -36072 ▁विमानचाल -36073 ▁विश्लेषण -36074 ▁विस्तृते -36075 ▁विस्फोटक -36076 ▁विस्मरति -36077 ▁वीररसस्य -36078 ▁वृत्त्या -36079 ▁वेदान्ते -36080 ▁व्यज्यते -36081 ▁व्यतीतम् -36082 ▁व्यायामः -36083 ▁शङ्कायाः -36084 ▁शत्रुताप -36085 ▁शस्त्राग -36086 ▁शाब्दबोध -36087 ▁शिवभक्तः -36088 ▁शिवशरणाः -36089 ▁शीतवीर्य -36090 ▁श्रीगुरु -36091 ▁संरक्ष्य -36092 ▁संवर्धनं -36093 ▁संस्थासु -36094 ▁सङ्क्रमण -36095 ▁सङ्गीतेन -36096 ▁सत्यत्वं -36097 ▁सत्यव्रत -36098 ▁सदस्येषु -36099 ▁सदुपयोगं -36100 ▁सन्तुष्ट -36101 ▁सन्दृष्ट -36102 ▁समर्पणम् -36103 ▁समानार्थ -36104 ▁सम्पर्के -36105 ▁साक्षाद् -36106 ▁सात्विकः -36107 ▁साधुत्वं -36108 ▁सुरक्षित -36109 ▁सुश्रुतः -36110 ▁सूचितवती -36111 ▁स्थगितम् -36112 ▁स्थितिम् -36113 ▁स्फुटतया -36114 ▁स्मृतिषु -36115 ▁स्वकीयम् -36116 ▁स्वल्पम् -36117 ▁स्वामिनी -36118 ▁स्वीकारं -36119 ▁हिरियूरु -36120 कार्यालयाः -36121 केन्द्रमपि -36122 दमयन्त्योः -36123 दायित्वस्य -36124 निर्मितस्य -36125 परिवर्तनाय -36126 पुदुच्चेरी -36127 प्रकल्पस्य -36128 प्रतिमायाः -36129 प्रवृत्तिं -36130 भाग्यवशात् -36131 मन्त्रालयः -36132 राज्यत्वेन -36133 लिङ्गेश्वर -36134 वस्त्राणां -36135 व्याख्याने -36136 व्यापारस्य -36137 संस्कृतस्य -36138 सत्याग्रहे -36139 ानुगुण्येन -36140 ान्दोलनेषु -36141 ासङ्ग्रामे -36142 ित्युच्यते -36143 ▁athletics -36144 ▁committee -36145 ▁completed -36146 ▁direction -36147 ▁gorbachev -36148 ▁mechanics -36149 ▁prakashan -36150 ▁अत्यधिकाः -36151 ▁अधिकरणानि -36152 ▁अध्यक्षाः -36153 ▁अध्यापकाः -36154 ▁अनुच्छेदे -36155 ▁अनुभवितुं -36156 ▁अन्तिमेषु -36157 ▁अपूर्वाणि -36158 ▁अभिवृद्धि -36159 ▁अमावास्या -36160 ▁अलङ्कृत्य -36161 ▁अवस्थितम् -36162 ▁अविद्यमान -36163 ▁अव्यक्तम् -36164 ▁अस्मभ्यम् -36165 ▁आक्रमणात् -36166 ▁आक्रान्तः -36167 ▁आत्मविश्व -36168 ▁आत्मावलोक -36169 ▁आमन्त्रणं -36170 ▁इङ्ग्लीष् -36171 ▁उत्तरकाशी -36172 ▁उत्तरार्ध -36173 ▁उत्तीर्णा -36174 ▁उद्घाटितं -36175 ▁उल्लिखिता -36176 ▁ऐर्लेण्ड् -36177 ▁कर्मधारयः -36178 ▁कस्मैचित् -36179 ▁कारयितुम् -36180 ▁कार्यालयः -36181 ▁किञ्चित्स -36182 ▁कुरीतीनां -36183 ▁कुसुमिताः -36184 ▁कृषकेभ्यः -36185 ▁कृष्णानदी -36186 ▁कॉङ्ग्रेस -36187 ▁क्रीडाकूट -36188 ▁गङ्गासागर -36189 ▁ग्रहाणाम् -36190 ▁चतुर्भ्यः -36191 ▁चाणक्यस्य -36192 ▁चिन्तनस्य -36193 ▁चिन्तामणी -36194 ▁चूलिकायाः -36195 ▁जनवरिमासे -36196 ▁जन्मस्थलं -36197 ▁जलबन्धात् -36198 ▁जातीपत्रं -36199 ▁ज्ञातव्यः -36200 ▁ज्येष्ठाः -36201 ▁तज्ज्ञानं -36202 ▁तत्कालमेव -36203 ▁तत्स्थाने -36204 ▁त्यागराजः -36205 ▁त्रिविक्र -36206 ▁दक्षिणामे -36207 ▁दुष्टानां -36208 ▁देवानन्दा -36209 ▁द्रव्याणि -36210 ▁द्वयांकाः -36211 ▁धर्मनाथेन -36212 ▁धीरोदात्त -36213 ▁नवरत्नेषु -36214 ▁निकटवर्ति -36215 ▁निक्षेपाः -36216 ▁निराकरोत् -36217 ▁निरुपिताः -36218 ▁निर्दुष्ट -36219 ▁निष्पत्ति -36220 ▁नेमिनाथेन -36221 ▁न्यायालयं -36222 ▁पञ्चसहस्र -36223 ▁पदार्थान् -36224 ▁परमपवित्र -36225 ▁पर्यावरणं -36226 ▁पल्लवानां -36227 ▁पादोन्नतं -36228 ▁पीडितानां -36229 ▁पूर्वकाले -36230 ▁पूर्वदिशं -36231 ▁प्रकारेषु -36232 ▁प्रत्येका -36233 ▁प्रयतन्ते -36234 ▁प्रशंसाम् -36235 ▁प्रसरन्ति -36236 ▁प्राच्यां -36237 ▁प्राप्तये -36238 ▁प्राशंसन् -36239 ▁फेब्रुआरी -36240 ▁बहुशीघ्रं -36241 ▁बालिकायाः -36242 ▁बेङ्गलुरु -36243 ▁बैलहोङ्गल -36244 ▁मन्दाकिनी -36245 ▁मल्लिनाथः -36246 ▁मस्तिष्कं -36247 ▁महानगरात् -36248 ▁महाराज्ञी -36249 ▁महिलाभ्यः -36250 ▁मातामहस्य -36251 ▁मातृभूमेः -36252 ▁मुख्यस्थः -36253 ▁मोक्षसाधन -36254 ▁रक्षितुम् -36255 ▁राजसभायां -36256 ▁लघुग्रामः -36257 ▁वदिष्यामि -36258 ▁वर्तमानम् -36259 ▁वर्षर्तुः -36260 ▁वातप्रकोप -36261 ▁वार्तालाप -36262 ▁वास्तुकला -36263 ▁विभिन्नैः -36264 ▁विश्वकोशः -36265 ▁विस्तृताः -36266 ▁वृद्धानां -36267 ▁वैदिककाले -36268 ▁व्यञ्जनम् -36269 ▁व्यापारिक -36270 ▁शिलाभिलेख -36271 ▁शिशुपालवध -36272 ▁शृङ्गाररस -36273 ▁श्रीहर्षः -36274 ▁श्लोकानां -36275 ▁संख्यायाः -36276 ▁संस्कृतयः -36277 ▁सङ्गच्छते -36278 ▁सङ्गीतनाट -36279 ▁सङ्गृहीतं -36280 ▁सङ्गृहीतः -36281 ▁सञ्योजयति -36282 ▁सन्न्यासी -36283 ▁समशीतोष्ण -36284 ▁समाजवादीप -36285 ▁सम्मानिता -36286 ▁साधयितुम् -36287 ▁सार्धद्वि -36288 ▁सिध्दान्त -36289 ▁सिन्धुखात -36290 ▁सृष्टवान् -36291 ▁स्त्रीभिः -36292 ▁स्वग्रामं -36293 ▁स्वपुत्रं -36294 ▁स्वप्रयत् -36295 ▁स्वभावस्य -36296 ▁स्वीकुर्व -36297 ▁हेक्टेयर् -36298 ▁होमियोपति -36299 ▁होस्पिटल् -36300 एक्स्प्रेस् -36301 क्षेत्रेऽपि -36302 चालुक्यानां -36303 जात्यासहितः -36304 परीक्षायाम् -36305 मार्क्सवादी -36306 शास्त्राणां -36307 संस्कृतकवयः -36308 साङ्ख्ययोगः -36309 स्पर्धायाम् -36310 ानुष्ठानस्य -36311 ▁comprehens -36312 ▁conference -36313 ▁diacritics -36314 ▁ecological -36315 ▁management -36316 ▁scientists -36317 ▁अत्युन्नतं -36318 ▁अत्रत्येषु -36319 ▁अभूतपूर्वं -36320 ▁अमृतलतायाः -36321 ▁अश्वघोषस्य -36322 ▁आकर्षयन्ति -36323 ▁आश्चर्यवत् -36324 ▁आश्रितवान् -36325 ▁इटलीदेशस्य -36326 ▁इतिहासकारः -36327 ▁इतिहासविदः -36328 ▁इत्याख्याः -36329 ▁ईसवीयाब्दे -36330 ▁उत्तरभारतं -36331 ▁उत्प्रेक्ष -36332 ▁एतदतिरिक्त -36333 ▁एतादृश्याः -36334 ▁कठोरपरिश्र -36335 ▁कथासङ्ग्रह -36336 ▁कस्मिन्नपि -36337 ▁काकमाच्याः -36338 ▁कार्यार्थं -36339 ▁किरातार्जु -36340 ▁कुन्थुनाथः -36341 ▁खण्डशर्करा -36342 ▁ख्यातमस्ति -36343 ▁गाम्भीर्यं -36344 ▁गुरुग्रन्थ -36345 ▁गृहस्थानां -36346 ▁चतुर्विधाः -36347 ▁चलचित्रस्य -36348 ▁चिन्तामणिः -36349 ▁चैत्रशुक्ल -36350 ▁जलप्रपाताः -36351 ▁तीर्थस्थलं -36352 ▁दुर्गोष्ठी -36353 ▁दृष्टिपथम् -36354 ▁द्रव्याणां -36355 ▁द्विसप्तति -36356 ▁धूमशकटयानं -36357 ▁नागार्जुनः -36358 ▁निरूपितानि -36359 ▁निर्विकल्प -36360 ▁निश्शुल्कं -36361 ▁नेमिकुमारः -36362 ▁नोत्पद्यते -36363 ▁पतनानन्तरं -36364 ▁परम्परायां -36365 ▁परशुरामस्य -36366 ▁परिज्ञायते -36367 ▁परिणामकारी -36368 ▁पाकिस्ताने -36369 ▁पाठ्यपुस्त -36370 ▁पुत्रत्वेन -36371 ▁पुनरुज्जीव -36372 ▁प्रक्रियाः -36373 ▁प्रतिप्रेष -36374 ▁प्रतिष्ठां -36375 ▁प्रदर्शितं -36376 ▁प्रसेनजित् -36377 ▁प्रस्तावम् -36378 ▁प्रस्तुतिः -36379 ▁प्रापञ्चिक -36380 ▁प्रार्थनया -36381 ▁प्रेषितवती -36382 ▁बाणभट्टस्य -36383 ▁बिन्दुसारः -36384 ▁भीमानद्याः -36385 ▁मन्त्रिणां -36386 ▁मरीचचूर्णं -36387 ▁महामरीचिका -36388 ▁मूलस्थानम् -36389 ▁मृत्युलोकं -36390 ▁राज्यत्वेन -36391 ▁राष्ट्रिया -36392 ▁लोकप्रियम् -36393 ▁वंशवृक्षाः -36394 ▁वस्त्राणां -36395 ▁विश्वभूतिः -36396 ▁व्यवस्थायै -36397 ▁व्याख्याता -36398 ▁व्यापारिणः -36399 ▁शब्दस्पर्श -36400 ▁शास्त्रीयं -36401 ▁शिष्यत्वेन -36402 ▁श्रावणमासे -36403 ▁सङ्ख्यायाः -36404 ▁सङ्गीतज्ञः -36405 ▁समर्पितवती -36406 ▁सम्बन्धुम् -36407 ▁सम्मिश्रणं -36408 ▁सर्वस्मिन् -36409 ▁सागरतीराणि -36410 ▁सार्वत्रिक -36411 ▁सिद्धगङ्गा -36412 ▁सूक्ष्मान् -36413 ▁स्पर्धायाः -36414 ▁स्वरसंयोजन -36415 ▁स्वाध्यायः -36416 ▁स्वीकृतानि -36417 ▁हेळवनकट्टे -36418 mohiniyattam -36419 केरलराज्यस्य -36420 प्राचीनगुरवः -36421 प्रेसिडेन्सी -36422 मन्त्रालयस्य -36423 महाविद्यालयं -36424 लक्षवर्षाणां -36425 विदेशीयभाषाः -36426 विद्याभ्यासं -36427 ▁atmospheric -36428 ▁cellpadding -36429 ▁cellspacing -36430 ▁अङ्गीकर्तुं -36431 ▁अभयारण्यानि -36432 ▁आकर्षणीयानि -36433 ▁आगमिष्यन्ति -36434 ▁आचार्यभिक्ष -36435 ▁उज्जयिन्यां -36436 ▁उत्तराभाद्र -36437 ▁उपदिष्टवान् -36438 ▁एकशताधिकचतु -36439 ▁एतन्महानगरं -36440 ▁ऐतिहासिकानि -36441 ▁कथनानुसारेण -36442 ▁कादम्बर्याः -36443 ▁कान्होपात्र -36444 ▁काफीसस्यस्य -36445 ▁किशोरावस्था -36446 ▁कुन्थुनाथेन -36447 ▁केरलसर्वकला -36448 ▁कोडैक्यानल् -36449 ▁कोलारमण्डले -36450 ▁क्षेत्ररक्ष -36451 ▁गुजरातराज्य -36452 ▁गुरुनानकस्य -36453 ▁चन्द्रप्रभु -36454 ▁चलच्चित्रेण -36455 ▁चूर्णीकृत्य -36456 ▁ज्ञानयोगस्य -36457 ▁देशभक्त्याः -36458 ▁देशमुखवर्यः -36459 ▁द्वितीयायां -36460 ▁ध्येयवाक्यं -36461 ▁निश्चप्रचम् -36462 ▁न्यायवादिनः -36463 ▁परिवर्तन्ते -36464 ▁परिवारजनेषु -36465 ▁पुत्रजन्मनः -36466 ▁पुरन्दरदासः -36467 ▁प्रसिद्धिम् -36468 ▁बनारसहिन्दु -36469 ▁बुन्देलखण्ड -36470 ▁ब्रह्मचर्या -36471 ▁ब्रह्महत्या -36472 ▁ब्रिटिशानां -36473 ▁भारद्वाजस्य -36474 ▁भौतविज्ञानी -36475 ▁राजकुमारस्य -36476 ▁राजप्रासादं -36477 ▁वायुमण्डलम् -36478 ▁वायुसेनायाः -36479 ▁व्युत्पत्ति -36480 ▁शान्तिनिकेत -36481 ▁श्रीवेङ्कटः -36482 ▁संस्कृतकविः -36483 ▁समाचारपत्रे -36484 ▁सम्पादयन्ति -36485 ▁सम्प्रदायाः -36486 ▁साहित्यकारः -36487 ▁सिक्खजनानां -36488 ▁सुमतिनाथस्य -36489 ▁सूर्यनारायण -36490 ▁सैद्धान्तिक -36491 ▁सौरव्यूहस्य -36492 ▁स्त्रीलिङ्ग -36493 ▁स्पष्टरूपेण -36494 ▁स्वप्राणान् -36495 ▁स्वराज्यस्य -36496 ▁हस्ताक्षरम् -36497 ▁हस्तिनापुरे -36498 ▁हिन्दुस्तान -36499 ▁हिन्दुस्थान -36500 ध्यायपर्यन्तं -36501 परम्परानुसारं -36502 प्रधानमन्त्री -36503 महाविद्यालयतः -36504 ▁biographical -36505 ▁photographed -36506 ▁अङ्गीक्रियते -36507 ▁अनुगृहीतवान् -36508 ▁अन्तर्जालस्य -36509 ▁अमृतानन्दमयी -36510 ▁अयस्कान्तस्य -36511 ▁अल्पप्रमाणेन -36512 ▁इन्दिराप्रिय -36513 ▁इन्द्रवर्मन् -36514 ▁उज्जैनविभागे -36515 ▁उदाहरणार्थम् -36516 ▁उपस्थापयितुं -36517 ▁कर्तव्यपालनं -36518 ▁कार्यक्रमान् -36519 ▁कुरुक्षेत्रं -36520 ▁क्षेमेन्द्रः -36521 ▁ख्रिष्टाब्दे -36522 ▁गीतातात्पर्य -36523 ▁चिकित्सायाम् -36524 ▁जङ्गमसेवाप्र -36525 ▁जीरिकाचूर्णं -36526 ▁धर्मनिरपेक्ष -36527 ▁नवम्बरमासस्य -36528 ▁नव्यन्यायस्य -36529 ▁निम्नलिखिताः -36530 ▁निर्धारितानि -36531 ▁न्यूनीकर्तुं -36532 ▁पराजयानन्तरं -36533 ▁पर्वतशिखराणि -36534 ▁पार्श्वनाथेन -36535 ▁प्रक्रियायाः -36536 ▁प्रवासोद्यमः -36537 ▁प्रस्तुतवान् -36538 ▁प्राप्तवत्यः -36539 ▁बङ्किमचन्द्र -36540 ▁बहुप्रसिद्धः -36541 ▁ब्रह्मवादिनी -36542 ▁ब्राह्मणभागो -36543 ▁मत्स्यपुराणे -36544 ▁महद्योगदानम् -36545 ▁महापुरुषाणां -36546 ▁राज्यसभायाम् -36547 ▁राष्ट्रकूटाः -36548 ▁राष्ट्रपतिपद -36549 ▁वास्तुकलायाः -36550 ▁विद्यार्थिषु -36551 ▁विभिन्नेभ्यः -36552 ▁वृष्टिकालस्य -36553 ▁व्यक्तित्वम् -36554 ▁शतपथब्राह्मण -36555 ▁श्रीज्ञानिनः -36556 ▁श्वेतपत्रस्य -36557 ▁सङ्गीतगोष्ठी -36558 ▁सज्जीक्रियते -36559 ▁सहस्रसाधुभिः -36560 ▁सिद्धार्थस्य -36561 ▁सिद्धिर्भवति -36562 ▁सूक्ष्मरूपम् -36563 ▁सूर्यदेवालयः -36564 ▁सूर्यमन्दिरं -36565 ▁स्काट्लेण्ड् -36566 ▁स्वर्गलोकस्य -36567 ▁स्वर्णपदकानि -36568 भौतिकविज्ञानम् -36569 ▁अतिप्रसिद्धम् -36570 ▁अस्मिन्मण्डले -36571 ▁ओपन्क्रीडायां -36572 ▁कन्नडसाहित्ये -36573 ▁कार्तिकमासस्य -36574 ▁क्रीडाङ्गणस्य -36575 ▁क्षणाभ्यन्तरे -36576 ▁चालुक्यवंशस्य -36577 ▁ज्येष्ठभ्राता -36578 ▁तदानीन्तनकाले -36579 ▁दुर्गादेव्याः -36580 ▁द्विसहस्रवर्ष -36581 ▁निमित्तीकृत्य -36582 ▁निर्मीयन्ताम् -36583 ▁परिवर्तितवान् -36584 ▁पर्वतप्रदेशाः -36585 ▁पाणिनीसूत्रम् -36586 ▁पूर्वाश्रमस्य -36587 ▁प्रजाप्रभुत्व -36588 ▁प्रेक्षणीयानि -36589 ▁बहुप्रसिद्धम् -36590 ▁भाद्रपदमासस्य -36591 ▁भारतीयेतिहासे -36592 ▁मृत्युदण्डस्य -36593 ▁युद्धक्षेत्रे -36594 ▁राज्यसभासदस्य -36595 ▁वर्षपर्यन्तम् -36596 ▁विप्रतिपत्तिः -36597 ▁वैज्ञानिकानां -36598 ▁सम्प्रदायानां -36599 ▁साङ्ख्ययोगस्य -36600 ▁सायणाचार्यस्य -36601 ▁सिद्धान्तानां -36602 अनुसन्धानपरिषदः -36603 पादपरिमितोन्नतः -36604 प्रधानमन्त्रिणः -36605 शास्त्रदृष्ट्या -36606 ▁अधिकसङ्ख्याकाः -36607 ▁अन्तिमसंस्कारः -36608 ▁अभिनन्दननाथस्य -36609 ▁अयोध्यानगर्याः -36610 ▁अल्पप्राणवर्णः -36611 ▁आवश्यकतानुसारं -36612 ▁उष्णकटिबन्धीयः -36613 ▁क्षिप्रानद्याः -36614 ▁गुरुगोविन्दस्य -36615 ▁ज्ञाननिष्ठायाः -36616 ▁तटीयक्षेत्रेषु -36617 ▁तत्त्वसङ्ख्यान -36618 ▁त्रिशताधिकसप्त -36619 ▁दावणगेरेमण्डले -36620 ▁द्वितीयाध्याये -36621 ▁नवेम्बर्मासस्य -36622 ▁नित्यनैमित्तिक -36623 ▁निर्देशानुसारं -36624 ▁पुनर्निर्माणम् -36625 ▁प्रतिष्ठापितम् -36626 ▁प्रादेशिकभाषया -36627 ▁ब्रह्मज्ञानस्य -36628 ▁मैसूरुसंस्थानं -36629 ▁राजनैतिकसमूहाः -36630 ▁विमानस्थानकात् -36631 ▁विमानस्थानकानि -36632 ▁विश्वसंस्थायाः -36633 ▁संन्यासदीक्षां -36634 \\\\\\\\\\\\\\\\ -36635 ▁अर्थव्यवस्थायाः -36636 ▁उत्तरकर्णाटकस्य -36637 ▁कूटस्थनित्यत्वं -36638 ▁तमिळुनाडुराज्ये -36639 ▁तुमकूरुमण्डलस्य -36640 ▁दिनाङ्कपर्यन्तं -36641 ▁प्राध्यापकरूपेण -36642 ▁युनेस्कोसंस्थया -36643 ▁विश्वप्रसिद्धम् -36644 ▁विश्वविद्यालयतः -36645 ▁वैदिकसाहित्यस्य -36646 ▁वैष्णवसम्प्रदाय -36647 ▁संस्कृतभाषायाम् -36648 ▁साहित्यक्षेत्रे -36649 ▁स्नातकोत्तरपदवी -36650 () -36651 )" -36652 ," -36653 ,) -36654 .0 -36655 .: -36656 0; -36657 :( -36658 ;" -36659 ;) -36660 jô -36661 mô -36662 nn -36663 oa -36664 py -36665 vy -36666 ww -36667 wô -36668 yl -36669 ंघ -36670 अक -36671 अण -36672 आग -36673 इं -36674 कप -36675 कस -36676 गग -36677 टस -36678 नद -36679 नन -36680 फॉ -36681 लघ -36682 लॉ -36683 ऴे -36684 हट -36685 हड -36686 हय -36687 हॉ -36688 ूँ -36689 ैड -36690 ्छ -36691 বী -36692 பு -36693 ரி -36694 ಕೋ -36695 ಗರ -36696 ಟೆ -36697 ದಾ -36698 ಮನ -36699 ಮೆ -36700 ಳಿ -36701 ಸಾ -36702 ಸು -36703 ್ವ -36704 ▁ळ -36705 ▁ধ -36706 :), -36707 apa -36708 bot -36709 bra -36710 cel -36711 cii -36712 cus -36713 del -36714 ead -36715 ext -36716 gel -36717 gle -36718 haa -36719 hin -36720 jod -36721 jog -36722 kam -36723 koe -36724 maz -36725 mik -36726 not -36727 oca -36728 oud -36729 pre -36730 rod -36731 sim -36732 snl -36733 uga -36734 ukk -36735 uns -36736 urt -36737 āna -36738 अने -36739 अप् -36740 अली -36741 आगम -36742 आल् -36743 उने -36744 कवे -36745 किल -36746 खरो -36747 खीम -36748 गां -36749 गेह -36750 घाम -36751 चरा -36752 चान -36753 चाय -36754 चोल -36755 जगत -36756 जयः -36757 ताळ -36758 तेर -36759 थुम -36760 दंश -36761 दरह -36762 दरि -36763 दिय -36764 दोल -36765 धृत -36766 नाइ -36767 निव -36768 नुर -36769 पिश -36770 बाळ -36771 बिक -36772 बोल -36773 भवे -36774 मकर -36775 मढी -36776 मनन -36777 महो -36778 मुक -36779 मृद -36780 यजु -36781 यशः -36782 यात -36783 यिल -36784 येण -36785 रला -36786 रस् -36787 राई -36788 रुख -36789 रेय -36790 लुक -36791 ळैय -36792 वरौ -36793 वशा -36794 वाग -36795 विट -36796 शनः -36797 शयो -36798 शर् -36799 शिप -36800 शोर -36801 षदः -36802 षिय -36803 सकल -36804 सते -36805 सला -36806 साल -36807 सुन -36808 सेत -36809 हतः -36810 हते -36811 हिम -36812 ह्ल -36813 ाटि -36814 ापह -36815 ापो -36816 ायौ -36817 ियि -36818 िरे -36819 ीपत -36820 ीरक -36821 ुड् -36822 ूरू -36823 ूलै -36824 ृथि -36825 ृषि -36826 ेखा -36827 ेतौ -36828 ेदः -36829 ेनं -36830 ॉलि -36831 ॉल् -36832 ोगे -36833 ोलक -36834 ोऽथ -36835 ोऽह -36836 ्ज् -36837 १०४ -36838 ११० -36839 १२० -36840 १५९ -36841 २३६ -36842 २७२ -36843 নাথ -36844 বাম -36845 হিত -36846 ಗೊಳ -36847 ಳೆಯ -36848 ವರ್ -36849 ಸ್ಕ -36850 ಾನದ -36851 ಾನಿ -36852 ▁"( -36853 ▁fa -36854 ▁jo -36855 ▁mc -36856 ▁mp -36857 ▁mu -36858 ▁oc -36859 ▁sn -36860 ▁uk -36861 ▁आघ -36862 ▁इर -36863 ▁गए -36864 ▁झी -36865 ▁धव -36866 ▁नभ -36867 ▁नळ -36868 ▁भट -36869 ▁यी -36870 ▁सध -36871 ▁॥॥ -36872 ▁०० -36873 ▁এর -36874 ▁কা -36875 ▁સર -36876 ▁ಕೆ -36877 ▁ನೋ -36878 ▁ಪಾ -36879 ▁ಮಹ -36880 ▁ಯು -36881 ▁‘‘ -36882 amet -36883 amom -36884 ansi -36885 athi -36886 atta -36887 atti -36888 case -36889 cons -36890 date -36891 ebid -36892 ened -36893 exam -36894 gram -36895 hael -36896 hang -36897 high -36898 hips -36899 ined -36900 ious -36901 ised -36902 isha -36903 izam -36904 juna -36905 main -36906 moon -36907 nath -36908 ocra -36909 opal -36910 play -36911 ques -36912 rapp -36913 reme -36914 sita -36915 undi -36916 wide -36917 ābhā -36918 ंशम् -36919 अग्न -36920 अत्य -36921 अनेक -36922 अपरे -36923 आधार -36924 कन्य -36925 कपदं -36926 करुण -36927 कर्ज -36928 कर्प -36929 कष्ट -36930 कामी -36931 कामौ -36932 काैश -36933 कुडि -36934 कुली -36935 कोपः -36936 कोशी -36937 क्षत -36938 गिति -36939 ग्लो -36940 घटकः -36941 ङ्गण -36942 चनीय -36943 चलम् -36944 चिना -36945 जयन् -36946 जातौ -36947 जिता -36948 जेन् -36949 ज्रा -36950 ञ्चे -36951 ञ्चो -36952 ञ्झा -36953 टेल् -36954 डगेव -36955 ड्रन -36956 ढ्यं -36957 णश्च -36958 णोति -36959 तक्र -36960 तच्च -36961 तद्य -36962 तिना -36963 तूहल -36964 त्तो -36965 त्से -36966 थेर् -36967 दर्द -36968 दिनी -36969 दुरे -36970 देवन -36971 देही -36972 द्गल -36973 द्दे -36974 द्यम -36975 धिति -36976 धीना -36977 धुक् -36978 धेका -36979 ध्नि -36980 निषि -36981 नीयो -36982 न्त् -36983 न्दो -36984 न्नु -36985 पठनं -36986 पतिं -36987 पदेव -36988 पाटी -36989 पाशे -36990 पितः -36991 पोरा -36992 प्ट् -36993 प्पी -36994 फलके -36995 फस्य -36996 फिन् -36997 बदरी -36998 बसदि -36999 बहाद -37000 बारा -37001 बिक् -37002 बुक् -37003 भगिन -37004 भस्य -37005 भूतौ -37006 भोजः -37007 मत्स -37008 मथवा -37009 मनेक -37010 मवाप -37011 मश्व -37012 मस्त -37013 मांश -37014 माणो -37015 मातु -37016 माधि -37017 माली -37018 माळ् -37019 मिक् -37020 मित् -37021 मूलः -37022 मेर् -37023 म्बो -37024 यानः -37025 यार् -37026 यिल् -37027 युगल -37028 युवा -37029 रतरग -37030 रतार -37031 रसम् -37032 रसाम -37033 रामे -37034 रिगे -37035 रेल् -37036 रोजि -37037 रोमि -37038 र्ग् -37039 र्णव -37040 र्दु -37041 र्यै -37042 र्वी -37043 र्षण -37044 लाभो -37045 लितं -37046 लीस् -37047 लेट् -37048 लोजी -37049 ल्शि -37050 ल्हण -37051 वशेन -37052 वासम -37053 वाहि -37054 विपण -37055 वेदे -37056 शाने -37057 शिवश -37058 शेषं -37059 श्च् -37060 ष्के -37061 ष्ठो -37062 समम् -37063 समूल -37064 सायि -37065 सिरे -37066 सुरु -37067 सुहृ -37068 सून् -37069 स्थौ -37070 स्पद -37071 स्पे -37072 स्से -37073 हन्त -37074 हर्म -37075 हीना -37076 ऽतीव -37077 ानिल -37078 ापीठ -37079 ापुत -37080 ामनु -37081 ामिव -37082 ारतः -37083 ाराग -37084 ालाप -37085 ावति -37086 ावयव -37087 ासीत -37088 िकरः -37089 िकीं -37090 ितिः -37091 ितोऽ -37092 ूढाः -37093 ेङ्ग -37094 ेदम् -37095 ेनाप -37096 ेयसी -37097 ैलेन -37098 ैश्व -37099 ोदयी -37100 ोदरे -37101 ोपमा -37102 ोलेश -37103 ौष्ण -37104 ्त्त -37105 ्रुत -37106 ्वाः -37107 ्वाळ -37108 १५०० -37109 १८६१ -37110 १९२८ -37111 १९३२ -37112 १९३३ -37113 १९५५ -37114 १९६७ -37115 १९७१ -37116 १९८६ -37117 १९८९ -37118 २०१३ -37119 ಂದರ್ -37120 ಕ್ಕಳ -37121 ಕ್ತಿ -37122 ಕ್ಸ್ -37123 ಗೊಂಡ -37124 ಚ್ಚು -37125 ತ್ತಿ -37126 ುವುದ -37127 ▁(), -37128 ▁aff -37129 ▁atl -37130 ▁bad -37131 ▁bij -37132 ▁cam -37133 ▁cat -37134 ▁che -37135 ▁dak -37136 ▁jag -37137 ▁lad -37138 ▁meg -37139 ▁nel -37140 ▁pet -37141 ▁shr -37142 ▁squ -37143 ▁tab -37144 ▁tir -37145 ▁tog -37146 ▁von -37147 ▁अकर -37148 ▁अको -37149 ▁अगण -37150 ▁अटि -37151 ▁अबू -37152 ▁अब् -37153 ▁अमल -37154 ▁असं -37155 ▁असे -37156 ▁आनै -37157 ▁आस् -37158 ▁इदम -37159 ▁एमि -37160 ▁एवः -37161 ▁ऑन् -37162 ▁कडप -37163 ▁कथय -37164 ▁कवी -37165 ▁काण -37166 ▁कीथ -37167 ▁गेय -37168 ▁गोग -37169 ▁गौण -37170 ▁घञ् -37171 ▁चक् -37172 ▁चित -37173 ▁जटि -37174 ▁जती -37175 ▁ज्य -37176 ▁टाई -37177 ▁तदि -37178 ▁तलं -37179 ▁तला -37180 ▁तोड -37181 ▁दधी -37182 ▁दशक -37183 ▁धम् -37184 ▁नञ् -37185 ▁नीय -37186 ▁नेक -37187 ▁नेप -37188 ▁परश -37189 ▁पेट -37190 ▁फलक -37191 ▁बाज -37192 ▁बात -37193 ▁बोह -37194 ▁भाय -37195 ▁भीत -37196 ▁भुप -37197 ▁भोः -37198 ▁मडि -37199 ▁मने -37200 ▁माव -37201 ▁याण -37202 ▁रजन -37203 ▁रीत -37204 ▁रेच -37205 ▁लडा -37206 ▁लधु -37207 ▁लाघ -37208 ▁वाइ -37209 ▁शां -37210 ▁षडा -37211 ▁समृ -37212 ▁साई -37213 ▁सुन -37214 ▁सुम -37215 ▁सेल -37216 ▁स्छ -37217 ▁हाऊ -37218 ▁१०४ -37219 ▁११५ -37220 ▁१२६ -37221 ▁१४१ -37222 ▁१४७ -37223 ▁१५८ -37224 ▁२०३ -37225 ▁२०८ -37226 ▁२६० -37227 ▁३०५ -37228 ▁७५० -37229 ▁করে -37230 ▁খ্র -37231 ▁হয় -37232 ▁ಅದು -37233 ▁ಗೀತ -37234 ▁ನಡೆ -37235 ▁ಪರಿ -37236 ▁ಸಾಧ -37237 ▁ಹೋಗ -37238 ▁‘’’ -37239 achal -37240 achin -37241 alymp -37242 antic -37243 cious -37244 cular -37245 cutta -37246 delhi -37247 ended -37248 ensis -37249 erson -37250 ffici -37251 fruit -37252 green -37253 gujar -37254 hapat -37255 idass -37256 imate -37257 inner -37258 ither -37259 iving -37260 kumar -37261 lyphs -37262 march -37263 odaya -37264 opath -37265 ranga -37266 umdar -37267 अग्रे -37268 अन्ना -37269 अभिनव -37270 आख्यं -37271 आर्या -37272 आसीत् -37273 ईस्ट् -37274 एकादश -37275 कश्चन -37276 कामना -37277 कृतां -37278 कृपया -37279 केशाः -37280 क्तयः -37281 क्रमि -37282 क्रेन -37283 क्षत् -37284 ख्याः -37285 गतिना -37286 गन्धा -37287 गानम् -37288 ग्न्य -37289 ग्रम् -37290 घटकाः -37291 घट्टे -37292 ङ्गत् -37293 ङ्गळ् -37294 ङ्गाः -37295 चर्ड् -37296 चिन्न -37297 च्छरी -37298 जनकम् -37299 जहान् -37300 ज्ञेय -37301 ज्याय -37302 टर्स् -37303 ट्सन् -37304 ण्टिक -37305 ण्डिल -37306 ण्यां -37307 तमासु -37308 तराम् -37309 तादृश -37310 तिक्त -37311 तिशयो -37312 तीत्य -37313 तेजसा -37314 त्तान -37315 त्मना -37316 दत्ते -37317 दिकम् -37318 दिशति -37319 देशिक -37320 द्धार -37321 द्रेः -37322 धृतिः -37323 नदीषु -37324 नम्ति -37325 नाथन् -37326 नाशाय -37327 निध्य -37328 निम्न -37329 नियाम -37330 नेहरू -37331 न्दुक -37332 न्नते -37333 पट्टि -37334 पदकम् -37335 पद्या -37336 परन्त -37337 परमम् -37338 पाठ्य -37339 पातेन -37340 पाद्य -37341 पुष्य -37342 प्यते -37343 बाजरी -37344 ब्लिक -37345 भार्ग -37346 भाषाव -37347 भूतां -37348 भूयते -37349 भूषणः -37350 भेदम् -37351 भोजने -37352 मग्नः -37353 मधुरं -37354 मनादि -37355 माधवः -37356 मानैः -37357 मार्क -37358 मुत्स -37359 म्बरा -37360 म्बाब -37361 यमुना -37362 योस्त -37363 रचिते -37364 रत्नः -37365 रमण्ड -37366 रलाल् -37367 रावेण -37368 राष्ट -37369 रीतिः -37370 रुपाः -37371 रोक्ष -37372 रोलस् -37373 र्पित -37374 र्मित -37375 लङ्का -37376 ललिता -37377 लियस् -37378 ल्परि -37379 वराहः -37380 वासना -37381 वितरण -37382 विमूढ -37383 विषाण -37384 विष्ठ -37385 विस्फ -37386 व्यवह -37387 शतमान -37388 शब्दं -37389 शय्या -37390 शासना -37391 शौचम् -37392 श्यन् -37393 ष्टिं -37394 ष्टोम -37395 ष्मती -37396 सञ्चय -37397 समस्त -37398 सर्पि -37399 सेवया -37400 स्टन् -37401 स्टल् -37402 स्तां -37403 स्फुर -37404 हस्ता -37405 ऽब्दे -37406 ादन्य -37407 ादानक -37408 ाद्वय -37409 ानमपि -37410 ानुजः -37411 ानुजा -37412 ान्तक -37413 ान्नै -37414 ाबाद् -37415 ायुडु -37416 ारचना -37417 ारूपं -37418 ालयाय -37419 ाल्ट् -37420 ावयत् -37421 ावसुः -37422 िकादि -37423 िकारण -37424 िकालः -37425 िण्या -37426 ितर्क -37427 ुद्धं -37428 ैकदेश -37429 ैकशेष -37430 ्यर्थ -37431 ्रास् -37432 ्वार् -37433 ರಲ್ಲಿ -37434 ▁0.00 -37435 ▁amaz -37436 ▁amit -37437 ▁arts -37438 ▁ball -37439 ▁berg -37440 ▁bott -37441 ▁brid -37442 ▁coll -37443 ▁coop -37444 ▁danc -37445 ▁doub -37446 ▁dutt -37447 ▁face -37448 ▁flor -37449 ▁good -37450 ▁happ -37451 ▁hear -37452 ▁hier -37453 ▁jack -37454 ▁kand -37455 ▁know -37456 ▁liqu -37457 ▁look -37458 ▁math -37459 ▁nadu -37460 ▁nars -37461 ▁need -37462 ▁obit -37463 ▁rest -37464 ▁sect -37465 ▁stra -37466 ▁surg -37467 ▁tata -37468 ▁vill -37469 ▁wiki -37470 ▁अटन् -37471 ▁अटला -37472 ▁अमरु -37473 ▁अमुं -37474 ▁अरब् -37475 ▁अलौक -37476 ▁अवरो -37477 ▁असमी -37478 ▁असाम -37479 ▁आदाय -37480 ▁आपरा -37481 ▁आयता -37482 ▁आर्ष -37483 ▁आसनं -37484 ▁आसित -37485 ▁इंटर -37486 ▁इटलि -37487 ▁इदमि -37488 ▁उदास -37489 ▁उपनय -37490 ▁उपाल -37491 ▁एकर् -37492 ▁करणे -37493 ▁कलां -37494 ▁कवर् -37495 ▁कहते -37496 ▁कागद -37497 ▁कानन -37498 ▁कारु -37499 ▁कुजः -37500 ▁कुवै -37501 ▁कुशः -37502 ▁कोख् -37503 ▁खादी -37504 ▁गणनं -37505 ▁गर्त -37506 ▁गामा -37507 ▁गुग् -37508 ▁गुरो -37509 ▁गोपी -37510 ▁गोलक -37511 ▁गौडी -37512 ▁चरणं -37513 ▁चळ्ळ -37514 ▁चाम् -37515 ▁चारण -37516 ▁चुरू -37517 ▁जनरल -37518 ▁जनेन -37519 ▁जर्ज -37520 ▁झाला -37521 ▁डिप् -37522 ▁तद्भ -37523 ▁तावद -37524 ▁तिमि -37525 ▁तैले -37526 ▁दख्ख -37527 ▁दयया -37528 ▁दलम् -37529 ▁दलित -37530 ▁दहनं -37531 ▁देहा -37532 ▁द्रढ -37533 ▁धृति -37534 ▁नद्य -37535 ▁नम्र -37536 ▁नाडे -37537 ▁नावं -37538 ▁नासी -37539 ▁निधन -37540 ▁निपा -37541 ▁नेल् -37542 ▁पटले -37543 ▁पठान -37544 ▁पलाश -37545 ▁पिटक -37546 ▁पीता -37547 ▁पुलि -37548 ▁पूरक -37549 ▁पूरा -37550 ▁पूर् -37551 ▁पोतन -37552 ▁फलेन -37553 ▁फेलो -37554 ▁बण्ट -37555 ▁बध्द -37556 ▁बर्न -37557 ▁बलिं -37558 ▁बलेः -37559 ▁बाबु -37560 ▁बुल् -37561 ▁भङ्ग -37562 ▁भञ्ज -37563 ▁भवान -37564 ▁भागा -37565 ▁भीषण -37566 ▁भूता -37567 ▁भेदो -37568 ▁भोजः -37569 ▁मठाः -37570 ▁मनवः -37571 ▁महबू -37572 ▁महीप -37573 ▁मातः -37574 ▁मासि -37575 ▁मिया -37576 ▁मीनल -37577 ▁मुदा -37578 ▁मेगा -37579 ▁मेघः -37580 ▁मेमो -37581 ▁मोकल -37582 ▁यतयः -37583 ▁यत्स -37584 ▁ययोः -37585 ▁यशसः -37586 ▁यावद -37587 ▁योगि -37588 ▁यौवन -37589 ▁रमाक -37590 ▁रसिक -37591 ▁रुपं -37592 ▁रैवत -37593 ▁लाहो -37594 ▁लिये -37595 ▁लीना -37596 ▁लेखक -37597 ▁लौहः -37598 ▁वलभी -37599 ▁वल्क -37600 ▁वहन् -37601 ▁वाचं -37602 ▁वाचन -37603 ▁विजे -37604 ▁विठल -37605 ▁विभू -37606 ▁वेने -37607 ▁वेषं -37608 ▁व्यु -37609 ▁शंकर -37610 ▁शलाट -37611 ▁शाकट -37612 ▁शाता -37613 ▁शापः -37614 ▁शार् -37615 ▁शिवे -37616 ▁शीतः -37617 ▁शैवा -37618 ▁श्रौ -37619 ▁संगठ -37620 ▁संवह -37621 ▁सकलं -37622 ▁सत्स -37623 ▁सप्ट -37624 ▁समयो -37625 ▁सय्य -37626 ▁सांस -37627 ▁साइह -37628 ▁सिंग -37629 ▁सिटी -37630 ▁सुगम -37631 ▁सूपः -37632 ▁सेचन -37633 ▁सोरठ -37634 ▁स्पा -37635 ▁हरिं -37636 ▁हर्म -37637 ▁हालि -37638 ▁हासः -37639 ▁हुगल -37640 ▁ह्यू -37641 ▁१८०९ -37642 ▁१८२९ -37643 ▁१८३५ -37644 ▁१८४३ -37645 ▁१८५९ -37646 ▁१८६५ -37647 ▁१८७४ -37648 ▁१८७६ -37649 ▁१८९० -37650 ▁१८९५ -37651 ▁ಪ್ರಯ -37652 ▁ಭಾರತ -37653 ▁ಮೊದಲ -37654 (0000) -37655 active -37656 alized -37657 krishn -37658 online -37659 second -37660 udhuri -37661 unicip -37662 ussion -37663 wealth -37664 आफ्रिक -37665 उपत्यक -37666 कलगूडु -37667 कालिकी -37668 काव्या -37669 कुण्डे -37670 क्रमणी -37671 गङ्गम् -37672 गरूपेण -37673 गाराणि -37674 गुण्यो -37675 गोकर्ण -37676 गोपुरं -37677 गौरवम् -37678 ग्निना -37679 घातस्य -37680 घोषयन् -37681 ङ्गेषु -37682 चक्षते -37683 चेष्टा -37684 च्छ्रे -37685 जनायाः -37686 जन्यैः -37687 जानाम् -37688 ज्ञश्च -37689 ज्ञेयः -37690 ञ्चेदं -37691 ञ्जनेय -37692 ञ्जलिः -37693 णमस्ति -37694 ण्डूरु -37695 ण्डेल् -37696 तव्याः -37697 तिलकम् -37698 तिशयेन -37699 तेषाम् -37700 त्मानः -37701 त्यर्थ -37702 दम्पती -37703 दायिनी -37704 दिक्षु -37705 दिल्ली -37706 दिवसाः -37707 दीर्घा -37708 दूर्वा -37709 देहस्य -37710 दोषस्य -37711 द्यानं -37712 द्युति -37713 द्वन्द -37714 द्वारक -37715 द्वीपं -37716 धर्म्य -37717 धानानि -37718 धान्ये -37719 धाम्नः -37720 धारयत् -37721 धारितः -37722 धिपत्य -37723 ध्येयं -37724 ध्रुवः -37725 नहळ्ळि -37726 नाल्ड् -37727 नाशनम् -37728 नासिका -37729 नियम्य -37730 निवासी -37731 नुग्रह -37732 न्नेरु -37733 परिषत् -37734 परिषदा -37735 पलब्धि -37736 पाण्डु -37737 पारङ्ग -37738 पालकाः -37739 पीठिका -37740 पुरुषं -37741 प्रकृत -37742 प्रजाः -37743 प्रीति -37744 प्रेरण -37745 फाल्स् -37746 फिल्म् -37747 ब्रवरी -37748 भक्तेः -37749 भवन्तः -37750 भिधानं -37751 भिमुखं -37752 भिरक्ष -37753 भिषेकं -37754 भेदान् -37755 मर्याद -37756 मालिका -37757 मास्ति -37758 मुखस्य -37759 मूर्धा -37760 मौर्यः -37761 युग्मं -37762 येताम् -37763 रत्नेन -37764 रसमीपे -37765 राजानं -37766 रुद्धः -37767 र्जितं -37768 र्तण्ड -37769 र्थिनः -37770 र्वाक् -37771 लिक्स् -37772 लुप्ता -37773 लेब्रा -37774 ल्कत्त -37775 ल्लेखः -37776 वतितमं -37777 वर्षीय -37778 वस्थाप -37779 वायुना -37780 विकारः -37781 वितरणं -37782 विदुषः -37783 विद्धि -37784 विधानि -37785 विवेचन -37786 विशेषण -37787 विषयैः -37788 व्यत्य -37789 शक्तयः -37790 शाकस्य -37791 शाखासु -37792 श्रयाः -37793 ष्ट्या -37794 ष्ट्रे -37795 संवित् -37796 संवेदन -37797 संसाधन -37798 समाजेन -37799 समितयः -37800 सम्बर् -37801 सम्राट -37802 सरोवरं -37803 साक्षी -37804 सागरतट -37805 साधनाय -37806 साफ्ट् -37807 सिफिक् -37808 सेनानी -37809 सैन्यं -37810 सौलभ्य -37811 स्तानि -37812 स्थेषु -37813 हारस्य -37814 ागाराः -37815 ाङ्गम् -37816 ाङ्गीर -37817 ादयश्च -37818 ान्तरम -37819 ाभिधाः -37820 ाराधनं -37821 ावशात् -37822 िकृष्ण -37823 ितालाः -37824 िलक्षण -37825 ीनामपि -37826 ूर्ध्व -37827 ृतीनां -37828 ृरूपेण -37829 ृष्टिः -37830 ैकादशी -37831 ैतिहास -37832 ोद्घाट -37833 ोन्नतः -37834 ಿಯಲ್ಲಿ -37835 ೆಯಲ್ಲಿ -37836 ೊಂದಿಗೆ -37837 ▁***** -37838 ▁0.00) -37839 ▁deliv -37840 ▁fruit -37841 ▁ident -37842 ▁influ -37843 ▁islam -37844 ▁later -37845 ▁pekoe -37846 ▁peter -37847 ▁place -37848 ▁rules -37849 ▁songs -37850 ▁super -37851 ▁suras -37852 ▁swamy -37853 ▁terms -37854 ▁young -37855 ▁youth -37856 ▁अखिले -37857 ▁अगस्ट -37858 ▁अङ्कु -37859 ▁अङ्ग् -37860 ▁अचलत् -37861 ▁अण्ड् -37862 ▁अतस्त -37863 ▁अधरत् -37864 ▁अधीनः -37865 ▁अनङ्ग -37866 ▁अनुरा -37867 ▁अपारा -37868 ▁अपोलो -37869 ▁अभावं -37870 ▁अभिधा -37871 ▁अल्पः -37872 ▁अवतरण -37873 ▁असमान -37874 ▁अस्यै -37875 ▁आजन्म -37876 ▁आत्मह -37877 ▁आनीता -37878 ▁आर्ट् -37879 ▁इष्टः -37880 ▁ईरान् -37881 ▁उक्ति -37882 ▁उचितं -37883 ▁उदयनः -37884 ▁उपादि -37885 ▁ऋतुषु -37886 ▁एतन्न -37887 ▁एभ्यः -37888 ▁एवायं -37889 ▁ओबामा -37890 ▁कर्गद -37891 ▁कलासु -37892 ▁कामाः -37893 ▁कृषीव -37894 ▁केमिक -37895 ▁केम्म -37896 ▁केरले -37897 ▁कौत्स -37898 ▁क्लेद -37899 ▁खड्गं -37900 ▁खण्डव -37901 ▁खरतरग -37902 ▁खिलजी -37903 ▁गणनां -37904 ▁गर्भव -37905 ▁गहनता -37906 ▁गातुं -37907 ▁गायने -37908 ▁गुल्फ -37909 ▁गौडीय -37910 ▁घटस्य -37911 ▁चालनं -37912 ▁चिश्त -37913 ▁चुम्ब -37914 ▁चेतसि -37915 ▁छेदनं -37916 ▁जम्मु -37917 ▁जलयान -37918 ▁जितार -37919 ▁जेटली -37920 ▁ज्ञेय -37921 ▁ज्याय -37922 ▁डाङ्ग -37923 ▁तदप्य -37924 ▁तदीयः -37925 ▁तमाखु -37926 ▁तिलकं -37927 ▁तुम्फ -37928 ▁तुरीय -37929 ▁तैलेन -37930 ▁त्रिः -37931 ▁दमनकः -37932 ▁दर्शय -37933 ▁दारुण -37934 ▁दाहोद -37935 ▁दिल्ल -37936 ▁देयम् -37937 ▁देशैः -37938 ▁देशों -37939 ▁दोषेण -37940 ▁द्वयं -37941 ▁द्विष -37942 ▁धावन् -37943 ▁धूमेन -37944 ▁नगरतः -37945 ▁नम्बू -37946 ▁नष्टे -37947 ▁नष्टो -37948 ▁नाशक् -37949 ▁निकाल -37950 ▁निबोध -37951 ▁निर्द -37952 ▁नेपाळ -37953 ▁नेशनल -37954 ▁नौशाद -37955 ▁पंजाब -37956 ▁पताका -37957 ▁पथिकः -37958 ▁पदाति -37959 ▁पदात् -37960 ▁परलोक -37961 ▁पाटलि -37962 ▁पाठनं -37963 ▁पायसं -37964 ▁पारसी -37965 ▁पुर्व -37966 ▁पेरिस -37967 ▁प्रदि -37968 ▁प्रशं -37969 ▁प्रसह -37970 ▁प्रहृ -37971 ▁प्रीत -37972 ▁प्रेत -37973 ▁प्रेस -37974 ▁फिमेल -37975 ▁बधेका -37976 ▁बलवती -37977 ▁बादाम -37978 ▁बाबरी -37979 ▁बीभीत -37980 ▁बृहती -37981 ▁भगवदु -37982 ▁भग्नं -37983 ▁भल्लं -37984 ▁भारेण -37985 ▁भूगोल -37986 ▁भृत्य -37987 ▁मण्डन -37988 ▁मण्डे -37989 ▁मद्या -37990 ▁मननम् -37991 ▁मनाली -37992 ▁मनोरथ -37993 ▁मनोरम -37994 ▁मन्दा -37995 ▁मलस्य -37996 ▁महनीय -37997 ▁महायु -37998 ▁महारथ -37999 ▁मातरः -38000 ▁माधवी -38001 ▁मालां -38002 ▁मिर्ज -38003 ▁मिस्र -38004 ▁मुङ्ग -38005 ▁मुनिं -38006 ▁मूढाः -38007 ▁मूर्ध -38008 ▁मृदुः -38009 ▁मेदक् -38010 ▁यदस्य -38011 ▁यमस्य -38012 ▁यमुनो -38013 ▁याण्ड -38014 ▁युवती -38015 ▁रजस्त -38016 ▁रञ्जन -38017 ▁रणबीर -38018 ▁रथस्य -38019 ▁राजहं -38020 ▁राञ्च -38021 ▁रूक्ष -38022 ▁रूपकं -38023 ▁लघ्वी -38024 ▁लङ्का -38025 ▁लब्धा -38026 ▁लोहपि -38027 ▁वक्तु -38028 ▁वयस्क -38029 ▁वरस्य -38030 ▁वह्नि -38031 ▁वारणा -38032 ▁विजेत -38033 ▁विदिश -38034 ▁विद्र -38035 ▁विधीय -38036 ▁विफलः -38037 ▁विरूप -38038 ▁विलोक -38039 ▁विवृत -38040 ▁विशदं -38041 ▁विषमा -38042 ▁वीणां -38043 ▁वीररस -38044 ▁वृध्द -38045 ▁वृषभः -38046 ▁व्यवस -38047 ▁शल्यं -38048 ▁शाक्य -38049 ▁शासका -38050 ▁शुभाव -38051 ▁शोषणं -38052 ▁सकलम् -38053 ▁सकृत् -38054 ▁सङ्घे -38055 ▁सतारा -38056 ▁सभयोः -38057 ▁समाजं -38058 ▁समाजो -38059 ▁समूहो -38060 ▁सरणिः -38061 ▁सरलता -38062 ▁सर्गः -38063 ▁सलीम् -38064 ▁सविता -38065 ▁सायणः -38066 ▁सायम् -38067 ▁साहसी -38068 ▁सिंहल -38069 ▁सीतया -38070 ▁सीहोर -38071 ▁सुचार -38072 ▁सेवाः -38073 ▁सेवुण -38074 ▁सोलिग -38075 ▁स्क्व -38076 ▁स्याम -38077 ▁स्वशि -38078 ▁स्वसह -38079 ▁स्वाप -38080 ▁स्व्य -38081 ▁हननम् -38082 ▁हवेली -38083 ▁हावडा -38084 ▁ಪುಸ್ತ -38085 ▁ವಿಶ್ವ -38086 ardamom -38087 history -38088 ination -38089 olaryng -38090 ophrast -38091 अर्थात् -38092 कर्तृषु -38093 कल्पस्य -38094 कल्याणं -38095 कारणस्य -38096 कीर्तेः -38097 क्त्वेन -38098 गणेशस्य -38099 गतवन्तः -38100 ग्ण्यते -38101 ग्रामीण -38102 चित्रणं -38103 च्छपट्ट -38104 ज्ञेयम् -38105 तारूपेण -38106 तृत्वेन -38107 त्तवान् -38108 दाहृतम् -38109 दिवसस्य -38110 देशस्थः -38111 धिक्येन -38112 धीयन्ते -38113 ध्ययनाय -38114 नमस्कार -38115 नादिभिः -38116 नाध्याप -38117 निराकरण -38118 निवारणं -38119 निष्पाद -38120 न्त्येव -38121 न्स्टन् -38122 पद्धतिं -38123 परामर्श -38124 पर्णानि -38125 पाठानां -38126 पारितोष -38127 पिष्टम् -38128 पुरातनं -38129 पेशीनां -38130 प्तवान् -38131 प्पळ्ळि -38132 प्रकारं -38133 प्रपाते -38134 प्रवेशं -38135 फलरूपेण -38136 फल्गुनी -38137 बिजापुर -38138 बुद्धयः -38139 भावादेव -38140 भाषाभिः -38141 भूखण्डे -38142 भूतात्म -38143 मन्यत्र -38144 मालवीयः -38145 मित्रेण -38146 मुद्रां -38147 मृत्युः -38148 मोहनस्य -38149 यन्त्रे -38150 यलुसीमे -38151 योग्यता -38152 योजनासु -38153 रचितस्य -38154 राज्यैः -38155 र्जनस्य -38156 र्थानां -38157 लोत्पाद -38158 वर्सिटी -38159 वलम्ब्य -38160 वादनस्य -38161 वादिभिः -38162 वार्तां -38163 विनाशाय -38164 विप्रति -38165 विभूतयः -38166 विस्तृत -38167 वीराणां -38168 वेदाङ्ग -38169 व्यत्या -38170 व्याप्य -38171 शान्तिः -38172 ष्याणां -38173 सङ्केतः -38174 सङ्घटनं -38175 सत्त्वं -38176 सत्रस्य -38177 समाप्ति -38178 सम्भाषण -38179 सारस्वत -38180 सिद्धये -38181 सिद्धेः -38182 सेम्बर् -38183 स्टर्न् -38184 स्तरीयः -38185 स्तेयम् -38186 स्थानतः -38187 स्वभावा -38188 स्वरुपं -38189 हिमालयः -38190 ादित्यः -38191 ानन्दम् -38192 ानुपाति -38193 ान्तानि -38194 ापर्वतः -38195 ापात्रं -38196 ाम्यहम् -38197 ायात्रा -38198 ावल्याः -38199 ासाम्रा -38200 ाहुतिम् -38201 िकीर्ति -38202 ितवत्यः -38203 ीत्यादि -38204 ीपर्वतः -38205 ुरीत्या -38206 ्यानाम् -38207 ्यार्थः -38208 ▁(0000, -38209 ▁action -38210 ▁broken -38211 ▁butter -38212 ▁digits -38213 ▁effici -38214 ▁ellipt -38215 ▁guitar -38216 ▁gumbaz -38217 ▁having -38218 ▁joseph -38219 ▁nelson -38220 ▁plants -38221 ▁player -38222 ▁sastri -38223 ▁search -38224 ▁should -38225 ▁simple -38226 ▁source -38227 ▁street -38228 ▁vidvan -38229 ▁अग्नये -38230 ▁अदितेः -38231 ▁अदृश्य -38232 ▁अनुरोध -38233 ▁अन्यद् -38234 ▁अपराधं -38235 ▁अपराधि -38236 ▁अपर्या -38237 ▁अपादान -38238 ▁अभिचार -38239 ▁अभिनये -38240 ▁अम्बाल -38241 ▁अरुचिं -38242 ▁अवगत्य -38243 ▁अवतरणं -38244 ▁अवध्यः -38245 ▁अवसरम् -38246 ▁अस्पृश -38247 ▁आकृतिः -38248 ▁आधारम् -38249 ▁आभ्यां -38250 ▁आयाताः -38251 ▁आयुष्य -38252 ▁आवाहनं -38253 ▁आवृत्य -38254 ▁इण्टर् -38255 ▁इण्डिय -38256 ▁ईसवीये -38257 ▁उत्कोच -38258 ▁उत्पाट -38259 ▁उत्सवं -38260 ▁उद्धरण -38261 ▁उद्भूय -38262 ▁उपक्रम -38263 ▁उपवासं -38264 ▁ऊर्वशी -38265 ▁एककाले -38266 ▁एतेषाम -38267 ▁कथानकं -38268 ▁कनिष्ट -38269 ▁कन्याः -38270 ▁कमण्डल -38271 ▁करुणया -38272 ▁काण्डं -38273 ▁कार्कळ -38274 ▁कार्ल् -38275 ▁कुक्के -38276 ▁कुमाऊं -38277 ▁कूर्पर -38278 ▁कृतवतः -38279 ▁कैशिकी -38280 ▁कौसल्य -38281 ▁क्यान् -38282 ▁क्रन्द -38283 ▁क्षतिः -38284 ▁खादनेन -38285 ▁गणितम् -38286 ▁गदाधरः -38287 ▁गीताया -38288 ▁गुलिका -38289 ▁गोम्मट -38290 ▁गौरवेण -38291 ▁घोषितं -38292 ▁घोषिता -38293 ▁चतरस्र -38294 ▁चतसृषु -38295 ▁चतसॄषु -38296 ▁चन्दनं -38297 ▁चरकस्य -38298 ▁चित्ता -38299 ▁चैत्रः -38300 ▁चैन्नै -38301 ▁छन्दसि -38302 ▁जननमरण -38303 ▁जनयेत् -38304 ▁जन्तवः -38305 ▁जरामरण -38306 ▁जूनागढ -38307 ▁ज्ञातु -38308 ▁ज्ञेयः -38309 ▁डिब्रु -38310 ▁तन्मूल -38311 ▁तीव्रं -38312 ▁तीव्रः -38313 ▁तेरेसा -38314 ▁दाण्डे -38315 ▁दुर्वि -38316 ▁दूरस्य -38317 ▁द्वेषं -38318 ▁द्वैति -38319 ▁धनिष्ठ -38320 ▁धनुर्ध -38321 ▁धात्री -38322 ▁धीमान् -38323 ▁ध्वनेः -38324 ▁नकेवलं -38325 ▁नाशस्य -38326 ▁नाशितः -38327 ▁निग्रह -38328 ▁नितम्ब -38329 ▁निपतति -38330 ▁निर्भय -38331 ▁निर्भर -38332 ▁निवारण -38333 ▁निश्चल -38334 ▁नेताजी -38335 ▁नैकेषु -38336 ▁नौकासु -38337 ▁पक्षतः -38338 ▁पक्षम् -38339 ▁पञ्चाय -38340 ▁पट्टिक -38341 ▁पतनस्य -38342 ▁परिचाल -38343 ▁पालितः -38344 ▁पिष्टे -38345 ▁पीठिका -38346 ▁पीडाम् -38347 ▁पुत्रे -38348 ▁पुरन्द -38349 ▁पुराणः -38350 ▁पुष्पद -38351 ▁पूजनीय -38352 ▁पूर्णि -38353 ▁पेरिया -38354 ▁पोषयति -38355 ▁प्रचीन -38356 ▁प्रबला -38357 ▁प्रयति -38358 ▁प्रयाण -38359 ▁प्रवचन -38360 ▁प्रेमा -38361 ▁प्लवते -38362 ▁बडवानी -38363 ▁बहुमान -38364 ▁बून्दी -38365 ▁बृहन्न -38366 ▁बोकारो -38367 ▁बोधनम् -38368 ▁ब्रूमः -38369 ▁भग्नम् -38370 ▁भजन्ति -38371 ▁भयभीतः -38372 ▁भयानकः -38373 ▁भवताम् -38374 ▁भवत्यै -38375 ▁भवेत्त -38376 ▁भवेयम् -38377 ▁भार्ये -38378 ▁भावनया -38379 ▁भावान् -38380 ▁भाषयोः -38381 ▁भ्रमणे -38382 ▁मतदानं -38383 ▁महाव्र -38384 ▁महिलया -38385 ▁माण्डल -38386 ▁माण्डव -38387 ▁मात्रे -38388 ▁मानवेन -38389 ▁मामल्ल -38390 ▁मिर्जा -38391 ▁मृदङ्ग -38392 ▁मेडिकल -38393 ▁मैत्रक -38394 ▁यज्ञाय -38395 ▁यशवन्त -38396 ▁यादृशी -38397 ▁युगादि -38398 ▁युष्मा -38399 ▁योगात् -38400 ▁रक्षतु -38401 ▁रसानां -38402 ▁राजकुल -38403 ▁राजपूत -38404 ▁राजसूय -38405 ▁राज्ञि -38406 ▁रामकथा -38407 ▁रामोजी -38408 ▁रिसर्च -38409 ▁रूक्षं -38410 ▁रेणुका -38411 ▁रोगिणः -38412 ▁रोबर्ट -38413 ▁लक्षम् -38414 ▁लाक्षा -38415 ▁लाहोर् -38416 ▁लॉर्ड् -38417 ▁लोकयान -38418 ▁लौकिकं -38419 ▁वज्रेण -38420 ▁वदन्तः -38421 ▁वनानां -38422 ▁वर्ल्ड -38423 ▁वशिष्ठ -38424 ▁वामनाव -38425 ▁वालिनः -38426 ▁विजयेन -38427 ▁विनम्र -38428 ▁विन्या -38429 ▁विरलाः -38430 ▁विविधं -38431 ▁वीथीषु -38432 ▁वृत्ते -38433 ▁वृषभाः -38434 ▁वैदिकी -38435 ▁शतकात् -38436 ▁शताब्द -38437 ▁शाङ्कर -38438 ▁शिकारि -38439 ▁शिक्षे -38440 ▁शिथिलं -38441 ▁शिरश्छ -38442 ▁शिवमोग -38443 ▁शुक्ला -38444 ▁शूरसेन -38445 ▁शेट्टि -38446 ▁श्रीनि -38447 ▁श्रीमह -38448 ▁श्रुणु -38449 ▁श्वेतं -38450 ▁संजातः -38451 ▁संयोजय -38452 ▁संसारी -38453 ▁सक्ताः -38454 ▁सङ्कलन -38455 ▁सत्तां -38456 ▁सद्भाव -38457 ▁सन्धेः -38458 ▁सन्निक -38459 ▁सफलानि -38460 ▁समाजेन -38461 ▁सम्भ्र -38462 ▁सर्वोप -38463 ▁सविशेष -38464 ▁सहकारः -38465 ▁सहायेन -38466 ▁सागरतट -38467 ▁सामरिक -38468 ▁सारथिः -38469 ▁सालङ्क -38470 ▁सालिम् -38471 ▁सुनामी -38472 ▁सुर्जन -38473 ▁सूक्तं -38474 ▁सूचितः -38475 ▁सेवानि -38476 ▁सैन्ये -38477 ▁स्थापन -38478 ▁स्पर्ष -38479 ▁स्रवति -38480 ▁स्वजीव -38481 ▁स्वरेण -38482 ▁हत्यां -38483 ▁हरिणाः -38484 ▁हुसेन् -38485 ▁हेमन्त -38486 ▁ಬಂಗಾಳಿ -38487 electric -38488 izamabad -38489 अधिनियमः -38490 अमेरिकन् -38491 उत्तिष्ठ -38492 एतस्मात् -38493 कर्मभ्यः -38494 कादारभ्य -38495 काररूपेण -38496 क्षत्रिय -38497 गिरिरङ्ग -38498 गृह्णामि -38499 ग्रहणात् -38500 ङ्गत्लाय -38501 चातुर्यं -38502 चार्यात् -38503 चिन्तामण -38504 जलाशयस्य -38505 ज्ञानमेव -38506 त्त्वस्य -38507 दावणगेरे -38508 द्रव्यम् -38509 ध्यायेषु -38510 निःश्रेय -38511 निर्माता -38512 निर्मिते -38513 निवृत्ति -38514 नौयानस्य -38515 न्त्राणि -38516 पत्तनेषु -38517 परमात्मा -38518 परित्याग -38519 परीक्षणं -38520 पर्यन्तः -38521 पर्वतात् -38522 पुत्तूरु -38523 पुस्तकाल -38524 प्रत्यये -38525 प्रत्येक -38526 प्रभृतयो -38527 प्रवृद्ध -38528 भयक्रोधः -38529 भयारण्यं -38530 मकुर्वन् -38531 मन्त्रम् -38532 मप्यस्ति -38533 महाभागेन -38534 महोत्सवं -38535 मिवास्ति -38536 म्बाब्वे -38537 रत्नावली -38538 रहरप्रिय -38539 रूपेणापि -38540 र्ज्योति -38541 र्भूत्वा -38542 र्मन्त्र -38543 लिङ्गानि -38544 वर्तनस्य -38545 वाचस्पति -38546 विक्रयणं -38547 विचारधार -38548 विभक्तिः -38549 विषयकानि -38550 विसर्जनं -38551 विस्तारे -38552 व्यवहारं -38553 व्याकरणं -38554 व्याकरणे -38555 व्याप्ति -38556 व्यावहार -38557 शक्तीनां -38558 शतमानस्य -38559 शब्दस्या -38560 शमनार्थं -38561 शिलालेखे -38562 शीत्यधिक -38563 श्लोकस्य -38564 संयोजनम् -38565 संरक्षणं -38566 संस्कारं -38567 सङ्ख्यया -38568 सङ्ग्रहण -38569 सङ्घटनेन -38570 सञ्चालनं -38571 सत्तायाः -38572 सम्पत्ति -38573 सहस्रनाम -38574 सिंहासनं -38575 सुन्दरम् -38576 सूर्यस्य -38577 सौकर्यम् -38578 स्थलानां -38579 स्थानाम् -38580 स्थैर्यं -38581 हरितकानि -38582 ाभ्यासेन -38583 ामहोदयेन -38584 ामुपयोगी -38585 ोद्देश्य -38586 ्यत्वात् -38587 ▁address -38588 ▁appears -38589 ▁britann -38590 ▁display -38591 ▁follows -38592 ▁gardens -38593 ▁illustr -38594 ▁instead -38595 ▁jayanti -38596 ▁kingdom -38597 ▁lakshmi -38598 ▁located -38599 ▁masters -38600 ▁proceed -38601 ▁shankar -38602 ▁stanley -38603 ▁subject -38604 ▁theatre -38605 ▁thought -38606 ▁vedanta -38607 ▁अकारयन् -38608 ▁अचालयत् -38609 ▁अजायन्त -38610 ▁अज्ञानं -38611 ▁अज्ञानी -38612 ▁अद्यतनं -38613 ▁अधुनातन -38614 ▁अनुसरन् -38615 ▁अन्तरेण -38616 ▁अन्त्यं -38617 ▁अन्यदपि -38618 ▁अपश्यन् -38619 ▁अभिन्ना -38620 ▁अभिमानी -38621 ▁अभिलाषः -38622 ▁अमारयत् -38623 ▁अय्यङ्ग -38624 ▁अलौकिकं -38625 ▁अवस्थां -38626 ▁अविभक्त -38627 ▁अस्थाने -38628 ▁आकर्षकः -38629 ▁आकृष्टा -38630 ▁आग्नेये -38631 ▁आग्रातः -38632 ▁आचरन्तः -38633 ▁आचरितुं -38634 ▁आत्मकथा -38635 ▁आत्मनां -38636 ▁आनयन्ति -38637 ▁आनीतवती -38638 ▁आरक्षकः -38639 ▁आराध्यः -38640 ▁आर्ट्स् -38641 ▁आवेदनम् -38642 ▁इण्डिका -38643 ▁इन्द्रं -38644 ▁इष्टवती -38645 ▁उच्छ्रि -38646 ▁उत्तमां -38647 ▁उदात्तः -38648 ▁उद्दण्ड -38649 ▁उपजायते -38650 ▁उपत्यका -38651 ▁उपमानम् -38652 ▁उपलब्धा -38653 ▁उपवेश्य -38654 ▁उस्ताद् -38655 ▁ऊर्मिला -38656 ▁कन्दुको -38657 ▁कर्नूलु -38658 ▁कल्पनां -38659 ▁कादम्बर -38660 ▁कार्बोह -38661 ▁कार्याय -38662 ▁कुलपतिः -38663 ▁कूप्यां -38664 ▁कृत्वैव -38665 ▁केरोलस् -38666 ▁कैवल्यं -38667 ▁कोलम्बो -38668 ▁क्रीडकौ -38669 ▁क्रूराः -38670 ▁खिन्नाः -38671 ▁गर्भात् -38672 ▁गीयन्ते -38673 ▁गुणवत्त -38674 ▁गुप्तचर -38675 ▁गृहाणां -38676 ▁गृहीतुं -38677 ▁गोधूमेन -38678 ▁चतुर्था -38679 ▁चतुर्यु -38680 ▁चन्द्रे -38681 ▁चाल्यते -38682 ▁चिन्तया -38683 ▁चीनदेशे -38684 ▁छन्दसां -38685 ▁जीवितुं -38686 ▁जुगुप्स -38687 ▁जूनमासे -38688 ▁जैसलमेर -38689 ▁झालावाड -38690 ▁टिप्पणी -38691 ▁टीकायां -38692 ▁टेक्नोल -38693 ▁तद्विषय -38694 ▁ताक्रम् -38695 ▁तादृशीं -38696 ▁तानसेनः -38697 ▁तापमाने -38698 ▁तिरुत्त -38699 ▁तिलकस्य -38700 ▁तृणकुले -38701 ▁तेजस्वि -38702 ▁तेजोलेश -38703 ▁तेषामपि -38704 ▁त्यक्तं -38705 ▁त्यजेत् -38706 ▁त्याज्य -38707 ▁दरिद्रः -38708 ▁दर्शितं -38709 ▁दातव्या -38710 ▁दिङ्नाग -38711 ▁दूरवाणी -38712 ▁दृष्टिं -38713 ▁देवलोकं -38714 ▁देशजनाः -38715 ▁देशीयाः -38716 ▁द्वादशः -38717 ▁धर्मसम् -38718 ▁धान्यम् -38719 ▁धान्याक -38720 ▁धैर्यम् -38721 ▁नाडीनां -38722 ▁नामदेवः -38723 ▁नारायणा -38724 ▁निघण्टु -38725 ▁निमेषाः -38726 ▁नियंत्र -38727 ▁निरीक्ष -38728 ▁निर्जीव -38729 ▁निर्यात -38730 ▁निवसतां -38731 ▁निस्सार -38732 ▁नौकायान -38733 ▁पञ्चकोश -38734 ▁पञ्चमम् -38735 ▁पञ्चशिख -38736 ▁पटियाला -38737 ▁पण्डिता -38738 ▁परिमिता -38739 ▁पादमिते -38740 ▁पादरक्ष -38741 ▁पार्यते -38742 ▁पुरोहित -38743 ▁पूजायां -38744 ▁पूर्तिः -38745 ▁पृथ्वीप -38746 ▁प्रकरणं -38747 ▁प्रकाश् -38748 ▁प्रगतिं -38749 ▁प्रचलत् -38750 ▁प्रतापी -38751 ▁प्रतीता -38752 ▁प्रथमां -38753 ▁प्रवीणः -38754 ▁प्रसादं -38755 ▁प्रसारं -38756 ▁प्राजाप -38757 ▁प्रायतत -38758 ▁प्रोवाच -38759 ▁बङ्गाला -38760 ▁बहुभाषा -38761 ▁बालाघाट -38762 ▁बिन्दोः -38763 ▁भक्तस्य -38764 ▁भवनानां -38765 ▁भविष्यं -38766 ▁भव्यानि -38767 ▁भाव्यम् -38768 ▁भूगर्भे -38769 ▁भूमण्डल -38770 ▁भूम्यां -38771 ▁भोगानां -38772 ▁भ्रातरः -38773 ▁मनीषिणः -38774 ▁मनुष्या -38775 ▁मन्येते -38776 ▁मर्यादा -38777 ▁महारथाः -38778 ▁महाशयेन -38779 ▁माणिक्य -38780 ▁मातृवत् -38781 ▁मानसिकं -38782 ▁मुकुन्द -38783 ▁मृगालयः -38784 ▁मोहिताः -38785 ▁यज्ञश्च -38786 ▁यन्त्रे -38787 ▁यास्केन -38788 ▁यास्यसि -38789 ▁युक्तिः -38790 ▁रक्तनाल -38791 ▁रचितस्य -38792 ▁राजनैति -38793 ▁राजमाषः -38794 ▁राजीमती -38795 ▁राज्ञीं -38796 ▁राराजते -38797 ▁रूपान्त -38798 ▁लयनानां -38799 ▁लिस्टर् -38800 ▁वर्षयोः -38801 ▁वर्षीया -38802 ▁वामनस्य -38803 ▁विक्रीय -38804 ▁विप्राः -38805 ▁विमातुः -38806 ▁विलम्बः -38807 ▁विविक्त -38808 ▁विस्मयः -38809 ▁विहाराय -38810 ▁वृक्षैः -38811 ▁वृत्तम् -38812 ▁वैदर्भी -38813 ▁व्यतिरे -38814 ▁व्यस्तः -38815 ▁व्यायोग -38816 ▁शक्तिम् -38817 ▁शरणानां -38818 ▁शरीरिणं -38819 ▁शरीरिणि -38820 ▁शिग्रुः -38821 ▁शिरोमणि -38822 ▁शिलायां -38823 ▁शिल्पम् -38824 ▁श्रीसुर -38825 ▁षड्विंश -38826 ▁संज्ञया -38827 ▁संज्ञाः -38828 ▁संभावना -38829 ▁संवैधान -38830 ▁सक्रिया -38831 ▁सञ्चिका -38832 ▁सत्कर्म -38833 ▁सत्कारं -38834 ▁सत्यभाम -38835 ▁सदस्यैः -38836 ▁सदाचारः -38837 ▁सन्तानं -38838 ▁सन्निधौ -38839 ▁सभामण्ड -38840 ▁समत्वम् -38841 ▁समभावेन -38842 ▁समर्थकः -38843 ▁समाख्या -38844 ▁समाप्तौ -38845 ▁समीक्षा -38846 ▁समुदेति -38847 ▁समुद्रं -38848 ▁सम्पत्त -38849 ▁सहाय्यं -38850 ▁सहिष्णु -38851 ▁सहोदराः -38852 ▁साम्यता -38853 ▁सिकन्दर -38854 ▁सिन्धुः -38855 ▁सीमाप्र -38856 ▁सुकन्या -38857 ▁सुन्दरे -38858 ▁सूत्रैः -38859 ▁स्तम्भे -38860 ▁स्तरस्य -38861 ▁स्तूयते -38862 ▁स्थगितः -38863 ▁स्थित्य -38864 ▁स्नानम् -38865 ▁स्मृताः -38866 ▁स्मृत्य -38867 ▁स्यात्त -38868 ▁स्वदेशं -38869 ▁हाइड्रो -38870 ▁हिडिम्ब -38871 ▁हिन्दुः -38872 ▁हीलियम् -38873 ▁हृद्रोग -38874 ▁१९४५तमे -38875 ▁२००६तमे -38876 ▁२००८तमे -38877 ▁ನಾಟಕಗಳು -38878 -000000-0 -38879 araswathi -38880 अमावास्या -38881 औद्योगिकी -38882 कन्नडकवयः -38883 कार्यालये -38884 काव्यानां -38885 क्रियन्ते -38886 क्रीडाङ्ग -38887 क्षेत्राय -38888 गुणयुक्ता -38889 घवेन्द्रः -38890 चिन्तनानि -38891 तमवर्षात् -38892 त्यक्त्वा -38893 त्वसन्धिः -38894 निर्मितिः -38895 निर्वहणाय -38896 निवृत्तिः -38897 निस्थानम् -38898 न्द्रियैः -38899 न्यायाधीश -38900 परिस्थितौ -38901 परीक्षाम् -38902 पृथ्वीराज -38903 भिवृद्धिः -38904 मनुभवन्ति -38905 मन्दिरमपि -38906 मात्रात्म -38907 याथात्म्य -38908 लेब्राण्ट -38909 वाणिज्यम् -38910 वासुदेवेन -38911 विद्यालयं -38912 व्यवहारेण -38913 शासकानाम् -38914 सन्तुष्टः -38915 सम्पन्नाः -38916 सर्वस्वम् -38917 सामग्र्यः -38918 साम्यवादि -38919 ानुष्ठानं -38920 ायुक्तस्य -38921 िकार्याणि -38922 ोदाहरणानि -38923 ोद्यमानां -38924 ोद्योगस्य -38925 ्त्रिंशत् -38926 ▁000–000. -38927 ▁adilabad -38928 ▁agencies -38929 ▁buddhism -38930 ▁bulletin -38931 ▁business -38932 ▁einstein -38933 ▁elephant -38934 ▁frequent -38935 ▁inscript -38936 ▁paralymp -38937 ▁position -38938 ▁resource -38939 ▁services -38940 ▁writings -38941 ▁अकर्मण्य -38942 ▁अक्षरस्य -38943 ▁अग्रभागं -38944 ▁अङ्गानां -38945 ▁अदर्शयत् -38946 ▁अद्भुतम् -38947 ▁अधिकरणम् -38948 ▁अधिदेवता -38949 ▁अनासक्तः -38950 ▁अनुनासिक -38951 ▁अनुवादम् -38952 ▁अनुशासनं -38953 ▁अन्नदानं -38954 ▁अन्येऽपि -38955 ▁अरण्येषु -38956 ▁अरसीकेरे -38957 ▁अलङ्कृतः -38958 ▁अलहाबाद् -38959 ▁अवर्जनीय -38960 ▁अव्यक्तं -38961 ▁अशक्नोत् -38962 ▁अश्वघोषः -38963 ▁अष्टानां -38964 ▁आकाङ्क्ष -38965 ▁आच्छाद्य -38966 ▁आत्मवान् -38967 ▁आरब्धस्य -38968 ▁आरूढवान् -38969 ▁आश्वलायन -38970 ▁आह्वानम् -38971 ▁इन्द्राय -38972 ▁उत्तमतया -38973 ▁उत्तमानि -38974 ▁उत्तीर्य -38975 ▁उदरवेदना -38976 ▁उद्घाट्य -38977 ▁उपनिबद्ध -38978 ▁उपयुक्तः -38979 ▁उपविभागः -38980 ▁उपेन्द्र -38981 ▁उर्वश्या -38982 ▁एकस्याम् -38983 ▁एतदर्थम् -38984 ▁औचित्यम् -38985 ▁कर्पूरम् -38986 ▁कर्मफलम् -38987 ▁कर्माशयः -38988 ▁कल्याणम् -38989 ▁काठिन्यं -38990 ▁कामक्रोध -38991 ▁कारणेनैव -38992 ▁कार्लिन् -38993 ▁किङ्ग्स् -38994 ▁कुन्दगोळ -38995 ▁कृतास्ति -38996 ▁कैमासस्य -38997 ▁क्रीडकेन -38998 ▁क्वचिदपि -38999 ▁गणतन्त्र -39000 ▁गण्यन्ते -39001 ▁गमनागमनं -39002 ▁गिन्निस् -39003 ▁गुणेभ्यः -39004 ▁ग्रामीणा -39005 ▁ग्रिगोर् -39006 ▁ग्रीष्मः -39007 ▁चतुर्भिः -39008 ▁चतुर्भुज -39009 ▁चित्रितः -39010 ▁चौरासिया -39011 ▁छित्त्वा -39012 ▁जागरिताः -39013 ▁जायमानाः -39014 ▁डिण्डोरी -39015 ▁डेमोक्रे -39016 ▁तपस्विनः -39017 ▁तस्यामेव -39018 ▁तिम्मप्प -39019 ▁तीक्ष्णा -39020 ▁त्रिचक्र -39021 ▁त्रिपाठी -39022 ▁त्रिपुरी -39023 ▁त्रिविधः -39024 ▁दानरूपेण -39025 ▁दास्यामि -39026 ▁दीर्घतमा -39027 ▁दुष्करम् -39028 ▁देशप्रेम -39029 ▁द्रव्यम् -39030 ▁धर्मस्थल -39031 ▁धातुभ्यः -39032 ▁नाट्यस्य -39033 ▁नायकत्वं -39034 ▁नायकानां -39035 ▁नारिकेलः -39036 ▁निमग्नाः -39037 ▁नियोजयति -39038 ▁निर्मितौ -39039 ▁निर्वचनं -39040 ▁निवारिता -39041 ▁निवृत्ता -39042 ▁निवेदनम् -39043 ▁निश्चिते -39044 ▁निष्कर्ष -39045 ▁नीललोहित -39046 ▁नूतनानां -39047 ▁नैर्ऋत्य -39048 ▁पञ्चमुखी -39049 ▁पञ्चवारं -39050 ▁पतितवान् -39051 ▁परिगणयति -39052 ▁परिगणिता -39053 ▁पर्यटनाय -39054 ▁पर्वतात् -39055 ▁पाठकानां -39056 ▁पानार्थं -39057 ▁पार्ष्णि -39058 ▁पुत्रकाम -39059 ▁पुराणकथा -39060 ▁पुरातनम् -39061 ▁पुरुषेषु -39062 ▁पूर्वत्र -39063 ▁पूर्वनाम -39064 ▁प्रकाशेन -39065 ▁प्रतिभया -39066 ▁प्रत्यहं -39067 ▁प्रददाति -39068 ▁प्रदेशम् -39069 ▁प्रयासम् -39070 ▁प्रशस्तं -39071 ▁प्रश्नम् -39072 ▁प्रसन्नं -39073 ▁प्रासादं -39074 ▁प्लास्मो -39075 ▁फलादेशाय -39076 ▁बसवेश्वर -39077 ▁बान्धवाः -39078 ▁बालवल्लभ -39079 ▁बाल्यात् -39080 ▁बीजिङ्ग् -39081 ▁बुभुक्षा -39082 ▁भक्तियोग -39083 ▁भगिन्याः -39084 ▁भविष्यतः -39085 ▁भागद्वयं -39086 ▁भारतदेशं -39087 ▁भारतीयनौ -39088 ▁भ्रमन्ति -39089 ▁मङ्गलस्य -39090 ▁मच्चित्त -39091 ▁मधुररुचि -39092 ▁मनोहराणि -39093 ▁मन्यामहे -39094 ▁महाराजेन -39095 ▁महाशयस्य -39096 ▁मुहुर्मु -39097 ▁मूर्तिम् -39098 ▁मूलकारणं -39099 ▁मेग्सेसे -39100 ▁मोहम्मदर -39101 ▁यशस्विनः -39102 ▁यातायातं -39103 ▁यातायातः -39104 ▁योगिनाम् -39105 ▁योजितवती -39106 ▁रक्षणस्य -39107 ▁रक्षिताः -39108 ▁रत्नाकरः -39109 ▁राजद्रोह -39110 ▁राजनीतिं -39111 ▁राजशेखरः -39112 ▁राजसमन्द -39113 ▁राज्ययोः -39114 ▁रोगिणाम् -39115 ▁लम्बमानः -39116 ▁लाक्षणिक -39117 ▁लेखकानां -39118 ▁लोकोत्तर -39119 ▁वक्तव्यः -39120 ▁वनस्पतिक -39121 ▁वर्णनानि -39122 ▁वर्धितम् -39123 ▁विचारेषु -39124 ▁विचित्रा -39125 ▁विद्वांस -39126 ▁विभाजनम् -39127 ▁विश्पलया -39128 ▁विस्तारे -39129 ▁वृक्षात् -39130 ▁व्यवहृतः -39131 ▁व्याकुलः -39132 ▁शक्तिशाल -39133 ▁शासनकालः -39134 ▁शिल्पिनः -39135 ▁शून्यमेव -39136 ▁श्रीहरिः -39137 ▁श्रुतवती -39138 ▁षष्ठ्याः -39139 ▁संन्यासः -39140 ▁संन्यासि -39141 ▁संयुक्ता -39142 ▁संवृत्तः -39143 ▁संस्कारा -39144 ▁संस्थाम् -39145 ▁सङ्कीर्त -39146 ▁सत्यामपि -39147 ▁सन्तरामः -39148 ▁सन्तुलनं -39149 ▁सप्तवारं -39150 ▁समकालिकः -39151 ▁समाजवादि -39152 ▁समाजवादी -39153 ▁समीचीनम् -39154 ▁समुद्रती -39155 ▁सम्बोद्ध -39156 ▁सम्मिल्य -39157 ▁सयाजीराव -39158 ▁सर्वदुःख -39159 ▁सर्वार्थ -39160 ▁सांयकाले -39161 ▁साधनायाः -39162 ▁साधारणाः -39163 ▁सूक्तेषु -39164 ▁सूक्ष्मे -39165 ▁सेवायाम् -39166 ▁सोमवासरः -39167 ▁स्तूपस्य -39168 ▁स्थानमेव -39169 ▁स्वमातुः -39170 ▁स्वाधीनं -39171 ▁स्वीकारः -39172 ▁स्वीकृति -39173 ▁हरिहरस्य -39174 ▁हुतात्मा -39175 ▁हृदयभागे -39176 ▁होन्नावर -39177 ▁প্রকাশিত -39178 bindranath -39179 igiriranga -39180 ranganatha -39181 ईश्वरप्रणि -39182 कुटुम्बस्य -39183 क्षेत्रयोः -39184 खातसमुद्रः -39185 गृह्यसूत्र -39186 चतुष्टयस्य -39187 चार्याणाम् -39188 चिकित्साम् -39189 दिनगरेभ्यः -39190 द्रव्याणां -39191 द्वितीयस्य -39192 नप्रक्रिया -39193 नामण्डलस्य -39194 प्रतिष्ठाप -39195 प्रार्थनां -39196 भारतदेशस्य -39197 मारब्धवान् -39198 मुत्पद्यते -39199 राज्येभ्यः -39200 र्भविष्यति -39201 श्चित्तस्य -39202 सनातनधर्मः -39203 समुद्रतीरे -39204 स्पर्धायाः -39205 ातत्पुरुषः -39206 ानुष्ठानेन -39207 ीयश्चासीत् -39208 ोत्पादनस्य -39209 ्राष्ट्रीय -39210 ▁alphabets -39211 ▁christmas -39212 ▁countries -39213 ▁eddington -39214 ▁programme -39215 ▁satyarthi -39216 ▁structure -39217 ▁voiceless -39218 ▁worldwide -39219 ▁अग्निमान् -39220 ▁अङ्कितानि -39221 ▁अङ्गभूतम् -39222 ▁अतीवाकर्ष -39223 ▁अनुशासनम् -39224 ▁अप्रसिद्ध -39225 ▁अभयारण्यं -39226 ▁अभिमन्योः -39227 ▁अभूतपूर्व -39228 ▁अमिताभस्य -39229 ▁अलाउद्दीन -39230 ▁अवरुणद्धि -39231 ▁अवस्थिताः -39232 ▁अष्टादशसु -39233 ▁आचर्यमाणा -39234 ▁आदित्यस्य -39235 ▁आपेक्षिकं -39236 ▁आम्रफलानि -39237 ▁इन्फोसिस् -39238 ▁उद्योगस्य -39239 ▁उन्नतपर्व -39240 ▁उपकुलपतिः -39241 ▁उपदिष्टम् -39242 ▁उपासनायाः -39243 ▁एतन्नगरम् -39244 ▁एरण्डतैलं -39245 ▁एर्नाकुलम -39246 ▁कलियुगस्य -39247 ▁कल्पयितुं -39248 ▁कोलकातातः -39249 ▁गन्धर्वाः -39250 ▁गर्भगृहम् -39251 ▁गान्धिनगर -39252 ▁गृहबन्धने -39253 ▁गोपालदासः -39254 ▁ग्रहराज्य -39255 ▁ग्रामजनाः -39256 ▁चतुर्नीरे -39257 ▁चतुर्वारं -39258 ▁चिदम्बरम् -39259 ▁चेत्यादयः -39260 ▁जगन्निवास -39261 ▁जनतादलस्य -39262 ▁जीवितवान् -39263 ▁जूनमासस्य -39264 ▁ज्ञानेनैव -39265 ▁ज्वालामुख -39266 ▁तत्सर्वम् -39267 ▁तदपेक्षया -39268 ▁तम्पुरान् -39269 ▁तर्जन्याः -39270 ▁तिरुक्कुर -39271 ▁त्रयाणाम् -39272 ▁त्रिविधाः -39273 ▁त्रैलोक्य -39274 ▁दारिद्र्य -39275 ▁देशभक्तिः -39276 ▁द्रष्टारः -39277 ▁धूमशकटयान -39278 ▁नञ्जनगूडु -39279 ▁नवमण्डलैः -39280 ▁नित्यात्म -39281 ▁निम्बूकम् -39282 ▁नियमानाम् -39283 ▁नियुक्ताः -39284 ▁निर्वाचनं -39285 ▁निर्वाचित -39286 ▁निर्वाहकः -39287 ▁नेपालदेशः -39288 ▁नौकायानेन -39289 ▁पट्टनम्ति -39290 ▁परिपूर्णा -39291 ▁परिमाणस्य -39292 ▁परिसरोऽयं -39293 ▁परिस्थितौ -39294 ▁पवित्रतमं -39295 ▁पश्चिमस्य -39296 ▁पश्चिमाभि -39297 ▁पात्राणां -39298 ▁पार्थक्यं -39299 ▁पितापुत्र -39300 ▁पुट्टराजः -39301 ▁पुरोवर्ति -39302 ▁पुल्लिङ्ग -39303 ▁पूर्वाषाढ -39304 ▁पोताश्रयः -39305 ▁प्रकटिताः -39306 ▁प्रतिकृतय -39307 ▁प्रतिवेशी -39308 ▁प्रत्ययाः -39309 ▁प्रयोगस्य -39310 ▁प्रवर्तनं -39311 ▁प्राचीनैः -39312 ▁प्राथमिकी -39313 ▁बाह्यार्थ -39314 ▁बुभुक्षया -39315 ▁ब्रह्मवाद -39316 ▁भट्टेन्दु -39317 ▁मध्यभारते -39318 ▁मन्यमानाः -39319 ▁महावीरात् -39320 ▁महेन्द्रः -39321 ▁माघमासस्य -39322 ▁मानचित्रे -39323 ▁माहात्म्य -39324 ▁माहेन्द्र -39325 ▁मीटर्मितं -39326 ▁यष्टित्रय -39327 ▁योगदानानि -39328 ▁रघुवंशस्य -39329 ▁राक्षसान् -39330 ▁राजधानीतः -39331 ▁राजधानीम् -39332 ▁राजसर्षपः -39333 ▁लेपयित्वा -39334 ▁लोकप्रियं -39335 ▁लोकयानानि -39336 ▁वाल्मीकेः -39337 ▁वास्तविकः -39338 ▁विचार्यते -39339 ▁विजयनगरम् -39340 ▁विपक्षस्य -39341 ▁विमलनाथेन -39342 ▁विरुध्द्य -39343 ▁विशिष्टता -39344 ▁विशिष्टां -39345 ▁विश्रामाल -39346 ▁विस्मिताः -39347 ▁वृत्तान्त -39348 ▁वेदमन्त्र -39349 ▁वेदाध्ययन -39350 ▁व्यापारेण -39351 ▁व्युत्थान -39352 ▁शक्तवन्तः -39353 ▁शरीरवेदना -39354 ▁शिल्पकर्म -39355 ▁शिल्पकलाः -39356 ▁शिवलिङ्गं -39357 ▁श्रीकान्त -39358 ▁श्रीवागीश -39359 ▁संविधानम् -39360 ▁संस्कृतिं -39361 ▁संस्कृत्य -39362 ▁संस्मृत्य -39363 ▁सङ्गच्छति -39364 ▁सञ्चालनम् -39365 ▁समानतायाः -39366 ▁समानरूपेण -39367 ▁समुद्रात् -39368 ▁समुपलब्धं -39369 ▁सम्पर्केण -39370 ▁सम्प्रदान -39371 ▁सम्मेलनम् -39372 ▁सामुद्रिक -39373 ▁सिक्खधर्म -39374 ▁सिद्धराजः -39375 ▁सेण्ट्रल् -39376 ▁सोत्साहेन -39377 ▁स्कन्दस्य -39378 ▁स्तुवन्ति -39379 ▁स्मृतवान् -39380 ▁स्वप्रतिभ -39381 ▁स्वर्णस्य -39382 ▁स्वाधिकार -39383 ▁स्वावलम्ब -39384 ▁हृदयाघातः -39385 कन्नडलेखकाः -39386 क्रियाश्रयः -39387 ग्रन्थेभ्यः -39388 चन्द्रगुप्त -39389 तीर्थाभिधाः -39390 नियमानुसारं -39391 नेपालदेशस्य -39392 परिवर्तनानि -39393 पादपरिमितम् -39394 प्रचालितानि -39395 प्रतिक्रिया -39396 प्रवासोद्यम -39397 माधारीकृत्य -39398 माहात्म्यम् -39399 वन्यजीविधाम -39400 शास्त्रिणां -39401 सङ्ग्रहालये -39402 सम्प्रदायेन -39403 साम्राज्येन -39404 सौन्दर्यस्य -39405 स्थितप्रज्ञ -39406 स्मृतिकाराः -39407 हिन्दुस्तान -39408 ानक्षत्रस्य -39409 ान्तरेष्वपि -39410 ोष्णकटिबन्ध -39411 ▁compressed -39412 ▁considered -39413 ▁devanāgarī -39414 ▁discussion -39415 ▁jyotirling -39416 ▁publishers -39417 ▁simplified -39418 ▁अग्न्याशयः -39419 ▁अङ्कीयभारत -39420 ▁अत्याधुनिक -39421 ▁अत्युन्नता -39422 ▁अत्रान्तरे -39423 ▁अनामिकायाः -39424 ▁अनावृष्टिः -39425 ▁अन्तर्गताः -39426 ▁अन्तर्जाले -39427 ▁अभिनीतवान् -39428 ▁अर्णोराजेन -39429 ▁अस्तित्वम् -39430 ▁आकाशवाण्या -39431 ▁आमन्त्रणम् -39432 ▁आयुर्वेदीय -39433 ▁आरक्षकाणां -39434 ▁इत्यस्यापि -39435 ▁इत्याख्यम् -39436 ▁इष्टिकाभिः -39437 ▁ईशान्यदिशि -39438 ▁उत्पन्नानि -39439 ▁कथयिष्यामि -39440 ▁कर्तयित्वा -39441 ▁कर्पूरदेवी -39442 ▁कान्यकुब्ज -39443 ▁काफीपेयस्य -39444 ▁किष्किन्धा -39445 ▁कुन्दणगारः -39446 ▁कृष्णपक्षः -39447 ▁केन्द्रेषु -39448 ▁क्याथोलिक् -39449 ▁क्रियाकलाप -39450 ▁गन्धर्वस्य -39451 ▁गुरुदक्षिण -39452 ▁ग्रामेभ्यः -39453 ▁चन्द्रहासः -39454 ▁चायपत्राणि -39455 ▁जिम्बाब्वे -39456 ▁जैनतीर्थम् -39457 ▁ज्योतिर्वि -39458 ▁ज्वालयन्ति -39459 ▁तत्त्वानां -39460 ▁तत्रत्यानि -39461 ▁तत्सम्बन्ध -39462 ▁दक्षिणभागः -39463 ▁दुष्परिणाम -39464 ▁देवायुष्यं -39465 ▁धर्मग्लानि -39466 ▁धर्मप्रचार -39467 ▁नवदेहल्यां -39468 ▁नानाविधानि -39469 ▁निगृहीतानि -39470 ▁नियन्त्रणे -39471 ▁नियुक्तिम् -39472 ▁निरहङ्कारः -39473 ▁निर्दिष्टे -39474 ▁निर्वर्त्य -39475 ▁निर्वाणस्य -39476 ▁निवर्तन्ते -39477 ▁निष्क्रियः -39478 ▁न्ययुङ्क्त -39479 ▁पराक्रमस्य -39480 ▁परिग्ण्यते -39481 ▁परिस्थितयः -39482 ▁पर्यटकानां -39483 ▁पर्यावरणीय -39484 ▁पादोन्नतम् -39485 ▁पुत्ररूपेण -39486 ▁पूर्णरुपेण -39487 ▁पूर्णरूपेण -39488 ▁प्रकटयन्ति -39489 ▁प्रकाश्यते -39490 ▁प्रतिभायाः -39491 ▁प्रत्यक्षे -39492 ▁प्रत्यवायः -39493 ▁प्रभेदानां -39494 ▁प्रशस्त्या -39495 ▁प्रसिद्धिम -39496 ▁प्रस्तावना -39497 ▁प्राप्तवतः -39498 ▁प्रार्थनाः -39499 ▁प्रेरणादाय -39500 ▁बुधग्रहस्य -39501 ▁भरतनाट्यम् -39502 ▁भारतद्वारं -39503 ▁भुवनेश्वरी -39504 ▁मङ्गळूरुतः -39505 ▁मधुच्छन्दः -39506 ▁मरीचिकायाः -39507 ▁महाभारतात् -39508 ▁मानववर्षम् -39509 ▁मुख्यरूपेण -39510 ▁योजितवन्तः -39511 ▁रक्तपित्तं -39512 ▁रागीधान्यं -39513 ▁राज्यानाम् -39514 ▁लिखितवन्तः -39515 ▁लोकमान्यति -39516 ▁लौङ्गत्लाय -39517 ▁वर्धितवान् -39518 ▁वासुदेवस्य -39519 ▁विकासार्थं -39520 ▁विमानचालकः -39521 ▁विरचितवान् -39522 ▁विशालाक्षी -39523 ▁विश्वकर्मा -39524 ▁विश्वभारती -39525 ▁वेदाङ्गानि -39526 ▁व्यक्तित्व -39527 ▁व्यक्तीनां -39528 ▁व्यवस्थितं -39529 ▁शास्त्रविह -39530 ▁शिक्षकाणां -39531 ▁शिवदेवालयः -39532 ▁श्रीनारायण -39533 ▁श्रीशङ्करः -39534 ▁संसत्सदस्य -39535 ▁सत्याग्रहः -39536 ▁सत्येन्द्र -39537 ▁सम्प्रार्थ -39538 ▁सर्वव्यापी -39539 ▁सहायकत्वेन -39540 ▁सांविधानिक -39541 ▁साम्प्रतिक -39542 ▁सिद्धेश्वर -39543 ▁सुग्रीवस्य -39544 ▁सुर्जनचरित -39545 ▁सुविधिनाथः -39546 ▁सैनिकानाम् -39547 ▁स्नानार्थं -39548 ▁स्पृष्ट्वा -39549 ▁स्वधर्मस्य -39550 ▁स्वपुत्राय -39551 ▁स्वीकरणीयः -39552 ▁हिन्दुधर्म -39553 कार्यक्रमान् -39554 क्षेत्रमस्ति -39555 चतुःषष्टितमं -39556 देहलीमण्डलम् -39557 पूर्णिमायाम् -39558 प्रक्रियायां -39559 महत्त्वपूर्ण -39560 मातामन्दिरम् -39561 व्यवस्थायाम् -39562 ▁banarsidass -39563 ▁chitradurga -39564 ▁अक्षयतृतीया -39565 ▁अग्निदेवस्य -39566 ▁अग्निहोत्रं -39567 ▁अतिप्राचीनः -39568 ▁अतीवानन्दाय -39569 ▁अफगानिस्थान -39570 ▁अल्लमप्रभुः -39571 ▁अवधिज्ञानेन -39572 ▁असङ्ख्याकाः -39573 ▁आङ्ग्लेयान् -39574 ▁आत्मज्ञानम् -39575 ▁आत्मतत्त्वं -39576 ▁आत्मसमर्पणं -39577 ▁आध्यात्मिकं -39578 ▁इत्यस्योपरि -39579 ▁इन्द्रभूतिः -39580 ▁उन्नतस्थाने -39581 ▁उपयुज्यमानं -39582 ▁उपयुज्यमाना -39583 ▁उल्लेखमस्ति -39584 ▁एकविंशतितमे -39585 ▁एकसदनात्मकं -39586 ▁कथयिष्यन्ति -39587 ▁कुन्तीपुत्र -39588 ▁कृषिकार्यम् -39589 ▁केवलज्ञानम् -39590 ▁क्रीडाङ्गणं -39591 ▁क्षीरोत्पाद -39592 ▁चिकित्सायां -39593 ▁चित्रोष्ट्र -39594 ▁जीवननिर्वाह -39595 ▁तदनन्तरकाले -39596 ▁तन्निमित्तं -39597 ▁तिरुवळ्ळूरु -39598 ▁त्यक्तवन्तः -39599 ▁त्यागपत्रम् -39600 ▁त्रिविक्रमः -39601 ▁दीपावलीपर्व -39602 ▁धावनाङ्कान् -39603 ▁नमस्कृतवान् -39604 ▁नाभिकेन्द्र -39605 ▁निदेशकत्वेन -39606 ▁निर्णीतवान् -39607 ▁निर्धार्यते -39608 ▁नेमिकुमारेण -39609 ▁पञ्चतन्त्रे -39610 ▁परिवर्तिताः -39611 ▁पाकिस्तानम् -39612 ▁पाण्डवानाम् -39613 ▁पुरस्कारान् -39614 ▁पृष्ठभूमिका -39615 ▁प्रकाशयितुं -39616 ▁प्रकीर्तितः -39617 ▁प्रतापसिंहः -39618 ▁प्रतिज्ञाम् -39619 ▁प्रतिपादनम् -39620 ▁प्रत्याहारः -39621 ▁प्रत्येकेषु -39622 ▁प्रदर्शनस्य -39623 ▁प्रदेशेभ्यः -39624 ▁प्रप्रथमतया -39625 ▁प्रवर्तमाना -39626 ▁प्रवासार्थं -39627 ▁प्रविष्टवती -39628 ▁प्रश्नोत्तर -39629 ▁प्रस्थितवती -39630 ▁प्राप्तव्यं -39631 ▁प्रेरितवान् -39632 ▁बहिरागच्छति -39633 ▁बृहत्संहिता -39634 ▁ब्रह्मस्फुट -39635 ▁भूवैज्ञानिक -39636 ▁भौतशास्त्रे -39637 ▁मधुमक्षिकाः -39638 ▁मन्त्रमुग्ध -39639 ▁महद्योगदानं -39640 ▁महाभाष्यस्य -39641 ▁मिथ्यात्वम् -39642 ▁मुख्यमापिका -39643 ▁मृत्युदण्डः -39644 ▁मेलकर्तृराग -39645 ▁यमुनानद्याः -39646 ▁रक्षणार्थम् -39647 ▁लोकान्तिकाः -39648 ▁वर्णितवन्तः -39649 ▁वर्षद्वयस्य -39650 ▁वशीकृतवन्तः -39651 ▁वाशिङ्ग्टन् -39652 ▁वासुपूज्येन -39653 ▁वास्तविकतया -39654 ▁विद्यमानासु -39655 ▁विद्युन्मान -39656 ▁विधिपूर्वकं -39657 ▁विशिष्टानां -39658 ▁विश्वनाथस्य -39659 ▁वैशाखमासस्य -39660 ▁व्यवस्थायां -39661 ▁व्याख्यातम् -39662 ▁शान्तिनाथेन -39663 ▁शुष्कीकरोति -39664 ▁शैत्यकालस्य -39665 ▁षष्ठाध्याये -39666 ▁सङ्गीतनिदेश -39667 ▁सत्त्वरजस्त -39668 ▁समत्वबुद्धि -39669 ▁सम्प्राप्ता -39670 ▁सम्यग्दर्शन -39671 ▁सृष्टिकर्ता -39672 ▁स्वतन्त्रम् -39673 ▁स्वास्थ्यम् -39674 ▁हस्तिनापुरं -39675 ग्रन्थानुसारं -39676 दिनदर्शिकायां -39677 पर्वतश्रेणिषु -39678 वर्षाभ्यन्तरे -39679 विक्रमादित्यः -39680 शब्दचन्द्रिका -39681 श्चित्तवृत्ति -39682 समुद्रकुक्षिः -39683 सर्वोच्चन्याय -39684 सहस्रवर्षाणां -39685 ▁commonwealth -39686 ▁अलेक्साण्डर् -39687 ▁आत्मतत्त्वम् -39688 ▁इदानीन्तनस्य -39689 ▁कापुरुषतायाः -39690 ▁कार्तिकेयस्य -39691 ▁किञ्चित्कालं -39692 ▁कृष्णवर्णीया -39693 ▁क्षेत्रमस्ति -39694 ▁खरतरगच्छपट्ट -39695 ▁चन्द्रवंशस्य -39696 ▁तदानीन्तनस्य -39697 ▁त्रिशताधिकनव -39698 ▁दक्षिणभागस्य -39699 ▁दरीदृश्यन्ते -39700 ▁देहलीप्रदेशे -39701 ▁ध्येयवाक्यम् -39702 ▁पुराणानुसारं -39703 ▁प्रक्षिपन्ति -39704 ▁प्रयुक्तवान् -39705 ▁प्रसिद्धानां -39706 ▁प्राचुर्यात् -39707 ▁ब्रह्मचारिणः -39708 ▁मङ्गलग्रहस्य -39709 ▁मणिपुरीनृत्य -39710 ▁रेलस्थानकानि -39711 ▁रोबस्टवंशस्य -39712 ▁विधानमण्डलम् -39713 ▁विरोधपक्षस्य -39714 ▁विविधजातीयाः -39715 ▁शाकम्भरीदेवी -39716 ▁शोचितुमर्हसि -39717 ▁श्रीशङ्करस्य -39718 ▁श्रुतिस्मृति -39719 ▁संयुक्तराज्य -39720 ▁सङ्गृहीतवान् -39721 ▁समाहितचित्तः -39722 ▁सायणाचार्येण -39723 ▁सीमन्तोन्नयन -39724 ▁हननक्रियायाः -39725 ▁हावेरीमण्डले -39726 न्द्रियनिग्रहः -39727 प्राप्त्यर्थम् -39728 लोकसभाक्षेत्रं -39729 स्वातन्त्र्ययो -39730 ▁comprehensive -39731 ▁अनिवार्यत्वेन -39732 ▁अनुवादप्रदीपः -39733 ▁अष्टादशशतकस्य -39734 ▁आङ्ग्लसर्वकार -39735 ▁आचार्यभिक्षोः -39736 ▁आधिकारिकरूपेण -39737 ▁आश्चर्यचकिताः -39738 ▁उत्पत्तिविषये -39739 ▁एकादशदिनानाम् -39740 ▁ओरिस्साराज्ये -39741 ▁कर्नाटकराज्ये -39742 ▁कार्त्तिकमासे -39743 ▁कुर्वन्नासीत् -39744 ▁केन्द्रशासिते -39745 ▁कोडगुमण्डलस्य -39746 ▁क्रैस्तपूर्वं -39747 ▁जैनसाहित्येषु -39748 ▁ज्येष्ठमासस्य -39749 ▁दाक्षायिण्याः -39750 ▁द्विशताधिकचतु -39751 ▁निर्माणकार्ये -39752 ▁निर्माणार्थम् -39753 ▁निर्योगक्षेमः -39754 ▁प्रयोगशालायाः -39755 ▁प्रस्थितवन्तः -39756 ▁प्राचीनभारतीय -39757 ▁ब्राह्मणानाम् -39758 ▁महात्मागान्धि -39759 ▁महाविद्यालयतः -39760 ▁रसायनशास्त्रे -39761 ▁रायचूरुमण्डले -39762 ▁राष्ट्रियपर्व -39763 ▁वार्षिकीदानम् -39764 ▁विजयलक्ष्म्या -39765 ▁विद्यार्थिभिः -39766 ▁शङ्कराचार्येण -39767 ▁शतपथब्राह्मणं -39768 ▁श्रीनरेन्द्रः -39769 ▁श्रीलालबहादुर -39770 ▁सम्मेदशिखरस्य -39771 ▁सुपार्श्वनाथः -39772 ▁सूर्यमन्दिरम् -39773 ▁स्वीकर्तव्यम् -39774 क्रान्तिकारिणां -39775 प्राध्यापकत्वेन -39776 बालपुरस्कारभाजः -39777 विश्वविद्यालयाः -39778 संशोधनकेन्द्रम् -39779 ▁surasaraswathi -39780 ▁अन्ताराष्ट्रीय -39781 ▁अर्थशास्त्रस्य -39782 ▁उत्तराधिकारिणे -39783 ▁उत्पत्तिर्भवति -39784 ▁कर्तव्यकर्मणां -39785 ▁कुमारिलभट्टस्य -39786 ▁कुरुक्षेत्रस्य -39787 ▁गुजरातीभाषायाः -39788 ▁गुरुग्रन्थसाहि -39789 ▁ग्वालियरविभागे -39790 ▁धार्तराष्ट्राः -39791 ▁पृथ्वीराजविजये -39792 ▁प्रतिनिधिरूपेण -39793 ▁प्रसिद्धिरस्ति -39794 ▁भविष्यत्कालस्य -39795 ▁भारतीयक्रिकेट् -39796 ▁भास्कराचार्येण -39797 ▁महात्मागान्धेः -39798 ▁महाविद्यालयात् -39799 ▁रामानुजाचार्यः -39800 ▁राष्ट्रपतिभवने -39801 ▁श्रीरामचन्द्रः -39802 ▁सरस्वतीदेव्याः -39803 ▁सुन्दरशिल्पानि -39804 ▁सुशीलाभगिन्याः -39805 ▁स्वातन्त्र्येण -39806 मूलकांग्रेसपक्षः -39807 राष्ट्रियोद्यानं -39808 ▁अधिकविवरणार्थम् -39809 ▁आकर्षणकेन्द्रम् -39810 ▁गुल्बर्गामण्डले -39811 ▁चामराजनगरमण्डले -39812 ▁जगदीशचन्द्रबोसः -39813 ▁प्रत्यागच्छन्ति -39814 ▁बेळगावीमण्डलस्य -39815 ▁ब्रह्मसूत्राणां -39816 ▁मिजोरामराज्यस्य -39817 ▁मुख्यमन्त्रिपदं -39818 ▁राजस्थानराज्यम् -39819 ▁राष्ट्रियप्रयोग -39820 ▁विवाहसंस्कारस्य -39821 ▁शिवरात्रिपर्वणि -39822 ▁शिवाजीमहाराजस्य -39823 ▁स्वातन्त्र्यात् -39824 )’ -39825 ,' -39826 -_ -39827 -“ -39828 ?’ -39829 bs -39830 bu -39831 cs -39832 dg -39833 fi -39834 gs -39835 td -39836 yo -39837 zi -39838 ंद -39839 अं -39840 आन -39841 आप -39842 उन -39843 कय -39844 गृ -39845 घं -39846 घे -39847 झु -39848 टज -39849 ढः -39850 तय -39851 पन -39852 पह -39853 बड -39854 मभ -39855 यथ -39856 यॊ -39857 रघ -39858 वक -39859 वॉ -39860 ृप -39861 ौष -39862 জন -39863 তে -39864 েম -39865 োন -39866 કા -39867 ப் -39868 ாம -39869 ுக -39870 ಂಜ -39871 ಕೂ -39872 ಗಿ -39873 ಪಾ -39874 ರಡ -39875 ಾಪ -39876 ೀಕ -39877 ೀರ -39878 ೆರ -39879 ”( -39880 ”. -39881 ”’ -39882 ▁ñ -39883 ▁ষ -39884 ''" -39885 ::: -39886 _-_ -39887 aci -39888 akr -39889 aty -39890 ben -39891 bir -39892 bon -39893 bow -39894 che -39895 die -39896 eer -39897 get -39898 how -39899 hut -39900 iit -39901 ils -39902 ims -39903 inh -39904 key -39905 kur -39906 lal -39907 lig -39908 ney -39909 nik -39910 olf -39911 oll -39912 oro -39913 ped -39914 pop -39915 rag -39916 rec -39917 rim -39918 ris -39919 rot -39920 rut -39921 sal -39922 sav -39923 ser -39924 sey -39925 tas -39926 upi -39927 var -39928 wal -39929 ंघम -39930 ंडल -39931 अगा -39932 आक् -39933 आनु -39934 इस् -39935 कथन -39936 कन् -39937 कमे -39938 करु -39939 काच -39940 कुः -39941 कैल -39942 कोऽ -39943 खनि -39944 गजः -39945 गदग -39946 गरु -39947 गौल -39948 घेल -39949 ङके -39950 चरि -39951 चरी -39952 जाव -39953 जीत -39954 जीर -39955 टत् -39956 टस् -39957 टाइ -39958 डनी -39959 डबि -39960 ड़े -39961 डाय -39962 डाल -39963 डों -39964 णैः -39965 ण्द -39966 ततं -39967 तिम -39968 थैव -39969 दतः -39970 दधि -39971 दोह -39972 धरो -39973 धीय -39974 नमि -39975 नरस -39976 नीक -39977 पते -39978 पतौ -39979 परब -39980 पाड -39981 पिक -39982 प्ट -39983 फ़ौ -39984 बनि -39985 बरो -39986 बाज -39987 बुर -39988 भयः -39989 भवत -39990 भीः -39991 भीत -39992 भ्व -39993 मगध -39994 मठं -39995 मपी -39996 मरि -39997 महः -39998 मैल -39999 रमा -40000 राब -40001 लीग -40002 लेस -40003 वणं -40004 वदन -40005 वमी -40006 वयः -40007 वयव -40008 विप -40009 वीत -40010 वैय -40011 वैश -40012 वैष -40013 शरो -40014 शशि -40015 शीर -40016 षण् -40017 षस् -40018 सदि -40019 सिं -40020 सिन -40021 सीव -40022 सोर -40023 हत् -40024 हाम -40025 हें -40026 ातु -40027 ादं -40028 ादन -40029 ारन -40030 ाहे -40031 िंग -40032 ुला -40033 ूना -40034 ूनी -40035 ूले -40036 ूलो -40037 ृशि -40038 ेशं -40039 ेषू -40040 ैना -40041 ॉक् -40042 ौका -40043 ौदन -40044 ौरी -40045 १०५ -40046 ११२ -40047 १३१ -40048 १९४ -40049 ३६० -40050 ४५० -40051 ५६० -40052 ७२० -40053 ९५० -40054 ९८२ -40055 ন্ধ -40056 প্র -40057 ষ্ট -40058 ীয় -40059 ্বর -40060 ্রু -40061 ક્ત -40062 நமத -40063 ಂಡ್ -40064 ಕ್ರ -40065 ಡ್ಡ -40066 ತ್ಮ -40067 ದರ್ -40068 ನಿಕ -40069 ರ್ನ -40070 ಲಿಯ -40071 ಷ್ಯ -40072 ಿಸಿ -40073 ṭān -40074 ▁lu -40075 ▁ly -40076 ▁ml -40077 ▁sr -40078 ▁tô -40079 ▁wa -40080 ▁yi -40081 ▁ze -40082 ▁उल -40083 ▁ओज -40084 ▁कॄ -40085 ▁खं -40086 ▁घर -40087 ▁घृ -40088 ▁घ् -40089 ▁तब -40090 ▁नद -40091 ▁बच -40092 ▁बट -40093 ▁यॉ -40094 ▁रं -40095 ▁हड -40096 ▁।‘ -40097 ▁কল -40098 ▁জা -40099 ▁দে -40100 ▁સા -40101 ▁ಡಾ -40102 ▁ಪರ -40103 ▁ಮನ -40104 ▁ಮೇ -40105 ▁ಹಿ -40106 ''), -40107 )"," -40108 0.00 -40109 :00. -40110 ails -40111 ains -40112 amur -40113 anka -40114 araj -40115 ased -40116 asht -40117 atna -40118 bett -40119 brew -40120 came -40121 cave -40122 ctic -40123 east -40124 engu -40125 eria -40126 ewel -40127 film -40128 goal -40129 hood -40130 icus -40131 iksh -40132 ippi -40133 itha -40134 ivek -40135 iven -40136 jaya -40137 list -40138 mann -40139 mitt -40140 odor -40141 onom -40142 oram -40143 pect -40144 plan -40145 size -40146 taal -40147 uban -40148 urus -40149 ways -40150 ंश्च -40151 अखिल -40152 अङ्क -40153 अम्ब -40154 आङ्ग -40155 आन्त -40156 इङ्क -40157 इष्ट -40158 कच्छ -40159 कणैः -40160 कदली -40161 कपिल -40162 कम्ब -40163 काकः -40164 काट् -40165 काला -40166 काशि -40167 कास् -40168 कुटि -40169 केरळ -40170 केवल -40171 कोट् -40172 कोणः -40173 कोणा -40174 कोमल -40175 कोरम -40176 कौतु -40177 क्यो -40178 क्लः -40179 खनिः -40180 खानस -40181 गरूप -40182 गेन् -40183 गेरि -40184 गेरी -40185 गोल् -40186 ग्गर -40187 ग्मा -40188 घाटी -40189 घृतं -40190 घोषं -40191 चञ्च -40192 चणकः -40193 चारि -40194 चारो -40195 चेरु -40196 जाम् -40197 जाला -40198 जितं -40199 जिते -40200 जिया -40201 जेषु -40202 ज्जल -40203 ज्जि -40204 ज्ञव -40205 झिल् -40206 टाक् -40207 ट्टय -40208 ठारी -40209 डान् -40210 णादि -40211 णिषु -40212 णीतः -40213 ण्टन -40214 ण्डक -40215 तत्स -40216 तमेन -40217 ताता -40218 तेजो -40219 दाया -40220 दाहः -40221 दाहे -40222 दीना -40223 दीपः -40224 देवि -40225 देवे -40226 देशन -40227 देहा -40228 देहि -40229 द्गत -40230 द्दी -40231 धराः -40232 धाता -40233 धीनः -40234 नक्ष -40235 नगरा -40236 नवीन -40237 नादु -40238 नायः -40239 निति -40240 नेके -40241 न्वय -40242 न्से -40243 परमा -40244 परशु -40245 पाठं -40246 पाडा -40247 पाती -40248 पाली -40249 पिरि -40250 पीट् -40251 प्ला -40252 प्स् -40253 बच्च -40254 बजित -40255 बहदू -40256 बाजी -40257 बेरि -40258 ब्धः -40259 ब्धु -40260 भयान -40261 भरणं -40262 भवाः -40263 भासं -40264 भिरु -40265 भीमः -40266 भुजं -40267 भुवन -40268 मण्ट -40269 मतां -40270 मतीत -40271 मनुः -40272 मरणं -40273 माषः -40274 मिना -40275 मीरा -40276 मुमु -40277 मैट् -40278 मोदी -40279 मोर् -40280 म्पी -40281 म्भो -40282 म्यु -40283 यजुः -40284 यज्व -40285 यतां -40286 यत्य -40287 यनाय -40288 यानो -40289 यालि -40290 यास् -40291 येद् -40292 योरे -40293 रंगा -40294 रणैः -40295 रश्च -40296 रसरो -40297 राट् -40298 राय् -40299 रालि -40300 रिणा -40301 रीया -40302 रुक् -40303 रेवा -40304 रेसा -40305 रोगी -40306 र्की -40307 र्थ् -40308 र्मल -40309 र्मो -40310 लङ्घ -40311 लण्ड -40312 लाभं -40313 लुक् -40314 लेखि -40315 लोपा -40316 ल्पं -40317 ल्पः -40318 ळकाल -40319 वरबा -40320 वळ्ळ -40321 वादो -40322 वाही -40323 विनी -40324 विलि -40325 वेगं -40326 व्रण -40327 शयाः -40328 शय्य -40329 शुनक -40330 शोका -40331 षायं -40332 सक्त -40333 समाप -40334 सलाः -40335 सायण -40336 सास् -40337 सिरि -40338 सिल् -40339 स्टो -40340 स्नि -40341 हरते -40342 हरम् -40343 हळ्ळ -40344 हासन -40345 हॉकी -40346 होली -40347 ऽथवा -40348 ागमः -40349 ागार -40350 ातीय -40351 ाधरी -40352 ापाल -40353 ापीड -40354 ायैव -40355 ायोः -40356 ारती -40357 ालाः -40358 ावधि -40359 ावर् -40360 ासेव -40361 ाहरण -40362 िकान -40363 िन्य -40364 ीपरि -40365 ीभूय -40366 ुम्ब -40367 ेदीप -40368 ेद्य -40369 ेनरस -40370 ैनर् -40371 ोरवी -40372 ोल्ल -40373 ्युल -40374 ्योग -40375 ्रम् -40376 ्वरः -40377 ्वान -40378 ्व्य -40379 ०००० -40380 १९१६ -40381 १९१८ -40382 १९२२ -40383 १९३५ -40384 १९३६ -40385 १९४१ -40386 १९४६ -40387 १९५९ -40388 १९६२ -40389 १९६६ -40390 १९८५ -40391 ুক্ত -40392 ಗ್ಗೆ -40393 ದಿಂದ -40394 ಪೂರ್ -40395 ಾಂತಿ -40396 ೊಂದು -40397 ▁abh -40398 ▁abs -40399 ▁aer -40400 ▁bis -40401 ▁cow -40402 ▁fas -40403 ▁fut -40404 ▁gar -40405 ▁iii -40406 ▁jac -40407 ▁jur -40408 ▁kab -40409 ▁kin -40410 ▁kir -40411 ▁kud -40412 ▁men -40413 ▁mun -40414 ▁neg -40415 ▁nir -40416 ▁org -40417 ▁rem -40418 ▁rig -40419 ▁rit -40420 ▁rām -40421 ▁sad -40422 ▁sap -40423 ▁shi -40424 ▁tim -40425 ▁utc -40426 ▁wil -40427 ▁अका -40428 ▁अचर -40429 ▁अथो -40430 ▁अधा -40431 ▁अपु -40432 ▁अलख -40433 ▁असु -40434 ▁आकृ -40435 ▁आपण -40436 ▁आयः -40437 ▁आलम -40438 ▁आवृ -40439 ▁आहव -40440 ▁आहो -40441 ▁उदी -40442 ▁उप् -40443 ▁ऊटी -40444 ▁एपि -40445 ▁ऐसा -40446 ▁ओजः -40447 ▁ओजो -40448 ▁ककु -40449 ▁कभी -40450 ▁कमी -40451 ▁करौ -40452 ▁कले -40453 ▁कूड -40454 ▁कृश -40455 ▁कोस -40456 ▁खम् -40457 ▁खरी -40458 ▁गीर -40459 ▁चषक -40460 ▁चिप -40461 ▁चैक -40462 ▁जाड -40463 ▁डार -40464 ▁ढाक -40465 ▁ण्य -40466 ▁तरण -40467 ▁तरल -40468 ▁तूल -40469 ▁तौर -40470 ▁दले -40471 ▁धरा -40472 ▁धौल -40473 ▁नवल -40474 ▁निख -40475 ▁नूर -40476 ▁नेन -40477 ▁पटो -40478 ▁पवन -40479 ▁पां -40480 ▁पाच -40481 ▁पू० -40482 ▁फ़ि -40483 ▁फ़े -40484 ▁फॉर -40485 ▁बडे -40486 ▁बढ़ -40487 ▁बलः -40488 ▁बलव -40489 ▁बाई -40490 ▁बाळ -40491 ▁बौध -40492 ▁भयः -40493 ▁भान -40494 ▁मठे -40495 ▁मला -40496 ▁मसी -40497 ▁माथ -40498 ▁मुं -40499 ▁यते -40500 ▁यल् -40501 ▁यहू -40502 ▁रणे -40503 ▁रतौ -40504 ▁रथः -40505 ▁रबर -40506 ▁रसम -40507 ▁रिज -40508 ▁रोध -40509 ▁लेन -40510 ▁लौक -40511 ▁वयम -40512 ▁वसे -40513 ▁वृफ -40514 ▁शंस -40515 ▁शकट -40516 ▁शमः -40517 ▁शवं -40518 ▁शशी -40519 ▁श्ल -40520 ▁सकृ -40521 ▁सखा -40522 ▁सरि -40523 ▁साँ -40524 ▁साक -40525 ▁सुव -40526 ▁से० -40527 ▁सौम -40528 ▁हरी -40529 ▁हिन -40530 ▁हिर -40531 ▁होय -40532 ▁११७ -40533 ▁१२८ -40534 ▁१२९ -40535 ▁१३४ -40536 ▁१५१ -40537 ▁१५३ -40538 ▁१५५ -40539 ▁१६१ -40540 ▁१६२ -40541 ▁१६४ -40542 ▁१७२ -40543 ▁१७५ -40544 ▁१७६ -40545 ▁१८२ -40546 ▁१८४ -40547 ▁२१३ -40548 ▁२१८ -40549 ▁२२४ -40550 ▁२२५ -40551 ▁२४५ -40552 ▁२५१ -40553 ▁२८७ -40554 ▁३कि -40555 ▁४७६ -40556 ▁६५० -40557 ▁ಅವಳ -40558 -000. -40559 0000, -40560 aling -40561 ambia -40562 amese -40563 anese -40564 antea -40565 antha -40566 araha -40567 asian -40568 attes -40569 based -40570 black -40571 class -40572 const -40573 eline -40574 ellar -40575 ender -40576 engar -40577 ength -40578 ether -40579 great -40580 icago -40581 icted -40582 ights -40583 ikram -40584 ishnu -40585 issur -40586 ittle -40587 keley -40588 ledge -40589 nagar -40590 ongol -40591 otrop -40592 riend -40593 share -40594 shree -40595 table -40596 vious -40597 अनादि -40598 अम्बा -40599 आरक्ष -40600 एन्का -40601 कक्षः -40602 कथाम् -40603 कलिका -40604 कल्पा -40605 कळगम् -40606 कविता -40607 क्कले -40608 क्षणः -40609 क्षीण -40610 क्षोभ -40611 गणेशः -40612 गतवती -40613 गमनेन -40614 गमयति -40615 गम्या -40616 गिरिक -40617 गुरवे -40618 गुलुः -40619 गुह्य -40620 गोखले -40621 ग्रेण -40622 घोषणा -40623 घ्राण -40624 ङ्कित -40625 ङ्गणं -40626 चुञ्च -40627 चौहान -40628 च्छता -40629 च्छसि -40630 च्छिन -40631 छन्दः -40632 छन्दो -40633 जनताद -40634 जन्या -40635 जबेत् -40636 जम्बु -40637 जायाः -40638 ज्ञया -40639 ञ्चाल -40640 ट्टर् -40641 ट्याः -40642 ठाकुर -40643 डेयर् -40644 ड्डिः -40645 ड्यां -40646 णामेव -40647 ण्डम् -40648 तनस्य -40649 तपस्य -40650 तमात् -40651 तर्हि -40652 तव्यं -40653 तिरुप -40654 तिह्य -40655 तीनाम -40656 तीव्र -40657 तेऽपि -40658 तैलेन -40659 त्रया -40660 त्वां -40661 थायाः -40662 दर्थं -40663 दृशम् -40664 देवम् -40665 दैवम् -40666 दैहिक -40667 दोलोई -40668 द्दूर -40669 द्धित -40670 द्यमः -40671 द्वयम -40672 द्वया -40673 द्वेग -40674 धातवः -40675 धारणे -40676 ध्यत् -40677 ध्येत -40678 ध्रुव -40679 नाटकं -40680 नियतं -40681 नियमं -40682 नियमा -40683 नियोज -40684 नेल्व -40685 न्दर् -40686 पक्षा -40687 पदमपि -40688 पदविं -40689 पराजय -40690 परीतं -40691 पश्चा -40692 पाणिन -40693 पादान -40694 पादैः -40695 पितरौ -40696 पिल्य -40697 पुलिक -40698 पेद्द -40699 पेरिय -40700 पोस्त -40701 प्लुत -40702 प्स्य -40703 फेसर् -40704 बझार् -40705 बद्धा -40706 बलात् -40707 बाजरा -40708 बालाः -40709 बिल्व -40710 बुक्क -40711 बृहती -40712 भानुः -40713 भावैः -40714 भाषणे -40715 भाषित -40716 भासते -40717 भिर्य -40718 भूतैः -40719 भृत्य -40720 भ्रमण -40721 मनन्त -40722 मनस्क -40723 महाशय -40724 मिणां -40725 मितम् -40726 मिषन् -40727 मुत्थ -40728 मुपाद -40729 मैसूर -40730 म्पल् -40731 यज्ञं -40732 यज्ञो -40733 यत्तु -40734 युञ्ज -40735 योगाः -40736 योनिः -40737 रचक्र -40738 रणकाल -40739 रमोन् -40740 रम्भः -40741 रश्मि -40742 राजीव -40743 रादयः -40744 रूपेन -40745 र्जित -40746 र्जूर -40747 र्व्य -40748 र्षत् -40749 लाञ्छ -40750 लुक्य -40751 लोकाः -40752 लोङ्ग -40753 ल्लर् -40754 वंशेन -40755 वणिक् -40756 वरुणः -40757 वर्गं -40758 वर्यं -40759 वायवः -40760 वायुर -40761 वासेन -40762 विंशत -40763 विषयी -40764 विषाद -40765 वृन्द -40766 वैशाख -40767 वैश्व -40768 वोऽपि -40769 शाङ्ग -40770 श्चतु -40771 श्चेत -40772 श्यत् -40773 श्यम् -40774 श्रया -40775 श्रीम -40776 श्वरं -40777 षड्वि -40778 षष्ठि -40779 षाणां -40780 ष्टेः -40781 ष्ट्य -40782 ष्ठलक -40783 ष्ठिक -40784 संचार -40785 संयमः -40786 सङ्गी -40787 सनस्य -40788 सन्धि -40789 समकाल -40790 सरेषु -40791 सर्गं -40792 सलमान -40793 सहिता -40794 साईड् -40795 साधकः -40796 सुब्ब -40797 सूच्य -40798 सेनाय -40799 स्टिक -40800 स्ताड -40801 स्तेज -40802 स्थां -40803 स्पृश -40804 स्वतः -40805 हाराः -40806 हृदया -40807 हृदये -40808 हृषीक -40809 हेगडे -40810 ह्यते -40811 ाधिकं -40812 ानयोः -40813 ापट्ट -40814 ाप्रह -40815 ामिन् -40816 ायकाः -40817 ायामा -40818 ारतया -40819 ारयत् -40820 ारश्च -40821 ारोगे -40822 ावधेः -40823 ावरणं -40824 ावरोह -40825 ावशेष -40826 ावसोः -40827 ासक्त -40828 ास्रो -40829 िकरणं -40830 िकायै -40831 िक्रय -40832 िताया -40833 िनेले -40834 ीकृते -40835 ीकोटे -40836 ीतुम् -40837 ुक्तो -40838 ूलस्य -40839 ृजामि -40840 ृणोति -40841 ृत्यु -40842 ृष्टं -40843 ृष्टा -40844 ेनेति -40845 ैरयत् -40846 ैरैड् -40847 ोपायः -40848 ोपासन -40849 ोषयत् -40850 ्मूरु -40851 ्यहम् -40852 ्युपा -40853 ্যায় -40854 ಗಳಿಗೆ -40855 ▁000, -40856 ▁alth -40857 ▁army -40858 ▁base -40859 ▁bear -40860 ▁bill -40861 ▁brah -40862 ▁bure -40863 ▁carl -40864 ▁cele -40865 ▁cine -40866 ▁clin -40867 ▁crop -40868 ▁dest -40869 ▁find -40870 ▁fish -40871 ▁gran -40872 ▁grav -40873 ▁hind -40874 ▁hong -40875 ▁iifa -40876 ▁isro -40877 ▁kong -40878 ▁kore -40879 ▁lith -40880 ▁lose -40881 ▁memo -40882 ▁opin -40883 ▁pala -40884 ▁palm -40885 ▁plos -40886 ▁pure -40887 ▁reli -40888 ▁role -40889 ▁russ -40890 ▁scor -40891 ▁sett -40892 ▁shor -40893 ▁size -40894 ▁step -40895 ▁sund -40896 ▁अण्ण -40897 ▁अधीत -40898 ▁अधोग -40899 ▁अपीड -40900 ▁अभ्र -40901 ▁अमित -40902 ▁अयसा -40903 ▁अवतल -40904 ▁असाध -40905 ▁आल्प -40906 ▁आसुर -40907 ▁आस्थ -40908 ▁इतरा -40909 ▁इम्य -40910 ▁उपभु -40911 ▁उभया -40912 ▁उसके -40913 ▁ऊष्ण -40914 ▁ऐयर् -40915 ▁ऐराव -40916 ▁कथक् -40917 ▁कलहं -40918 ▁कल्ह -40919 ▁कवयो -40920 ▁काजी -40921 ▁किन् -40922 ▁कूपः -40923 ▁कोपा -40924 ▁क्षर -40925 ▁गतास -40926 ▁गतेः -40927 ▁गर्द -40928 ▁गिटा -40929 ▁गुरौ -40930 ▁गेट् -40931 ▁चरति -40932 ▁चाहं -40933 ▁चिकू -40934 ▁चेदि -40935 ▁चेयं -40936 ▁चोरः -40937 ▁जवान -40938 ▁जवाह -40939 ▁जिम् -40940 ▁जूलै -40941 ▁जोशि -40942 ▁ट्यू -40943 ▁डुम् -40944 ▁तपसि -40945 ▁तमम् -40946 ▁तर्प -40947 ▁तस्म -40948 ▁ताडन -40949 ▁तापः -40950 ▁तार् -40951 ▁तीर् -40952 ▁तोमर -40953 ▁त्वम -40954 ▁थापा -40955 ▁दध्य -40956 ▁दव्य -40957 ▁दाता -40958 ▁दास् -40959 ▁दाहं -40960 ▁दुस् -40961 ▁दूतं -40962 ▁दूरत -40963 ▁दूरा -40964 ▁देयं -40965 ▁देयः -40966 ▁देशा -40967 ▁दोसा -40968 ▁द्या -40969 ▁द्वय -40970 ▁धनबी -40971 ▁नरके -40972 ▁नवरस -40973 ▁नागम -40974 ▁नायं -40975 ▁नारा -40976 ▁नीलः -40977 ▁पच्च -40978 ▁पठित -40979 ▁पण्य -40980 ▁पलवल -40981 ▁पाणी -40982 ▁पादो -40983 ▁पावा -40984 ▁पास् -40985 ▁पीपु -40986 ▁पूति -40987 ▁पोटा -40988 ▁प्लव -40989 ▁फिलं -40990 ▁फ्या -40991 ▁बहिर -40992 ▁बहुर -40993 ▁बांस -40994 ▁बाग् -40995 ▁बारा -40996 ▁बालं -40997 ▁बालौ -40998 ▁बैंक -40999 ▁बोर् -41000 ▁भूतः -41001 ▁महर् -41002 ▁मालि -41003 ▁मासं -41004 ▁मिनट -41005 ▁मृदू -41006 ▁यजनं -41007 ▁यतते -41008 ▁यतिः -41009 ▁यतेः -41010 ▁यथाव -41011 ▁यदयं -41012 ▁यमाः -41013 ▁यासु -41014 ▁युनि -41015 ▁यूनः -41016 ▁येसु -41017 ▁योगा -41018 ▁रट्ट -41019 ▁रहित -41020 ▁राउर -41021 ▁राणि -41022 ▁राम् -41023 ▁रायः -41024 ▁राय् -41025 ▁रावल -41026 ▁रिडै -41027 ▁रूढि -41028 ▁रैबो -41029 ▁रोगं -41030 ▁लिपे -41031 ▁लेखा -41032 ▁लेपः -41033 ▁लोचन -41034 ▁लोपः -41035 ▁लोहः -41036 ▁ल्यू -41037 ▁वंशा -41038 ▁वदतः -41039 ▁वध्व -41040 ▁वळ्ळ -41041 ▁वामः -41042 ▁वासक -41043 ▁विदू -41044 ▁विफल -41045 ▁विलो -41046 ▁विशु -41047 ▁वीरो -41048 ▁वृथा -41049 ▁वेगव -41050 ▁शताव -41051 ▁शरत् -41052 ▁शरद् -41053 ▁शाकं -41054 ▁शाबर -41055 ▁शिवन -41056 ▁शेरष -41057 ▁शोकम -41058 ▁शोथं -41059 ▁श्रृ -41060 ▁सकते -41061 ▁सकला -41062 ▁सप्र -41063 ▁सभाः -41064 ▁समाय -41065 ▁सव्य -41066 ▁सहगल -41067 ▁सहजं -41068 ▁सामि -41069 ▁सिता -41070 ▁सिम् -41071 ▁सीधी -41072 ▁सुधी -41073 ▁सुरु -41074 ▁सैबी -41075 ▁सोमा -41076 ▁सोरब -41077 ▁स्कॉ -41078 ▁स्खल -41079 ▁स्टो -41080 ▁स्ति -41081 ▁स्फट -41082 ▁स्री -41083 ▁हाजो -41084 ▁हाज् -41085 ▁हिटल -41086 ▁हिरण -41087 ▁हीरो -41088 ▁हैदर -41089 ▁होते -41090 ▁ह्री -41091 ▁१०२८ -41092 ▁११९१ -41093 ▁१६३८ -41094 ▁१६५९ -41095 ▁१७०७ -41096 ▁१७२८ -41097 ▁१७५० -41098 ▁१७७२ -41099 ▁१८२० -41100 ▁१८३२ -41101 ▁१८५३ -41102 ▁१८५६ -41103 ▁१८६६ -41104 ▁१८६९ -41105 ▁१८७२ -41106 ▁१८७३ -41107 ▁१८८७ -41108 ▁१८९४ -41109 ▁ಅತ್ಯ -41110 ▁ಅನೇಕ -41111 ▁ಮಾರ್ -41112 ▁ಮೂಲಕ -41113 ▁ಶ್ರೀ -41114 ▁ಹೊಂದ -41115 ...... -41116 ademic -41117 alight -41118 anning -41119 asthan -41120 attery -41121 bombay -41122 center -41123 ellora -41124 ensive -41125 ership -41126 esents -41127 ficial -41128 formed -41129 inside -41130 ocracy -41131 orothy -41132 ousand -41133 outube -41134 oxford -41135 sachin -41136 school -41137 stroke -41138 vestan -41139 wijaya -41140 ābhāsa -41141 अधिकार -41142 ऊर्ध्व -41143 एतादृश -41144 कविभिः -41145 कामान् -41146 कालिकं -41147 कृतवती -41148 कृत्यं -41149 कोरमाः -41150 क्ट्रो -41151 क्तानि -41152 क्रियः -41153 क्रोधः -41154 क्षस्व -41155 क्षेपण -41156 क्षेपे -41157 क्ष्वा -41158 गामिनी -41159 गुरुणा -41160 गृहात् -41161 गोचराः -41162 गोन्दी -41163 गोपालः -41164 गोल्ड् -41165 घट्टाः -41166 घण्टां -41167 ङ्करेण -41168 ङ्क्ति -41169 ङ्गनाः -41170 ङ्ग्लो -41171 चक्रमे -41172 चतुर्व -41173 चाणक्य -41174 चालनम् -41175 चेतसां -41176 च्चारण -41177 च्चित् -41178 जनकानि -41179 जन्तवः -41180 जीवनेन -41181 ञ्चिद् -41182 टिप्पण -41183 टिबेट् -41184 णावसरे -41185 ण्डलम् -41186 ण्डिया -41187 ण्डीस् -41188 तन्तवः -41189 तमायाः -41190 तावादी -41191 तावान् -41192 तुल्यं -41193 तुल्यः -41194 तुल्या -41195 तृप्तः -41196 तेलङ्ग -41197 त्मकम् -41198 त्येवं -41199 दण्डेन -41200 दत्तम् -41201 दन्ताः -41202 दशकस्य -41203 दशायां -41204 दश्यते -41205 दायकम् -41206 दार्थं -41207 दुःखम् -41208 देहेषु -41209 द्रुमः -41210 द्विषय -41211 धारणेन -41212 धिपस्य -41213 नगरीतः -41214 नगरीषु -41215 नाबाद् -41216 नाम्नी -41217 नावशेष -41218 निक्स् -41219 निष्ठं -41220 न्तरेण -41221 पक्षम् -41222 पदव्या -41223 परन्तप -41224 परिचयं -41225 पश्यन् -41226 पालनम् -41227 पालनाय -41228 पुत्रं -41229 पुष्पा -41230 पेट्रो -41231 पौण्ड् -41232 प्रतीक -41233 प्रदम् -41234 प्रातः -41235 फलाङ्ग -41236 बोधनाय -41237 भास्कर -41238 भिमानः -41239 भोक्तृ -41240 भ्यासा -41241 भ्युदय -41242 मनन्दः -41243 मातरम् -41244 मानमेव -41245 मानात् -41246 मार्क् -41247 मितानि -41248 मित्रे -41249 मीडिया -41250 मुख्या -41251 मूलभूत -41252 मूलानि -41253 मूल्यं -41254 म्बार् -41255 यज्ञेन -41256 यतीनां -41257 यमानाः -41258 योगिता -41259 योऽत्र -41260 रघुवंश -41261 रलैण्ड -41262 रसगन्ध -41263 रस्याः -41264 राजपूत -41265 रालानि -41266 रुपस्य -41267 रूपिणि -41268 र्ड्स् -41269 र्णस्य -41270 र्द्धे -41271 र्द्वि -41272 र्मस्य -41273 र्मिते -41274 र्योगे -41275 र्वेदी -41276 र्षिणा -41277 लक्षणा -41278 लयनानि -41279 लिपिषु -41280 लोकसभा -41281 लोकान् -41282 वर्गाः -41283 वर्णैः -41284 वश्यैः -41285 वसदस्य -41286 वाक्या -41287 वाच्यं -41288 वातरत् -41289 वापृथि -41290 वायाम् -41291 वाल्मी -41292 वाहनैः -41293 विक्रे -41294 विचारं -41295 विजेतृ -41296 विपरीत -41297 विलासे -41298 विष्णो -41299 वृत्या -41300 वृध्दि -41301 व्ययेन -41302 व्यात् -41303 शिलायु -41304 शिवतां -41305 शुश्रू -41306 शैलेषु -41307 श्रद्द -41308 श्रमेण -41309 श्रयम् -41310 श्रवाः -41311 श्वासः -41312 संरक्ष -41313 संहारः -41314 सञ्ज्ञ -41315 सदनस्य -41316 समवायः -41317 सरोवरे -41318 सांख्य -41319 सुग्री -41320 सुलिन् -41321 स्ट्रि -41322 स्ट्रो -41323 स्ताम् -41324 स्तेषु -41325 स्त्रे -41326 स्थलाय -41327 स्पर्ष -41328 स्मरन् -41329 स्यामः -41330 हस्यम् -41331 हिलपाट -41332 हेतुना -41333 ाण्येव -41334 ाधिकरण -41335 ानन्दन -41336 ानामनु -41337 ानामुप -41338 ानेतुं -41339 ान्ध्र -41340 ान्नम् -41341 ामुख्य -41342 ायोजनं -41343 ारम्भं -41344 ाराक्ष -41345 ाराश्च -41346 ालिङ्ग -41347 ावरोधः -41348 िक्रीड -41349 ितवन्त -41350 ितव्यं -41351 िताश्च -41352 ित्वेन -41353 िरूपेण -41354 ीकर्तु -41355 ीपुरुर -41356 ृषीणां -41357 ेदानीं -41358 ेश्वरो -41359 ेष्वनु -41360 ोक्तयः -41361 ोद्भवं -41362 ोपासकः -41363 ्यमाणः -41364 ्याद्य -41365 ्येऽपि -41366 ುತ್ತವೆ -41367 ▁analy -41368 ▁birds -41369 ▁broad -41370 ▁brown -41371 ▁chatt -41372 ▁diksh -41373 ▁exist -41374 ▁fight -41375 ▁flour -41376 ▁honey -41377 ▁maint -41378 ▁model -41379 ▁month -41380 ▁natur -41381 ▁never -41382 ▁numer -41383 ▁organ -41384 ▁outer -41385 ▁parts -41386 ▁poems -41387 ▁relat -41388 ▁saint -41389 ▁shown -41390 ▁spect -41391 ▁still -41392 ▁stone -41393 ▁those -41394 ▁tower -41395 ▁truth -41396 ▁unest -41397 ▁varma -41398 ▁vivek -41399 ▁voice -41400 ▁woman -41401 ▁अक्बर -41402 ▁अग्ने -41403 ▁अजस्य -41404 ▁अतिरि -41405 ▁अतिशय -41406 ▁अनाथा -41407 ▁अनामय -41408 ▁अनुसं -41409 ▁अभेरि -41410 ▁अर्चक -41411 ▁अर्हः -41412 ▁अलाबु -41413 ▁अवधूत -41414 ▁अशक्य -41415 ▁आगमाः -41416 ▁आगमाप -41417 ▁आज़ाद -41418 ▁आधारे -41419 ▁आपणाः -41420 ▁आम्बे -41421 ▁आलूरु -41422 ▁आसिड् -41423 ▁आस्ति -41424 ▁आहारा -41425 ▁इण्डि -41426 ▁इन्च् -41427 ▁इस्मा -41428 ▁इहलोक -41429 ▁उद्या -41430 ▁उद्वे -41431 ▁उन्ना -41432 ▁उन्मा -41433 ▁उपहास -41434 ▁उपह्व -41435 ▁उपासन -41436 ▁ऋग्वे -41437 ▁ऋणस्य -41438 ▁एकत्व -41439 ▁एकनाथ -41440 ▁एक्स् -41441 ▁एन्जि -41442 ▁कण्ठं -41443 ▁कनाडा -41444 ▁काजूत -41445 ▁कारकः -41446 ▁कारवी -41447 ▁कार्त -41448 ▁कालीन -41449 ▁किश्च -41450 ▁किात् -41451 ▁कुष्ट -41452 ▁केचिद -41453 ▁कोझीक -41454 ▁कोपेन -41455 ▁कौथुम -41456 ▁क्याल -41457 ▁क्यों -41458 ▁क्षाम -41459 ▁खण्डा -41460 ▁ख्याप -41461 ▁गजानन -41462 ▁गन्धं -41463 ▁गभीरा -41464 ▁गिरजा -41465 ▁गुण्ड -41466 ▁गुम्फ -41467 ▁गोलका -41468 ▁घनत्व -41469 ▁घातकी -41470 ▁चञ्चल -41471 ▁चणकेन -41472 ▁चतुस् -41473 ▁चरिता -41474 ▁चायम् -41475 ▁चिताः -41476 ▁जनजाग -41477 ▁जनपदा -41478 ▁जलसङ् -41479 ▁जायेत -41480 ▁जिघ्र -41481 ▁जितम् -41482 ▁जिताः -41483 ▁जिनीव -41484 ▁जेम्स -41485 ▁टीकाः -41486 ▁ठाकरे -41487 ▁डाकोर -41488 ▁तटस्थ -41489 ▁तटस्य -41490 ▁तडागे -41491 ▁तडिया -41492 ▁तदन्त -41493 ▁तदिदं -41494 ▁तदेवा -41495 ▁तन्वी -41496 ▁तुकार -41497 ▁तूर्क -41498 ▁तेजसः -41499 ▁त्वत् -41500 ▁दन्ते -41501 ▁दमनम् -41502 ▁दिनकर -41503 ▁दुःखद -41504 ▁दुःखे -41505 ▁देदीप -41506 ▁देवघर -41507 ▁देवम् -41508 ▁देवलः -41509 ▁द्वाव -41510 ▁नम्पू -41511 ▁नलिनी -41512 ▁नाडोल -41513 ▁नाभिः -41514 ▁नावीन -41515 ▁निजां -41516 ▁निन्न -41517 ▁निमाड -41518 ▁पचमढी -41519 ▁पञ्जे -41520 ▁पठामः -41521 ▁पदेषु -41522 ▁पन्था -41523 ▁पाटील -41524 ▁पाराश -41525 ▁पावनं -41526 ▁पीटर् -41527 ▁पेश्व -41528 ▁पोन्न -41529 ▁पौत्र -41530 ▁पौर्व -41531 ▁प्रणि -41532 ▁प्रमथ -41533 ▁प्रसर -41534 ▁प्रीण -41535 ▁फलभोग -41536 ▁फलिता -41537 ▁फ़्रे -41538 ▁फीरोज -41539 ▁फ्रीड -41540 ▁बस्ति -41541 ▁बहमनी -41542 ▁बिजली -41543 ▁बिरला -41544 ▁बिर्ल -41545 ▁बीजम् -41546 ▁बुक्क -41547 ▁भगण्ड -41548 ▁भग्ना -41549 ▁भाट्ट -41550 ▁भारता -41551 ▁भावति -41552 ▁भुपेन -41553 ▁भूतान -41554 ▁भैरवी -41555 ▁मङ्गळ -41556 ▁मण्डी -41557 ▁मतदान -41558 ▁मधुनः -41559 ▁मन्दः -41560 ▁महावै -41561 ▁मीनाः -41562 ▁मुनशी -41563 ▁मुरार -41564 ▁मेट्ट -41565 ▁मेधाव -41566 ▁मैक्स -41567 ▁यवस्य -41568 ▁याचते -41569 ▁याच्ञ -41570 ▁याभिः -41571 ▁यूनान -41572 ▁योऽयं -41573 ▁यौवना -41574 ▁रचयित -41575 ▁रत्या -41576 ▁रागेण -41577 ▁रामगढ -41578 ▁रेणुक -41579 ▁लघूनि -41580 ▁लवणम् -41581 ▁वत्सः -41582 ▁वनस्य -41583 ▁वर्णं -41584 ▁वल्मी -41585 ▁वल्ली -41586 ▁वसतिः -41587 ▁वायली -41588 ▁विजया -41589 ▁विनाय -41590 ▁विनैव -41591 ▁विभीष -41592 ▁वेङ्ग -41593 ▁वैखरी -41594 ▁वैपरी -41595 ▁वैभार -41596 ▁व्रता -41597 ▁शम्स् -41598 ▁शामिल -41599 ▁शालाः -41600 ▁शिमला -41601 ▁शिलया -41602 ▁शुल्क -41603 ▁श्येन -41604 ▁षरीफः -41605 ▁षष्ठि -41606 ▁संजात -41607 ▁संल्ल -41608 ▁संवरः -41609 ▁संशयो -41610 ▁संस्त -41611 ▁सङ्गं -41612 ▁सञ्चल -41613 ▁सदृशी -41614 ▁सन्स् -41615 ▁सप्ता -41616 ▁सफलम् -41617 ▁समानौ -41618 ▁सम्पद -41619 ▁सरयून -41620 ▁सर्पद -41621 ▁सर्वै -41622 ▁सलमान -41623 ▁सहारा -41624 ▁सात्य -41625 ▁साधके -41626 ▁सायङ् -41627 ▁सिलिक -41628 ▁सीमित -41629 ▁सुखाय -41630 ▁सुदूर -41631 ▁सुळ्य -41632 ▁सेवते -41633 ▁सेवया -41634 ▁सौवीर -41635 ▁हरिकथ -41636 ▁हरिजन -41637 ▁हर्षं -41638 ▁हर्षः -41639 ▁हविषा -41640 ▁हाऊस् -41641 ▁প্রতি -41642 anishat -41643 derabad -41644 example -41645 issippi -41646 journal -41647 kashmir -41648 krishna -41649 minster -41650 olution -41651 osphere -41652 otropis -41653 ragupta -41654 अक्षरम् -41655 अगास्सि -41656 अरुणाचल -41657 इङ्कलाब -41658 इत्यत्र -41659 इन्दिरा -41660 कर्माणः -41661 कर्षणम् -41662 कलाविदः -41663 कारणानि -41664 कारस्तु -41665 कुण्डम् -41666 क्षिप्र -41667 खण्डानि -41668 खाद्यम् -41669 गान्धेः -41670 गुहायां -41671 ग्रन्थो -41672 चतुरङ्ग -41673 चत्वारि -41674 चित्रणे -41675 चिन्तने -41676 च्छेयुः -41677 जन्यस्य -41678 जलवायोः -41679 टेराइट् -41680 डिहळ्ळि -41681 णाल्याः -41682 ण्डदेशे -41683 दिगम्बर -41684 दिनात्म -41685 दृष्टेः -41686 देवतासु -41687 देवालयं -41688 द्गात्र -41689 द्रूपेण -41690 द्विग्न -41691 द्वीपीय -41692 धातुकाः -41693 धारितम् -41694 धिष्ठान -41695 ध्यन्ते -41696 ध्यानम् -41697 नक्रिया -41698 नशीलानि -41699 नामकात् -41700 नार्थाय -41701 निधत्ते -41702 निरूपणे -41703 निष्ठां -41704 नुसारम् -41705 नेन्द्र -41706 नेल्वेल -41707 नोत्सवः -41708 न्द्रेण -41709 न्यूनम् -41710 पञ्चायत -41711 पत्तनतः -41712 पर्वतमा -41713 पर्वताव -41714 पश्चिमे -41715 पार्वती -41716 पालनस्य -41717 पुण्डरी -41718 पुनर्नि -41719 पुरुषम् -41720 पूर्णां -41721 पेक्ष्य -41722 प्रमाणे -41723 प्रलम्ब -41724 बाधायां -41725 बिदनूरु -41726 बिन्दोः -41727 भागवतम् -41728 भारतयोः -41729 भाषालेख -41730 भिक्षुः -41731 मन्तरेण -41732 मस्तीति -41733 महोदयाः -41734 मापकस्य -41735 मिच्छन् -41736 मित्रैः -41737 मुत्सवः -41738 मूल्येन -41739 यन्त्यः -41740 यागानां -41741 युक्तेन -41742 योगिनां -41743 र्तव्या -41744 र्याणां -41745 लिखितम् -41746 वगम्यते -41747 वर्तनम् -41748 वर्तन्त -41749 वादरताः -41750 विग्रहं -41751 विश्वम् -41752 विष्टाः -41753 वृक्षैः -41754 वृत्ताः -41755 वैकुण्ठ -41756 वैमानिक -41757 शब्दान् -41758 शाखायां -41759 शान्तिक -41760 शिखरस्य -41761 शुद्धये -41762 श्रामिक -41763 श्रीमती -41764 ष्टाश्म -41765 ष्यन्ते -41766 संग्रहः -41767 संशोधना -41768 सन्ततेः -41769 सन्देहः -41770 सर्वेषु -41771 सिद्ध्य -41772 सुश्रुत -41773 सेवानां -41774 स्त्वम् -41775 स्थायां -41776 स्पर्शं -41777 स्पर्शि -41778 स्यन्ति -41779 स्याधार -41780 स्वभावी -41781 स्वामिन -41782 ानुभवेन -41783 ानुभूति -41784 ानुमतिः -41785 ानुसरणं -41786 ानुसारे -41787 ान्वेषण -41788 ापञ्चाश -41789 ाप्रवाह -41790 ाभरणानि -41791 ायुक्ता -41792 ावशिष्ट -41793 ासक्ताः -41794 ितन्त्र -41795 ोद्योगे -41796 १९७७तमे -41797 ▁albert -41798 ▁andhra -41799 ▁aryabh -41800 ▁became -41801 ▁bottom -41802 ▁bright -41803 ▁colour -41804 ▁column -41805 ▁commun -41806 ▁compon -41807 ▁consum -41808 ▁contin -41809 ▁degree -41810 ▁diving -41811 ▁empire -41812 ▁finger -41813 ▁guardi -41814 ▁hebrew -41815 ▁hierog -41816 ▁millet -41817 ▁nation -41818 ▁offers -41819 ▁pervad -41820 ▁photos -41821 ▁regard -41822 ▁requir -41823 ▁secret -41824 ▁simply -41825 ▁sports -41826 ▁varaha -41827 ▁vision -41828 ▁within -41829 ▁अंग्रे -41830 ▁अंशस्य -41831 ▁अकशेरु -41832 ▁अगष्ट् -41833 ▁अगृह्ण -41834 ▁अङ्कैः -41835 ▁अजमेरु -41836 ▁अजमेरू -41837 ▁अट्टाल -41838 ▁अतोऽयं -41839 ▁अत्तिम -41840 ▁अधीनम् -41841 ▁अनन्तः -41842 ▁अनात्म -41843 ▁अनुधाव -41844 ▁अनुपमा -41845 ▁अनुराग -41846 ▁अनुशास -41847 ▁अनुशील -41848 ▁अन्नेन -41849 ▁अब्राह -41850 ▁अभावत् -41851 ▁अभिन्न -41852 ▁अम्मन् -41853 ▁अलुण्ठ -41854 ▁अवदंशः -41855 ▁अवनतिः -41856 ▁अवसराः -41857 ▁अवाप्त -41858 ▁अवाप्य -41859 ▁अव्ययी -41860 ▁अशक्यं -41861 ▁अश्र्व -41862 ▁असत्या -41863 ▁असमञ्ज -41864 ▁अस्त्य -41865 ▁आनीतम् -41866 ▁आपाततः -41867 ▁आरोपणं -41868 ▁आलोचना -41869 ▁आवृतम् -41870 ▁आसीदेव -41871 ▁आहूताः -41872 ▁इटारसी -41873 ▁इत्यदि -41874 ▁इदमेकं -41875 ▁ईश्वरा -41876 ▁उद्दाल -41877 ▁उद्बोध -41878 ▁उद्भाव -41879 ▁उन्नति -41880 ▁उन्माद -41881 ▁उपयोगो -41882 ▁उपासते -41883 ▁उभयोर् -41884 ▁उर्ध्व -41885 ▁उष्णम् -41886 ▁ऊनषड्व -41887 ▁एकवर्ष -41888 ▁एकीभूय -41889 ▁एवास्य -41890 ▁एशियन् -41891 ▁ओरिस्स -41892 ▁औचित्य -41893 ▁कठिनम् -41894 ▁कथनात् -41895 ▁कनिंघम -41896 ▁कन्नडं -41897 ▁कमठस्य -41898 ▁कर्मणो -41899 ▁कर्मास -41900 ▁कर्मैव -41901 ▁कस्यां -41902 ▁काचिद् -41903 ▁कार्यः -41904 ▁कुञ्जी -41905 ▁कुटीरे -41906 ▁कुठारा -41907 ▁कृतिम् -41908 ▁केशान् -41909 ▁कौशिकी -41910 ▁क्रमिक -41911 ▁क्रयणं -41912 ▁क्लेशा -41913 ▁क्षीणा -41914 ▁क्षुधा -41915 ▁खण्डशः -41916 ▁गहनतया -41917 ▁गुणितं -41918 ▁गुरुर् -41919 ▁ग्रहणे -41920 ▁चक्रकं -41921 ▁चक्रम् -41922 ▁चन्दबर -41923 ▁चरितम् -41924 ▁चिन्हं -41925 ▁चिश्ती -41926 ▁छात्रः -41927 ▁जनगणना -41928 ▁जनजागर -41929 ▁जनमनसि -41930 ▁जयदयाल -41931 ▁जलाशये -41932 ▁जलियन् -41933 ▁जागरणं -41934 ▁जागृतः -41935 ▁जायमान -41936 ▁ज्ञानम -41937 ▁ज्वाला -41938 ▁टेस्ट् -41939 ▁टोकियो -41940 ▁ठाकूरः -41941 ▁डारोति -41942 ▁तदनन्त -41943 ▁तदभावे -41944 ▁तदेतत् -41945 ▁तमाखुः -41946 ▁तमेङ्ग -41947 ▁तर्काः -41948 ▁तवाङ्ग -41949 ▁तादृशा -41950 ▁तापमान -41951 ▁ताभ्यः -41952 ▁तारकास -41953 ▁तुर्की -41954 ▁तुल्या -41955 ▁तृतीयो -41956 ▁दर्शित -41957 ▁दिन्ति -41958 ▁दीपिका -41959 ▁दुर्जन -41960 ▁दुष्टः -41961 ▁दृष्टौ -41962 ▁देवतास -41963 ▁देवुडु -41964 ▁देशात् -41965 ▁देहिनं -41966 ▁दोड्डे -41967 ▁दोषस्य -41968 ▁द्रविड -41969 ▁द्रुपद -41970 ▁द्विजो -41971 ▁धावकाः -41972 ▁नन्दनव -41973 ▁नर्तनं -41974 ▁नलचम्प -41975 ▁नवरोजि -41976 ▁नववर्ष -41977 ▁नाड्यः -41978 ▁नायुडु -41979 ▁नास्मि -41980 ▁निखिलं -41981 ▁निम्नव -41982 ▁नियमम् -41983 ▁निरतिश -41984 ▁निरस्य -41985 ▁निराशः -41986 ▁निरोधः -41987 ▁निवसतः -41988 ▁निवस्य -41989 ▁निवेशः -41990 ▁निष्फल -41991 ▁नूतनम् -41992 ▁नूनाति -41993 ▁नृत्ये -41994 ▁न्यूजी -41995 ▁न्यूने -41996 ▁न्यूनो -41997 ▁पञ्चमो -41998 ▁परमात् -41999 ▁परलोकं -42000 ▁परशिवः -42001 ▁परित्र -42002 ▁परिमित -42003 ▁परिषदि -42004 ▁पर्पटः -42005 ▁पर्वतप -42006 ▁पाठकाः -42007 ▁पापस्य -42008 ▁पिटकाः -42009 ▁पितॄन् -42010 ▁पिबेत् -42011 ▁पुणेतः -42012 ▁पुनरेक -42013 ▁पुनर्न -42014 ▁पुराता -42015 ▁पुर्वा -42016 ▁पुष्कल -42017 ▁पुष्पा -42018 ▁पूगफलं -42019 ▁पूजाम् -42020 ▁पूजितः -42021 ▁पोर्ट् -42022 ▁प्रणाम -42023 ▁प्रभात -42024 ▁प्रभूत -42025 ▁प्रमेय -42026 ▁प्ररोह -42027 ▁प्रेमी -42028 ▁फिलिपी -42029 ▁फेडरर् -42030 ▁फोर्ट् -42031 ▁फ्रेंच -42032 ▁बांकुड -42033 ▁बादराय -42034 ▁बादशाह -42035 ▁बारामह -42036 ▁बालकेन -42037 ▁बाहुबल -42038 ▁बिरुदं -42039 ▁बिर्जू -42040 ▁बुध्दि -42041 ▁बुलन्द -42042 ▁बृहद्व -42043 ▁ब्रिट् -42044 ▁भर्तुः -42045 ▁भादानक -42046 ▁भारततः -42047 ▁भावनाः -42048 ▁भाष्यम -42049 ▁भीत्या -42050 ▁भीलवाड -42051 ▁भुवनम् -42052 ▁भैरप्प -42053 ▁मगधस्य -42054 ▁मडिवाळ -42055 ▁मण्डपं -42056 ▁मण्डपः -42057 ▁मरीचम् -42058 ▁महत्सु -42059 ▁महान्त -42060 ▁महाभाग -42061 ▁महार्घ -42062 ▁महासाम -42063 ▁मात्रं -42064 ▁मान्वी -42065 ▁मिनार् -42066 ▁मुरारि -42067 ▁मूर्तौ -42068 ▁मेघदूत -42069 ▁मेहसाण -42070 ▁मोहकलि -42071 ▁यजमानः -42072 ▁यष्टेः -42073 ▁यस्त्व -42074 ▁युवराज -42075 ▁योगसाध -42076 ▁रक्षित -42077 ▁राजमाष -42078 ▁राजसभा -42079 ▁रूपकम् -42080 ▁लब्धुं -42081 ▁लालभाई -42082 ▁लुप्ता -42083 ▁वनराजः -42084 ▁वर्गीय -42085 ▁वर्धेत -42086 ▁वल्लभा -42087 ▁वसुदेव -42088 ▁वसुन्ध -42089 ▁वहन्ती -42090 ▁वाजसने -42091 ▁वातामं -42092 ▁वादनम् -42093 ▁वार्तक -42094 ▁वार्धक -42095 ▁विच्छि -42096 ▁वितरति -42097 ▁विनाशि -42098 ▁विमुखः -42099 ▁विरूपा -42100 ▁विवादा -42101 ▁विवाहे -42102 ▁वृद्धः -42103 ▁वेशभूष -42104 ▁व्यर्थ -42105 ▁व्याधः -42106 ▁शङ्खेन -42107 ▁शतभिषा -42108 ▁शतरूपा -42109 ▁शतवेधी -42110 ▁शिम्ला -42111 ▁शिल्पं -42112 ▁शिल्पी -42113 ▁शिवाजि -42114 ▁शिष्टा -42115 ▁शुक्तौ -42116 ▁शृङ्खल -42117 ▁श्यामल -42118 ▁श्रद्द -42119 ▁श्रवणे -42120 ▁श्रीमद -42121 ▁श्रुते -42122 ▁श्रोता -42123 ▁श्लोकौ -42124 ▁श्वासन -42125 ▁संवादः -42126 ▁सकलस्य -42127 ▁सकलान् -42128 ▁सङ्घात -42129 ▁सन्तरण -42130 ▁सन्ताप -42131 ▁सन्धयः -42132 ▁सन्धयो -42133 ▁सन्ध्य -42134 ▁समागमः -42135 ▁सरबजित -42136 ▁सर्वां -42137 ▁सवेर्ष -42138 ▁सहन्ते -42139 ▁सहयोगः -42140 ▁सहस्रा -42141 ▁सहिताः -42142 ▁सहोदरौ -42143 ▁सागरम् -42144 ▁साधकाः -42145 ▁साधनेन -42146 ▁साध्या -42147 ▁सार्थक -42148 ▁साहिब् -42149 ▁सिंहाः -42150 ▁सुबन्त -42151 ▁सुभाषः -42152 ▁सुविधा -42153 ▁सूचीकल -42154 ▁सृष्टा -42155 ▁सोनिया -42156 ▁स्थापय -42157 ▁स्थितो -42158 ▁स्वपरा -42159 ▁स्वादि -42160 ▁स्वादु -42161 ▁स्वाहा -42162 ▁हननस्य -42163 ▁हरदत्त -42164 ▁हरन्ति -42165 ▁हुमायू -42166 ▁हुसैनः -42167 ▁हृद्यं -42168 ▁हैन्दव -42169 ▁ಪುಸ್ತಕ -42170 ▁ಪ್ರಕಾರ -42171 ▁ಹೆಚ್ಚು -42172 -0000-0. -42173 alankara -42174 unicipal -42175 आश्रमस्य -42176 ऋतुचर्या -42177 ऑक्साईड् -42178 औद्योगिक -42179 कर्मयोगः -42180 कलाकृतयः -42181 कार्यकरण -42182 कार्यक्र -42183 कुटुम्बः -42184 क्रीडाया -42185 खाद्यानि -42186 गन्धर्वः -42187 गोत्रिणः -42188 गोलार्धे -42189 ङ्गीकारे -42190 चूर्णानि -42191 च्चियार् -42192 ञ्चास्ति -42193 ञ्जनगरम् -42194 तन्मात्र -42195 त्तरकाले -42196 त्वविषये -42197 दूरदर्शन -42198 दृश्यानि -42199 धानन्तरं -42200 धिपत्यम् -42201 नामण्डलं -42202 नायकानां -42203 निरूपणम् -42204 नीयमस्ति -42205 नृत्यानि -42206 न्तरिक्ष -42207 न्दिरस्य -42208 पत्रिकया -42209 परिमिताः -42210 परिवहनेन -42211 पात्रस्य -42212 पुस्तकम् -42213 पूर्णतया -42214 प्रकारकं -42215 प्रत्ययो -42216 प्रदेशीय -42217 प्रपाठके -42218 प्रशासने -42219 प्रश्वास -42220 प्रसिध्द -42221 प्रह्लाद -42222 बेन्नूरु -42223 भिप्रायं -42224 भिव्यक्त -42225 मण्डल्या -42226 मरुभूमिः -42227 महदेश्वर -42228 महापुरुष -42229 महेन्द्र -42230 मागतवान् -42231 माध्यमैः -42232 मालिन्यं -42233 मिश्रितं -42234 युक्तेषु -42235 राजगुरुः -42236 राजत्वेन -42237 लियावाला -42238 वाक्येषु -42239 वासुदेवः -42240 विन्यासे -42241 विस्तृतं -42242 व्रतायाः -42243 शाकम्भरी -42244 शास्त्रा -42245 श्चास्मि -42246 श्रुतस्य -42247 सङ्ग्रहे -42248 सत्त्वम् -42249 समितीनां -42250 सरोवरस्य -42251 सर्वकारं -42252 सागरतीरे -42253 सूक्तस्य -42254 सूक्ष्मः -42255 स्तूपस्य -42256 स्थापनाय -42257 स्वरूपाः -42258 हिंसायाः -42259 हिन्दफ़ौ -42260 ादर्शनम् -42261 ाध्ययनम् -42262 ानामुपरि -42263 ानुक्रमण -42264 ान्युयल् -42265 ान्वेषणं -42266 ापमानयोः -42267 ामुपयोगः -42268 ावृत्तिः -42269 ासर्वस्व -42270 िकारोग्य -42271 ितत्वात् -42272 ीकुर्वन् -42273 ीनगर्यां -42274 ेश्वरात् -42275 ौद्योगिक -42276 ন্দ্রনাথ -42277 ▁**0000: -42278 ▁000,000 -42279 ▁000-000 -42280 ▁andaman -42281 ▁avestan -42282 ▁basanti -42283 ▁battery -42284 ▁bharati -42285 ▁burbank -42286 ▁chakrab -42287 ▁cluster -42288 ▁corbett -42289 ▁founder -42290 ▁iyengar -42291 ▁kannada -42292 ▁michael -42293 ▁organis -42294 ▁persian -42295 ▁railway -42296 ▁regions -42297 ▁shastri -42298 ▁visible -42299 ▁अकारस्य -42300 ▁अङ्कितं -42301 ▁अजीर्णं -42302 ▁अजीर्णे -42303 ▁अञ्जुना -42304 ▁अतिशयेन -42305 ▁अतिसारं -42306 ▁अधारयत् -42307 ▁अधिकतमा -42308 ▁अध्यायः -42309 ▁अध्येतृ -42310 ▁अनुबन्ध -42311 ▁अनुरागः -42312 ▁अपसार्य -42313 ▁अपालयन् -42314 ▁अप्यस्य -42315 ▁अभियोगः -42316 ▁अभिलेखः -42317 ▁अमात्यः -42318 ▁अमावस्य -42319 ▁अरक्षत् -42320 ▁अलकनन्द -42321 ▁अल्लावु -42322 ▁अवलोकनं -42323 ▁अवशिष्य -42324 ▁असत्यम् -42325 ▁अस्पताल -42326 ▁अस्पष्ट -42327 ▁अस्माभि -42328 ▁आचार्यो -42329 ▁आधारितः -42330 ▁आधारिता -42331 ▁आधीन्ये -42332 ▁आरम्भाय -42333 ▁आर्कटिक -42334 ▁आश्रमाः -42335 ▁आश्रितः -42336 ▁इत्येका -42337 ▁उज्जयिन -42338 ▁उत्कण्ठ -42339 ▁उत्तरतः -42340 ▁उत्पादक -42341 ▁उत्सवाच -42342 ▁उदलिखत् -42343 ▁उद्योगी -42344 ▁उद्वेगः -42345 ▁उपदेशम् -42346 ▁उपमेयम् -42347 ▁उपसृत्य -42348 ▁कण्ठस्थ -42349 ▁कदलीफले -42350 ▁करुणरसः -42351 ▁कर्नाला -42352 ▁कष्टकरं -42353 ▁कान्तिं -42354 ▁कारिकाः -42355 ▁कारैकल् -42356 ▁कार्यैः -42357 ▁काल्याः -42358 ▁काष्ठेन -42359 ▁कीटानां -42360 ▁कुर्वत् -42361 ▁कूर्दको -42362 ▁कृषकान् -42363 ▁केशानां -42364 ▁क्रीडको -42365 ▁क्रीडतः -42366 ▁क्रीडने -42367 ▁क्रीडन् -42368 ▁क्रीडया -42369 ▁क्रोफट् -42370 ▁गणराज्य -42371 ▁गीतोक्त -42372 ▁गुजरात् -42373 ▁गुहादेव -42374 ▁गोएन्का -42375 ▁गोन्दिय -42376 ▁गोल्डन् -42377 ▁गौरवस्य -42378 ▁चण्डप्र -42379 ▁चमसमितं -42380 ▁चिन्तने -42381 ▁चैतन्यः -42382 ▁छान्दोग -42383 ▁छायायां -42384 ▁जनपदेषु -42385 ▁जलबन्धं -42386 ▁जागरिता -42387 ▁ज्वरस्य -42388 ▁ततोधिकं -42389 ▁तत्काले -42390 ▁तत्क्षण -42391 ▁तत्त्वे -42392 ▁तत्वानि -42393 ▁तपस्यया -42394 ▁ताम्रम् -42395 ▁तार्किक -42396 ▁त्रिवेण -42397 ▁दण्डस्य -42398 ▁दर्वाजा -42399 ▁दर्शितः -42400 ▁दिवसेषु -42401 ▁दुर्बलं -42402 ▁दुर्बोध -42403 ▁दुष्करं -42404 ▁दुष्टाः -42405 ▁दृग्गोच -42406 ▁देश्स्य -42407 ▁देहलीम् -42408 ▁द्रवस्य -42409 ▁द्राक्ष -42410 ▁द्वयोर् -42411 ▁द्वादशं -42412 ▁द्वीपम् -42413 ▁द्वीपाः -42414 ▁धातुभिः -42415 ▁धार्यते -42416 ▁धूमपानं -42417 ▁धृतवान् -42418 ▁नरहरिती -42419 ▁नवाबस्य -42420 ▁नवीनानि -42421 ▁नामकानि -42422 ▁नास्तिक -42423 ▁निपुणाः -42424 ▁नियततया -42425 ▁निर्वचन -42426 ▁निवार्य -42427 ▁निवेश्य -42428 ▁निष्पाद -42429 ▁निष्पीड -42430 ▁नीलवर्ण -42431 ▁नूतनान् -42432 ▁नेतृभिः -42433 ▁पञ्चदशः -42434 ▁पदवीधरः -42435 ▁पदार्थो -42436 ▁पद्मरथः -42437 ▁परवर्ती -42438 ▁परस्परा -42439 ▁पराजिता -42440 ▁परिवहने -42441 ▁पर्वतैः -42442 ▁पश्चिमी -42443 ▁पश्येत् -42444 ▁पादमिता -42445 ▁पारदर्श -42446 ▁पितामही -42447 ▁पितॄणां -42448 ▁पिप्पली -42449 ▁पुण्डरी -42450 ▁पुनर्घट -42451 ▁पुष्करा -42452 ▁पुष्टिः -42453 ▁पृष्टाः -42454 ▁पौत्राः -42455 ▁प्रगतेः -42456 ▁प्रचण्ड -42457 ▁प्रतिषि -42458 ▁प्रददति -42459 ▁प्रभाते -42460 ▁प्रभावो -42461 ▁प्रवर्ग -42462 ▁प्रवाहे -42463 ▁प्राग्ज -42464 ▁प्राचिन -42465 ▁प्राज्ञ -42466 ▁प्राणवि -42467 ▁प्रारोप -42468 ▁प्रियाः -42469 ▁फतेहपुर -42470 ▁बालकेषु -42471 ▁बिज्जलः -42472 ▁बिभर्ति -42473 ▁ब्रवीति -42474 ▁ब्राजील -42475 ▁भगिन्या -42476 ▁भयङ्करं -42477 ▁भयङ्करः -42478 ▁भरतर्षभ -42479 ▁भरद्वाज -42480 ▁भल्लस्य -42481 ▁भवतीत्य -42482 ▁भार्गवः -42483 ▁भाषणस्य -42484 ▁भित्तिः -42485 ▁भीमदेवः -42486 ▁भुशुण्ड -42487 ▁भैरप्पः -42488 ▁मद्दूरु -42489 ▁मन्त्रा -42490 ▁मन्त्रो -42491 ▁मरणसमये -42492 ▁महानन्द -42493 ▁महावीरं -42494 ▁माघमासे -42495 ▁मातामहः -42496 ▁माध्यमः -42497 ▁मानवान् -42498 ▁मानवेषु -42499 ▁मायावाद -42500 ▁मार्क्स -42501 ▁मार्गशी -42502 ▁मुखर्जी -42503 ▁मुद्रां -42504 ▁मुनीनां -42505 ▁मेघानां -42506 ▁मैत्रीं -42507 ▁मैल्परि -42508 ▁मोक्षाय -42509 ▁यानमिदं -42510 ▁युरेनस् -42511 ▁यूनियन् -42512 ▁रघुवंशे -42513 ▁राजनीतौ -42514 ▁राजाराम -42515 ▁रामपाणि -42516 ▁राममोहन -42517 ▁रामरावण -42518 ▁रिचर्ड् -42519 ▁रुचिकरः -42520 ▁रुत्वम् -42521 ▁रोटिकां -42522 ▁लवङ्गम् -42523 ▁लालबहाद -42524 ▁लालबाग् -42525 ▁वंशीयाः -42526 ▁वरङ्गल् -42527 ▁वर्गेषु -42528 ▁वाक्कील -42529 ▁वाक्यैः -42530 ▁वाण्याः -42531 ▁वायव्ये -42532 ▁वार्ताः -42533 ▁विग्रहं -42534 ▁वित्तको -42535 ▁वित्तीय -42536 ▁विद्याः -42537 ▁विधानसभ -42538 ▁विधेयके -42539 ▁विनष्टा -42540 ▁विनिमयः -42541 ▁विभक्तं -42542 ▁विमानम् -42543 ▁विमानेन -42544 ▁विरक्ति -42545 ▁विवक्षा -42546 ▁विवेकेन -42547 ▁विशालम् -42548 ▁विशेषणं -42549 ▁विषुवत् -42550 ▁विष्णुप -42551 ▁वीरसेनः -42552 ▁वीराणां -42553 ▁वैचित्र -42554 ▁वैद्युत -42555 ▁व्यर्थः -42556 ▁व्याजेन -42557 ▁व्यापकं -42558 ▁व्यासेन -42559 ▁शत्रुघ् -42560 ▁शब्दान् -42561 ▁शिवालिक -42562 ▁शुकानां -42563 ▁शृङ्खला -42564 ▁शैक्षिक -42565 ▁श्रीकनक -42566 ▁श्रीमहा -42567 ▁श्रुण्व -42568 ▁श्रेयसे -42569 ▁श्लेष्म -42570 ▁श्वश्रू -42571 ▁संक्रमण -42572 ▁संजायते -42573 ▁सक्पालः -42574 ▁सक्रियं -42575 ▁सङ्कोचः -42576 ▁सज्जनाः -42577 ▁सन्तराम -42578 ▁समतोलनं -42579 ▁समत्वेन -42580 ▁समर्पणं -42581 ▁समाचरन् -42582 ▁समुद्रत -42583 ▁सर्वमान -42584 ▁सर्षपतै -42585 ▁सश्रद्ध -42586 ▁सहकारेण -42587 ▁सागरतटः -42588 ▁साधनस्य -42589 ▁साधितम् -42590 ▁सामन्तः -42591 ▁सिंहस्थ -42592 ▁सुगन्धः -42593 ▁सुन्दरम -42594 ▁सुप्रसि -42595 ▁सुलोचना -42596 ▁सृष्टिं -42597 ▁सेवुणाः -42598 ▁सेवेरन् -42599 ▁सोवियत् -42600 ▁स्तम्भा -42601 ▁स्त्रीः -42602 ▁स्थाणुः -42603 ▁स्थितां -42604 ▁स्थिताय -42605 ▁स्थिरता -42606 ▁स्पष्टा -42607 ▁स्फुरति -42608 ▁स्मरणेन -42609 ▁स्वदेशे -42610 ▁स्वभावं -42611 ▁स्वमनसः -42612 ▁स्वशक्त -42613 ▁स्वशासन -42614 ▁स्विट्ज -42615 ▁स्वीयम् -42616 ▁हुणसूरु -42617 ▁१९४४तमे -42618 ▁१९७४तमे -42619 ▁२०००तमे -42620 ▁२०१०तमे -42621 ▁ರಾಷ್ಟ್ರ -42622 ciousness -42623 opanishat -42624 ophrastus -42625 waneshwar -42626 आन्दोलनम् -42627 उच्चन्याय -42628 एक्प्रेस् -42629 कर्मधारयः -42630 कांग्रेस् -42631 कार्यकर्त -42632 ग्निहोत्र -42633 चन्द्रयोः -42634 त्यनुसारं -42635 त्यादीनां -42636 धानक्षत्र -42637 निमित्तेन -42638 पत्रिकाम् -42639 परिमाणस्य -42640 पुडापर्वत -42641 प्रकरणस्य -42642 प्रदानस्य -42643 प्रदेशश्च -42644 प्रभावात् -42645 प्रयोगस्य -42646 प्रवर्तकः -42647 प्रस्तरैः -42648 प्राधान्य -42649 प्राप्तिं -42650 प्रोत्साह -42651 ब्राह्मणा -42652 मावश्यकम् -42653 मुन्नेत्र -42654 मुहूर्त्त -42655 युद्धकाले -42656 राप्पळ्ळि -42657 राशिवन्तः -42658 राष्ट्रम् -42659 ळकाल्मूरु -42660 वाक्यार्थ -42661 वाटिकायां -42662 वाहिन्याः -42663 विग्रहस्य -42664 विदेशीयाः -42665 विषयेभ्यः -42666 विस्तीर्ण -42667 वृत्ताकार -42668 वैद्यालयः -42669 व्यभिचारि -42670 संस्कृत्य -42671 सङ्कुलस्य -42672 सङ्ख्यकाः -42673 सङ्ग्रामः -42674 सत्त्वस्य -42675 स्तम्भस्य -42676 स्तोत्रम् -42677 ानुग्रहेण -42678 ानुष्ठाने -42679 ानुसारमेव -42680 ान्तर्गतः -42681 ापर्यन्तः -42682 ारमण्डलम् -42683 ाराजानाम् -42684 ीकरणावसरे -42685 ्यनुसारम् -42686 ▁although -42687 ▁archived -42688 ▁calcutta -42689 ▁compiled -42690 ▁computer -42691 ▁features -42692 ▁interest -42693 ▁learning -42694 ▁majumdar -42695 ▁movement -42696 ▁obituary -42697 ▁overview -42698 ▁practice -42699 ▁previous -42700 ▁referred -42701 ▁software -42702 ▁specific -42703 ▁together -42704 ▁training -42705 ▁universe -42706 ▁अक्षरधाम -42707 ▁अक्षोभ्य -42708 ▁अग्रहारः -42709 ▁अङ्कानां -42710 ▁अज्ञातम् -42711 ▁अण्डमान् -42712 ▁अदत्त्वा -42713 ▁अधिकसमयं -42714 ▁अधिकानां -42715 ▁अध्यारोप -42716 ▁अनादिकाल -42717 ▁अनित्यम् -42718 ▁अनुकरोति -42719 ▁अनुप्रास -42720 ▁अनुभवान् -42721 ▁अनुभवामि -42722 ▁अनुमानेन -42723 ▁अन्तर्गत -42724 ▁अन्धकारः -42725 ▁अभ्यर्थी -42726 ▁अमरसिंहः -42727 ▁अयोग्यम् -42728 ▁अर्जेण्ट -42729 ▁अवबोधितः -42730 ▁अवर्धन्त -42731 ▁अविक्रिय -42732 ▁अश्वानां -42733 ▁असंस्कृत -42734 ▁असाधारणं -42735 ▁असाध्यम् -42736 ▁अाहताश्च -42737 ▁आदिग्रहण -42738 ▁आदिचुञ्च -42739 ▁आयुष्यम् -42740 ▁आरण्यकम् -42741 ▁आर्याणां -42742 ▁आवल्याम् -42743 ▁इञ्चमितं -42744 ▁इत्येतद् -42745 ▁इत्येतया -42746 ▁उत्तङ्गि -42747 ▁उत्पत्तौ -42748 ▁उत्पादकः -42749 ▁उदयकुमार -42750 ▁उपग्रहैः -42751 ▁उपान्त्य -42752 ▁ऊर्ध्वम् -42753 ▁एतद्दिनं -42754 ▁एतादृशेन -42755 ▁एवरेस्ट् -42756 ▁ऐश्वर्यं -42757 ▁औष्ण्यम् -42758 ▁कङ्कणानि -42759 ▁कण्टकानि -42760 ▁कथयित्वा -42761 ▁कथ्यमानः -42762 ▁कर्मयोगं -42763 ▁कश्चिदपि -42764 ▁कस्याऽपि -42765 ▁कामनानां -42766 ▁कामाक्षी -42767 ▁कालक्रमे -42768 ▁कालविषये -42769 ▁काष्ठानि -42770 ▁किरणानां -42771 ▁कृष्णशिल -42772 ▁केवलादेव -42773 ▁क्वथितम् -42774 ▁क्षिप्रं -42775 ▁खण्डानां -42776 ▁गङ्गाजलं -42777 ▁गमनार्थं -42778 ▁गर्भधारण -42779 ▁गुणानाम् -42780 ▁गृहित्वा -42781 ▁गोस्वामी -42782 ▁चतुर्दशः -42783 ▁चरित्रम् -42784 ▁चर्मरोगः -42785 ▁चळ्ळकेरे -42786 ▁छिन्दवाड -42787 ▁जलबन्धेन -42788 ▁जलमार्गः -42789 ▁जलविद्यु -42790 ▁जवहरलाल् -42791 ▁जानीयात् -42792 ▁जैनधर्मे -42793 ▁तक्षशिला -42794 ▁तडियाण्ड -42795 ▁तण्डुलेन -42796 ▁तत्त्वेन -42797 ▁तत्रत्या -42798 ▁तन्मध्ये -42799 ▁तीक्ष्णं -42800 ▁तीर्त्वा -42801 ▁तीर्थानि -42802 ▁तैत्तरीय -42803 ▁त्रयोदशी -42804 ▁दक्षिणां -42805 ▁दक्षिणाम -42806 ▁दर्शनात् -42807 ▁दर्शनानि -42808 ▁दर्शिताः -42809 ▁दिनत्रये -42810 ▁दुर्बलम् -42811 ▁दूतत्वेन -42812 ▁देशान्तर -42813 ▁द्रोणस्य -42814 ▁द्वारपाल -42815 ▁नगरमस्ति -42816 ▁नचिकेताः -42817 ▁नमिनाथेन -42818 ▁नवीनानां -42819 ▁निःश्रेय -42820 ▁निदिध्या -42821 ▁निरस्तम् -42822 ▁निर्णीतः -42823 ▁निर्देशं -42824 ▁निर्दोषः -42825 ▁निवासस्य -42826 ▁निष्कर्म -42827 ▁निस्सरति -42828 ▁नृपतुङ्ग -42829 ▁नैनिताल् -42830 ▁नैवेद्यं -42831 ▁पञ्चत्वं -42832 ▁पञ्चानां -42833 ▁पण्डितैः -42834 ▁पत्रकारः -42835 ▁पदत्यागं -42836 ▁पद्मनाभः -42837 ▁परमदत्तः -42838 ▁परमभक्तः -42839 ▁परिदृष्ट -42840 ▁परिव्राज -42841 ▁पर्वतान् -42842 ▁पलाण्डोः -42843 ▁पवित्रता -42844 ▁पाठयितुं -42845 ▁पुनरुत्थ -42846 ▁पुराणिकः -42847 ▁पुरातनाः -42848 ▁पुर्तगाल -42849 ▁पूरयितुं -42850 ▁पूर्वरूप -42851 ▁पृष्ट्वा -42852 ▁पृष्ठानि -42853 ▁प्यालेस् -42854 ▁प्रकरणम् -42855 ▁प्रचलितः -42856 ▁प्रचाराय -42857 ▁प्रतिमां -42858 ▁प्रतिष्ट -42859 ▁प्रथायाः -42860 ▁प्रदर्शन -42861 ▁प्रपञ्चं -42862 ▁प्रपञ्चः -42863 ▁प्रयोगम् -42864 ▁प्रशस्तः -42865 ▁प्रसन्नो -42866 ▁प्रसाराय -42867 ▁प्राच्या -42868 ▁प्राप्तो -42869 ▁प्रेषितं -42870 ▁बन्दिनम् -42871 ▁बलवर्धकः -42872 ▁बहिरागतः -42873 ▁बाधितानु -42874 ▁बुद्धिम् -42875 ▁बृहदाकार -42876 ▁बेङगलूरु -42877 ▁ब्राजील् -42878 ▁ब्रिटीश् -42879 ▁ब्रिटेन् -42880 ▁ब्रूयात् -42881 ▁भारतविभा -42882 ▁भावनगरम् -42883 ▁भिन्नतया -42884 ▁भीष्मस्य -42885 ▁भोक्तुम् -42886 ▁भ्रमन्तः -42887 ▁मधुकर्कट -42888 ▁मधुसूदनः -42889 ▁मराठवाडा -42890 ▁महदेश्वर -42891 ▁महाप्राण -42892 ▁महायुद्ध -42893 ▁महाराजाः -42894 ▁महाराष्ट -42895 ▁महेश्वरः -42896 ▁महोत्सवे -42897 ▁मासद्वयं -42898 ▁मित्रस्य -42899 ▁मिश्रितं -42900 ▁मुद्रिता -42901 ▁मैत्रेयी -42902 ▁यक्षगाने -42903 ▁यथापूर्व -42904 ▁यथेष्टम् -42905 ▁यन्त्रेण -42906 ▁यमुनानदी -42907 ▁यापितानि -42908 ▁योग्यतया -42909 ▁रचनाकारः -42910 ▁रथसप्तमी -42911 ▁राउरकेला -42912 ▁राजनीतिक -42913 ▁राजपुरोह -42914 ▁राजारामः -42915 ▁राज्ञाम् -42916 ▁राष्ट्रः -42917 ▁राष्ट्री -42918 ▁रेलयानेन -42919 ▁लिङ्गानि -42920 ▁वनपर्वणि -42921 ▁वर्गाणां -42922 ▁वर्तमाना -42923 ▁वर्षेभ्य -42924 ▁वार्तिकी -42925 ▁वासुदेवा -42926 ▁विजानीतः -42927 ▁विद्यात् -42928 ▁विद्युता -42929 ▁विभिन्नः -42930 ▁विमानस्य -42931 ▁विलसन्ति -42932 ▁विलीनानि -42933 ▁विवेकिनः -42934 ▁विष्णुना -42935 ▁विस्फोटः -42936 ▁वैशाल्यं -42937 ▁व्यवहरति -42938 ▁व्यवहारो -42939 ▁व्याप्ता -42940 ▁व्यायोगः -42941 ▁शक्तीनां -42942 ▁शब्दोऽयं -42943 ▁शाकरसस्य -42944 ▁शान्त्या -42945 ▁शाश्वतम् -42946 ▁शासनदेवी -42947 ▁शाहजहानः -42948 ▁शिवादेवी -42949 ▁शिष्यान् -42950 ▁शिष्येषु -42951 ▁श्रावस्त -42952 ▁श्रीसन्त -42953 ▁श्रुतिषु -42954 ▁संयोजनेन -42955 ▁संस्थानं -42956 ▁संस्थायै -42957 ▁सक्रियाः -42958 ▁सन्दिग्ध -42959 ▁सप्तम्बर -42960 ▁सप्रमाणं -42961 ▁समर्थकाः -42962 ▁समर्पितः -42963 ▁समर्पिता -42964 ▁समित्याः -42965 ▁सम्पादित -42966 ▁सम्पूर्य -42967 ▁सम्बन्धी -42968 ▁सम्बोध्य -42969 ▁साक्ष्यं -42970 ▁सामन्यतः -42971 ▁सामर्थ्य -42972 ▁सायंकाले -42973 ▁सार्थकता -42974 ▁सावधानेन -42975 ▁साहाय्यक -42976 ▁सिद्धपेय -42977 ▁सिद्धिम् -42978 ▁सुनीलस्य -42979 ▁सुभाषस्य -42980 ▁सूक्ष्मः -42981 ▁सेनायाम् -42982 ▁सोत्साहं -42983 ▁सौविध्यं -42984 ▁स्छ्वान् -42985 ▁स्त्रीषु -42986 ▁स्थातुम् -42987 ▁स्थित्या -42988 ▁स्नानात् -42989 ▁स्मरन्तः -42990 ▁स्वजीवने -42991 ▁स्वमतानि -42992 ▁स्वविषये -42993 ▁स्वसेनया -42994 ▁हजारीबाग -42995 ▁हरसिद्धि -42996 ▁हाफलाङ्ग -42997 ▁हालिवुड् -42998 ▁हिडिम्बा -42999 obiography -43000 university -43001 अभयारण्यम् -43002 कन्नडभाषया -43003 कार्यदर्शी -43004 कुलोत्पन्न -43005 ध्ययनार्थं -43006 पादपरिमितं -43007 पुरस्काराः -43008 पुरातत्त्व -43009 प्रक्रियाः -43010 प्रतिपाद्य -43011 प्रशासनस्य -43012 प्रशिक्षणं -43013 प्रसिद्धाः -43014 प्रान्तयोः -43015 प्राप्त्या -43016 प्रार्थनाम -43017 ब्रह्माण्ड -43018 मवाप्स्यसि -43019 यात्रायाम् -43020 वर्णनमस्ति -43021 वातावरणस्य -43022 विकिपीडिया -43023 विद्यार्थि -43024 विश्वेश्वर -43025 व्यङ्ग्यम् -43026 व्यतिरिक्त -43027 व्यवस्थाम् -43028 व्यावहारिक -43029 शास्त्रमपि -43030 संख्याकाणि -43031 संग्रहालयः -43032 संसाधनानां -43033 समुद्रतीरं -43034 सर्वभूतानि -43035 साहित्यानि -43036 सिंहमहोदयः -43037 ानुयायिभिः -43038 ीवंशीयानां -43039 ोपमण्डलस्य -43040 ▁0000–0000 -43041 ▁00:00:00. -43042 ▁australia -43043 ▁beginning -43044 ▁construct -43045 ▁depending -43046 ▁evolution -43047 ▁narasimha -43048 ▁nizamabad -43049 ▁preceding -43050 ▁rajasthan -43051 ▁standards -43052 ▁अग्निदेवः -43053 ▁अङ्गत्वेन -43054 ▁अङ्गीकारं -43055 ▁अज्ञानस्य -43056 ▁अण्हिलपाट -43057 ▁अतिरिक्तं -43058 ▁अत्रास्ति -43059 ▁अध्यात्मं -43060 ▁अध्वर्युः -43061 ▁अनन्तरमपि -43062 ▁अनिवार्या -43063 ▁अनुभूतवती -43064 ▁अनुशासनेन -43065 ▁अन्नभाण्ड -43066 ▁अभयारण्ये -43067 ▁अभिमन्युः -43068 ▁अभियाचनाः -43069 ▁अमरनाथस्य -43070 ▁अलङ्कृतम् -43071 ▁अश्रावयत् -43072 ▁असम्बद्धं -43073 ▁अहोरात्रं -43074 ▁आकर्षन्ति -43075 ▁आचर्यमाणः -43076 ▁आत्यन्तिक -43077 ▁आन्दोलनेन -43078 ▁आम्रफलस्य -43079 ▁आरम्भकाले -43080 ▁आश्रमाणां -43081 ▁इत्यादिनि -43082 ▁इत्येतान् -43083 ▁उत्तरदायी -43084 ▁उत्तरभागः -43085 ▁उद्घाटनम् -43086 ▁उपकरणानां -43087 ▁उपन्यासाः -43088 ▁ऋष्यशृङ्ग -43089 ▁कण्ठवेदना -43090 ▁कथयिष्यति -43091 ▁कनकदासस्य -43092 ▁करुणरसस्य -43093 ▁कर्मकाण्ड -43094 ▁कर्मभूमिः -43095 ▁कारणमस्ति -43096 ▁कार्बोहैड -43097 ▁कार्यकारि -43098 ▁कावेर्याः -43099 ▁काव्यमिदं -43100 ▁काशीविश्व -43101 ▁किञ्चिदिव -43102 ▁कुण्डलिनी -43103 ▁कुर्वत्यः -43104 ▁कूडलसङ्गम -43105 ▁केम्मण्णु -43106 ▁कोटिलिङ्ग -43107 ▁कोल्कत्ता -43108 ▁कौटुम्बिक -43109 ▁क्रियमाणा -43110 ▁क्रीडालवः -43111 ▁क्रुतवान् -43112 ▁खाद्यानां -43113 ▁गङ्गोत्री -43114 ▁गान्धीनगर -43115 ▁गिटार्वाद -43116 ▁गुग्गुलुः -43117 ▁गुप्तानां -43118 ▁गुरुत्वेन -43119 ▁गुरुशिष्य -43120 ▁ग्राह्यम् -43121 ▁चक्रव्यूह -43122 ▁चतुर्णाम् -43123 ▁चन्द्रमसः -43124 ▁चित्रकारः -43125 ▁चेन्नकेशव -43126 ▁जनमेजयस्य -43127 ▁जन्मस्थान -43128 ▁जीवनचरितं -43129 ▁जीवनविषये -43130 ▁जोगजलपातः -43131 ▁ज्ञातव्या -43132 ▁ज्ञानयोगे -43133 ▁तत्कालीनः -43134 ▁तत्स्थानं -43135 ▁तन्त्रस्य -43136 ▁तन्त्राणि -43137 ▁तमवर्षात् -43138 ▁ताम्रपर्ण -43139 ▁त्यक्तवती -43140 ▁त्यक्तुम् -43141 ▁त्रिवारम् -43142 ▁त्रिविधम् -43143 ▁दर्शनीयम् -43144 ▁दाडिमफलम् -43145 ▁दास्यन्ते -43146 ▁दुर्गावती -43147 ▁दृश्यमाना -43148 ▁देवस्थानं -43149 ▁धर्मविषये -43150 ▁धर्मसूत्र -43151 ▁धर्मोपदेश -43152 ▁धारयित्वा -43153 ▁धावितवान् -43154 ▁नर्मदापुर -43155 ▁नागपञ्चमी -43156 ▁नामाङ्कनं -43157 ▁नामान्तरे -43158 ▁नायकत्वेन -43159 ▁नाशयितुम् -43160 ▁नाशयित्वा -43161 ▁नासिकायां -43162 ▁नित्यानां -43163 ▁निदर्शनम् -43164 ▁निम्नाङ्क -43165 ▁नियुक्तिं -43166 ▁निरमापयत् -43167 ▁निरुक्तम् -43168 ▁निर्णीतम् -43169 ▁निवार्यते -43170 ▁निष्क्रिय -43171 ▁निष्पन्नं -43172 ▁न्यूनाधिक -43173 ▁पञ्चप्राण -43174 ▁पञ्जाबस्य -43175 ▁परिभ्रमणं -43176 ▁परिहर्तुं -43177 ▁पाठयितुम् -43178 ▁पुर्तगाली -43179 ▁प्रकरणानि -43180 ▁प्रकर्षेण -43181 ▁प्रकृतिम् -43182 ▁प्रचलन्ती -43183 ▁प्रतिपत्त -43184 ▁प्रतिपादन -43185 ▁प्रतिमासु -43186 ▁प्रतिषेधः -43187 ▁प्रतीकारं -43188 ▁प्रतीयमान -43189 ▁प्रत्येके -43190 ▁प्रथमदिने -43191 ▁प्रथमशतके -43192 ▁प्रथमान्त -43193 ▁प्रप्रथमे -43194 ▁प्रयतमानः -43195 ▁प्रवर्त्त -43196 ▁प्रवह्य्य -43197 ▁प्रवाहस्य -43198 ▁प्रवृद्धा -43199 ▁प्रसङ्गाः -43200 ▁प्रसूतवती -43201 ▁प्रस्थानं -43202 ▁प्राचीनता -43203 ▁प्राणदेवः -43204 ▁प्राप्तेन -43205 ▁प्राप्येत -43206 ▁बसवकल्याण -43207 ▁बिम्ब्याः -43208 ▁बिल्वमङ्ग -43209 ▁बुद्धियोग -43210 ▁ब्रह्मण्य -43211 ▁भक्षयन्ति -43212 ▁भारतीयलोक -43213 ▁भारद्वाजः -43214 ▁भिन्नत्वं -43215 ▁मकरन्दस्य -43216 ▁मध्यवर्ती -43217 ▁मनोरञ्जनं -43218 ▁मनोवार्ता -43219 ▁मल्लेश्वर -43220 ▁महात्मानः -43221 ▁महादेव्या -43222 ▁मातृभूमिः -43223 ▁मार्कण्डे -43224 ▁मिलिमीटरम -43225 ▁मुच्यन्ते -43226 ▁मुमुक्षुः -43227 ▁मुमुक्षोः -43228 ▁मूर्तीनां -43229 ▁मृत्तिकया -43230 ▁मेथिकायाः -43231 ▁यजुर्वेदः -43232 ▁यज्ञशिष्ट -43233 ▁यत्किञ्चि -43234 ▁युद्धभूमौ -43235 ▁राक्षसस्य -43236 ▁राजीमत्या -43237 ▁रामकृष्णः -43238 ▁रामदेवस्य -43239 ▁रेलमार्गे -43240 ▁लण्डन्नगर -43241 ▁वक्ष्यामि -43242 ▁वशीभूतानि -43243 ▁वस्त्रेषु -43244 ▁वस्त्वन्त -43245 ▁वाक्यानां -43246 ▁वामपादस्य -43247 ▁विख्याताः -43248 ▁विमर्शकाः -43249 ▁विरचितानि -43250 ▁विरूपाक्ष -43251 ▁विलियम्स् -43252 ▁विविधवर्ण -43253 ▁विश्वस्तः -43254 ▁विस्मृत्य -43255 ▁वृन्दावने -43256 ▁वैराग्येण -43257 ▁वैविध्यम् -43258 ▁वैश्वानरः -43259 ▁व्याप्ताः -43260 ▁शक्तिशालि -43261 ▁शततन्त्रि -43262 ▁शत्रुतापन -43263 ▁शातवाहनाः -43264 ▁शास्त्रेण -43265 ▁शिष्यत्वं -43266 ▁शूद्रकस्य -43267 ▁शोधयित्वा -43268 ▁संरक्षणम् -43269 ▁सङ्कलिताः -43270 ▁सङ्गृहीता -43271 ▁सङ्ग्रहणं -43272 ▁सदस्यत्वं -43273 ▁सन्तुष्टा -43274 ▁समर्पयामि -43275 ▁सम्पादिता -43276 ▁सम्प्रसार -43277 ▁सम्बध्यते -43278 ▁सम्बोधितः -43279 ▁सम्भवतीति -43280 ▁सम्मानस्य -43281 ▁सम्मिलितं -43282 ▁सम्मिलिता -43283 ▁सागरतीरम् -43284 ▁सामञ्जस्य -43285 ▁साम्यवादि -43286 ▁सार्धत्रि -43287 ▁सार्धसप्त -43288 ▁सालिग्राम -43289 ▁सीमावर्ति -43290 ▁सूर्योदयः -43291 ▁सौन्दर्या -43292 ▁स्त्रियाः -43293 ▁स्थानीयाः -43294 ▁स्थापनायै -43295 ▁स्यादित्य -43296 ▁स्वगृहस्य -43297 ▁स्वभाष्यं -43298 ▁स्वस्थानं -43299 ▁स्वीकरोतु -43300 ▁हकीकतरायः -43301 ▁हिन्दुत्व -43302 ▁हुतात्मनः -43303 engineering -43304 अष्टाध्यायी -43305 कारणशरीरयोः -43306 कार्यालयस्य -43307 गढवालमण्डलं -43308 चन्द्रशेखरः -43309 ण्युत्तराणि -43310 धर्मशास्त्र -43311 पुनर्निदेशन -43312 प्रवृत्तिषु -43313 ब्रह्मसूत्र -43314 मतावलम्बिनः -43315 महाविदेहस्य -43316 रणकालार्थाः -43317 रूपमेवास्ति -43318 रेलस्थानकम् -43319 र्थप्रतिपाद -43320 वर्षप्राचीन -43321 वल्लभतीर्थः -43322 विज्ञानिनां -43323 वित्तकोषस्य -43324 वृक्षस्याधः -43325 शिल्पकलायाः -43326 शुश्रूषालयः -43327 समुद्रतीरम् -43328 सिद्धसङ्घाः -43329 ादिनगरेभ्यः -43330 ▁activities -43331 ▁britannica -43332 ▁federation -43333 ▁industrial -43334 ▁represents -43335 ▁successful -43336 ▁television -43337 ▁traditions -43338 ▁अतिशयोक्ति -43339 ▁अद्वितीयम् -43340 ▁अध्यक्षपदे -43341 ▁अनिर्वचनीय -43342 ▁अन्तर्भवतः -43343 ▁अन्तर्भावः -43344 ▁अन्तर्भूतः -43345 ▁अन्यरीत्या -43346 ▁अन्यान्यपि -43347 ▁अपेक्षन्ते -43348 ▁अरिष्टनेमी -43349 ▁अर्वाचीनाः -43350 ▁अलङ्कारस्य -43351 ▁अविच्छिन्न -43352 ▁अविभाज्यम् -43353 ▁अश्वमेधयाग -43354 ▁अहङ्कारस्य -43355 ▁आकृष्टवान् -43356 ▁आत्मानात्म -43357 ▁इन्द्रियम् -43358 ▁इष्टानिष्ट -43359 ▁ईशान्यभागे -43360 ▁ईश्वरप्रणि -43361 ▁उग्रसेनस्य -43362 ▁उष्णवलयस्य -43363 ▁एतादृश्यां -43364 ▁एरण्डतैलम् -43365 ▁औदुम्बरस्य -43366 ▁कन्नडचित्र -43367 ▁कबीरदासस्य -43368 ▁करुणानिधिः -43369 ▁कर्तव्यमेव -43370 ▁कर्मनिष्ठा -43371 ▁काष्ठमण्डप -43372 ▁कुमारव्यास -43373 ▁कुर्यादिति -43374 ▁कूष्माण्डः -43375 ▁कोळ्ळेगालः -43376 ▁कौटिल्यस्य -43377 ▁क्रियायोगः -43378 ▁क्षीराहारः -43379 ▁खासिहिल्स् -43380 ▁गणेशोत्सवः -43381 ▁गुरुद्वारं -43382 ▁गौतमबुद्धः -43383 ▁चतुर्थ्यां -43384 ▁चतुर्विधम् -43385 ▁चन्द्रावती -43386 ▁चम्पूकाव्य -43387 ▁चिन्तामणेः -43388 ▁चूर्णपाषाण -43389 ▁जगद्देवस्य -43390 ▁जनप्रियतां -43391 ▁जनप्रियाणि -43392 ▁जरासन्धस्य -43393 ▁जलबाष्पस्य -43394 ▁जलव्यवस्था -43395 ▁जातीपत्रम् -43396 ▁ज्ञातव्याः -43397 ▁ज्वालामुखी -43398 ▁तापीनद्याः -43399 ▁तिरस्कृत्य -43400 ▁तिलकमहोदयः -43401 ▁त्रिपृष्ठः -43402 ▁दृढनिश्चयः -43403 ▁दृश्यमानाः -43404 ▁देवस्थानम् -43405 ▁दौसामण्डलं -43406 ▁ध्येयवाक्य -43407 ▁नागरिकाणां -43408 ▁नाममात्रेण -43409 ▁नारिकेलजलं -43410 ▁नियन्त्र्य -43411 ▁निर्गच्छन् -43412 ▁निर्दिष्टा -43413 ▁निर्मितवती -43414 ▁निर्यासस्य -43415 ▁परित्यक्ता -43416 ▁परिवर्तनाय -43417 ▁परिवर्तयति -43418 ▁पाठशालायां -43419 ▁पादपरिमिता -43420 ▁पुणेनगरस्य -43421 ▁पुरन्दरदास -43422 ▁पुरुषार्थः -43423 ▁पुष्पगुच्छ -43424 ▁पूर्वफल्गु -43425 ▁पूर्ववर्ति -43426 ▁पृथक्कृतम् -43427 ▁प्रकाराणां -43428 ▁प्रकोष्ठाः -43429 ▁प्रक्षिप्य -43430 ▁प्रक्षेपणं -43431 ▁प्रचलितानि -43432 ▁प्रचोदयात् -43433 ▁प्रतापसिंह -43434 ▁प्रमाणपत्र -43435 ▁प्रशंसन्ति -43436 ▁प्रसन्नतां -43437 ▁प्रसिद्धेः -43438 ▁प्रसिद्धेन -43439 ▁प्रस्थानम् -43440 ▁प्रातिपदिक -43441 ▁प्रान्तयोः -43442 ▁प्राप्नोतु -43443 ▁प्रारभ्यते -43444 ▁बालसाहित्य -43445 ▁बिजापुरस्य -43446 ▁बुद्धियोगः -43447 ▁बौद्धधर्मं -43448 ▁बौद्धभिक्ष -43449 ▁ब्रह्माणम् -43450 ▁भूटाङ्गस्य -43451 ▁महानुभावाः -43452 ▁महाविष्णुः -43453 ▁महासरस्वती -43454 ▁मानसिकास्व -43455 ▁मित्रार्थे -43456 ▁रसगङ्गाधरे -43457 ▁रागद्वेषवि -43458 ▁राज्येभ्यः -43459 ▁राणाप्रताप -43460 ▁रामचन्द्रः -43461 ▁रुप्यकाणां -43462 ▁रूपसुन्दरी -43463 ▁रेलस्थानके -43464 ▁लोकसभायाम् -43465 ▁वंशप्रसारः -43466 ▁वचनानुसारं -43467 ▁वराहमिहिरः -43468 ▁वर्जयित्वा -43469 ▁वर्धयित्वा -43470 ▁वामहस्तस्य -43471 ▁विक्लित्ति -43472 ▁विचारयन्ति -43473 ▁विद्यारण्य -43474 ▁विभज्यन्ते -43475 ▁विविधानाम् -43476 ▁विस्तारितः -43477 ▁विस्तीर्णे -43478 ▁विहारार्थं -43479 ▁वृष्टिकाले -43480 ▁वेदशास्त्र -43481 ▁वैशम्पायनः -43482 ▁शासितवन्तः -43483 ▁शीतोष्णादि -43484 ▁शुक्लपक्षः -43485 ▁शृङ्गारस्य -43486 ▁श्रीभगवान् -43487 ▁श्रीलप्रभु -43488 ▁श्रेष्ठिनः -43489 ▁संस्थापनम् -43490 ▁सङ्क्षेपेण -43491 ▁सङ्ख्याकाः -43492 ▁सङ्ख्यायां -43493 ▁सङ्गीतकारः -43494 ▁सङ्ग्रहणम् -43495 ▁सज्जीकृत्य -43496 ▁सत्त्वगुणः -43497 ▁सदस्यानाम् -43498 ▁सन्दर्भेषु -43499 ▁सप्टेम्बर् -43500 ▁समप्रमाणेन -43501 ▁सम्पाद्यते -43502 ▁सम्मिलितम् -43503 ▁सम्मेदशिखर -43504 ▁सर्जनात्मक -43505 ▁सर्वकारीया -43506 ▁सह्याद्रिः -43507 ▁सिन्धुरक्ष -43508 ▁स्त्रीभ्यः -43509 ▁स्थूलरूपेण -43510 ▁स्वपत्न्या -43511 ▁स्वात्मानं -43512 ▁स्वाभिमानि -43513 आस्ट्रेलियन् -43514 एशियाखण्डस्य -43515 चलच्चित्राणि -43516 द्वैतदर्शनम् -43517 ध्यायादारभ्य -43518 न्द्रियाणाम् -43519 पर्वतप्रदेशः -43520 पाकिस्तानस्य -43521 पुराणानुसारं -43522 प्रशस्तिभाजः -43523 भारतीयलेखकाः -43524 वंशीयराजानां -43525 ष्टाश्मकाञ्च -43526 सत्याग्रहस्य -43527 हिन्दुदेव्यः -43528 ानुष्ठानानां -43529 ासङ्ग्रहालयः -43530 ितक्षेत्रेषु -43531 ▁abbreviated -43532 ▁combination -43533 ▁directorate -43534 ▁individuals -43535 ▁photographs -43536 ▁अधिकारिणाम् -43537 ▁अधिष्ठात्री -43538 ▁अनुच्छेदस्य -43539 ▁अपवर्तनाङ्क -43540 ▁अभिव्यक्तिः -43541 ▁अभ्यासार्थं -43542 ▁अल्पसङ्ख्या -43543 ▁अशोकस्तम्भः -43544 ▁अस्तित्वस्य -43545 ▁अस्योल्लेखः -43546 ▁आकाशवाण्यां -43547 ▁इन्स्टीट्यू -43548 ▁उत्तरभारतीय -43549 ▁एतन्मन्दिरं -43550 ▁कर्तव्यमिति -43551 ▁कर्मसन्न्या -43552 ▁कविकुलगुरुः -43553 ▁कातन्त्रस्य -43554 ▁कात्यायनस्य -43555 ▁काफीबीजानां -43556 ▁कार्यालयस्य -43557 ▁कार्यालयेषु -43558 ▁कालीदेव्याः -43559 ▁किशोरकुमारः -43560 ▁खेडामण्डलम् -43561 ▁ख्रीष्टाब्द -43562 ▁गुरुग्रहस्य -43563 ▁ग्रन्थकर्ता -43564 ▁ग्रीष्मकालः -43565 ▁जन्मप्राप्त -43566 ▁जिनप्रतिमाः -43567 ▁जीवनचरित्रं -43568 ▁जेजाकभुक्ति -43569 ▁ज्येष्ठानां -43570 ▁तिरुक्कुरळ् -43571 ▁तिरुनेल्वेल -43572 ▁तीर्थस्थलम् -43573 ▁तुलसीदासस्य -43574 ▁त्यागराजस्य -43575 ▁त्रिपृष्ठेन -43576 ▁दक्षिणोत्तर -43577 ▁दिग्विजयाभि -43578 ▁देहेन्द्रिय -43579 ▁द्रव्यराशिः -43580 ▁द्राक्षाफलं -43581 ▁नामाङ्कितम् -43582 ▁निन्दितवान् -43583 ▁नियन्त्रयति -43584 ▁निर्देशाङ्क -43585 ▁निर्वाणकालः -43586 ▁निष्कामकर्म -43587 ▁नोपलभ्यन्ते -43588 ▁पञ्चवर्षीयः -43589 ▁परिभ्रमन्ति -43590 ▁परियोजनायाः -43591 ▁परिस्थितिषु -43592 ▁परीक्षार्थं -43593 ▁पाण्ड्यानां -43594 ▁पादपरिमितम् -43595 ▁पूर्णिमायाः -43596 ▁पूर्वमीमांस -43597 ▁पृथ्वीराजम् -43598 ▁पौर्णिमायां -43599 ▁प्रकारद्वयं -43600 ▁प्रतिग्रामं -43601 ▁प्रतिभावान् -43602 ▁प्रयुक्तस्य -43603 ▁प्राचीनतमम् -43604 ▁प्राचुर्येण -43605 ▁प्राणत्यागं -43606 ▁प्राणमुद्रा -43607 ▁भगवतीचरणस्य -43608 ▁भागवतपुराणे -43609 ▁भारतसर्वकार -43610 ▁भारतस्योपरि -43611 ▁भारतीयदर्शन -43612 ▁भ्रष्टाचारः -43613 ▁मध्यप्रदेशः -43614 ▁मन्वन्तरस्य -43615 ▁मरणानन्तरम् -43616 ▁मल्लिकुमारी -43617 ▁महाकाव्यस्य -43618 ▁महाजनपदानां -43619 ▁मुख्योद्देश -43620 ▁मूलनिवासिनः -43621 ▁मूलप्रकृतिः -43622 ▁राजप्रासादे -43623 ▁रामलक्ष्मणौ -43624 ▁राष्ट्रपतये -43625 ▁रेलमार्गस्य -43626 ▁वङ्गभाषायाः -43627 ▁वातामक्षीरं -43628 ▁विकासवादस्य -43629 ▁विचारितवान् -43630 ▁विद्यमानात् -43631 ▁विद्वद्भ्यः -43632 ▁विविधप्रकार -43633 ▁विशेषधूमशकट -43634 ▁विस्मृतवान् -43635 ▁वृन्दावनानि -43636 ▁वेदव्यासस्य -43637 ▁व्यङ्ग्यस्य -43638 ▁व्यापकरूपेण -43639 ▁शङ्कराचार्य -43640 ▁शरीरनिर्वाह -43641 ▁शुद्धीकृत्य -43642 ▁श्रीसञ्जीवः -43643 ▁सङ्गमस्थाने -43644 ▁सङ्गीतनाटका -43645 ▁समाचारपत्रं -43646 ▁समुत्पन्नाः -43647 ▁सम्प्रज्ञात -43648 ▁स्थानान्तरं -43649 ▁स्वामिविवेक -43650 ▁स्वीकरणीयम् -43651 ▁स्वीकुर्वन् -43652 ▁हरितवर्णीया -43653 ▁हिन्दुधर्मः -43654 पार्श्वनाथस्य -43655 ष्ट्राकरालानि -43656 स्वातन्त्र्यं -43657 ादेवीमन्दिरम् -43658 ▁bhattacharya -43659 ▁construction -43660 ▁अतिवृष्ट्याः -43661 ▁अद्यपर्यन्तं -43662 ▁अन्तर्गच्छति -43663 ▁अमावास्यायां -43664 ▁अवस्थाविशेषे -43665 ▁अव्यवसायिनां -43666 ▁अश्विनीकुमार -43667 ▁अस्तित्त्वम् -43668 ▁आविष्कृतवान् -43669 ▁इत्युच्यन्ते -43670 ▁इन्द्रप्रस्थ -43671 ▁इम्यान्युयल् -43672 ▁उपस्थापयन्ति -43673 ▁कृषिप्रधानम् -43674 ▁कृषिविज्ञानी -43675 ▁केन्द्रत्वेन -43676 ▁कोकिलसन्देशः -43677 ▁कोप्पळमण्डले -43678 ▁कोयम्बत्तूर् -43679 ▁क्रैस्तमतस्य -43680 ▁क्षेत्रफलस्य -43681 ▁चिन्मयानन्दः -43682 ▁चेन्नैनगरात् -43683 ▁जैनमतानुसारं -43684 ▁तमिळुभाषायाः -43685 ▁तीर्थस्थलानि -43686 ▁द्वितीयविवाह -43687 ▁धर्मसूत्रेषु -43688 ▁नलदमयन्त्योः -43689 ▁नवरात्रिसमये -43690 ▁नाट्यशास्त्र -43691 ▁निरूपितमस्ति -43692 ▁निर्देशाङ्कः -43693 ▁निवारणार्थम् -43694 ▁निश्चितवन्तः -43695 ▁न्यायवैशेषिक -43696 ▁न्यायाधीशस्य -43697 ▁परिकल्पनायाः -43698 ▁परिचायितवान् -43699 ▁पूर्णिमादिने -43700 ▁प्रक्षिप्यते -43701 ▁प्रथमाध्याये -43702 ▁प्रमुखनगरेषु -43703 ▁प्रसन्नतायां -43704 ▁प्रादुर्भावः -43705 ▁प्रौढशिक्षणं -43706 ▁बसवनबागेवाडी -43707 ▁बिळिगिरिरङ्ग -43708 ▁बिहारराज्यम् -43709 ▁बुद्धिनाशात् -43710 ▁ब्रह्मदेवस्य -43711 ▁ब्रह्मविद्या -43712 ▁भक्तिवेदान्त -43713 ▁मण्डलकेन्द्र -43714 ▁मध्याह्नकाले -43715 ▁महापद्मनन्दः -43716 ▁मीमांसासूत्र -43717 ▁युवावस्थायां -43718 ▁राजकुमार्याः -43719 ▁रेलमार्गाणां -43720 ▁लक्ष्यीकृत्य -43721 ▁विजयदशमीदिने -43722 ▁विवेकानन्देन -43723 ▁शिल्पकलावैभव -43724 ▁शुक्राचार्यः -43725 ▁शृङ्गाररसस्य -43726 ▁श्रीकृष्णदेव -43727 ▁श्रीजवाहरलाल -43728 ▁श्रीमद्भागवत -43729 ▁श्रीरङ्गपट्ट -43730 ▁श्रीरामकृष्ण -43731 ▁श्रृङ्खलायाः -43732 ▁संस्थापितानि -43733 ▁सङ्गमस्थानम् -43734 ▁सर्वेन्द्रिय -43735 ▁सामसंहितायाः -43736 ▁साहित्यदर्पण -43737 ▁सुरङ्गमार्गः -43738 ▁सौन्दर्यवर्ध -43739 ▁स्पष्टीकृतम् -43740 ▁स्वकल्याणस्य -43741 ▁स्वास्थ्यस्य -43742 ▁स्वीकृतवन्तौ -43743 ▁हिन्दुत्वस्य -43744 क्रान्तिकारिणः -43745 निर्माणोद्यमाः -43746 न्द्रनाथठाकुरः -43747 सूर्यमन्दिरस्य -43748 ▁0-0000-0000-0 -43749 ▁biligiriranga -43750 ▁unestablished -43751 ▁अद्यपर्यन्तम् -43752 ▁अमेरिकादेशीयः -43753 ▁अरब्बीसमुद्रः -43754 ▁आज़ादहिन्दफ़ौ -43755 ▁आत्मतत्त्वस्य -43756 ▁आदिवासिजनाङ्ग -43757 ▁इत्यादिनामभिः -43758 ▁इन्द्रियेभ्यः -43759 ▁उडुपीक्षेत्रे -43760 ▁एकशताधिकाष्टा -43761 ▁एकाग्रचित्तेन -43762 ▁कोटिवर्षेभ्यः -43763 ▁कोलारमण्डलस्य -43764 ▁क्रान्तिकारिण -43765 ▁गन्धद्रव्याणि -43766 ▁गोदावरीनद्याः -43767 ▁चन्द्रस्योपरि -43768 ▁जयपुरमण्डलस्य -43769 ▁जीवविज्ञानिनः -43770 ▁तिरुवनन्तपुरे -43771 ▁तुङ्गभद्रानदी -43772 ▁थियोफ्रास्टस् -43773 ▁देशविदेशेभ्यः -43774 ▁द्राविडशैल्या -43775 ▁द्विचत्वारिंश -43776 ▁नारिकेलतैलस्य -43777 ▁निर्द्वन्द्वः -43778 ▁पाण्डुलिपीनां -43779 ▁पुरातनप्रबन्ध -43780 ▁प्रकारान्तरेण -43781 ▁प्रतिपादयितुं -43782 ▁प्रत्यागच्छत् -43783 ▁प्रस्तावनायां -43784 ▁प्रातिनिधत्ते -43785 ▁प्राप्स्यन्ति -43786 ▁ब्रह्मनिर्वाण -43787 ▁ब्राह्मणकुण्ड -43788 ▁ब्राह्मणेभ्यः -43789 ▁ब्राह्मीलिपिः -43790 ▁भारतीयसेनायाः -43791 ▁मलेरियारोगस्य -43792 ▁मुम्बयीनगरस्य -43793 ▁मोगलवंशीयानां -43794 ▁राज्यसर्वकारः -43795 ▁राज्यस्थापनम् -43796 ▁विद्यमानानाम् -43797 ▁वृक्षामलाफलम् -43798 ▁शङ्करभगवत्पाद -43799 ▁शब्दस्पर्शरूप -43800 ▁शिक्षणसंस्थाः -43801 ▁श्रेयांसनाथेन -43802 ▁षड्पञ्चाशदधिक -43803 ▁संस्कृतभाषाया -43804 ▁सन्यासदीक्षां -43805 ▁समाचारपत्रस्य -43806 ▁समाचारपत्रेषु -43807 ▁साहित्यदर्पणे -43808 ▁स्वकर्तव्यस्य -43809 ▁स्वीक्रियन्ते -43810 ▁हिन्दुसमाजस्य -43811 कर्णाटकसर्वकारः -43812 तात्पर्यनिर्णयः -43813 प्राप्त्यनन्तरं -43814 विज्ञानक्षेत्रे -43815 सिद्धान्तकौमुदी -43816 हिन्दुचिन्तनानि -43817 ▁0000000000000. -43818 ▁transliterated -43819 ▁अफघानिस्तानस्य -43820 ▁अभिवृद्ध्यर्थं -43821 ▁अरुणाचलप्रदेशः -43822 ▁अष्टाविंशतितमे -43823 ▁आङ्ग्लारक्षकाः -43824 ▁उत्तरदायित्वम् -43825 ▁ऋग्वेदभाष्यस्य -43826 ▁ऐतरेयब्राह्मणे -43827 ▁काण्वसंहितायाः -43828 ▁किलोमीटर्मितम् -43829 ▁कृषिकार्यार्थं -43830 ▁गडचिरोलीमण्डलं -43831 ▁गान्धिमहात्मनः -43832 ▁गुलबर्गामण्डले -43833 ▁चौहानवंशीयानां -43834 ▁तत्त्वज्ञानस्य -43835 ▁तिरुवनन्तपुरतः -43836 ▁त्रिशताधिकाष्ट -43837 ▁देवनागरीलिप्या -43838 ▁धार्मिकपर्वाणि -43839 ▁नाट्यशास्त्रम् -43840 ▁निर्दिष्टमस्ति -43841 ▁निर्माणानन्तरं -43842 ▁परमार्थतत्त्वं -43843 ▁पर्वतप्रदेशेषु -43844 ▁प्राथमिकारोग्य -43845 ▁मण्ड्यमण्डलस्य -43846 ▁महाविद्यालयेषु -43847 ▁मेघालयराज्यस्य -43848 ▁मैसूरुमण्डलस्य -43849 ▁राजकीयक्षेत्रे -43850 ▁राज्यसर्वकारेण -43851 ▁राष्ट्रकूटानां -43852 ▁राष्ट्रपतिभवनं -43853 ▁विजयनगरराजानां -43854 ▁विमाननिस्थानकं -43855 ▁विष्णुसूक्तेषु -43856 ▁वृद्धावस्थायां -43857 ▁सर्वोच्चनागरिक -43858 ▁सिराजुद्दौलस्य -43859 ▁सुकन्यासमृद्धि -43860 ▁सूक्ष्मशरीरस्य -43861 ................ -43862 ज्योतिर्लिङ्गानि -43863 प्रकृतियुक्तानां -43864 ▁अनन्तरवर्तीकाले -43865 ▁अन्ताराष्ट्रियः -43866 ▁अन्तिमक्रीडायां -43867 ▁अप्पय्यदीक्षितः -43868 ▁कन्नडसाहित्यस्य -43869 ▁किञ्चिन्मात्रम् -43870 ▁गोपथब्राह्मणस्य -43871 ▁चत्वारिंशदध्याय -43872 ▁छत्तीसगढराज्यम् -43873 ▁जेडरदासिमय्यस्य -43874 ▁ज्योतिर्लिङ्गम् -43875 ▁तद्विमानस्थानकं -43876 ▁तिरुवनन्तपुरस्य -43877 ▁द्विशताधिकाष्टा -43878 ▁धार्तराष्ट्रान् -43879 ▁नानार्थरत्नमाला -43880 ▁निःस्वार्थभावेन -43881 ▁पर्वतीयक्षेत्रं -43882 ▁पाश्चात्यदेशेषु -43883 ▁प्रतिपादितमस्ति -43884 ▁ब्रह्मविद्यायाः -43885 ▁मुनिसुव्रतनाथेन -43886 ▁लोकसभाध्यक्षस्य -43887 ▁विचित्रवीर्यस्य -43888 ▁वैज्ञानिकरीत्या -43889 ▁श्रीरामकृष्णस्य -43890 ▁सुभाषचन्द्रबोसः -43891 ▁हिन्दीचलच्चित्र -43892 :0 -43893 :॥ -43894 gl -43895 ku -43896 ml -43897 sg -43898 tv -43899 tô -43900 ôn -43901 ँच -43902 अध -43903 आउ -43904 आय -43905 ईश -43906 ऋण -43907 एँ -43908 एर -43909 घण -43910 जौ -43911 झर -43912 ठन -43913 थर -43914 थल -43915 पय -43916 फज -43917 बळ -43918 रय -43919 लख -43920 शठ -43921 षय -43922 सफ -43923 हज -43924 िस -43925 ूट -43926 ें -43927 ्स -43928 ॥“ -43929 গা -43930 টা -43931 সে -43932 াহ -43933 ুম -43934 োল -43935 டி -43936 ரு -43937 ಣಿ -43938 ಪದ -43939 ರೋ -43940 ಲಾ -43941 ಲೇ -43942 ವೇ -43943 ಸೆ -43944 .). -43945 :'' -43946 aba -43947 ado -43948 avi -43949 bus -43950 cam -43951 cat -43952 dam -43953 dil -43954 don -43955 ema -43956 esa -43957 euv -43958 ffe -43959 gir -43960 hag -43961 hak -43962 hub -43963 ify -43964 iry -43965 isa -43966 isl -43967 izo -43968 jab -43969 kab -43970 kat -43971 ked -43972 kis -43973 kok -43974 kon -43975 kti -43976 leg -43977 men -43978 mtv -43979 nak -43980 osc -43981 ots -43982 pdf -43983 pos -43984 pus -43985 put -43986 raf -43987 rap -43988 ror -43989 sad -43990 sil -43991 syn -43992 thy -43993 til -43994 tir -43995 uba -43996 ued -43997 uka -43998 ula -43999 urm -44000 vas -44001 yal -44002 yer -44003 zai -44004 zee -44005 ंडन -44006 अफ् -44007 अमी -44008 अरे -44009 अला -44010 इयं -44011 एला -44012 एलि -44013 कटे -44014 करम -44015 कुळ -44016 केल -44017 क्श -44018 गुः -44019 गूढ -44020 घल् -44021 चमू -44022 चिर -44023 चूल -44024 चोद -44025 जपः -44026 जाम -44027 झरा -44028 ञ्ञ -44029 टनं -44030 टुर -44031 डुग -44032 डोर -44033 तला -44034 तवः -44035 तिर -44036 तीन -44037 तील -44038 तेऽ -44039 थिक -44040 दधे -44041 दमन -44042 दरे -44043 दलि -44044 दशी -44045 देत -44046 धां -44047 धैः -44048 धोळ -44049 नते -44050 नवन -44051 नीच -44052 नूल -44053 परै -44054 पिल -44055 फेर -44056 बत् -44057 बलो -44058 ब्ज -44059 भम् -44060 भान -44061 भिक -44062 भिल -44063 मीय -44064 मेट -44065 मों -44066 मोच -44067 मोल -44068 येऽ -44069 रसे -44070 रसो -44071 राइ -44072 राघ -44073 रिप -44074 रुल -44075 रोड -44076 लयं -44077 लिङ -44078 लीन -44079 लीव -44080 ळके -44081 वचः -44082 वतो -44083 वधं -44084 वधः -44085 वाज -44086 विस -44087 शति -44088 शमी -44089 शयन -44090 शाठ -44091 शिम -44092 शुक -44093 शेर -44094 षाध -44095 सदन -44096 सुम -44097 सुल -44098 सूप -44099 सेल -44100 सौध -44101 स्च -44102 हिं -44103 हीद -44104 ऽसौ -44105 ाटक -44106 ाटु -44107 ातल -44108 ानर -44109 ामो -44110 ीकम -44111 ीतौ -44112 ीला -44113 ीस् -44114 ुनु -44115 ुपा -44116 ुपे -44117 ेदु -44118 ेमा -44119 ेमी -44120 ेम् -44121 ेवं -44122 ेवे -44123 ैकः -44124 ैनं -44125 ैरे -44126 ैवं -44127 ैषा -44128 ोजि -44129 ोडा -44130 ोला -44131 ोहन -44132 १०७ -44133 १०९ -44134 १२३ -44135 १२६ -44136 १२९ -44137 १३३ -44138 १४८ -44139 १७७ -44140 १८५ -44141 २०२ -44142 २२० -44143 २५८ -44144 २८५ -44145 २८९ -44146 ३२७ -44147 ३४० -44148 ५२० -44149 ७२५ -44150 ७५० -44151 ९३४ -44152 ९७१ -44153 গ্র -44154 ট্ট -44155 দ্ধ -44156 াতা -44157 જરા -44158 ಕ್ಯ -44159 ಬೇಕ -44160 ಯ್ಯ -44161 ಲ್ಯ -44162 ಷ್ಣ -44163 ಾನೆ -44164 ಾನ್ -44165 ಾಯಕ -44166 ಾರಿ -44167 ಿಯು -44168 ’’’ -44169 ▁!" -44170 ▁au -44171 ▁ax -44172 ▁cs -44173 ▁dc -44174 ▁du -44175 ▁iv -44176 ▁jp -44177 ▁ms -44178 ▁nh -44179 ▁rô -44180 ▁zh -44181 ▁आँ -44182 ▁आब -44183 ▁इम -44184 ▁ऋ० -44185 ▁कछ -44186 ▁झि -44187 ▁थी -44188 ▁बक -44189 ▁मळ -44190 ▁रफ -44191 ▁सश -44192 ▁।, -44193 ▁।| -44194 ▁०१ -44195 ▁ಅದ -44196 ▁ಅಮ -44197 ▁ಆಧ -44198 ▁ರಚ -44199 ▁ಹೊ -44200 ▁–( -44201 -00) -44202 :000 -44203 acia -44204 ades -44205 akad -44206 alib -44207 angi -44208 anth -44209 arna -44210 aver -44211 base -44212 bhav -44213 blue -44214 bour -44215 brit -44216 burg -44217 chat -44218 ched -44219 chen -44220 clus -44221 comm -44222 cont -44223 down -44224 dwar -44225 elle -44226 ense -44227 erry -44228 fare -44229 foot -44230 gkin -44231 gran -44232 hand -44233 icul -44234 idas -44235 iifa -44236 iiit -44237 imed -44238 inda -44239 ipur -44240 jain -44241 ming -44242 mizo -44243 most -44244 obar -44245 ogue -44246 onas -44247 orig -44248 orty -44249 oted -44250 pact -44251 phal -44252 ploy -44253 rabi -44254 rain -44255 rews -44256 root -44257 rosh -44258 sant -44259 side -44260 spap -44261 tomb -44262 trad -44263 uras -44264 utch -44265 utor -44266 utsc -44267 veda -44268 vsnl -44269 wami -44270 west -44271 wind -44272 wors -44273 ंगार -44274 असत् -44275 आरोग -44276 इंग् -44277 उन्न -44278 औन्न -44279 कठिन -44280 करसं -44281 कर्क -44282 कलहः -44283 कवनं -44284 काते -44285 काभि -44286 कायं -44287 कारौ -44288 किनी -44289 किर् -44290 किशन -44291 कुट् -44292 कोरी -44293 कोले -44294 क्यु -44295 क्ली -44296 खनिज -44297 खरीप -44298 खस्य -44299 खिलो -44300 गवेष -44301 गाथा -44302 गीस् -44303 गुड् -44304 गुणी -44305 गुवा -44306 गोरख -44307 गौतम -44308 ग्नो -44309 ग्रः -44310 घ्रा -44311 ङ्गै -44312 ङ्घट -44313 चनया -44314 चितो -44315 चिलि -44316 चीनी -44317 चेत् -44318 चेरि -44319 चैतन -44320 चोळः -44321 ज़म् -44322 जिन् -44323 जियो -44324 जिर् -44325 ज्जी -44326 ज्ञं -44327 ञ्जा -44328 टर्न -44329 टावा -44330 ट्टः -44331 डम्ब -44332 णीया -44333 ण्टु -44334 ण्ठा -44335 ण्डै -44336 ण्ढर -44337 तद्व -44338 तनयः -44339 तपीठ -44340 तमिळ -44341 तराः -44342 तिमि -44343 तिर् -44344 तिषु -44345 तीन् -44346 तुरु -44347 त्यौ -44348 दशके -44349 दाहं -44350 दिवि -44351 दूतः -44352 दूरु -44353 दोषौ -44354 द्धं -44355 द्यू -44356 द्रं -44357 द्रौ -44358 धरेण -44359 धानी -44360 धायि -44361 धारं -44362 धिपं -44363 धेयं -44364 नयनः -44365 नवघण -44366 नागः -44367 नाटि -44368 नाथा -44369 नादं -44370 नादे -44371 नामु -44372 निगम -44373 निरी -44374 नुत् -44375 नूर् -44376 न्सः -44377 पम्प -44378 परास -44379 पापं -44380 पारु -44381 पाशु -44382 पुडी -44383 पुसा -44384 पेट् -44385 पोर् -44386 पोषण -44387 प्टो -44388 प्पद -44389 फ्रि -44390 बलेः -44391 बहुम -44392 बालः -44393 बालि -44394 बृहद -44395 भञ्ज -44396 भविष -44397 भानि -44398 भिनव -44399 भुजः -44400 भेषज -44401 भौति -44402 मठम् -44403 मत्त -44404 मनाय -44405 मसोः -44406 महाप -44407 मापक -44408 मापन -44409 मारि -44410 मुखा -44411 मुना -44412 मुनी -44413 मुरु -44414 मेघः -44415 मेनि -44416 म्पे -44417 म्ब् -44418 म्भर -44419 म्मत -44420 म्मम -44421 यम्म -44422 यालम -44423 यिस् -44424 येल् -44425 रचने -44426 रसां -44427 रागा -44428 राघव -44429 राणे -44430 रिदं -44431 रुपो -44432 रेवं -44433 रोधः -44434 रोप् -44435 रोम् -44436 रोल् -44437 र्जय -44438 र्थौ -44439 र्हं -44440 र्हः -44441 लकेश -44442 लतान -44443 लम्भ -44444 लयोः -44445 लावण -44446 लिङ् -44447 लूर् -44448 लेमि -44449 लेरा -44450 लैट् -44451 ल्लः -44452 वंशी -44453 वराः -44454 वरोध -44455 वसोः -44456 वाची -44457 वाट् -44458 वाड् -44459 वायौ -44460 वाली -44461 विका -44462 विजे -44463 विरा -44464 वीये -44465 वेरी -44466 वेशे -44467 व्यप -44468 व्रा -44469 शारद -44470 शिरा -44471 शोभा -44472 श्कर -44473 श्वः -44474 श्शे -44475 षट्च -44476 ष्णो -44477 संनि -44478 सङ्ख -44479 सभाः -44480 सरेण -44481 सर्ष -44482 सलिल -44483 सहृद -44484 सामय -44485 सामी -44486 सैड् -44487 स्टर -44488 स्रा -44489 स्वं -44490 हारी -44491 हासा -44492 ाणवः -44493 ादास -44494 ानत् -44495 ापाः -44496 ायता -44497 ायुत -44498 ारत् -44499 ासरो -44500 ासाध -44501 ाहनं -44502 ाहुः -44503 िकात -44504 ियस् -44505 ियां -44506 ियार -44507 ीकूप -44508 ीताल -44509 ीयता -44510 ुमाय -44511 ृक्ष -44512 ृण्व -44513 ृतुल -44514 ेतां -44515 ेयेन -44516 ेवरि -44517 ैकोन -44518 ैनिक -44519 ैर्ग -44520 ोदकं -44521 ोदके -44522 ोदयः -44523 ोदित -44524 ोलिय -44525 ोश्च -44526 ोषकः -44527 ्यसे -44528 ्याप -44529 ्यास -44530 ्लर् -44531 १७९९ -44532 १८४६ -44533 १८९० -44534 १८९८ -44535 १९१९ -44536 १९२३ -44537 १९३४ -44538 १९४० -44539 १९४४ -44540 ার্ক -44541 જરાત -44542 ಕ್ಷಿ -44543 ಟ್ಸ್ -44544 ಾರ್ಥ -44545 ಿದ್ಯ -44546 ೆಗಳು -44547 ▁'', -44548 ▁bag -44549 ▁bio -44550 ▁cel -44551 ▁cuc -44552 ▁cup -44553 ▁cut -44554 ▁def -44555 ▁enc -44556 ▁eru -44557 ▁far -44558 ▁fem -44559 ▁fir -44560 ▁fun -44561 ▁hig -44562 ▁ide -44563 ▁isa -44564 ▁iss -44565 ▁itu -44566 ▁jam -44567 ▁jud -44568 ▁kho -44569 ▁neb -44570 ▁ord -44571 ▁osc -44572 ▁pad -44573 ▁ple -44574 ▁ris -44575 ▁rol -44576 ▁rom -44577 ▁rub -44578 ▁son -44579 ▁sud -44580 ▁thy -44581 ▁tit -44582 ▁vac -44583 ▁अजे -44584 ▁अथि -44585 ▁अधी -44586 ▁अबल -44587 ▁अलभ -44588 ▁अवद -44589 ▁अवध -44590 ▁आकर -44591 ▁आकल -44592 ▁आगा -44593 ▁आग् -44594 ▁आपू -44595 ▁आभि -44596 ▁आरब -44597 ▁इब् -44598 ▁उभा -44599 ▁उरग -44600 ▁उषः -44601 ▁ऊढः -44602 ▁ऋणं -44603 ▁ऋषे -44604 ▁एयर -44605 ▁एरा -44606 ▁ऐरो -44607 ▁ऐसे -44608 ▁ओरे -44609 ▁कझक -44610 ▁कतर -44611 ▁कने -44612 ▁कलौ -44613 ▁कळस -44614 ▁कवच -44615 ▁कवा -44616 ▁काउ -44617 ▁किए -44618 ▁कुड -44619 ▁कौल -44620 ▁खात -44621 ▁खोल -44622 ▁गमक -44623 ▁गाः -44624 ▁चयन -44625 ▁चेट -44626 ▁छुर -44627 ▁जनय -44628 ▁जयम -44629 ▁जाफ -44630 ▁जार -44631 ▁जौन -44632 ▁झील -44633 ▁टुक -44634 ▁ठीक -44635 ▁डाय -44636 ▁डेव -44637 ▁डॉ० -44638 ▁तिङ -44639 ▁तैज -44640 ▁थेन -44641 ▁दंश -44642 ▁दरग -44643 ▁दर् -44644 ▁दहन -44645 ▁धनव -44646 ▁धवन -44647 ▁धूप -44648 ▁नभो -44649 ▁नही -44650 ▁पयो -44651 ▁परव -44652 ▁पाष -44653 ▁फलत -44654 ▁फिन -44655 ▁फेक -44656 ▁बली -44657 ▁बिश -44658 ▁बीच -44659 ▁भटि -44660 ▁मज् -44661 ▁मदर -44662 ▁मळव -44663 ▁माँ -44664 ▁मील -44665 ▁मेळ -44666 ▁मोन -44667 ▁रखा -44668 ▁रणा -44669 ▁राथ -44670 ▁रुढ -44671 ▁रेड -44672 ▁लभत -44673 ▁लवः -44674 ▁लिं -44675 ▁लीन -44676 ▁वहु -44677 ▁वेय -44678 ▁शरा -44679 ▁शवः -44680 ▁शशः -44681 ▁शशा -44682 ▁शाठ -44683 ▁शोण -44684 ▁श्य -44685 ▁सता -44686 ▁समू -44687 ▁सास -44688 ▁सेब -44689 ▁हबी -44690 ▁हमी -44691 ▁हरद -44692 ▁हलक -44693 ▁॥॥॥ -44694 ▁१०९ -44695 ▁१११ -44696 ▁१३२ -44697 ▁१३८ -44698 ▁१६६ -44699 ▁१७१ -44700 ▁१७३ -44701 ▁१८७ -44702 ▁२११ -44703 ▁२२१ -44704 ▁२२२ -44705 ▁२३२ -44706 ▁२६८ -44707 ▁२७५ -44708 ▁२८५ -44709 ▁२९७ -44710 ▁३२६ -44711 ▁३२८ -44712 ▁३२९ -44713 ▁३४५ -44714 ▁३५९ -44715 ▁३६९ -44716 ▁३८० -44717 ▁६२५ -44718 ▁६३८ -44719 ▁ব্য -44720 ▁শ্র -44721 ▁ಇತರ -44722 ▁ಇವು -44723 ▁ಎರಡ -44724 ▁ಕವಿ -44725 ▁ಬರಹ -44726 ▁ಸ್ವ -44727 ▁ಹೇಳ -44728 00000 -44729 aceae -44730 adian -44731 ailed -44732 anasi -44733 anath -44734 annel -44735 antia -44736 antum -44737 ashok -44738 astic -44739 berry -44740 board -44741 eness -44742 erner -44743 hindu -44744 iance -44745 iform -44746 igarh -44747 imens -44748 issim -44749 itrus -44750 jaane -44751 likar -44752 onnel -44753 organ -44754 piper -44755 prize -44756 ptune -44757 puram -44758 rappa -44759 ratus -44760 ravan -44761 retil -44762 space -44763 ufact -44764 ugida -44765 umbai -44766 unter -44767 vaita -44768 viorn -44769 vowel -44770 āsidd -44771 अण्णा -44772 अनन्य -44773 अन्ते -44774 अन्यः -44775 इदमपि -44776 उद्गी -44777 उद्यम -44778 उपमान -44779 ऊर्जा -44780 एकमेव -44781 एतेषु -44782 ककर्म -44783 कत्वा -44784 कदम्ब -44785 कमिदं -44786 कर्तु -44787 कल्पं -44788 काम्य -44789 कारतः -44790 कार्थ -44791 कालिन -44792 कीटाः -44793 कीर्य -44794 कुळम् -44795 कुशला -44796 कुष्ठ -44797 कूर्म -44798 कृतीः -44799 केण्ड -44800 केशन् -44801 केऽपि -44802 कोकचु -44803 कोटिः -44804 क्कम् -44805 क्टिक -44806 क्षमा -44807 क्षये -44808 क्सन् -44809 खण्डि -44810 ख्यया -44811 गणितं -44812 गतस्य -44813 गम्भी -44814 गर्भः -44815 गल्लु -44816 गाङ्ग -44817 गानेन -44818 गारम् -44819 गुण्ड -44820 गुप्प -44821 गोकाक -44822 ग्गेय -44823 ग्नेय -44824 ग्रता -44825 ग्रूप -44826 ग्रोध -44827 ङ्गडी -44828 ङ्गरा -44829 ङ्गीर -44830 चंद्र -44831 चरेत् -44832 चारैः -44833 चौर्य -44834 च्छतु -44835 जिह्व -44836 टगेरे -44837 ट्टेः -44838 ण्डीव -44839 ण्यपि -44840 ण्वन् -44841 तमस्त -44842 तमानि -44843 तव्या -44844 ताङ्ग -44845 तिरेव -44846 तृणां -44847 तेनैव -44848 त्मनो -44849 त्वया -44850 दन्ते -44851 दयस्य -44852 दर्गा -44853 दातुः -44854 दाम्प -44855 दारुः -44856 दास्य -44857 दृशाः -44858 देसाई -44859 दोड्ड -44860 दोषोप -44861 द्वेद -44862 धात्व -44863 धेनुः -44864 ध्वजं -44865 ध्वम् -44866 नगरीय -44867 नद्यौ -44868 नमत्र -44869 नलिका -44870 नवाब् -44871 नागमन -44872 नामेव -44873 नारयण -44874 नालजि -44875 नाशनं -44876 नास्य -44877 निषेध -44878 निष्ट -44879 न्त्व -44880 न्दति -44881 न्दाः -44882 न्यते -44883 न्सन् -44884 न्हाज -44885 पट्टे -44886 पत्या -44887 पन्नो -44888 पराम् -44889 पलटन् -44890 पाजपं -44891 पाणिः -44892 पाताल -44893 पाधिक -44894 पार्क -44895 पितुः -44896 पिप्प -44897 पीडिय -44898 पोषणं -44899 प्तम् -44900 प्तिः -44901 प्पुळ -44902 प्रजा -44903 प्रभो -44904 प्रवण -44905 प्रवि -44906 प्राच -44907 फिलस् -44908 फोर्ड -44909 बन्धो -44910 बर्थे -44911 बल्ले -44912 बिधान -44913 बोध्य -44914 ब्धाः -44915 ब्बर् -44916 भगवन् -44917 भयमपि -44918 भिज्ञ -44919 भिव्य -44920 भीष्ट -44921 भूपाल -44922 भूमयः -44923 भूवन् -44924 भ्यान -44925 मप्या -44926 मातुं -44927 मादिक -44928 माध्व -44929 मानाम -44930 मारोह -44931 माशयः -44932 मासम् -44933 माहुः -44934 मितेन -44935 मुपाय -44936 मेलने -44937 म्पस् -44938 म्भेन -44939 म्मडि -44940 यदिति -44941 यानाम -44942 यापनं -44943 योनयः -44944 योरेव -44945 य्यल् -44946 रचिता -44947 रणीया -44948 रमणीय -44949 रमिते -44950 राजाय -44951 रावली -44952 रीत्य -44953 रुचेः -44954 रोहति -44955 रौद्र -44956 र्तये -44957 र्येन -44958 र्योः -44959 र्षम् -44960 लक्षं -44961 लातीन -44962 लार्क -44963 लिकया -44964 लीलाः -44965 लेपनं -44966 लोत्स -44967 लोपरि -44968 वचनेन -44969 वज्रा -44970 वनेषु -44971 वर्तः -44972 वर्नर -44973 वर्या -44974 वश्यक -44975 वाङ्ग -44976 वादिक -44977 वासाः -44978 वासिन -44979 विजां -44980 विदित -44981 विदेश -44982 विधम् -44983 वृष्ण -44984 वेश्य -44985 वैशाल -44986 शकस्य -44987 शक्यं -44988 शतानि -44989 शरीरः -44990 शाद्व -44991 शाश्त -44992 शोणित -44993 शौचाल -44994 श्किः -44995 श्यते -44996 श्रवः -44997 ष्टयः -44998 ष्ठाः -44999 संघात -45000 संलग् -45001 संसदि -45002 सक्तः -45003 सञ्जय -45004 सफलम् -45005 समाधौ -45006 समानं -45007 सम्मत -45008 सवर्ण -45009 सामाज -45010 सिक्ख -45011 सीकरी -45012 सृणां -45013 सेवकः -45014 सौम्य -45015 स्तटे -45016 स्तद् -45017 स्तपो -45018 हरणम् -45019 हारेण -45020 हेतोः -45021 ाकारे -45022 ाण्यु -45023 ादस्य -45024 ानगरी -45025 ानागत -45026 ानिनः -45027 ानुरु -45028 ान्ट् -45029 ान्ना -45030 ाप्रस -45031 ायिल् -45032 ायोगे -45033 ारहित -45034 ारोगं -45035 ारोपण -45036 ालहरी -45037 ाल्फ् -45038 ासेना -45039 िकतया -45040 िङ्ग् -45041 ित्ये -45042 ीकर्म -45043 ीपुरे -45044 ीभवति -45045 ीयेते -45046 ुमान् -45047 ूदेवी -45048 ृत्यं -45049 ृप्तः -45050 ेतस्य -45051 ेवरम् -45052 ेशवीय -45053 ेषामा -45054 ैर्नि -45055 ोगस्य -45056 ोच्छि -45057 ोद्यो -45058 ोपन्त -45059 ोऽहम् -45060 ौषधम् -45061 ्चून् -45062 ्त्वा -45063 ्राजक -45064 ्रियत -45065 ्रीट् -45066 ्रुवं -45067 ्विन् -45068 ষ্ট্র -45069 হিত্য -45070 ನಲ್ಲಿ -45071 ಮಾನ್ಯ -45072 ▁00.0 -45073 ▁anna -45074 ▁anti -45075 ▁arun -45076 ▁atal -45077 ▁aust -45078 ▁away -45079 ▁banc -45080 ▁bhan -45081 ▁blog -45082 ▁born -45083 ▁buck -45084 ▁caus -45085 ▁clos -45086 ▁core -45087 ▁cost -45088 ▁dhar -45089 ▁dome -45090 ▁dwar -45091 ▁even -45092 ▁ghos -45093 ▁godd -45094 ▁goes -45095 ▁gslv -45096 ▁guha -45097 ▁idol -45098 ▁khar -45099 ▁kind -45100 ▁lady -45101 ▁mant -45102 ▁maps -45103 ▁mine -45104 ▁myth -45105 ▁navy -45106 ▁pram -45107 ▁pras -45108 ▁ravi -45109 ▁saha -45110 ▁sele -45111 ▁side -45112 ▁talk -45113 ▁thir -45114 ▁tool -45115 ▁type -45116 ▁ways -45117 ▁wide -45118 ▁yous -45119 ▁अक्र -45120 ▁अजगर -45121 ▁अनवर -45122 ▁अनसू -45123 ▁अनिय -45124 ▁अपनी -45125 ▁अबध् -45126 ▁अमाव -45127 ▁अलाह -45128 ▁अलिः -45129 ▁अवगण -45130 ▁अवयव -45131 ▁अविन -45132 ▁अस्ं -45133 ▁अहित -45134 ▁अह्म -45135 ▁आकां -45136 ▁आगते -45137 ▁आगतौ -45138 ▁आदयः -45139 ▁आद्र -45140 ▁आपदा -45141 ▁आपद् -45142 ▁आयोग -45143 ▁आलम् -45144 ▁आल्फ -45145 ▁आवार -45146 ▁आस्म -45147 ▁आस्य -45148 ▁इस्र -45149 ▁ईस्ट -45150 ▁उनका -45151 ▁उपान -45152 ▁उसका -45153 ▁ऊर्ण -45154 ▁ऋणम् -45155 ▁एकतः -45156 ▁कपटो -45157 ▁कपयः -45158 ▁कपोल -45159 ▁कमान -45160 ▁करीं -45161 ▁कर्द -45162 ▁कलाय -45163 ▁कल्म -45164 ▁कविं -45165 ▁कविर -45166 ▁कश्य -45167 ▁काकु -45168 ▁काचि -45169 ▁काणि -45170 ▁काणे -45171 ▁काया -45172 ▁काळी -45173 ▁कुणक -45174 ▁कुलु -45175 ▁कुल् -45176 ▁कृती -45177 ▁कोंड -45178 ▁कोटा -45179 ▁कोटो -45180 ▁कोडच -45181 ▁कोणं -45182 ▁कोर् -45183 ▁कोले -45184 ▁कोशः -45185 ▁कोशा -45186 ▁कोशी -45187 ▁कौशे -45188 ▁क्षत -45189 ▁क्षप -45190 ▁क्षो -45191 ▁खनिः -45192 ▁खारी -45193 ▁गजनी -45194 ▁गहनं -45195 ▁गिल् -45196 ▁गेलि -45197 ▁गोमट -45198 ▁गौरः -45199 ▁ग्रु -45200 ▁ग्रो -45201 ▁घटीय -45202 ▁चम्ब -45203 ▁चाहि -45204 ▁चिलि -45205 ▁छोटा -45206 ▁जङ्घ -45207 ▁जटिल -45208 ▁जनिं -45209 ▁जमना -45210 ▁जमैक -45211 ▁जम्ब -45212 ▁जलसे -45213 ▁जहाज -45214 ▁जानि -45215 ▁जाह् -45216 ▁जॉयो -45217 ▁झवेर -45218 ▁ठाणा -45219 ▁डेल् -45220 ▁तदित -45221 ▁तर्ज -45222 ▁ताल् -45223 ▁तोयं -45224 ▁दर्द -45225 ▁दलपत -45226 ▁दार् -45227 ▁दाहि -45228 ▁दिशो -45229 ▁देवे -45230 ▁दैवत -45231 ▁धरणे -45232 ▁धरती -45233 ▁धुळे -45234 ▁धूसर -45235 ▁नकुल -45236 ▁नखाः -45237 ▁नयने -45238 ▁नस्य -45239 ▁नाडि -45240 ▁नादं -45241 ▁निके -45242 ▁निबि -45243 ▁निशि -45244 ▁नीतः -45245 ▁नीमच -45246 ▁नैपु -45247 ▁पत्न -45248 ▁पन्त -45249 ▁परया -45250 ▁पराम -45251 ▁पारल -45252 ▁पियर -45253 ▁पिरि -45254 ▁पुरि -45255 ▁पुरे -45256 ▁पेषण -45257 ▁पेस् -45258 ▁पोलि -45259 ▁पौरो -45260 ▁फ्री -45261 ▁बघेल -45262 ▁बम्ब -45263 ▁बीजु -45264 ▁ब्रह -45265 ▁भरतो -45266 ▁भवेम -45267 ▁भावी -45268 ▁भीता -45269 ▁भोगं -45270 ▁भौति -45271 ▁मतमत -45272 ▁मदरा -45273 ▁मनश् -45274 ▁मनसो -45275 ▁मनोज -45276 ▁मरणे -45277 ▁मलयव -45278 ▁महतो -45279 ▁माघः -45280 ▁मादक -45281 ▁मापक -45282 ▁माल् -45283 ▁मिल् -45284 ▁मृदः -45285 ▁मोति -45286 ▁यडिय -45287 ▁यतोऽ -45288 ▁यथैव -45289 ▁यदेव -45290 ▁यन्न -45291 ▁यवनः -45292 ▁यहूद -45293 ▁यूयं -45294 ▁येशु -45295 ▁रगऴे -45296 ▁रघोः -45297 ▁रचनं -45298 ▁रवेः -45299 ▁रसम् -45300 ▁राशौ -45301 ▁रास् -45302 ▁रुधि -45303 ▁रोचक -45304 ▁रोज् -45305 ▁रोड् -45306 ▁लांग -45307 ▁लाप् -45308 ▁लारे -45309 ▁वंशं -45310 ▁वचसा -45311 ▁वदने -45312 ▁वन्ध -45313 ▁वसुः -45314 ▁वहनं -45315 ▁वामं -45316 ▁विद् -45317 ▁विपा -45318 ▁विभज -45319 ▁विरज -45320 ▁विवर -45321 ▁विषि -45322 ▁वीकम -45323 ▁वीसल -45324 ▁वेतन -45325 ▁वेल् -45326 ▁शतघ् -45327 ▁शपथं -45328 ▁शम्भ -45329 ▁शय्य -45330 ▁शशाः -45331 ▁शस्य -45332 ▁शासक -45333 ▁शाह् -45334 ▁शिखा -45335 ▁शिमल -45336 ▁शुनक -45337 ▁शुभे -45338 ▁शोथे -45339 ▁षाडव -45340 ▁संगण -45341 ▁संघट -45342 ▁संश् -45343 ▁सकले -45344 ▁सख्य -45345 ▁समरे -45346 ▁समाः -45347 ▁सलिल -45348 ▁सल्फ -45349 ▁सहजा -45350 ▁सह्य -45351 ▁सिने -45352 ▁सुतः -45353 ▁सुमु -45354 ▁सुयश -45355 ▁सेवन -45356 ▁सैयद -45357 ▁स्टु -45358 ▁स्वस -45359 ▁हम्प -45360 ▁हसति -45361 ▁हीरक -45362 ▁हुलि -45363 ▁होली -45364 ▁होल् -45365 ▁११९० -45366 ▁१३७८ -45367 ▁१५३७ -45368 ▁१५५३ -45369 ▁१६७३ -45370 ▁१७३४ -45371 ▁१७६१ -45372 ▁१७७० -45373 ▁१७९६ -45374 ▁१८१० -45375 ▁१८६३ -45376 ▁१८६७ -45377 ▁१८८४ -45378 ▁१८९९ -45379 ▁२६०० -45380 ▁সালে -45381 ▁ನಂತರ -45382 ▁ನನ್ನ -45383 ▁ಭಾಷೆ -45384 000000 -45385 action -45386 alleng -45387 asteur -45388 ayanna -45389 berian -45390 chillu -45391 dattes -45392 eshava -45393 eswara -45394 german -45395 habhar -45396 ighter -45397 imated -45398 imedia -45399 ission -45400 jodhaa -45401 kadhal -45402 london -45403 loride -45404 museum -45405 overed -45406 rissur -45407 saraca -45408 simile -45409 transl -45410 ulsion -45411 usters -45412 veolar -45413 walior -45414 अग्निः -45415 अध्याप -45416 अनुमान -45417 अभ्यास -45418 अमरनाथ -45419 आश्रमे -45420 उद्यमः -45421 एकादशी -45422 एशियन् -45423 ऐतिह्य -45424 कटाक्ष -45425 कर्जन् -45426 कर्त्र -45427 कर्नूल -45428 कलाभिः -45429 काख्यः -45430 कारकेण -45431 कारणैः -45432 कारश्च -45433 कार्ना -45434 कालिका -45435 कीर्तन -45436 कुडुबि -45437 कुरुते -45438 कौस्तु -45439 क्रास् -45440 क्षरेण -45441 क्षरैः -45442 क्षिका -45443 क्षेपं -45444 गुग्गु -45445 गोचरम् -45446 गोण्डा -45447 गोपाला -45448 ग्नानि -45449 ग्राम् -45450 ग्राही -45451 ग्रेड् -45452 ङ्कूरु -45453 चक्रेण -45454 चनायां -45455 चित्तं -45456 चूडामण -45457 छन्दसि -45458 जन्यम् -45459 जलानयन -45460 ज्ञापक -45461 ज्ञेया -45462 ज्ञेषु -45463 ज्यस्व -45464 ज्यात् -45465 ट्युट् -45466 तत्परः -45467 तत्वेन -45468 तापस्य -45469 तार्थं -45470 तृतीयं -45471 तृष्णा -45472 त्यागी -45473 दातारः -45474 दामोदर -45475 दासोहं -45476 देशान् -45477 द्दुःख -45478 धातुना -45479 धिराजः -45480 ध्दर्म -45481 नमभूत् -45482 नाङ्कं -45483 नादिना -45484 नामभिः -45485 निगमेन -45486 निघण्ट -45487 निरोधे -45488 निवर्त -45489 निवासे -45490 निसर्ग -45491 नृपतेः -45492 नृसिंह -45493 नेनापि -45494 न्तकल् -45495 न्तिमे -45496 न्देशे -45497 न्द्रे -45498 न्यायः -45499 पङ्क्त -45500 पत्रैः -45501 पद्येत -45502 परमाणु -45503 परिवहन -45504 पशूनां -45505 पादयत् -45506 पालेम् -45507 पितामह -45508 पुण्या -45509 पुरातन -45510 पुरुषे -45511 पूर्वी -45512 प्राया -45513 फील्ड् -45514 बङ्गार -45515 बद्धम् -45516 बर्मन् -45517 बाम्बे -45518 बुद्धः -45519 भवदिति -45520 भूमिषु -45521 भूवेति -45522 भूषितः -45523 भोजनम् -45524 भ्यस्त -45525 भ्रातृ -45526 मण्टपः -45527 मध्यमः -45528 मनोरमा -45529 महासभा -45530 माचरति -45531 मात्मन -45532 मादिषु -45533 माद्यं -45534 मारुतः -45535 मार्गा -45536 मार्च् -45537 मार्ता -45538 माश्रम -45539 मित्रं -45540 मुभयतः -45541 म्माळ् -45542 यथार्थ -45543 येषाम् -45544 योगदान -45545 योजनां -45546 योऽन्य -45547 रकाणां -45548 रन्ध्र -45549 राग्वे -45550 राजकोट -45551 रादीनि -45552 रापानं -45553 राबाद् -45554 रार्थं -45555 रिकोषः -45556 रीचिका -45557 रूपमेव -45558 रूपिणं -45559 रेखातः -45560 रेल्वे -45561 रोगिणः -45562 र्कस्य -45563 र्धमान -45564 ल्केरे -45565 ल्लसति -45566 वधपर्व -45567 वर्तिक -45568 वर्यया -45569 वर्षतः -45570 वलयस्य -45571 वलोक्य -45572 वस्यति -45573 वाण्या -45574 वावसरे -45575 वासराः -45576 विकारं -45577 विकेट् -45578 विदेहे -45579 विधाने -45580 विधायक -45581 विनष्ट -45582 विपाकः -45583 विरचित -45584 विशेषा -45585 विष्टं -45586 विष्टो -45587 शब्दम् -45588 श्चायं -45589 श्रमम् -45590 श्रवणे -45591 श्रिता -45592 श्वस्य -45593 षष्टिः -45594 षायस्य -45595 षिक्तः -45596 ष्टादश -45597 ष्ट्वा -45598 ष्ठलकठ -45599 ष्यस्य -45600 संज्ञः -45601 संबन्ध -45602 सक्ताः -45603 सङ्केत -45604 सङ्गतं -45605 सङ्घम् -45606 सन्निक -45607 सभ्याः -45608 समासाः -45609 समूहेन -45610 सम्पुट -45611 सम्भवे -45612 साध्यं -45613 सीमन्त -45614 सीमाम् -45615 सुखस्य -45616 सुगन्ध -45617 स्क्रि -45618 स्खलनं -45619 स्टार् -45620 स्टेन् -45621 स्ट्रा -45622 स्तदनु -45623 स्पतिः -45624 हस्ताः -45625 हास्यं -45626 हितानि -45627 ऽस्याः -45628 ाक्यम् -45629 ादिदोष -45630 ादिवत् -45631 ादेशेन -45632 ाधारेण -45633 ानगरीं -45634 ानुगतः -45635 ानुरूप -45636 ान्युप -45637 ापुरतः -45638 ाम्यहं -45639 ायात्र -45640 ायुधेन -45641 ारण्यः -45642 ारत्या -45643 ारहितं -45644 ारागमः -45645 ालयात् -45646 ावसाने -45647 ावृतम् -45648 िकारकं -45649 िक्याः -45650 िताभिः -45651 ित्तीय -45652 ियावाड -45653 ीनामके -45654 ीरविजय -45655 ुर्युः -45656 ृतानां -45657 ेण्टर् -45658 ेयमिति -45659 ैकोण्ड -45660 ैर्यम् -45661 ैष्यसि -45662 ोचितम् -45663 ोद्भवः -45664 ोद्यमं -45665 ोन्नति -45666 ोपाधिं -45667 ोपुरम् -45668 ोऽन्यः -45669 ्यर्थे -45670 ्याकार -45671 ्यादयो -45672 ्यादेव -45673 ्रीडत् -45674 ার্কিন -45675 ಲ್ಪಟ್ಟ -45676 ುದನ್ನು -45677 ▁0000– -45678 ▁among -45679 ▁anand -45680 ▁apple -45681 ▁ashok -45682 ▁asoca -45683 ▁benef -45684 ▁bimal -45685 ▁birth -45686 ▁boliv -45687 ▁brief -45688 ▁cause -45689 ▁cloud -45690 ▁colon -45691 ▁crows -45692 ▁deter -45693 ▁digit -45694 ▁dutch -45695 ▁equal -45696 ▁fever -45697 ▁galax -45698 ▁ganga -45699 ▁gourd -45700 ▁grass -45701 ▁invol -45702 ▁jaane -45703 ▁japan -45704 ▁karim -45705 ▁kudli -45706 ▁laure -45707 ▁magma -45708 ▁maxim -45709 ▁mehta -45710 ▁micro -45711 ▁minor -45712 ▁nasal -45713 ▁nomin -45714 ▁notes -45715 ▁panel -45716 ▁paris -45717 ▁phase -45718 ▁radha -45719 ▁revis -45720 ▁satya -45721 ▁scale -45722 ▁seeds -45723 ▁sinha -45724 ▁surve -45725 ▁taken -45726 ▁tiger -45727 ▁usage -45728 ▁whole -45729 ▁width -45730 ▁अकृते -45731 ▁अचेतन -45732 ▁अनटत् -45733 ▁अनुवा -45734 ▁अपरेण -45735 ▁अपायः -45736 ▁अपारं -45737 ▁अभेदा -45738 ▁अभ्यस -45739 ▁अमृतं -45740 ▁अमृत् -45741 ▁अर्थौ -45742 ▁अर्ने -45743 ▁अल्पं -45744 ▁अशक्त -45745 ▁असुरः -45746 ▁आकारे -45747 ▁आचरत् -45748 ▁आण्डा -45749 ▁आद्यः -45750 ▁आपतति -45751 ▁आमेतस -45752 ▁आसनम् -45753 ▁आस्वा -45754 ▁आहुति -45755 ▁इङ्गळ -45756 ▁इण्टर -45757 ▁इतियो -45758 ▁इत्यन -45759 ▁इष्टं -45760 ▁इसमें -45761 ▁ईदृशी -45762 ▁उत्पल -45763 ▁उद्भि -45764 ▁उर्वश -45765 ▁ऊष्मा -45766 ▁एतेषा -45767 ▁एरोनॉ -45768 ▁एर्णा -45769 ▁ओषधिः -45770 ▁औपचार -45771 ▁कणादः -45772 ▁कथञ्च -45773 ▁कनीयः -45774 ▁कपूर् -45775 ▁कफस्य -45776 ▁कबीरः -45777 ▁करुणः -45778 ▁कर्जत -45779 ▁कर्णौ -45780 ▁कलाम् -45781 ▁कल्पन -45782 ▁कश्मी -45783 ▁काबुल -45784 ▁कार्म -45785 ▁कार्व -45786 ▁कालम् -45787 ▁कासार -45788 ▁किंवा -45789 ▁कीटाः -45790 ▁कुंवर -45791 ▁कुञ्ञ -45792 ▁कुतुब -45793 ▁कुलिस -45794 ▁कुल्च -45795 ▁कुल्य -45796 ▁कृपणः -45797 ▁कृषिक -45798 ▁केनरा -45799 ▁केसरी -45800 ▁कैलाश -45801 ▁कॉर्प -45802 ▁कोशाः -45803 ▁क्रमं -45804 ▁क्षमः -45805 ▁क्षमत -45806 ▁खम्मं -45807 ▁गगनचु -45808 ▁गणनीय -45809 ▁गद्या -45810 ▁गायनं -45811 ▁गुडेन -45812 ▁गुम्ब -45813 ▁गुरवः -45814 ▁गृद्ध -45815 ▁गोकुल -45816 ▁गोमुख -45817 ▁ग्रीस -45818 ▁घटिता -45819 ▁घुश्म -45820 ▁घृतेन -45821 ▁चकितः -45822 ▁चक्मा -45823 ▁चक्रक -45824 ▁चतुश् -45825 ▁चाक्य -45826 ▁चिन्ह -45827 ▁चौहाण -45828 ▁जपानी -45829 ▁जलात् -45830 ▁जातेः -45831 ▁जातेन -45832 ▁ज्वलन -45833 ▁टङ्कन -45834 ▁डुम्क -45835 ▁ण्यत् -45836 ▁तच्छि -45837 ▁तत्वा -45838 ▁तत्सा -45839 ▁तथ्यं -45840 ▁तदङ्ग -45841 ▁तपस्त -45842 ▁तस्मि -45843 ▁ताडने -45844 ▁तुषार -45845 ▁तेजसा -45846 ▁तैरेव -45847 ▁दक्खन -45848 ▁दण्डि -45849 ▁दद्मः -45850 ▁दध्नः -45851 ▁दम्भा -45852 ▁दर्गा -45853 ▁दर्पं -45854 ▁दुःखा -45855 ▁देवेन -45856 ▁देहम् -45857 ▁देहाः -45858 ▁द्रुत -45859 ▁धनुषः -45860 ▁धमार् -45861 ▁धारणे -45862 ▁नलन्द -45863 ▁नवभाग -45864 ▁नवयुव -45865 ▁नवीनः -45866 ▁नवीना -45867 ▁नस्ति -45868 ▁नायकं -45869 ▁नालाः -45870 ▁निदाघ -45871 ▁निदान -45872 ▁निम्म -45873 ▁नियतं -45874 ▁नीचैः -45875 ▁नीतयः -45876 ▁नीरजः -45877 ▁नृपाः -45878 ▁नैमिष -45879 ▁नैयरः -45880 ▁नोबेल -45881 ▁पटेलः -45882 ▁पण्ढर -45883 ▁पतिम् -45884 ▁पथ्यः -45885 ▁परिसम -45886 ▁पर्जन -45887 ▁पाचकः -45888 ▁पाचने -45889 ▁पादेन -45890 ▁पानम् -45891 ▁पारदः -45892 ▁पावकः -45893 ▁पितरि -45894 ▁पिशाच -45895 ▁पीनसे -45896 ▁पुच्छ -45897 ▁पुनरे -45898 ▁पुनित -45899 ▁पेशवा -45900 ▁पौण्ड -45901 ▁पौष्ट -45902 ▁प्यार -45903 ▁प्रदे -45904 ▁फलकेन -45905 ▁फलमेव -45906 ▁बण्डि -45907 ▁बद्धो -45908 ▁बन्धे -45909 ▁बलवत् -45910 ▁बाहुः -45911 ▁बुधाः -45912 ▁बैङ्क -45913 ▁बोर्ड -45914 ▁बौधाय -45915 ▁भक्तौ -45916 ▁भवन्त -45917 ▁भावेन -45918 ▁भिल्ल -45919 ▁भृगुः -45920 ▁मग्ना -45921 ▁मञ्जू -45922 ▁मतङ्ग -45923 ▁मपुसा -45924 ▁महिषी -45925 ▁मानित -45926 ▁मानुष -45927 ▁मायाम -45928 ▁मारणे -45929 ▁मीटरो -45930 ▁मुखतः -45931 ▁मूडबि -45932 ▁मूर्त -45933 ▁मेघेन -45934 ▁मेसोप -45935 ▁मोगल् -45936 ▁मोचनं -45937 ▁मौखिक -45938 ▁यकृतः -45939 ▁यान्त -45940 ▁यूनां -45941 ▁रक्षत -45942 ▁रमेशः -45943 ▁रम्यं -45944 ▁राजगढ -45945 ▁रावणव -45946 ▁रीतयः -45947 ▁रुचिर -45948 ▁रोचकं -45949 ▁रोजर् -45950 ▁लन्दन -45951 ▁लयस्य -45952 ▁लहसुन -45953 ▁लिलेख -45954 ▁लेकिन -45955 ▁वनमहि -45956 ▁वन्सल -45957 ▁वरुणा -45958 ▁वादनं -45959 ▁वाराह -45960 ▁विकाश -45961 ▁विदित -45962 ▁विपाक -45963 ▁विभुः -45964 ▁विमलः -45965 ▁विमूढ -45966 ▁वृत्र -45967 ▁वेदैः -45968 ▁वेनूर -45969 ▁व्यति -45970 ▁व्ययं -45971 ▁व्यरच -45972 ▁व्याज -45973 ▁व्रीह -45974 ▁शङ्खं -45975 ▁शमिता -45976 ▁शयनम् -45977 ▁शापेन -45978 ▁शिरसा -45979 ▁शिवाय -45980 ▁शुल्ब -45981 ▁शोकम् -45982 ▁श्रमः -45983 ▁षष्टः -45984 ▁संकृत -45985 ▁संदेह -45986 ▁संशयं -45987 ▁संहति -45988 ▁सज्जौ -45989 ▁सत्रे -45990 ▁सदृशः -45991 ▁सध्यः -45992 ▁सन्तं -45993 ▁सन्ती -45994 ▁सन्या -45995 ▁समजनि -45996 ▁समयम् -45997 ▁समवेत -45998 ▁सम्मे -45999 ▁सरलाः -46000 ▁सर्षप -46001 ▁साकेत -46002 ▁साख्य -46003 ▁सागरं -46004 ▁सापुत -46005 ▁साराभ -46006 ▁सावयव -46007 ▁सिंगर -46008 ▁सिंहं -46009 ▁सिक्त -46010 ▁सिध्य -46011 ▁सिहोर -46012 ▁सीमार -46013 ▁सुचेत -46014 ▁सुषमा -46015 ▁सेप्ट -46016 ▁सेलम् -46017 ▁स्वमा -46018 ▁स्वरस -46019 ▁स्वरा -46020 ▁स्वरौ -46021 ▁स्वसम -46022 ▁स्वां -46023 ▁स्वात -46024 ▁हस्ती -46025 ▁हाँसी -46026 ▁हानिं -46027 ▁होलकर -46028 ▁ह्येत -46029 ▁ह्रास -46030 ▁१२००० -46031 ▁२१तमे -46032 ▁খ্রিস -46033 ▁ಬಗ್ಗೆ -46034 ▁ಶಾಂತಿ -46035 ▁ಸಂಗೀತ -46036 ▁ಸಂದರ್ -46037 00-0-00 -46038 central -46039 hipping -46040 ilities -46041 nership -46042 ropical -46043 āsiddha -46044 अल्लाह् -46045 अश्वत्थ -46046 अष्टादश -46047 आदिवासि -46048 इत्यनेन -46049 उपनिषद् -46050 उपन्यास -46051 एल्लोरा -46052 कथामञ्ज -46053 कराणाम् -46054 कर्त्रा -46055 कल्पनम् -46056 कूर्दने -46057 कृत्यम् -46058 कोलकाता -46059 कोसम्बी -46060 कोऽस्ति -46061 क्ट्रिय -46062 क्तिश्च -46063 क्रामति -46064 क्रीडाल -46065 क्षणात् -46066 क्षांशे -46067 गार्डन् -46068 गोपुरम् -46069 ग्रन्थि -46070 ग्रस्तं -46071 घट्टस्य -46072 चतुर्दश -46073 चरित्रे -46074 चेतसाम् -46075 च्छेदेन -46076 जनजातेः -46077 जीवाणुः -46078 जीवानां -46079 जुह्वति -46080 जेन्द्र -46081 ज्ञानाः -46082 ज्ञ्याः -46083 ज्यायसी -46084 ञ्चळ्ळी -46085 ण्ड्स्ट -46086 ण्णय्यः -46087 तत्वस्य -46088 तेजबहदू -46089 तेण्डुल -46090 त्तेवर् -46091 त्यन्तं -46092 त्यर्थे -46093 त्यागेन -46094 त्वान्न -46095 त्वेनैव -46096 दर्पणम् -46097 दिशायाः -46098 दुर्योध -46099 द्वाक्य -46100 द्वादशी -46101 द्वारका -46102 द्विषया -46103 धारिणां -46104 धारिताः -46105 धावनस्य -46106 धिकरणम् -46107 धिकाराय -46108 ध्यक्षं -46109 नगराणां -46110 नसुकिया -46111 नाटकेषु -46112 नामकरणं -46113 नाशकस्य -46114 नित्यम् -46115 नियमेषु -46116 निरीक्ष -46117 निरुक्त -46118 निरूपणं -46119 निषिद्ध -46120 नुसृत्य -46121 न्त्राः -46122 न्मित्र -46123 पञ्चकम् -46124 पञ्जाबी -46125 पत्त्या -46126 पध्दतिः -46127 पन्थस्य -46128 परमहंसः -46129 पुरन्दर -46130 पुरुषैः -46131 पेक्षते -46132 प्रकरणं -46133 प्रदूषण -46134 प्रवीणः -46135 प्राङ्ग -46136 प्राशनं -46137 प्रियता -46138 बन्धनम् -46139 बुद्दीन -46140 बुद्धिर -46141 बुध्दयु -46142 ब्रह्मण -46143 ब्रिटिश -46144 भक्तस्य -46145 भवत्याः -46146 भारतीयः -46147 भित्तिः -46148 भिलेखाः -46149 भूतवान् -46150 भूतायाः -46151 भ्रातुः -46152 मगच्छत् -46153 मद्रास् -46154 मधुसूदन -46155 मध्ययनं -46156 मप्यस्य -46157 मवलोक्य -46158 महाबाहो -46159 माणानां -46160 मात्मनः -46161 मात्रोप -46162 मानमदान -46163 मानेतुं -46164 मान्यता -46165 मालवगौल -46166 मिष्यति -46167 मुच्चार -46168 मेवात्र -46169 मैच्छत् -46170 मोक्षम् -46171 मोहितम् -46172 मोहिताः -46173 यज्ञस्य -46174 यस्मिन् -46175 रङ्गनाथ -46176 रहितानि -46177 राज्याय -46178 र्गुणैः -46179 र्जितम् -46180 र्माणम् -46181 लेखकस्य -46182 वर्तयत् -46183 वर्सिटि -46184 वस्थासु -46185 वानस्ति -46186 वायूनां -46187 विद्याः -46188 विधायकं -46189 विध्यम् -46190 विभ्रमः -46191 वियोगेन -46192 विर्भाव -46193 विशारदः -46194 विसर्जन -46195 वेदानां -46196 वैद्याः -46197 व्याधिः -46198 शत्रुणा -46199 शब्देषु -46200 शित्वेन -46201 शुल्कम् -46202 श्चास्य -46203 श्रवणम् -46204 षधान्यं -46205 ष्मायाः -46206 सत्यस्य -46207 सदस्यैः -46208 सदृशेषु -46209 सप्ततिः -46210 समारोहः -46211 समासस्य -46212 समुद्भव -46213 सहस्त्र -46214 सहितस्य -46215 सहितानि -46216 साक्षरत -46217 सातवाहन -46218 सियेषन् -46219 सुधारकः -46220 सुरक्षा -46221 सुविधाः -46222 सैन्येन -46223 स्खलनेन -46224 स्तपस्य -46225 स्तस्मा -46226 स्तिष्ठ -46227 स्त्रयो -46228 स्निग्ध -46229 स्पन्दः -46230 स्मरणम् -46231 स्मार्त -46232 स्मिन्न -46233 स्वरस्य -46234 स्सन्ति -46235 हरियाणा -46236 हितानां -46237 ाकारस्य -46238 ाक्षरैः -46239 ाचार्या -46240 ाद्भवति -46241 ाध्यक्ष -46242 ानुयायी -46243 ान्नस्य -46244 ान्यत्र -46245 ापौरुषे -46246 ाप्यस्य -46247 ामञ्जरी -46248 ायकानां -46249 ाराधकाः -46250 ारूढस्य -46251 ारोपणम् -46252 ावल्यां -46253 ावश्यकं -46254 ाहारस्य -46255 ित्र्यं -46256 िनीयाट् -46257 ीनारायण -46258 ीवस्त्र -46259 ूर्ध्वं -46260 ृष्टिका -46261 ृष्ट्वा -46262 ेवास्ति -46263 ेश्र्वर -46264 ेश्वराय -46265 ोत्सर्ग -46266 ोपलब्धा -46267 ोपासकाः -46268 ोल्लेखो -46269 ोऽयमिति -46270 ्वीन्स् -46271 १९४७तमे -46272 १९५६तमे -46273 ತಿಯನ್ನು -46274 ▁00-000 -46275 ▁acacia -46276 ▁agency -46277 ▁always -46278 ▁arrang -46279 ▁associ -46280 ▁buddha -46281 ▁bureau -46282 ▁calcul -46283 ▁cities -46284 ▁contem -46285 ▁dakota -46286 ▁dental -46287 ▁desert -46288 ▁dissim -46289 ▁fellow -46290 ▁geneva -46291 ▁gretil -46292 ▁growth -46293 ▁indica -46294 ▁itself -46295 ▁keller -46296 ▁layers -46297 ▁legend -46298 ▁little -46299 ▁martin -46300 ▁nebras -46301 ▁patent -46302 ▁pillar -46303 ▁quotes -46304 ▁recent -46305 ▁sandal -46306 ▁screen -46307 ▁shrine -46308 ▁stroke -46309 ▁visual -46310 ▁अकर्ता -46311 ▁अकुर्व -46312 ▁अक्षयं -46313 ▁अक्षरः -46314 ▁अग्रजौ -46315 ▁अङ्कित -46316 ▁अजानत् -46317 ▁अञ्जलि -46318 ▁अधिकजन -46319 ▁अनादिः -46320 ▁अनिश्च -46321 ▁अनुजाः -46322 ▁अनुभवे -46323 ▁अनूद्य -46324 ▁अन्धाः -46325 ▁अन्नमय -46326 ▁अन्यम् -46327 ▁अपत्ये -46328 ▁अपरदनं -46329 ▁अपरनाम -46330 ▁अपराह् -46331 ▁अप्रकट -46332 ▁अभीष्ट -46333 ▁अयोग्य -46334 ▁अलखित् -46335 ▁अल्पीय -46336 ▁अवकाशे -46337 ▁अवगच्छ -46338 ▁अवगतम् -46339 ▁अवगमनं -46340 ▁अवनतेः -46341 ▁अवशेषः -46342 ▁अवार्ड -46343 ▁अविश्व -46344 ▁अशक्ता -46345 ▁अशोकेन -46346 ▁अष्टमी -46347 ▁अहिंसक -46348 ▁आख्यात -46349 ▁आगमस्य -46350 ▁आगमेषु -46351 ▁आचरितं -46352 ▁आचाराः -46353 ▁आदिकवि -46354 ▁आन्त्र -46355 ▁आयोजित -46356 ▁आर्डर् -46357 ▁आर्षेय -46358 ▁आलस्यं -46359 ▁आवृताः -46360 ▁आवेदनं -46361 ▁आश्रमा -46362 ▁आश्वास -46363 ▁आसनस्य -46364 ▁आहूयते -46365 ▁इंडिया -46366 ▁इक्षोः -46367 ▁इङ्गाल -46368 ▁इच्छन् -46369 ▁इतिवत् -46370 ▁उक्तेन -46371 ▁उच्छेद -46372 ▁उच्छ्र -46373 ▁उत्थान -46374 ▁उदयस्य -46375 ▁उद्धवः -46376 ▁उद्धार -46377 ▁उन्मील -46378 ▁उपहारः -46379 ▁उर्वरा -46380 ▁ऋजुतया -46381 ▁एतावती -46382 ▁एन्स्ट -46383 ▁एरण्डः -46384 ▁कठोरतप -46385 ▁कतिपया -46386 ▁कम्पनं -46387 ▁कश्चनः -46388 ▁काकताल -46389 ▁कामनाः -46390 ▁कामेट् -46391 ▁कारयतु -46392 ▁कासिमः -46393 ▁किमर्थ -46394 ▁कुन्तल -46395 ▁कुपिता -46396 ▁कुप्रथ -46397 ▁कुबेरः -46398 ▁कूटस्य -46399 ▁कूल्या -46400 ▁कृतेति -46401 ▁केसरम् -46402 ▁कोङ्गु -46403 ▁कोटिती -46404 ▁कौमुदी -46405 ▁क्तिन् -46406 ▁क्रीड् -46407 ▁क्लीबे -46408 ▁क्वचिद -46409 ▁क्षारा -46410 ▁खसतिलः -46411 ▁खाद्यं -46412 ▁खिन्ना -46413 ▁ख्याते -46414 ▁गङ्गया -46415 ▁गार्गी -46416 ▁गुणदोष -46417 ▁ग्रहीत -46418 ▁ग्लास् -46419 ▁घटिताः -46420 ▁घनिष्ठ -46421 ▁घ्राणं -46422 ▁चरणयोः -46423 ▁चरणेषु -46424 ▁चरन्ति -46425 ▁चिरन्त -46426 ▁चेष्टा -46427 ▁चैत्या -46428 ▁जगदिदं -46429 ▁जगाधरी -46430 ▁जननात् -46431 ▁जर्मनि -46432 ▁जलधारा -46433 ▁जलन्धर -46434 ▁जलपानं -46435 ▁जलस्रो -46436 ▁जहङ्गी -46437 ▁जात्या -46438 ▁जापानी -46439 ▁जामाता -46440 ▁जीर्णं -46441 ▁टिप्पू -46442 ▁टेक्नो -46443 ▁ठाकुरः -46444 ▁डेविस् -46445 ▁तर्केण -46446 ▁तानसेन -46447 ▁तुरीया -46448 ▁तुष्टः -46449 ▁तेनापि -46450 ▁त्यागी -46451 ▁त्वमपि -46452 ▁थेनजोल -46453 ▁थैरैड् -46454 ▁दण्डाय -46455 ▁दण्डेन -46456 ▁दत्ताः -46457 ▁दयनीया -46458 ▁दव्यणु -46459 ▁दशवारं -46460 ▁दिवानः -46461 ▁दूरस्थ -46462 ▁दृश्ये -46463 ▁देवयान -46464 ▁दोषिणः -46465 ▁द्वेधा -46466 ▁धरन्ते -46467 ▁धर्मेण -46468 ▁धावनम् -46469 ▁धूमकेत -46470 ▁ध्याने -46471 ▁ध्येयः -46472 ▁ध्वंसः -46473 ▁ध्वनिं -46474 ▁नमस्ते -46475 ▁नवजीवन -46476 ▁नाभितः -46477 ▁नारदीय -46478 ▁निकटम् -46479 ▁नियमैः -46480 ▁निर्जन -46481 ▁निर्वो -46482 ▁निष्ठे -46483 ▁निहितः -46484 ▁नेपाले -46485 ▁नेशनल् -46486 ▁न्यासः -46487 ▁पठिताः -46488 ▁पदपाठं -46489 ▁परधर्म -46490 ▁परार्थ -46491 ▁पश्यतः -46492 ▁पाठशाल -46493 ▁पातालं -46494 ▁पानीपत -46495 ▁पिपासा -46496 ▁पियानो -46497 ▁पिहितं -46498 ▁पीडिता -46499 ▁पुष्टं -46500 ▁पोर्तु -46501 ▁पोषकाः -46502 ▁प्रजनन -46503 ▁प्रज्व -46504 ▁प्रथां -46505 ▁प्रभोः -46506 ▁प्रमेह -46507 ▁प्रयते -46508 ▁प्रवर् -46509 ▁प्रसाध -46510 ▁प्राणो -46511 ▁प्राभा -46512 ▁प्रोटो -46513 ▁प्लेट् -46514 ▁फतेहगढ -46515 ▁फलोदयः -46516 ▁फाल्सि -46517 ▁बच्चन् -46518 ▁बनारसी -46519 ▁बलरामः -46520 ▁बलवन्त -46521 ▁बागेवा -46522 ▁बार्बर -46523 ▁बिभेति -46524 ▁बेङ्क् -46525 ▁भगवद्व -46526 ▁भणितम् -46527 ▁भान्ति -46528 ▁भारवेः -46529 ▁भावनगर -46530 ▁भूयान् -46531 ▁भोगस्य -46532 ▁भोजनाय -46533 ▁भोजपुर -46534 ▁मतभेदः -46535 ▁मदालसा -46536 ▁मनस्सु -46537 ▁मनोहरः -46538 ▁मन्द्र -46539 ▁ममत्वं -46540 ▁मर्दनं -46541 ▁महत्या -46542 ▁महाकूट -46543 ▁महापात -46544 ▁महाशयः -46545 ▁महासेन -46546 ▁मापकाः -46547 ▁मार्गौ -46548 ▁मार्शल -46549 ▁मिश्रं -46550 ▁मुग्धः -46551 ▁मुन्शी -46552 ▁मुष्टि -46553 ▁मूर्धा -46554 ▁मृदूनि -46555 ▁मेधावि -46556 ▁मोरारी -46557 ▁यज्ञाः -46558 ▁यशोमती -46559 ▁यष्टिं -46560 ▁यष्टिः -46561 ▁यामिनी -46562 ▁यास्कः -46563 ▁यास्का -46564 ▁युक्ते -46565 ▁युग्मं -46566 ▁योजितः -46567 ▁यौगन्ध -46568 ▁रक्तेन -46569 ▁रथनेमी -46570 ▁रमाबाय -46571 ▁राजपदं -46572 ▁राजर्ष -46573 ▁रिजर्व -46574 ▁रुक्षः -46575 ▁रुचिम् -46576 ▁रुच्या -46577 ▁लक्षणे -46578 ▁लघुलघु -46579 ▁लज्जया -46580 ▁लभ्येत -46581 ▁लशुनम् -46582 ▁लाडेन् -46583 ▁लाल्गु -46584 ▁लावण्य -46585 ▁वक्षस् -46586 ▁वदन्ती -46587 ▁वरदराज -46588 ▁वर्णना -46589 ▁वर्णित -46590 ▁वर्ण्य -46591 ▁वर्षति -46592 ▁वर्षाः -46593 ▁वह्निः -46594 ▁विगलित -46595 ▁विडम्ब -46596 ▁विदितं -46597 ▁विदुषी -46598 ▁विधस्य -46599 ▁विनाशे -46600 ▁विपणिं -46601 ▁विपणिः -46602 ▁विपुलं -46603 ▁विराजा -46604 ▁विवृतः -46605 ▁विशेषत -46606 ▁विशेषो -46607 ▁विहारः -46608 ▁वीरप्प -46609 ▁वृत्तौ -46610 ▁वेद्यं -46611 ▁वैद्यु -46612 ▁वैरागी -46613 ▁व्येति -46614 ▁शक्येत -46615 ▁शङ्खम् -46616 ▁शतकयोः -46617 ▁शतकीयः -46618 ▁शत्रुं -46619 ▁शब्दम् -46620 ▁शरीराय -46621 ▁शासकेन -46622 ▁शास्ति -46623 ▁शिथिलः -46624 ▁शिबिरे -46625 ▁शिशिरः -46626 ▁शिष्यौ -46627 ▁शुक्रं -46628 ▁शैलीम् -46629 ▁श्रुतय -46630 ▁श्वसुर -46631 ▁षड्भिः -46632 ▁संयोगं -46633 ▁संहत्य -46634 ▁सगरस्य -46635 ▁सङ्गमे -46636 ▁सञ्चित -46637 ▁सञ्ज्ञ -46638 ▁सत्कार -46639 ▁सत्कुल -46640 ▁सत्वरं -46641 ▁सनत्सु -46642 ▁सपत्नी -46643 ▁सप्तमा -46644 ▁सभागृह -46645 ▁सभ्यता -46646 ▁समग्रा -46647 ▁समजायत -46648 ▁समयेषु -46649 ▁समुन्न -46650 ▁सम्भवा -46651 ▁सम्भोग -46652 ▁सरसङ्घ -46653 ▁सर्वेण -46654 ▁सहकारी -46655 ▁साधनया -46656 ▁साधितः -46657 ▁सामजिक -46658 ▁साहसम् -46659 ▁सिविल् -46660 ▁सीताम् -46661 ▁सुप्रभ -46662 ▁सुलोचन -46663 ▁सुहृत् -46664 ▁सुहृदः -46665 ▁सृष्टं -46666 ▁सृष्टौ -46667 ▁सैन्या -46668 ▁सोढ्वा -46669 ▁सोमवार -46670 ▁सोमस्य -46671 ▁स्त्रि -46672 ▁स्पष्ठ -46673 ▁स्फोटक -46674 ▁स्यान् -46675 ▁स्वातं -46676 ▁स्वात् -46677 ▁स्वानु -46678 ▁हनुमता -46679 ▁हयग्री -46680 ▁हरिकथा -46681 ▁हर्षेण -46682 ▁हस्तैः -46683 ▁हार्ट् -46684 ▁हार्दं -46685 ▁हार्वे -46686 ▁हास्यं -46687 ▁हिमस्य -46688 ▁हिम्मत -46689 ▁हुसैन् -46690 ▁हृद्या -46691 ▁हेन्रि -46692 ▁हेन्री -46693 ▁हेलियो -46694 ▁ह्यस्य -46695 ▁ಪ್ರಪಂಚ -46696 ▁ಶಿಕ್ಷಣ -46697 ▁ಸಂಗ್ರಹ -46698 december -46699 graduate -46700 iversary -46701 krishnan -46702 official -46703 omanatha -46704 riedrich -46705 sanskrit -46706 आन्दोलनं -46707 आयुर्वेद -46708 ऐतिहासिक -46709 कर्तृभिः -46710 कारावासे -46711 कुण्डानि -46712 कूर्दनम् -46713 कृष्णराज -46714 कोकचुङ्ग -46715 क्रान्तौ -46716 क्रियासु -46717 ख्यानानि -46718 ग्रस्तम् -46719 चिन्तनेन -46720 जीविनाम् -46721 तत्त्वेन -46722 तिहासस्य -46723 देवस्थान -46724 दैर्घ्यं -46725 द्यन्त्र -46726 द्विचक्र -46727 द्वितीयं -46728 धावनाङ्क -46729 नमस्कारः -46730 नाचार्यः -46731 नाटकानां -46732 नाधिकारः -46733 नामपदानि -46734 नार्थमपि -46735 नाशक्तिः -46736 निर्णयम् -46737 निर्धारण -46738 निवासस्य -46739 न्याषनल् -46740 पक्षाणां -46741 पक्षिणां -46742 पत्रिकां -46743 परिणामाः -46744 परिपूर्ण -46745 परिवारेण -46746 पिष्टानि -46747 पुत्रान् -46748 पुरुषयोः -46749 पूर्णमास -46750 प्टिस्ट् -46751 प्ततितमं -46752 प्रकाशनं -46753 प्रकृतिं -46754 प्रज्ञां -46755 प्रतिशतं -46756 प्रयत्नं -46757 प्राप्ते -46758 प्रेमिणः -46759 बन्धनात् -46760 बहाद्दूर -46761 ब्रह्मणि -46762 ब्रह्मैव -46763 भक्तानां -46764 भक्तिगीत -46765 भिनेत्री -46766 भिप्रैति -46767 भ्वभ्यान -46768 मपेक्षते -46769 मवलम्ब्य -46770 महायुद्ध -46771 महाशयस्य -46772 महासागरे -46773 महोत्सवे -46774 मागच्छति -46775 मात्रमपि -46776 मानन्तरं -46777 मिश्रितः -46778 मुक्तस्य -46779 मुस्लिम् -46780 मूल्यानि -46781 मैसूरुतः -46782 यज्ञानां -46783 युक्तश्च -46784 युद्धात् -46785 योर्मध्य -46786 रत्नाकरः -46787 रमेश्वरी -46788 रागद्वेष -46789 राजभवनम् -46790 र्नास्ति -46791 र्माणाम् -46792 लक्षणस्य -46793 लक्ष्यते -46794 लक्ष्यम् -46795 लिप्याम् -46796 वर्गाणां -46797 वर्यायाः -46798 वादांश्च -46799 वाहनानां -46800 विकलाङ्ग -46801 विधानानि -46802 विभक्तम् -46803 विभाजनम् -46804 विहारस्य -46805 वेदनायां -46806 शब्दार्थ -46807 शब्दोऽपि -46808 शस्त्रेण -46809 श्रवणात् -46810 श्रीकण्ठ -46811 संवत्सरं -46812 संस्कारे -46813 संस्कारो -46814 संस्कृतं -46815 संस्कृते -46816 सङ्घटनम् -46817 सङ्घर्षः -46818 समुद्रतट -46819 सम्पन्नं -46820 सम्पादनं -46821 सम्पादने -46822 सम्बन्धे -46823 सम्मतस्य -46824 सम्मूढाः -46825 सर्वेषां -46826 साक्षरता -46827 सिद्धस्य -46828 सूक्तानि -46829 सेनायाम् -46830 स्तत्त्व -46831 स्त्रियः -46832 स्थानीया -46833 स्वराणां -46834 स्वीकरणं -46835 स्सलातीन -46836 हरितभूमौ -46837 हरिद्वार -46838 ाङ्गुष्ठ -46839 ाणामुपरि -46840 ादिविषये -46841 ानुक्षणं -46842 ापत्कालः -46843 ापद्धतिः -46844 ाप्रभृति -46845 ारण्यानि -46846 ारायणस्य -46847 ार्याणां -46848 ासस्यस्य -46849 िकार्यम् -46850 िकिलोमीट -46851 ितरीत्या -46852 ोत्तिष्ठ -46853 ोत्पन्नः -46854 ोपपत्तेः -46855 ▁asiatic -46856 ▁awarded -46857 ▁chunder -46858 ▁coconut -46859 ▁command -46860 ▁context -46861 ▁contrad -46862 ▁dialect -46863 ▁driving -46864 ▁enviorn -46865 ▁feature -46866 ▁fiction -46867 ▁florida -46868 ▁forests -46869 ▁italian -46870 ▁logical -46871 ▁mandela -46872 ▁martian -46873 ▁methods -46874 ▁nations -46875 ▁newspap -46876 ▁numeral -46877 ▁pacific -46878 ▁pauling -46879 ▁philipp -46880 ▁picture -46881 ▁problem -46882 ▁raising -46883 ▁richard -46884 ▁surgery -46885 ▁switzer -46886 ▁talakad -46887 ▁teacher -46888 ▁telegra -46889 ▁tribute -46890 ▁varansi -46891 ▁अंशानां -46892 ▁अकर्मणि -46893 ▁अक्षरशः -46894 ▁अञ्चलम् -46895 ▁अण्डानि -46896 ▁अतोऽस्य -46897 ▁अत्रेदं -46898 ▁अदृश्यः -46899 ▁अधःपतनं -46900 ▁अधिकरणे -46901 ▁अधिकान् -46902 ▁अधीतवती -46903 ▁अध्यापक -46904 ▁अनशनस्य -46905 ▁अनुभवाः -46906 ▁अनुभूतं -46907 ▁अन्तरम् -46908 ▁अन्यतमे -46909 ▁अन्वेति -46910 ▁अपरिमित -46911 ▁अप्रतिम -46912 ▁अभियानं -46913 ▁अभिलम्ब -46914 ▁अभिलषति -46915 ▁अभीष्टं -46916 ▁अभ्यङ्ग -46917 ▁अमरकोशे -46918 ▁अमृतशिल -46919 ▁अय्यप्प -46920 ▁अरनाथेन -46921 ▁अर्चकाः -46922 ▁अर्थान् -46923 ▁अल्बर्ट -46924 ▁अवसर्पि -46925 ▁अवातरत् -46926 ▁अविकसित -46927 ▁अविकारी -46928 ▁अव्ययम् -46929 ▁असिद्धौ -46930 ▁अस्मिता -46931 ▁आकाशकाय -46932 ▁आयुर्वि -46933 ▁आयोजयति -46934 ▁आराधनां -46935 ▁आर्किमि -46936 ▁आर्द्रा -46937 ▁आवागमनं -46938 ▁आह्वयति -46939 ▁आह्वयत् -46940 ▁इत्यंशः -46941 ▁इत्यदयः -46942 ▁इदमस्ति -46943 ▁उज्ज्वल -46944 ▁उत्तरीय -46945 ▁उदासीनः -46946 ▁उदाहरणे -46947 ▁उन्नताः -46948 ▁उन्नतिं -46949 ▁उन्मादः -46950 ▁उपनयनम् -46951 ▁उपमायाः -46952 ▁उपवर्षः -46953 ▁उर्वशीं -46954 ▁उष्णजले -46955 ▁ऋतूनाम् -46956 ▁एकसहस्र -46957 ▁एकाकिनी -46958 ▁एकोत्तर -46959 ▁एड्विन् -46960 ▁ओषधीनां -46961 ▁औन्नत्य -46962 ▁कमलनयनः -46963 ▁कम्पनम् -46964 ▁कम्प्यू -46965 ▁कर्तारः -46966 ▁कलायाम् -46967 ▁कल्पनया -46968 ▁कानपुरं -46969 ▁कान्तिम -46970 ▁कामकामी -46971 ▁कारकाणि -46972 ▁कारणस्य -46973 ▁कालावधौ -46974 ▁काळीनदी -46975 ▁काव्येन -46976 ▁काश्याः -46977 ▁किंचित् -46978 ▁किञ्चित -46979 ▁किमस्ति -46980 ▁कुण्डिन -46981 ▁कूटनीति -46982 ▁कूर्माः -46983 ▁कृतवतां -46984 ▁कृत्स्न -46985 ▁केनाऽपि -46986 ▁कैलासम् -46987 ▁कोलकत्त -46988 ▁कोल्लम् -46989 ▁क्रीयते -46990 ▁खर्जूरं -46991 ▁गणनायाः -46992 ▁गणयन्ति -46993 ▁गद्यानि -46994 ▁गरुडस्य -46995 ▁गर्भस्थ -46996 ▁गर्भिणी -46997 ▁गायन्तः -46998 ▁गोप्यम् -46999 ▁गोलाकार -47000 ▁गौतमस्य -47001 ▁ग्रन्थो -47002 ▁घटकानां -47003 ▁घटनानां -47004 ▁चायसस्य -47005 ▁चीनदेशः -47006 ▁चौलुक्य -47007 ▁जनसंख्य -47008 ▁जन्मनाम -47009 ▁जन्मानि -47010 ▁जयललिता -47011 ▁जयादेवी -47012 ▁जलराशिः -47013 ▁जलस्तरः -47014 ▁जाग्रति -47015 ▁जाग्रत् -47016 ▁जातीफलं -47017 ▁जालपुटे -47018 ▁जीरकस्य -47019 ▁जीवन्तः -47020 ▁जीवन्ती -47021 ▁जीवितम् -47022 ▁जैनतिया -47023 ▁जैनागमः -47024 ▁जैमिनिः -47025 ▁ज्यायसी -47026 ▁तक्षशील -47027 ▁तण्डुले -47028 ▁तत्कृते -47029 ▁तत्सर्व -47030 ▁तद्वदेव -47031 ▁तद्वारा -47032 ▁तन्त्रं -47033 ▁तन्नगरं -47034 ▁तस्यानु -47035 ▁तस्याभि -47036 ▁तान्येव -47037 ▁तिर्यक् -47038 ▁तेषामुप -47039 ▁तैलांशः -47040 ▁त्यागेन -47041 ▁दादाभाई -47042 ▁दामोदरः -47043 ▁दिवसस्य -47044 ▁दिव्याः -47045 ▁दीयमाना -47046 ▁दुःखानि -47047 ▁दूर्वास -47048 ▁देवासुर -47049 ▁दौर्भाग -47050 ▁द्योतकः -47051 ▁धनधान्य -47052 ▁धनात्मक -47053 ▁धनोपार् -47054 ▁धन्वन्त -47055 ▁धर्मेषु -47056 ▁धर्म्यं -47057 ▁ध्रुवपद -47058 ▁नगरीयाः -47059 ▁नज़रुल् -47060 ▁नागरिकः -47061 ▁नास्त्य -47062 ▁निक्षिप -47063 ▁निग्रहः -47064 ▁नियोज्य -47065 ▁निराकरण -47066 ▁निरुध्य -47067 ▁निरूढम् -47068 ▁निर्गमन -47069 ▁निर्मलं -47070 ▁निष्ठां -47071 ▁निष्फलः -47072 ▁निहितम् -47073 ▁नेकचन्द -47074 ▁नेल्सन् -47075 ▁नैवेद्य -47076 ▁न्यवसन् -47077 ▁पङ्क्तौ -47078 ▁पदच्छेद -47079 ▁पदयात्र -47080 ▁परमहंसः -47081 ▁पराक्रम -47082 ▁पराजयम् -47083 ▁परिचिता -47084 ▁परियोजन -47085 ▁परोक्षः -47086 ▁पर्वतम् -47087 ▁पर्षिया -47088 ▁पश्चिमा -47089 ▁पहलगांव -47090 ▁पाइण्ट् -47091 ▁पाण्डवा -47092 ▁पारस्कर -47093 ▁पालक्का -47094 ▁पाशुपता -47095 ▁पितृव्य -47096 ▁पीठाधिप -47097 ▁पीडायाः -47098 ▁पूर्णतः -47099 ▁पूर्वसू -47100 ▁पूर्वैः -47101 ▁पृथ्वीत -47102 ▁पौष्टिक -47103 ▁प्रकृतं -47104 ▁प्रतिपद -47105 ▁प्रथमोऽ -47106 ▁प्रमुखौ -47107 ▁प्रयागः -47108 ▁प्रयाति -47109 ▁प्राग्व -47110 ▁प्रातरु -47111 ▁प्रियम् -47112 ▁प्रेत्य -47113 ▁प्रेयसी -47114 ▁फरीदकोट -47115 ▁फलादेशः -47116 ▁फाल्गुण -47117 ▁बहिरङ्ग -47118 ▁बहिर्नि -47119 ▁बहुदूरे -47120 ▁बुद्धेन -47121 ▁बॉक्साइ -47122 ▁बोधिताः -47123 ▁ब्याडगि -47124 ▁भगवत्या -47125 ▁भगवद्दू -47126 ▁भट्नागर -47127 ▁भवद्भिः -47128 ▁भवन्तम् -47129 ▁भवष्यति -47130 ▁भित्तयः -47131 ▁भूमिहार -47132 ▁भोक्तुं -47133 ▁भ्रमणम् -47134 ▁मणिपुरी -47135 ▁मधुमेहे -47136 ▁मध्यस्थ -47137 ▁मनुष्यं -47138 ▁मरुभूमौ -47139 ▁महर्षयः -47140 ▁महापर्व -47141 ▁महाबलेन -47142 ▁महाभागः -47143 ▁महिम्नः -47144 ▁महेशभूप -47145 ▁मांसस्य -47146 ▁मात्रके -47147 ▁माधोपुर -47148 ▁मानसिंह -47149 ▁मास्टर् -47150 ▁मित्रेण -47151 ▁मिन्हाज -47152 ▁मुक्तम् -47153 ▁मुद्रित -47154 ▁मुरुघाम -47155 ▁मूलभूतं -47156 ▁मूषकस्य -47157 ▁मृगशिरः -47158 ▁यज्ञदान -47159 ▁यत्कर्म -47160 ▁यथाकालं -47161 ▁यावन्तः -47162 ▁यावन्ति -47163 ▁युगपदेव -47164 ▁युवजनाः -47165 ▁युवराजः -47166 ▁योगाङ्ग -47167 ▁रक्षितः -47168 ▁रक्षिता -47169 ▁राजनन्द -47170 ▁राजनेता -47171 ▁राजर्षि -47172 ▁राजानां -47173 ▁रोचन्ते -47174 ▁लङ्केशः -47175 ▁लीलावती -47176 ▁लोकभाषा -47177 ▁लोकानां -47178 ▁वत्सराज -47179 ▁वन्यमृग -47180 ▁वर्नियर -47181 ▁वाजपेयि -47182 ▁वादिराज -47183 ▁वार्तकी -47184 ▁विकृतिः -47185 ▁विख्यात -47186 ▁विज्ञात -47187 ▁विदन्ति -47188 ▁विद्यां -47189 ▁विद्वज् -47190 ▁विद्वान -47191 ▁विधानसौ -47192 ▁विधानेन -47193 ▁विधिवत् -47194 ▁विन्दति -47195 ▁विपरीतः -47196 ▁विभागम् -47197 ▁विभीषणः -47198 ▁विमोचनं -47199 ▁विविच्य -47200 ▁विवृताः -47201 ▁विवेचना -47202 ▁विशालाः -47203 ▁विशेषतो -47204 ▁विशेषाव -47205 ▁विष्णुर -47206 ▁विहिताः -47207 ▁वृष्टेः -47208 ▁वेङ्कटा -47209 ▁वेदत्रय -47210 ▁वैमानिक -47211 ▁वैष्णवं -47212 ▁व्यक्तं -47213 ▁व्यक्तः -47214 ▁व्यपदेश -47215 ▁व्याकूल -47216 ▁व्रणेषु -47217 ▁शङ्खचूड -47218 ▁शङ्खस्य -47219 ▁शर्करया -47220 ▁शस्त्रं -47221 ▁शासनात् -47222 ▁शासितुं -47223 ▁शिक्षणे -47224 ▁शिग्रोः -47225 ▁शिल्पाः -47226 ▁श्रवणम् -47227 ▁श्रीमत् -47228 ▁संपूर्ण -47229 ▁संयोगित -47230 ▁संसाराय -47231 ▁सकर्मकः -47232 ▁सङ्कलनं -47233 ▁सञ्जाते -47234 ▁सत्सङ्ग -47235 ▁सदानन्द -47236 ▁सदाशिवः -47237 ▁सभापतेः -47238 ▁समकालिक -47239 ▁समर्थम् -47240 ▁समारोहे -47241 ▁समुचिते -47242 ▁समूहखेल -47243 ▁सम्पद्भ -47244 ▁सम्पादन -47245 ▁सरलाबेन -47246 ▁सर्पस्य -47247 ▁सर्ववेद -47248 ▁सवदत्ती -47249 ▁सहायिका -47250 ▁साक्ष्य -47251 ▁साङ्गोप -47252 ▁साधारणो -47253 ▁सानन्दं -47254 ▁सायणात् -47255 ▁सिञ्चनं -47256 ▁सिद्धयः -47257 ▁सीमायाः -47258 ▁सुधर्मा -47259 ▁सुन्दरत -47260 ▁सुरम्यं -47261 ▁सुरायां -47262 ▁सूचीकला -47263 ▁सूरसेनः -47264 ▁सैन्धवं -47265 ▁सोसायटी -47266 ▁सौक्ष्म -47267 ▁स्तब्धः -47268 ▁स्नातका -47269 ▁स्नातुं -47270 ▁स्पर्शं -47271 ▁स्पृशतः -47272 ▁स्वकर्त -47273 ▁स्वजन्म -47274 ▁स्वयंवर -47275 ▁स्वरुपं -47276 ▁स्वस्थं -47277 ▁स्वहस्त -47278 ▁स्वागती -47279 ▁स्वाप्न -47280 ▁हरिवंशे -47281 ▁हल्मिडि -47282 ▁हव्यकाः -47283 ▁हिमपातः -47284 ▁हिमालयं -47285 ▁हेक्टर् -47286 ▁हेमावती -47287 ▁होळेनरस -47288 ▁होसकोटे -47289 ▁ह्यूमस् -47290 ▁१९५५तमे -47291 ▁१९५७तमे -47292 ▁१९७७तमे -47293 ▁२००४तमे -47294 ▁মার্কিন -47295 elephanta -47296 habharata -47297 hopadhyay -47298 nakeshava -47299 satellite -47300 tendulkar -47301 इत्याख्यं -47302 इत्याख्ये -47303 इदानीन्तन -47304 औरङ्गाबाद -47305 कन्नडभाषा -47306 कालङ्कारः -47307 कूर्दनस्य -47308 केन्द्रेण -47309 गणितज्ञाः -47310 गुणयुक्तः -47311 ङ्ङल्लूर् -47312 जयसिंहस्य -47313 ज्ञानयोगः -47314 ट्रिक्युल -47315 ण्डुलशुनक -47316 तायुक्ताः -47317 त्विकखानि -47318 द्वन्द्वो -47319 निक्षेपाः -47320 निरपेक्षं -47321 निरुक्तम् -47322 निर्देशकः -47323 निर्माणेन -47324 पञ्चम्याः -47325 पण्डितस्य -47326 पात्राणां -47327 पाश्चात्य -47328 पुत्र्याः -47329 प्रकृतिम् -47330 प्रतिनिधि -47331 प्रतिपत्त -47332 प्रभावितः -47333 प्रमाणानि -47334 प्रयोगात् -47335 प्रयोगेषु -47336 प्रशासनम् -47337 प्रसादात् -47338 प्रस्तावः -47339 प्रान्तम् -47340 बालगङ्गाध -47341 भारोत्तोल -47342 भिप्रायाः -47343 भ्यान्तरे -47344 भ्युपेयते -47345 मनुष्येषु -47346 महासभायाः -47347 मुद्राणां -47348 म्पीरियल् -47349 यानन्दस्य -47350 युक्तायाः -47351 य्यनगिरिः -47352 राजमार्गे -47353 वातावरणम् -47354 वासुदेवन् -47355 विभागानां -47356 विरूपाक्ष -47357 विष्यन्ति -47358 व्याख्यां -47359 व्यापारिक -47360 शासकेभ्यः -47361 श्रीनिवास -47362 षड्विंशति -47363 संख्यायां -47364 संज्ञायां -47365 संरक्षणाय -47366 संस्थानेन -47367 सन्निवेशं -47368 समुद्रतीर -47369 सम्पादनाय -47370 स्वरूपमेव -47371 स्वरूपिणी -47372 ादिक्रिया -47373 ादिविषयाः -47374 ाध्ययनस्य -47375 ाप्नुयात् -47376 ाब्राह्मण -47377 ाभिव्यक्त -47378 ारण्यकस्य -47379 ावतीविजये -47380 ाव्यवस्था -47381 ीवृक्षस्य -47382 ्यतिरिक्त -47383 ्यादिभ्यः -47384 ▁clinical -47385 ▁clusters -47386 ▁detailed -47387 ▁eruption -47388 ▁gigantea -47389 ▁grapheme -47390 ▁indicate -47391 ▁ligature -47392 ▁literary -47393 ▁manufact -47394 ▁narlikar -47395 ▁observed -47396 ▁speaking -47397 ▁stanford -47398 ▁thousand -47399 ▁transfer -47400 ▁varanasi -47401 ▁अक्रीडत् -47402 ▁अग्रभागः -47403 ▁अग्रभागे -47404 ▁अङ्गीकरण -47405 ▁अङ्गीकार -47406 ▁अङ्गुष्ट -47407 ▁अचिरादेव -47408 ▁अज्ञानम् -47409 ▁अटितवान् -47410 ▁अतिथिसत् -47411 ▁अतिवेगेन -47412 ▁अत्युष्ण -47413 ▁अनुमतिम् -47414 ▁अनुमोदनं -47415 ▁अनुवादकः -47416 ▁अनूदिताः -47417 ▁अन्यानां -47418 ▁अन्वेषणे -47419 ▁अपरिवर्त -47420 ▁अपौरुषेय -47421 ▁अप्रतिमः -47422 ▁अभियानम् -47423 ▁अमन्यन्त -47424 ▁अमावस्या -47425 ▁अमुञ्चत् -47426 ▁अरुणायाः -47427 ▁अर्धभागः -47428 ▁अलाहाबाद -47429 ▁अल्पसमये -47430 ▁अविगणय्य -47431 ▁अशास्त्र -47432 ▁अश्वत्थः -47433 ▁असङ्ख्या -47434 ▁अस्योपरि -47435 ▁आकर्षयति -47436 ▁आगच्छामि -47437 ▁आगतेभ्यः -47438 ▁आङ्ग्लम् -47439 ▁आचरितुम् -47440 ▁आञ्जनेयः -47441 ▁आपद्भ्यः -47442 ▁आपेक्षिक -47443 ▁आभूषणानि -47444 ▁आयोजितम् -47445 ▁आर्द्रकं -47446 ▁आल्बर्ट् -47447 ▁आविष्करण -47448 ▁आश्रिताः -47449 ▁आस्ट्रिय -47450 ▁आहाराणां -47451 ▁इक्षुरसः -47452 ▁इतिहासवि -47453 ▁इत्यन्तं -47454 ▁इत्यवदत् -47455 ▁इत्याकार -47456 ▁इष्टार्थ -47457 ▁इस्लामीय -47458 ▁उत्तमान् -47459 ▁उत्तरत्र -47460 ▁उत्तरायण -47461 ▁उदघोषयत् -47462 ▁उदाहरणेन -47463 ▁उद्धृत्य -47464 ▁उद्भवेत् -47465 ▁उद्भूतम् -47466 ▁उपकरणस्य -47467 ▁उपन्यस्य -47468 ▁उपयोगिता -47469 ▁उपरिभागे -47470 ▁उपलब्धम् -47471 ▁उल्लेखम् -47472 ▁कन्दुकम् -47473 ▁करिष्यते -47474 ▁कर्तृत्व -47475 ▁कर्नाटके -47476 ▁कर्मणामन -47477 ▁कर्मभ्यः -47478 ▁कलात्मकः -47479 ▁कल्कत्ता -47480 ▁कस्याप्य -47481 ▁काकतीयाः -47482 ▁काकतीयैः -47483 ▁कारावासः -47484 ▁काष्ठस्य -47485 ▁कुङ्कुमं -47486 ▁कुण्डस्य -47487 ▁कुबेरस्य -47488 ▁कृतवत्सु -47489 ▁कृत्रिमः -47490 ▁कृष्युत् -47491 ▁कोचबिहार -47492 ▁कौशेयशाट -47493 ▁क्रैस्ता -47494 ▁क्लिष्टा -47495 ▁क्लैमेट् -47496 ▁क्षिप्तं -47497 ▁खादित्वा -47498 ▁गच्छतीति -47499 ▁गमिष्यसि -47500 ▁गायकानां -47501 ▁गीतायाम् -47502 ▁गोमूत्रं -47503 ▁गोलगुम्ब -47504 ▁घटोत्कचः -47505 ▁चतुर्णाम -47506 ▁चतुर्दशं -47507 ▁चतुर्वाद -47508 ▁चिन्तितः -47509 ▁चिन्हानि -47510 ▁चीनादेशं -47511 ▁चीनादेशः -47512 ▁चैतन्यमह -47513 ▁जगजीतस्य -47514 ▁जनप्रिया -47515 ▁जनार्दनः -47516 ▁जन्मकाले -47517 ▁जातिभेदं -47518 ▁जालन्ध्र -47519 ▁जियागञ्ज -47520 ▁जीवनकाले -47521 ▁तत्त्वतो -47522 ▁तमिऴनाडु -47523 ▁तर्ह्यपि -47524 ▁तल्लीनाः -47525 ▁तादृशमेव -47526 ▁तादृश्यः -47527 ▁ताळीकोटे -47528 ▁तिरुपतिः -47529 ▁तेलङ्गाण -47530 ▁दिनद्वयं -47531 ▁दुर्लभम् -47532 ▁देवताप्र -47533 ▁देवताभिः -47534 ▁द्वारस्य -47535 ▁द्विविधो -47536 ▁धनार्जने -47537 ▁धनुर्बाण -47538 ▁धर्मराजः -47539 ▁धातूनाम् -47540 ▁नञ्जुण्ड -47541 ▁नलिकारेख -47542 ▁नामधेयम् -47543 ▁नावीन्यं -47544 ▁नास्तिकः -47545 ▁निमज्जति -47546 ▁निरन्तरा -47547 ▁निरुक्तं -47548 ▁निर्णीतं -47549 ▁निवसन्ती -47550 ▁निवारितं -47551 ▁निष्कण्ट -47552 ▁निष्पन्न -47553 ▁नूनातिनू -47554 ▁नृत्यानि -47555 ▁नेत्राणि -47556 ▁पञ्चमहाय -47557 ▁पत्रिकाः -47558 ▁पद्धत्या -47559 ▁पद्मासने -47560 ▁परमाणुषु -47561 ▁पर्शियन् -47562 ▁पश्यन्तः -47563 ▁पाठशालां -47564 ▁पादत्राण -47565 ▁पालितवती -47566 ▁पित्तशाम -47567 ▁पुत्रयोः -47568 ▁पुनर्जीव -47569 ▁पुरस्कृत -47570 ▁पूर्णपरा -47571 ▁पूर्त्यै -47572 ▁पूर्वदिन -47573 ▁पृच्छामि -47574 ▁प्रकटितं -47575 ▁प्रकाण्ड -47576 ▁प्रकाशने -47577 ▁प्रज्ञां -47578 ▁प्रज्ञाह -47579 ▁प्रतिरूप -47580 ▁प्रथितम् -47581 ▁प्रदीप्त -47582 ▁प्रपाठके -47583 ▁प्रवर्तक -47584 ▁प्रवेशम् -47585 ▁प्राकारे -47586 ▁प्रीणाति -47587 ▁प्रेम्णः -47588 ▁प्रैरयत् -47589 ▁प्रोटिन् -47590 ▁बयलुसीमे -47591 ▁बहुकालम् -47592 ▁बह्वीनां -47593 ▁बाणगङ्गा -47594 ▁बाहुल्यं -47595 ▁बेल्जियं -47596 ▁बैन्दूरु -47597 ▁ब्याङ्क् -47598 ▁भगीरथस्य -47599 ▁भद्रकाली -47600 ▁भल्लातकं -47601 ▁भागत्रये -47602 ▁भारतवर्ष -47603 ▁भाषाणाम् -47604 ▁भित्त्वा -47605 ▁भीमशङ्कर -47606 ▁भूभागस्य -47607 ▁भोगानाम् -47608 ▁भोजराजेन -47609 ▁मञ्जुनाथ -47610 ▁मणिशेखरः -47611 ▁मत्स्याः -47612 ▁मरुभूमिः -47613 ▁मलिनरक्त -47614 ▁महात्मन् -47615 ▁महाबलस्य -47616 ▁महाभारता -47617 ▁महावीराय -47618 ▁मान्यतां -47619 ▁मिलितवती -47620 ▁मिश्रणेन -47621 ▁मिश्रितः -47622 ▁मिष्टालु -47623 ▁मुकेशस्य -47624 ▁मुदेनूरु -47625 ▁मूर्छितः -47626 ▁मूलाधारः -47627 ▁मेक्लिन् -47628 ▁मेगावाट् -47629 ▁मेण्डेल् -47630 ▁मेलुकोटे -47631 ▁मोहम्मद् -47632 ▁यदृच्छया -47633 ▁यापितवती -47634 ▁युक्तानि -47635 ▁योगक्षेम -47636 ▁योग्यतां -47637 ▁रङ्गमञ्च -47638 ▁रचितानां -47639 ▁रमणीयानि -47640 ▁राक्षस्य -47641 ▁राजनीतिः -47642 ▁राजर्षिः -47643 ▁राज्ञ्यः -47644 ▁राणीबायी -47645 ▁राणूदेवी -47646 ▁रामदुर्ग -47647 ▁रामलिङ्ग -47648 ▁रामायणकथ -47649 ▁रैबोसोम् -47650 ▁रोगेभ्यः -47651 ▁वनवासिनः -47652 ▁वर्गीकरण -47653 ▁वर्णाश्र -47654 ▁वसन्तसम् -47655 ▁वस्तुपाल -47656 ▁वस्तुभिः -47657 ▁वाक्कीलः -47658 ▁वातपित्त -47659 ▁वासुदेवे -47660 ▁विकसितम् -47661 ▁विकसिताः -47662 ▁विच्छेदे -47663 ▁विजानीहि -47664 ▁वित्तकोश -47665 ▁विद्याधर -47666 ▁विधानानि -47667 ▁विन्यासः -47668 ▁विभाजनेन -47669 ▁विशालस्य -47670 ▁विशुद्धं -47671 ▁विशेषताः -47672 ▁विश्रामं -47673 ▁विश्वकोश -47674 ▁विश्वस्त -47675 ▁विष्कम्भ -47676 ▁वीरतायाः -47677 ▁वैनगङ्गा -47678 ▁वैश्यस्य -47679 ▁व्यत्ययः -47680 ▁व्यर्थम् -47681 ▁शक्नुयुः -47682 ▁शबरस्वाम -47683 ▁शाकाहारी -47684 ▁शारीरिकं -47685 ▁शाश्वतीः -47686 ▁शास्त्रा -47687 ▁शिक्षणाय -47688 ▁शिलाखण्ड -47689 ▁शिल्पेषु -47690 ▁शिवरामेण -47691 ▁शून्यात् -47692 ▁श्राविता -47693 ▁श्रीदेवी -47694 ▁श्रीमन्म -47695 ▁श्रुतिकी -47696 ▁श्रेष्ठी -47697 ▁श्रोतुम् -47698 ▁संन्यस्य -47699 ▁संप्रदाय -47700 ▁संवर्धने -47701 ▁संवृद्धः -47702 ▁संहत्याः -47703 ▁सकामकर्म -47704 ▁सङ्केताः -47705 ▁सङ्ख्यया -47706 ▁सञ्चाराय -47707 ▁सत्त्वम् -47708 ▁सत्यसन्ध -47709 ▁सद्भावना -47710 ▁सद्वस्तु -47711 ▁सन्त्येव -47712 ▁समकालीनः -47713 ▁समाजोत्थ -47714 ▁समाधातुं -47715 ▁समाधीयते -47716 ▁सम्पत्ति -47717 ▁सम्पन्ने -47718 ▁सम्भवेत् -47719 ▁सम्मानित -47720 ▁सर्वात्म -47721 ▁सस्यकुले -47722 ▁सहाय्येन -47723 ▁साङ्ख्ये -47724 ▁साफल्येन -47725 ▁सार्थकम् -47726 ▁सार्वत्र -47727 ▁सुदर्शना -47728 ▁सुन्दरवन -47729 ▁सुभद्रया -47730 ▁सूचयितुं -47731 ▁सूर्योदय -47732 ▁सेनापतयः -47733 ▁स्थलमिदं -47734 ▁स्थितधीः -47735 ▁स्पर्धाः -47736 ▁स्पष्टतः -47737 ▁स्मरणीयः -47738 ▁स्मारकाः -47739 ▁स्वकीयेन -47740 ▁स्वगुरोः -47741 ▁स्वदलस्य -47742 ▁स्वयंवरे -47743 ▁स्वरवर्ण -47744 ▁हनुमानगढ -47745 ▁हन्यमाने -47746 ▁हरिदासाः -47747 ▁हरिद्रां -47748 ▁हुक्केरी -47749 ▁हेक्टेर् -47750 ▁हैन्दवाः -47751 enominated -47752 perception -47753 कार्यदर्शि -47754 कालिदासस्य -47755 काश्मीरस्य -47756 क्रियायाम् -47757 क्रीडायाम् -47758 चक्रवर्तिः -47759 तत्त्वानां -47760 निधितीर्थः -47761 पद्मविभूषण -47762 परिवर्तकाः -47763 परिस्थितिः -47764 पाण्डित्यं -47765 पाण्डुरङ्ग -47766 पितृव्यस्य -47767 पुत्ररूपेण -47768 पुरस्कारम् -47769 पुरुषेभ्यः -47770 पुस्तकानां -47771 प्रक्रियां -47772 प्रज्ञायाः -47773 प्रत्ययान् -47774 प्रभसूरिणा -47775 प्रसङ्गेषु -47776 प्रस्थभूमौ -47777 प्राणिनाम् -47778 प्राप्तस्य -47779 भारतीयानां -47780 भावप्रकाशः -47781 भेदव्यपदेश -47782 मन्त्रिपदं -47783 महाकाव्यम् -47784 महादेव्याः -47785 महालक्ष्मी -47786 मानचित्रम् -47787 यन्त्राणां -47788 योगदर्शनम् -47789 राष्ट्रकूट -47790 राष्ट्राणि -47791 वर्षदेशीयः -47792 विज्ञानयोः -47793 विम्बल्डन् -47794 विवर्जितम् -47795 विश्वविद्य -47796 विस्तारस्य -47797 वृक्षाणाम् -47798 व्यापारसमन -47799 व्यापारिणः -47800 शतकोत्पन्न -47801 शैलप्रस्थः -47802 संरक्षणस्य -47803 संस्थाभ्यः -47804 सङ्गीतनाटक -47805 सङ्ग्रहस्य -47806 सम्बद्धान् -47807 सामर्थ्यम् -47808 सामर्थ्येन -47809 सुन्दर्याः -47810 स्तोत्रस्य -47811 स्वास्थ्यं -47812 ात्मिकायाः -47813 ादिकर्माणि -47814 ान्तर्गतम् -47815 ाप्नुवन्ति -47816 ाप्रत्यक्ष -47817 ीपर्यन्तम् -47818 ोपाध्यायेन -47819 ▁charantia -47820 ▁chemistry -47821 ▁cosmology -47822 ▁directory -47823 ▁exception -47824 ▁extensive -47825 ▁facsimile -47826 ▁galleries -47827 ▁generally -47828 ▁hyderabad -47829 ▁indonesia -47830 ▁inventory -47831 ▁jackfruit -47832 ▁khajuraho -47833 ▁otolaryng -47834 ▁syllabary -47835 ▁अगृह्णात् -47836 ▁अङ्गारस्य -47837 ▁अचिन्त्यः -47838 ▁अच्छेद्यः -47839 ▁अत्यधिकम् -47840 ▁अत्रत्यम् -47841 ▁अदृष्ट्वा -47842 ▁अधिकारिणं -47843 ▁अधोनिर्दि -47844 ▁अनन्तरमेव -47845 ▁अनासक्तिः -47846 ▁अनुच्छेदः -47847 ▁अनुलक्ष्य -47848 ▁अन्यतमानि -47849 ▁अभिज्ञातः -47850 ▁अभियानस्य -47851 ▁अभिव्यञ्ज -47852 ▁अभ्यस्तुं -47853 ▁अभ्यासस्य -47854 ▁अमृतशिलया -47855 ▁अयमुत्सवः -47856 ▁अवस्थायाः -47857 ▁अविद्यानि -47858 ▁असमराज्ये -47859 ▁अस्ंयुक्त -47860 ▁अाहतानाम् -47861 ▁आकर्षिताः -47862 ▁आक्रमणानि -47863 ▁आगच्छन्तु -47864 ▁आङ्ग्लभाष -47865 ▁आचार्यजिन -47866 ▁आच्छादितः -47867 ▁आत्मन्येव -47868 ▁आधारभूताः -47869 ▁आनन्दाबाई -47870 ▁आयोजयन्ति -47871 ▁आरण्यकानि -47872 ▁आर्यावर्त -47873 ▁आवश्यकताः -47874 ▁इत्याद्यः -47875 ▁उत्तमकालः -47876 ▁उद्यमपतिः -47877 ▁उद्यमानां -47878 ▁उपमण्डलम् -47879 ▁उपलब्धेषु -47880 ▁उपस्थाप्य -47881 ▁उष्णजलस्य -47882 ▁ऊर्ध्वाधर -47883 ▁एकवर्षस्य -47884 ▁एतादृश्यः -47885 ▁एवमुक्तम् -47886 ▁ऐन्द्रजाल -47887 ▁औद्योगिकं -47888 ▁कतिपयानां -47889 ▁कनिष्ठिका -47890 ▁कर्मत्वेन -47891 ▁कल्पितवती -47892 ▁कल्याणकाः -47893 ▁काउन्सिल् -47894 ▁कात्यायनी -47895 ▁कामराजस्य -47896 ▁काम्यकर्म -47897 ▁कारागारम् -47898 ▁कार्यकलाप -47899 ▁कुन्त्याः -47900 ▁कुन्दनिका -47901 ▁कुन्दमाला -47902 ▁कुरुनन्दन -47903 ▁कूर्दकस्य -47904 ▁कृषिभूमिः -47905 ▁कृष्णद्वै -47906 ▁केदारनाथः -47907 ▁केवलज्ञान -47908 ▁कैकेय्याः -47909 ▁कौटिल्येन -47910 ▁क्यान्सर् -47911 ▁क्रियान्व -47912 ▁क्रीडकस्य -47913 ▁क्रीडापटु -47914 ▁क्षत्रिया -47915 ▁खण्डकाव्य -47916 ▁गङ्गातीरे -47917 ▁गदगमण्डले -47918 ▁गानार्थम् -47919 ▁गुल्बर्गा -47920 ▁गौरवसदस्य -47921 ▁गौरीशङ्कर -47922 ▁ग्रामाणां -47923 ▁ग्रीवायां -47924 ▁घोरकर्मणि -47925 ▁चतुर्विधं -47926 ▁चतुर्विधः -47927 ▁चलनचित्रः -47928 ▁चातुर्याम -47929 ▁चिन्तायाः -47930 ▁चीनदेशस्य -47931 ▁चेन्नगिरि -47932 ▁चैत्रमासे -47933 ▁छायाग्राह -47934 ▁जनगणनायां -47935 ▁जन्मरहितः -47936 ▁जलक्रीडां -47937 ▁जालपुटस्य -47938 ▁जितशत्रुः -47939 ▁जीवात्मनः -47940 ▁ज्ञानयोगः -47941 ▁ज्ञानिनां -47942 ▁ज्वरावसरे -47943 ▁तत्पूर्वं -47944 ▁तत्रागत्य -47945 ▁तद्वाक्यं -47946 ▁तद्विद्धि -47947 ▁ताडयित्वा -47948 ▁तिन्त्रिण -47949 ▁तिरस्कारः -47950 ▁तुलनात्मक -47951 ▁तुलसीदासः -47952 ▁तुलादण्डः -47953 ▁तेषामुपरि -47954 ▁दण्डनायकः -47955 ▁दत्तवन्तौ -47956 ▁दास्यन्ति -47957 ▁दुरुपयोगः -47958 ▁देवतानाम् -47959 ▁द्रव्येषु -47960 ▁द्रौपद्या -47961 ▁धर्मात्मा -47962 ▁धान्याकम् -47963 ▁धान्यानां -47964 ▁नम्पूतिरि -47965 ▁नरनारायणौ -47966 ▁नाइट्रोजन -47967 ▁नारिकेलम् -47968 ▁नार्हन्ति -47969 ▁नास्त्येव -47970 ▁निक्षिप्य -47971 ▁नितान्तम् -47972 ▁निदेशनस्य -47973 ▁निर्मितिः -47974 ▁निर्वर्ति -47975 ▁निस्थानतः -47976 ▁नेतृत्वम् -47977 ▁नेत्रावती -47978 ▁नैर्ऋत्ये -47979 ▁न्ययोजयत् -47980 ▁न्यूयार्क -47981 ▁पञ्चवर्षं -47982 ▁परमात्मना -47983 ▁परमार्थतः -47984 ▁परमेश्वरं -47985 ▁परिकीर्ति -47986 ▁परिक्रमणं -47987 ▁परित्यजति -47988 ▁परियोजनाः -47989 ▁परिशीलयति -47990 ▁परीक्षणेन -47991 ▁परोपकाराय -47992 ▁पर्याप्तः -47993 ▁पर्यायवाच -47994 ▁पाठितवान् -47995 ▁पादपरिमित -47996 ▁पारिभाषिक -47997 ▁पुनरुक्ति -47998 ▁पुष्करिणी -47999 ▁पूजितवान् -48000 ▁पूर्वजागर -48001 ▁पूर्वार्ध -48002 ▁प्रजाभ्यः -48003 ▁प्रतिघण्ट -48004 ▁प्रतिमुखं -48005 ▁प्रतिवर्ग -48006 ▁प्रथमायाः -48007 ▁प्रथमाष्ट -48008 ▁प्रदातुम् -48009 ▁प्रधानानि -48010 ▁प्रपौत्रः -48011 ▁प्रभावयति -48012 ▁प्रलयकाले -48013 ▁प्रविष्टा -48014 ▁प्रशासनेन -48015 ▁प्रसिध्दा -48016 ▁प्रेष्यते -48017 ▁बटुकेश्वर -48018 ▁बहुसङ्ख्य -48019 ▁बृहस्पतेः -48020 ▁ब्रह्मौदन -48021 ▁भद्रावतीं -48022 ▁भल्लातकम् -48023 ▁भविष्यस्य -48024 ▁भारतदेशेन -48025 ▁भारतीयस्य -48026 ▁भारतीयान् -48027 ▁भाष्यमिदं -48028 ▁भिद्यन्ते -48029 ▁भीमशङ्करः -48030 ▁भुक्तवान् -48031 ▁भूप्रदेशः -48032 ▁भोजनालयाः -48033 ▁भोजराजस्य -48034 ▁मगधदेशस्य -48035 ▁मण्डलानां -48036 ▁मनोकामनाः -48037 ▁मलयवत्याः -48038 ▁महर्षिभिः -48039 ▁महात्मानं -48040 ▁महालक्ष्म -48041 ▁महासागराः -48042 ▁मांसाहारः -48043 ▁मापिकायाः -48044 ▁मित्राणां -48045 ▁मिथिलायां -48046 ▁मुद्रायाः -48047 ▁मूर्त्याः -48048 ▁मूलस्थानं -48049 ▁मृगयार्थं -48050 ▁मृतकानाम् -48051 ▁मोक्ष्यसे -48052 ▁यन्त्रेषु -48053 ▁यमुनोत्री -48054 ▁यशस्वितया -48055 ▁रक्तपुष्प -48056 ▁रक्षयितुं -48057 ▁रक्षार्थं -48058 ▁रक्षितवती -48059 ▁रामप्रसाद -48060 ▁राष्ट्रम् -48061 ▁लक्ष्यस्य -48062 ▁लाण्ड्स्ट -48063 ▁लिम्पन्ति -48064 ▁लियाण्डर् -48065 ▁वक्त्राणि -48066 ▁वङ्गभाषया -48067 ▁वर्त्तमान -48068 ▁वातानुकूल -48069 ▁वातायनानि -48070 ▁वामहस्तेन -48071 ▁वाल्मीकीय -48072 ▁वासवदत्ता -48073 ▁विक्टोरिय -48074 ▁विजयादशमी -48075 ▁विज्ञेयम् -48076 ▁विद्याधरः -48077 ▁विद्याधरा -48078 ▁विपश्चितः -48079 ▁विभाजनस्य -48080 ▁विराजपेटे -48081 ▁विराजमाना -48082 ▁विशेषपूजा -48083 ▁विश्वसेनः -48084 ▁विश्वासेन -48085 ▁विषयवस्तु -48086 ▁वृत्तीनां -48087 ▁वेतालपञ्च -48088 ▁वैद्यालये -48089 ▁व्यवहारेण -48090 ▁व्याचख्यौ -48091 ▁व्याप्तिः -48092 ▁व्यासरायः -48093 ▁व्युत्पाद -48094 ▁शब्दादिषु -48095 ▁शातवाहनैः -48096 ▁शासननियमः -48097 ▁शुण्ठीरसः -48098 ▁शृण्वन्ति -48099 ▁श्रीतुलसी -48100 ▁श्रीमध्वा -48101 ▁श्रीराजीव -48102 ▁श्रीशङ्कर -48103 ▁श्रीसिद्ध -48104 ▁श्रौतकर्म -48105 ▁संवैधानिक -48106 ▁सङ्ग्रहेण -48107 ▁सङ्ग्रामे -48108 ▁सज्जीकृतं -48109 ▁सत्यतायाः -48110 ▁सन्न्यस्य -48111 ▁सन्न्यासं -48112 ▁सप्तमशतके -48113 ▁सप्तसहस्र -48114 ▁समबुद्धिः -48115 ▁समस्तानां -48116 ▁समाचारान् -48117 ▁समीकर्तुं -48118 ▁सर्वाङ्गी -48119 ▁साङ्केतिक -48120 ▁साण्डर्स् -48121 ▁सामान्येन -48122 ▁सिम्प्सन् -48123 ▁सुन्दरलाल -48124 ▁सुवर्णस्य -48125 ▁सूर्यदेवः -48126 ▁सौरमण्डले -48127 ▁स्टेपलटन् -48128 ▁स्तम्भस्य -48129 ▁स्तोत्रम् -48130 ▁स्थित्याः -48131 ▁स्थित्वैव -48132 ▁स्वकार्यं -48133 ▁स्वप्रकाश -48134 ▁स्वभावजम् -48135 ▁स्वराजधान -48136 ▁स्वात्मनि -48137 ▁स्वीकरोमि -48138 ▁स्वीकर्तु -48139 ▁हस्तलिखित -48140 ▁हार्वर्ड् -48141 ▁हिन्दीभाष -48142 ▁हीरोफिलस् -48143 ▁होळल्केरे -48144 ▁পত্রিকাটি -48145 असमराज्यस्य -48146 इन्द्रियाणि -48147 कल्याणार्थं -48148 गञ्जमण्डलम् -48149 चलनचित्रस्य -48150 ञ्जिरापल्ली -48151 तत्त्वानाम् -48152 द्विग्नमनाः -48153 नेत्राभ्यां -48154 पदकर्मधारयः -48155 पदार्थेभ्यः -48156 पर्वतश्रेणी -48157 प्रदर्शनानि -48158 प्रियतीर्थः -48159 ब्रह्मचर्या -48160 भूवैज्ञानिक -48161 मात्रात्मकं -48162 मीटरपरिमितं -48163 मृत्तिकायाः -48164 यन्त्राणाम् -48165 रित्युच्यते -48166 शतवर्षेभ्यः -48167 शिक्षणार्थं -48168 सर्वकर्माणि -48169 सहस्राधिकाः -48170 सिद्धान्तम् -48171 सिद्धेश्वरः -48172 स्थितिविषये -48173 ान्तःकरणस्य -48174 ाप्रान्तस्य -48175 ▁appearance -48176 ▁australian -48177 ▁components -48178 ▁dissimilar -48179 ▁electronic -48180 ▁experience -48181 ▁generation -48182 ▁geographic -48183 ▁operations -48184 ▁originally -48185 ▁resolution -48186 ▁roundtable -48187 ▁upanishads -48188 ▁अखण्डानन्द -48189 ▁अग्रगण्यम् -48190 ▁अच्युतदासः -48191 ▁अज्ञानिनां -48192 ▁अणुविस्फोट -48193 ▁अतिरिच्यते -48194 ▁अतिसूक्ष्म -48195 ▁अत्युत्तमन -48196 ▁अधिकारावधौ -48197 ▁अनन्तकृष्ण -48198 ▁अनभिस्नेहः -48199 ▁अनुष्ठानाय -48200 ▁अनुष्ठीयते -48201 ▁अन्तर्गतम् -48202 ▁अन्यदेशेषु -48203 ▁अन्यस्मात् -48204 ▁अमेरिकायाः -48205 ▁अम्बेड्करः -48206 ▁अश्वत्थामा -48207 ▁अश्वारोहणं -48208 ▁अष्टावक्रः -48209 ▁अहिच्छत्रा -48210 ▁अहिल्याबाई -48211 ▁आचरणार्थम् -48212 ▁आधुनिकानां -48213 ▁आप्नुवन्ति -48214 ▁आमन्त्रितः -48215 ▁आस्ट्रेलिय -48216 ▁इक्षुरसस्य -48217 ▁इण्डस्ट्री -48218 ▁इत्याख्यां -48219 ▁इत्युपसर्ग -48220 ▁इत्येताभिः -48221 ▁इन्द्रादयः -48222 ▁उच्चस्वरेण -48223 ▁उत्तराषाढा -48224 ▁उद्घाटितम् -48225 ▁उद्घोषिताः -48226 ▁उपमानोपमेय -48227 ▁एकोनत्रिंश -48228 ▁ऐतिहासिकम् -48229 ▁ऐतिहासिकाः -48230 ▁कन्नडभाषां -48231 ▁कम्युनिस्ट -48232 ▁कलिङ्गफलम् -48233 ▁कस्मिंश्चि -48234 ▁कांस्यपदकं -48235 ▁कार्यक्रमं -48236 ▁काव्यादर्श -48237 ▁कुटुम्बकम् -48238 ▁कुम्भकर्णः -48239 ▁कृषिप्रधान -48240 ▁कृष्यवलम्ब -48241 ▁केन्द्रात् -48242 ▁क्रियाशीला -48243 ▁क्रिस्तस्य -48244 ▁क्रीडाङ्गण -48245 ▁गणकयन्त्रं -48246 ▁चतुर्णामपि -48247 ▁चलनचित्रम् -48248 ▁चित्तरञ्जन -48249 ▁चिन्तयन्तः -48250 ▁छायावादस्य -48251 ▁जून्मासस्य -48252 ▁ज्ञानमस्ति -48253 ▁तस्मिन्नैव -48254 ▁ताम्रलिप्त -48255 ▁तिरस्करोति -48256 ▁दीर्घकालीन -48257 ▁दुर्बलानां -48258 ▁दृष्टिकोणः -48259 ▁देवेगौडस्य -48260 ▁द्वादशाङ्ग -48261 ▁द्वारकानाथ -48262 ▁द्वितीयस्य -48263 ▁धर्माधर्मौ -48264 ▁धारावाहिनी -48265 ▁धार्मिकतया -48266 ▁नवजातशिशुं -48267 ▁नागालैण्ड् -48268 ▁नारङ्गफलम् -48269 ▁निजामाबाद् -48270 ▁नित्यतायाः -48271 ▁निदर्शनानि -48272 ▁निबद्धवान् -48273 ▁निमन्त्रणं -48274 ▁निर्माणमपि -48275 ▁निर्मापिता -48276 ▁निर्विकारः -48277 ▁निवासार्थं -48278 ▁निष्पत्तिः -48279 ▁निस्सन्देह -48280 ▁न्यायालयेन -48281 ▁पचौरिवर्यः -48282 ▁पञ्चत्रिंश -48283 ▁परिच्छेदाः -48284 ▁परीक्षायाः -48285 ▁परीक्षितुं -48286 ▁पर्युपासते -48287 ▁पाटलिपुत्र -48288 ▁पाण्डुलिपि -48289 ▁पादमितोन्न -48290 ▁पीतवर्णस्य -48291 ▁पुणेमण्डलं -48292 ▁पुत्रेभ्यः -48293 ▁पुरस्कारम् -48294 ▁पुरुषाणाम् -48295 ▁पुष्पशाकम् -48296 ▁पूर्णिमातः -48297 ▁पूर्वारभ्य -48298 ▁प्रकटितवती -48299 ▁प्रचाल्यते -48300 ▁प्रज्वाल्य -48301 ▁प्रतिज्ञात -48302 ▁प्रतियोगित -48303 ▁प्रतिषिद्ध -48304 ▁प्रथमश्रेण -48305 ▁प्रथमाङ्के -48306 ▁प्रदर्शिनी -48307 ▁प्रपितामहः -48308 ▁प्रमाणानां -48309 ▁प्रमुखाणां -48310 ▁प्रयत्नान् -48311 ▁प्रस्तुतम् -48312 ▁प्राणवायुः -48313 ▁प्रान्तेषु -48314 ▁प्राप्नुहि -48315 ▁प्राप्नोषि -48316 ▁प्रार्थितः -48317 ▁प्रासारयत् -48318 ▁प्रेमचन्दः -48319 ▁प्रेरयन्ति -48320 ▁प्रोत्साहं -48321 ▁फलापेक्षां -48322 ▁बालमेघनादः -48323 ▁बीजपूरफलम् -48324 ▁बुभुक्षितः -48325 ▁ब्रह्मचारि -48326 ▁भर्तृहरिणा -48327 ▁भारतरत्नम् -48328 ▁भारतवासिनः -48329 ▁मङ्गलवासरे -48330 ▁मङ्गेश्कर् -48331 ▁मधुरकूष्मा -48332 ▁मध्यभागस्य -48333 ▁मरिष्यन्ति -48334 ▁महात्मानम् -48335 ▁महाविष्णोः -48336 ▁मारितवन्तः -48337 ▁मोकोकचुङ्ग -48338 ▁यन्त्राणां -48339 ▁यातायातस्य -48340 ▁युधिष्ठिरं -48341 ▁रक्तदुर्गे -48342 ▁राजपूतानां -48343 ▁राजवंशानां -48344 ▁राष्ट्रियं -48345 ▁लिङ्गरूपेण -48346 ▁वर्त्तन्ते -48347 ▁वस्तुपालेन -48348 ▁वाणिज्यस्य -48349 ▁वायुप्रकोप -48350 ▁वाराणस्याः -48351 ▁वार्तिकानि -48352 ▁विकिमीडिया -48353 ▁विचाराणाम् -48354 ▁विद्यार्जन -48355 ▁विद्रोहस्य -48356 ▁विभिन्नान् -48357 ▁विशिष्टश्च -48358 ▁विस्तारस्य -48359 ▁विस्तीर्णः -48360 ▁विस्तृततया -48361 ▁वृक्षेभ्यः -48362 ▁वृन्दावनम् -48363 ▁वैशाखशुक्ल -48364 ▁व्यवस्थाम् -48365 ▁व्याघ्रस्य -48366 ▁शरीरादीनां -48367 ▁शासनकालस्य -48368 ▁शुद्धीकरणं -48369 ▁शुभसमाचारं -48370 ▁शून्याङ्की -48371 ▁शैलप्रस्थे -48372 ▁श्रीनरसिंह -48373 ▁श्रीविष्णु -48374 ▁श्रेयस्करं -48375 ▁श्रेष्ठतमः -48376 ▁संन्यासस्य -48377 ▁संयोजयितुं -48378 ▁संशोधितानि -48379 ▁संसिद्धिमा -48380 ▁संस्कृतिषु -48381 ▁सङ्घर्षस्य -48382 ▁सद्बुद्धिः -48383 ▁सप्तर्षिषु -48384 ▁समयानन्तरं -48385 ▁समलङ्करोत् -48386 ▁समस्तेभ्यः -48387 ▁समीपस्थस्य -48388 ▁समुत्पन्ना -48389 ▁समुपलब्धाः -48390 ▁सम्बोध्यते -48391 ▁सर्वेश्वरः -48392 ▁सहस्रलिङ्ग -48393 ▁सह्याद्रेः -48394 ▁सागरविभागे -48395 ▁सात्त्विकं -48396 ▁सात्त्विकी -48397 ▁साबरमतीनदी -48398 ▁सिद्धलिङ्ग -48399 ▁सीकरमण्डलं -48400 ▁सुदर्शनस्य -48401 ▁सुनिश्चितं -48402 ▁सुरक्षिताः -48403 ▁सुव्यवस्था -48404 ▁स्तोत्रेषु -48405 ▁स्थगयित्वा -48406 ▁स्थातव्यम् -48407 ▁स्थानमेतत् -48408 ▁स्थिरनिध्य -48409 ▁स्वपुत्रीं -48410 ▁स्वभ्रातरं -48411 ▁स्वराष्ट्र -48412 ▁स्वर्गलोके -48413 ▁स्वर्णवर्ण -48414 ▁स्वाभाविकं -48415 ▁स्वीकरणीया -48416 ▁हस्तद्वयेन -48417 ▁हस्ताक्षरं -48418 ▁हैदराबादतः -48419 अष्टाङ्गयोगः -48420 कन्नडभाषायां -48421 क्रान्तिदिने -48422 क्षेत्रेभ्यः -48423 ख्यातिवादिनः -48424 पर्वतश्रेणिः -48425 पाकिस्तानयोः -48426 ब्याक्टीरिया -48427 भौतशास्त्रम् -48428 यूरोपखण्डस्य -48429 विद्यार्थिनः -48430 विमाननिस्थान -48431 संसारमञ्जूषा -48432 संस्कृतभारती -48433 सङ्गीतगायकाः -48434 ानन्दसंस्कृत -48435 ापञ्चाशत्तमं -48436 ▁anniversary -48437 ▁bhaṭṭikāvya -48438 ▁chakraborty -48439 ▁constructed -48440 ▁hospitality -48441 ▁instruments -48442 ▁interactive -48443 ▁mahabharata -48444 ▁mississippi -48445 ▁responsible -48446 ▁vivekananda -48447 ▁अतिविशिष्टं -48448 ▁अनिवार्यतया -48449 ▁आदेशानुसारं -48450 ▁आस्वादयितुं -48451 ▁इतिहासपुराण -48452 ▁इत्येतेभ्यः -48453 ▁उत्तरोत्तरं -48454 ▁उत्पादयितुं -48455 ▁उत्सवदिनेषु -48456 ▁उपस्थापितम् -48457 ▁उर्वशीपुरुर -48458 ▁उष्णजलनिर्झ -48459 ▁ओङ्कारेश्वर -48460 ▁कर्तव्यानां -48461 ▁कलाक्षेत्रे -48462 ▁कार्पेण्टर् -48463 ▁कार्मिकाणां -48464 ▁कार्यमकरोत् -48465 ▁कुमारस्वामी -48466 ▁क्षिप्तवान् -48467 ▁खण्डकाव्यम् -48468 ▁गढवालविभागे -48469 ▁गणितशास्त्र -48470 ▁गीतगोविन्दं -48471 ▁गुहादेवालयः -48472 ▁ग्रन्थद्वयं -48473 ▁ग्रन्थानाम् -48474 ▁घट्टप्रदेशे -48475 ▁चिन्तामणिना -48476 ▁जगन्नाथदासः -48477 ▁जनसङ्ख्याघन -48478 ▁जनसामान्याः -48479 ▁जात्यासहितः -48480 ▁जैनतीर्थानि -48481 ▁तत्कालीनस्य -48482 ▁तत्रत्यानां -48483 ▁तदानीङ्काले -48484 ▁तमेङ्गलाङ्ग -48485 ▁तीर्थङ्करैः -48486 ▁दक्षिणस्यां -48487 ▁दक्षिणायनम् -48488 ▁दासिमय्यस्य -48489 ▁दीपायनर्षिः -48490 ▁दृष्टिकोणेन -48491 ▁दृष्टिगोचरः -48492 ▁द्वाविंशतिः -48493 ▁द्विचक्रिका -48494 ▁नाङ्गीकरोति -48495 ▁नित्यत्वात् -48496 ▁नित्यानित्य -48497 ▁नियमितरुपेण -48498 ▁निराकृतवान् -48499 ▁निरुक्तेऽपि -48500 ▁निर्मीयमाणं -48501 ▁न्यायाधीशेन -48502 ▁पञ्चवर्षाणि -48503 ▁पञ्चविंशतिः -48504 ▁पञ्चविभागाः -48505 ▁पद्मासनस्था -48506 ▁पवित्रतायाः -48507 ▁पाण्डुलिपयः -48508 ▁पादचिह्नानि -48509 ▁पुत्रोत्सवे -48510 ▁पुरुषसूक्ते -48511 ▁प्रख्यातस्य -48512 ▁प्रतिपद्यते -48513 ▁प्रतिबन्धम् -48514 ▁प्रतिष्ठाता -48515 ▁प्रफुल्लिता -48516 ▁प्रमाणत्वेन -48517 ▁प्रयत्तवान् -48518 ▁प्रवृत्तस्य -48519 ▁प्रवेशार्थं -48520 ▁प्रशासनसौकर -48521 ▁प्रशिक्षणम् -48522 ▁प्रस्तावस्य -48523 ▁प्रस्तुतानि -48524 ▁प्रापितवान् -48525 ▁प्रार्थनाम् -48526 ▁बहुमूल्यानि -48527 ▁बुद्धजयन्ती -48528 ▁ब्रह्मनिर्व -48529 ▁ब्रह्मसमाजः -48530 ▁ब्राह्मणान् -48531 ▁भारतीयसंसदि -48532 ▁भाष्यकारस्य -48533 ▁भोपालविभागे -48534 ▁महत्त्वभूतं -48535 ▁मानवनिर्मित -48536 ▁मानवसमाजस्य -48537 ▁मास्तिवर्यः -48538 ▁मुक्तकण्ठेन -48539 ▁मुम्बैनगरम् -48540 ▁मुस्लिमजनाः -48541 ▁मुहुर्मुहुः -48542 ▁मृत्युदण्डं -48543 ▁मोळकाल्मूरु -48544 ▁यथार्थज्ञान -48545 ▁योगशास्त्रे -48546 ▁योग्यरीत्या -48547 ▁रक्तवर्णीया -48548 ▁रक्षाबन्धनं -48549 ▁रामकृष्णस्य -48550 ▁राष्ट्रपतयः -48551 ▁लक्ष्मणदासः -48552 ▁लक्ष्मीदेवी -48553 ▁लोकसभासदस्य -48554 ▁वर्तमानानां -48555 ▁वर्तितव्यम् -48556 ▁वर्षानन्तरं -48557 ▁विकसितमस्ति -48558 ▁विचार्यमाणे -48559 ▁विदेशीयानां -48560 ▁विद्यामानाः -48561 ▁विवेचनमस्ति -48562 ▁विष्णुकुण्ड -48563 ▁वृक्षारोपणं -48564 ▁वैक्रमाब्दे -48565 ▁वैदिकमन्त्र -48566 ▁व्यक्तित्वे -48567 ▁शब्दार्थयोः -48568 ▁शहडोलविभागे -48569 ▁शान्तिकुमार -48570 ▁शिलाशासनानि -48571 ▁शिल्पकलायां -48572 ▁श्रीरङ्गनाथ -48573 ▁संयोजितवान् -48574 ▁सङ्कलनमस्ति -48575 ▁सचिनतेण्डुल -48576 ▁समाजशास्त्र -48577 ▁समाधिस्थलम् -48578 ▁सम्प्रत्यपि -48579 ▁सर्वकर्माणि -48580 ▁सस्योत्पादन -48581 ▁सामर्थ्यस्य -48582 ▁सिद्धान्तम् -48583 ▁सिद्ध्यर्थं -48584 ▁सिन्धुसागरं -48585 ▁सुविधिनाथेन -48586 ▁सोपानमार्गः -48587 ▁स्पर्धायाम् -48588 ▁स्मरणशक्तिः -48589 ▁स्वच्छतायाः -48590 ▁स्वप्रतिभया -48591 ▁स्वरसंयोजनं -48592 ▁स्वविचारान् -48593 ▁स्वाधिपत्यं -48594 ▁स्वाभिमानेन -48595 ▁हावडामण्डले -48596 ▁हिरण्यगर्भः -48597 ▁हुब्बळ्ळीतः -48598 ▁খ্রিস্টাব্দ -48599 केन्द्रमासीत् -48600 ख्यातिवादिनां -48601 चलच्चित्राणां -48602 तीर्थङ्कराणां -48603 धन्वन्तरिकोषः -48604 निर्माणार्थम् -48605 निर्माणोद्यमः -48606 पञ्चमहायज्ञाः -48607 प्रयोगशालायाः -48608 भ्वभ्यानर्षत् -48609 मानमदान्विताः -48610 योगयुक्तात्मा -48611 वर्षपर्यन्तम् -48612 विष्णुमहेश्वर -48613 स्वयंसेवकसङ्घ -48614 ▁:::::::::::: -48615 ▁civilization -48616 ▁measurements -48617 ▁presentation -48618 ▁presidential -48619 ▁rabindranath -48620 ▁representing -48621 ▁अग्न्यस्त्रं -48622 ▁अङ्गीकर्तुम् -48623 ▁अद्वितीयात्म -48624 ▁अध्ययनार्थम् -48625 ▁अध्यापकरूपेण -48626 ▁अन्यनगरेभ्यः -48627 ▁अर्थशास्त्रं -48628 ▁उत्तीर्णवान् -48629 ▁उत्पादनार्थं -48630 ▁उत्सवप्रियाः -48631 ▁उदयपुरमण्डलं -48632 ▁उद्भवस्थानम् -48633 ▁उन्नतशिक्षणं -48634 ▁उपाध्यक्षस्य -48635 ▁एतन्महानगरम् -48636 ▁काव्यप्रकाशे -48637 ▁किलोमीटरमितं -48638 ▁कैवल्यज्ञानं -48639 ▁गणितक्षेत्रे -48640 ▁गणितशास्त्रे -48641 ▁गान्धिजयन्ती -48642 ▁गान्धिमहोदयः -48643 ▁गिरनारपर्वते -48644 ▁गृहस्थाश्रमः -48645 ▁चतुरशीतिलक्ष -48646 ▁चरकसंहितायां -48647 ▁चिकित्सालयाः -48648 ▁चेन्नम्मायाः -48649 ▁छात्रवृत्तिं -48650 ▁जनसङ्ख्यायां -48651 ▁जीर्णानन्तरं -48652 ▁जीवब्रह्मणोः -48653 ▁जैनाचार्यस्य -48654 ▁डेमोक्रेटिक् -48655 ▁तस्मिन्नवसरे -48656 ▁तिरस्कृतवान् -48657 ▁तीर्थङ्करपदं -48658 ▁तृतीयाध्याये -48659 ▁त्रिवेणीसङ्ग -48660 ▁दुर्गसिंहस्य -48661 ▁द्राक्षाफलम् -48662 ▁निम्बूकफलरसः -48663 ▁निर्वर्त्यते -48664 ▁निष्कासयन्ति -48665 ▁निष्कासयितुं -48666 ▁नृत्यप्रकारः -48667 ▁न्यायशास्त्र -48668 ▁पञ्चत्रिंशत् -48669 ▁पर्वतप्रदेशः -48670 ▁पलाण्डुलशुनक -48671 ▁पूर्णिमायाम् -48672 ▁पूर्वस्मादेव -48673 ▁प्रजाजनानाम् -48674 ▁प्रजातन्त्रे -48675 ▁प्रतिष्ठापनं -48676 ▁प्रतिष्ठिताः -48677 ▁प्रत्युदतरत् -48678 ▁प्रमदितव्यम् -48679 ▁प्रमुखोत्सवः -48680 ▁प्रसन्नतायाः -48681 ▁प्रारोपयन्ति -48682 ▁प्रार्थनायाः -48683 ▁प्रीतिपात्रः -48684 ▁प्रोत्साहनम् -48685 ▁प्रोत्साहयति -48686 ▁बृहज्जम्बीरं -48687 ▁ब्रह्मचर्येण -48688 ▁ब्रह्मज्ञानि -48689 ▁भरुचमण्डलस्य -48690 ▁भारतीयसङ्गीत -48691 ▁मनोवैज्ञानिक -48692 ▁मुत्तुस्वामी -48693 ▁मृत्युदण्डम् -48694 ▁मेलकर्तृरागः -48695 ▁मैक्रोसाफ्ट् -48696 ▁मैसूरुराज्ये -48697 ▁रक्षाबन्धनम् -48698 ▁राज्यस्यास्य -48699 ▁लक्षाधिकजनाः -48700 ▁लक्ष्मणसिंहः -48701 ▁लोकसभासदस्यः -48702 ▁वराहमन्दिरम् -48703 ▁वसतिव्यवस्था -48704 ▁विचारितवन्तः -48705 ▁विभक्तोऽस्ति -48706 ▁विभिन्नानाम् -48707 ▁विशिष्टाद्वै -48708 ▁विश्रान्तिम् -48709 ▁व्यवस्थापयति -48710 ▁शस्त्रास्त्र -48711 ▁शासनव्यवस्था -48712 ▁शास्त्रकारैः -48713 ▁शुचिर्भूत्वा -48714 ▁श्रद्धालूनां -48715 ▁श्रीनीलरत्नः -48716 ▁श्वेतवर्णीयः -48717 ▁सत्त्वशुद्धि -48718 ▁सम्पादकत्वेन -48719 ▁सम्प्राप्तम् -48720 ▁सम्बोधितवान् -48721 ▁सर्वकारेणापि -48722 ▁सर्वश्रेष्ठं -48723 ▁सुगन्धयुक्तं -48724 ▁सुचारुरीत्या -48725 ▁स्थलमण्डलात् -48726 ▁स्वीकुर्यात् -48727 ▁स्व्यकुर्वन् -48728 ▁हर्षवर्धनस्य -48729 ▁हासनमण्डलस्य -48730 परिसरमालिन्यम् -48731 पर्वतश्रेण्याः -48732 लोष्टाश्मकाञ्च -48733 ▁consciousness -48734 ▁corresponding -48735 ▁अङ्कीयतालकस्य -48736 ▁अनिवार्यरूपेण -48737 ▁अर्थालङ्काराः -48738 ▁अश्वत्थवृक्षः -48739 ▁आधुनिकभारतस्य -48740 ▁आर्थिकस्थितिः -48741 ▁आश्वलायनगृह्य -48742 ▁इत्यादिविषयाः -48743 ▁उत्तरत्रिपुरा -48744 ▁कथासरित्सागरे -48745 ▁कार्यकर्तॄणां -48746 ▁काव्यसङ्ग्रहः -48747 ▁क्रिस्ताब्दतः -48748 ▁क्षत्रियेभ्यः -48749 ▁गायत्रीमन्त्र -48750 ▁चन्द्रप्रभुणा -48751 ▁चम्पूकाव्येषु -48752 ▁चालुक्यराजस्य -48753 ▁चित्रदुर्गस्य -48754 ▁जनगणनानुसारम् -48755 ▁जवाहरलालनेहरु -48756 ▁जैनतियाहिल्स् -48757 ▁ज्ञानेन्द्रिय -48758 ▁तिन्त्रिण्याः -48759 ▁तीर्थङ्करत्वं -48760 ▁त्रिशताधिकचतु -48761 ▁दुर्गोष्ठ्याः -48762 ▁द्वारकाद्वीपे -48763 ▁द्वाविंशतितमे -48764 ▁द्विदलसस्यानि -48765 ▁नरसिंहाचार्यः -48766 ▁नरायनयुद्धस्य -48767 ▁नवेम्बरमासस्य -48768 ▁निर्दिष्टवान् -48769 ▁निर्देशितवान् -48770 ▁निष्ठापूर्वकं -48771 ▁परमात्मतत्त्व -48772 ▁परमार्थतत्त्व -48773 ▁पर्वतक्षेत्रे -48774 ▁पश्चिमघट्टस्य -48775 ▁पश्चिमबङ्गस्य -48776 ▁पश्चिमभारतस्य -48777 ▁पुरन्दरदासस्य -48778 ▁प्रतिपादितानि -48779 ▁प्रतिबिम्बस्य -48780 ▁प्रतिष्ठानस्य -48781 ▁प्रतिष्ठापिता -48782 ▁प्रत्यागच्छति -48783 ▁प्रदर्श्यन्ते -48784 ▁प्रलम्बकूर्दन -48785 ▁प्रातिपदिकस्य -48786 ▁प्राप्तमासीत् -48787 ▁बौद्धदर्शनस्य -48788 ▁ब्रह्मज्ञानम् -48789 ▁भवितुमर्हन्ति -48790 ▁भौतिकशास्त्रे -48791 ▁मण्डलकेन्द्रं -48792 ▁मल्लिकार्जुनः -48793 ▁महेन्द्रसिंहः -48794 ▁मुस्लिमजनानां -48795 ▁मूत्रग्रन्थिः -48796 ▁राजनैतिकपक्षः -48797 ▁विद्यमानेभ्यः -48798 ▁विवेकानन्दस्य -48799 ▁विश्वविख्यातः -48800 ▁विश्वविद्यानि -48801 ▁विश्वेश्वरय्य -48802 ▁वेदमन्त्राणां -48803 ▁श्रीमधुसूदनाः -48804 ▁श्रीव्यासरायः -48805 ▁श्रुतिविप्रति -48806 ▁सङ्गीतगोष्ठीः -48807 ▁सङ्गीतनिदेशकः -48808 ▁सर्वभारतीयतृण -48809 ▁सर्वोत्कृष्टः -48810 ▁सुप्रसिद्धेषु -48811 ▁स्त्रीप्रत्यय -48812 ▁स्थानान्तरणम् -48813 ▁स्वदायित्वस्य -48814 झर्ल्याण्ड्देशः -48815 झर्ल्याण्ड्देशे -48816 तमवर्षपर्यन्तम् -48817 विश्वविद्यालस्य -48818 ▁अध्यक्षस्थानम् -48819 ▁अरुणाचलप्रदेशे -48820 ▁अलेक्साण्डरस्य -48821 ▁उत्तरपूर्वदिशि -48822 ▁कर्तव्यपालनस्य -48823 ▁कार्त्तिकेयस्य -48824 ▁कार्बोहैड्रेट् -48825 ▁किशोरावस्थायां -48826 ▁कृष्णदेवरायस्य -48827 ▁खगोलशास्त्रस्य -48828 ▁गायत्रीमन्त्रः -48829 ▁चक्षुरिन्द्रिय -48830 ▁चतुर्थेऽध्याये -48831 ▁चतुर्विंशतितमे -48832 ▁चतुश्चत्वारिंश -48833 ▁चन्द्रगुप्तस्य -48834 ▁जनसामान्येभ्यः -48835 ▁तत्परतापूर्वकं -48836 ▁त्रयस्त्रिंशत् -48837 ▁त्रयोविंशतितमे -48838 ▁द्वैतसिध्दान्त -48839 ▁परमात्मतत्त्वं -48840 ▁परस्परसम्बन्धः -48841 ▁परिवर्तितवन्तः -48842 ▁पश्चिमघट्टानां -48843 ▁पाण्डित्यपूर्ण -48844 ▁प्रतियोगितायां -48845 ▁प्रधानसम्पादकः -48846 ▁बङ्गालराज्यस्य -48847 ▁बृहत्कथामञ्जरी -48848 ▁भारतीयसैन्यस्य -48849 ▁भौतशास्त्रज्ञः -48850 ▁मुळ्ळय्यनगिरिः -48851 ▁राष्ट्रियस्तरे -48852 ▁शिक्षणव्यवस्था -48853 ▁श्रीकृष्णविलास -48854 ▁संस्कृतवाङ्मये -48855 ▁संस्कृतव्याकरण -48856 ▁समाजशास्त्रस्य -48857 ▁सुब्रह्मण्यस्य -48858 ▁स्वतन्त्रभारते -48859 ▁स्वीकर्त्तव्यः -48860 ▁हिन्दीभाषायाम् -48861 भक्तिगीतरचयितारः -48862 भोपालादिनगरेभ्यः -48863 संज्ञकनक्षत्राणि -48864 संस्कृतविद्यापीठ -48865 ▁characteristics -48866 ▁अत्युत्तमनेपथ्य -48867 ▁अन्ताराष्ट्रियं -48868 ▁अष्टादशपुराणेषु -48869 ▁इक्ष्वाकुवंशस्य -48870 ▁इत्यादिनगरेभ्यः -48871 ▁कर्णाटकसर्वकारः -48872 ▁किञ्चिन्मात्रेण -48873 ▁केन्द्रसर्वकारः -48874 ▁चलच्चित्रगृहेषु -48875 ▁चित्तूरुमण्डलम् -48876 ▁तमिऴनाडुराज्यम् -48877 ▁तृतीयातत्पुरुषः -48878 ▁त्रिचत्वारिंशत् -48879 ▁नाङ्गीकुर्वन्ति -48880 ▁पश्चिमोत्तरदिशि -48881 ▁पाकिस्थानदेशस्य -48882 ▁पार्श्वकुमारस्य -48883 ▁प्रकृतिसौन्दर्य -48884 ▁प्राध्यापकत्वेन -48885 ▁प्राप्त्यनन्तरं -48886 ▁प्रौद्योगिक्याः -48887 ▁बङ्गालसमुद्रस्य -48888 ▁बिम्बप्रतिबिम्ब -48889 ▁बेङ्गलूरुनगरस्य -48890 ▁ब्राह्ममुहूर्ते -48891 ▁भारतीयसंस्कृत्य -48892 ▁भारतीयसङ्गीतस्य -48893 ▁भारतीयसाम्यवादि -48894 ▁भारतीयस्वतन्त्र -48895 ▁मण्डलकेन्द्रस्य -48896 ▁मन्त्रिमण्डलस्य -48897 ▁मल्लिकार्जुनस्य -48898 ▁महाभारतयुद्धस्य -48899 ▁मुख्यन्यायाधीशः -48900 ▁यस्येन्द्रियाणि -48901 ▁राजनैतिकपक्षस्य -48902 ▁राष्ट्रपतिपदस्य -48903 ▁राष्ट्रियक्रीडा -48904 ▁शङ्कराचार्याणां -48905 ▁शास्त्रविहितानि -48906 ▁श्रीवागीशतीर्थः -48907 ▁सप्तमीतत्पुरुषः -48908 ▁सम्पूर्णभारतस्य -48909 ▁सूर्यसिद्धान्ते -48910 %( -48911 (0 -48912 -’ -48913 := -48914 =0 -48915 ds -48916 hs -48917 ls -48918 ns -48919 rg -48920 sk -48921 tu -48922 अा -48923 आश -48924 इड -48925 एफ -48926 कच -48927 छि -48928 छे -48929 छो -48930 जम -48931 झो -48932 बक -48933 मड -48934 ळक -48935 शृ -48936 हठ -48937 हल -48938 ़ः -48939 ़् -48940 ाड -48941 ीद -48942 ेथ -48943 ैट -48944 ोक -48945 ौच -48946 ।, -48947 ।- -48948 ।’ -48949 খে -48950 ভা -48951 রে -48952 সী -48953 ুন -48954 েল -48955 ্চ -48956 ্স -48957 જે -48958 યા -48959 રી -48960 லி -48961 ுத -48962 ನೋ -48963 ಪಿ -48964 ಮಂ -48965 ಮಯ -48966 ರಳ -48967 ಳಸ -48968 ಶೀ -48969 ಸವ -48970 ೋರ -48971 ’) -48972 ▁ન -48973 "'' -48974 "), -48975 ''; -48976 '-' -48977 --( -48978 .0, -48979 .00 -48980 aaa -48981 aff -48982 aki -48983 app -48984 aro -48985 arī -48986 asy -48987 bat -48988 bau -48989 bek -48990 bmw -48991 bol -48992 bor -48993 cet -48994 das -48995 def -48996 dsc -48997 edi -48998 eni -48999 eus -49000 eve -49001 fra -49002 fta -49003 ges -49004 gor -49005 gun -49006 hik -49007 hom -49008 ids -49009 jag -49010 jam -49011 jim -49012 kod -49013 kun -49014 lab -49015 lit -49016 mak -49017 may -49018 meg -49019 mor -49020 nas -49021 nay -49022 off -49023 osa -49024 ows -49025 pad -49026 pas -49027 pha -49028 pid -49029 rem -49030 rup -49031 sci -49032 str -49033 sur -49034 taj -49035 tel -49036 tic -49037 tis -49038 tor -49039 tow -49040 uan -49041 ucb -49042 uni -49043 urg -49044 vin -49045 www -49046 ंसर -49047 अडि -49048 अण् -49049 अन् -49050 अरण -49051 अरु -49052 अशु -49053 अस् -49054 अहो -49055 आडा -49056 आदौ -49057 आसन -49058 उपर -49059 उभय -49060 एपि -49061 कपद -49062 काइ -49063 काफ -49064 कोळ -49065 खन् -49066 ख्त -49067 गणं -49068 गणि -49069 गदा -49070 गिन -49071 गेय -49072 ग्ज -49073 घटी -49074 घनं -49075 ङगा -49076 चरक -49077 चलन -49078 चले -49079 चां -49080 चूर -49081 चेः -49082 जये -49083 जयौ -49084 जिम -49085 जिह -49086 टनी -49087 टाल -49088 टूर -49089 ट्ल -49090 डाइ -49091 डान -49092 ड्ग -49093 णिः -49094 तनं -49095 तमी -49096 ताश -49097 थगो -49098 थाम -49099 दमी -49100 दयो -49101 दाई -49102 दिब -49103 दिष -49104 धनः -49105 धरं -49106 नके -49107 नमः -49108 नमो -49109 नरह -49110 नला -49111 नस् -49112 नाण -49113 नाळ -49114 निह -49115 नृत -49116 नोद -49117 पंच -49118 पठन -49119 पती -49120 पनं -49121 परक -49122 परु -49123 पलः -49124 पवन -49125 पस् -49126 पुल -49127 पोल -49128 पोळ -49129 फन् -49130 फलक -49131 फ़े -49132 फाल -49133 फिन -49134 बटु -49135 बरक -49136 बले -49137 बीभ -49138 बेर -49139 भट् -49140 भाण -49141 मतौ -49142 मनव -49143 मनस -49144 मयू -49145 मलं -49146 माउ -49147 मुड -49148 यबा -49149 यया -49150 यशो -49151 याँ -49152 यूस -49153 रंग -49154 रकर -49155 रचु -49156 रजः -49157 रतो -49158 रिस -49159 रुव -49160 रूढ -49161 रूर -49162 रेच -49163 रेड -49164 रेस -49165 रोम -49166 रोल -49167 लकर -49168 लने -49169 लाक -49170 लिए -49171 लीस -49172 लुर -49173 लोद -49174 लोऽ -49175 वतु -49176 वशं -49177 वहः -49178 वाब -49179 वाव -49180 वीप -49181 वेक -49182 शीः -49183 शुः -49184 षति -49185 षित -49186 षेत -49187 षेध -49188 सता -49189 सरु -49190 सहज -49191 सीप -49192 सोफ -49193 हाउ -49194 हिय -49195 हेन -49196 ागम -49197 ागि -49198 ाधी -49199 ापन -49200 ामन -49201 ावा -49202 ाहर -49203 िनव -49204 िलः -49205 ीपे -49206 ीवी -49207 ुके -49208 ूचि -49209 ृगः -49210 ेणा -49211 ेधा -49212 ेब् -49213 ेयि -49214 ेये -49215 ेषि -49216 ेहि -49217 ेह् -49218 ैता -49219 ैली -49220 ोपः -49221 ोपम -49222 ोय् -49223 ोषि -49224 ोहो -49225 ्चि -49226 ्तो -49227 ्मौ -49228 ्य़ -49229 ्लो -49230 ॥'' -49231 ००१ -49232 १०३ -49233 १०८ -49234 ११४ -49235 १३५ -49236 १५७ -49237 १५८ -49238 १६१ -49239 १६३ -49240 १६६ -49241 १७५ -49242 १७९ -49243 १८३ -49244 २०३ -49245 २०५ -49246 २१२ -49247 २३२ -49248 २४२ -49249 २७३ -49250 २८४ -49251 २९५ -49252 २९८ -49253 ३२० -49254 ३२२ -49255 ३२३ -49256 ३३४ -49257 ३४३ -49258 ४८९ -49259 ५३० -49260 ९०६ -49261 ९२० -49262 ९२१ -49263 ९२६ -49264 ९५१ -49265 ९६० -49266 ९८० -49267 ९८८ -49268 ९९० -49269 পাধ -49270 ভাব -49271 ்கா -49272 ಂದೇ -49273 ಂಪು -49274 ಕೂಟ -49275 ತಿಹ -49276 ದೇಶ -49277 ಧಾನ -49278 ಪ್ಪ -49279 ಭಾವ -49280 ಭಾಷ -49281 ರುವ -49282 ರೂಪ -49283 ರೆಯ -49284 ಲಾಲ -49285 ಳ್ಳ -49286 ಸಿದ -49287 ಾಡು -49288 ಾದಿ -49289 ಾನವ -49290 ಾಯಿ -49291 ಾರಾ -49292 ಾಳೆ -49293 ಿವೆ -49294 ುವೆ -49295 ೂರು -49296 ೇತನ -49297 ▁"' -49298 ▁)- -49299 ▁-” -49300 ▁0; -49301 ▁:' -49302 ▁az -49303 ▁bc -49304 ▁ga -49305 ▁gy -49306 ▁jb -49307 ▁nl -49308 ▁pg -49309 ▁vs -49310 ▁ईद -49311 ▁ऎक -49312 ▁एध -49313 ▁एय -49314 ▁ऐं -49315 ▁ओढ -49316 ▁औस -49317 ▁खस -49318 ▁खी -49319 ▁गन -49320 ▁गव -49321 ▁चं -49322 ▁ज् -49323 ▁झट -49324 ▁टॉ -49325 ▁दस -49326 ▁नॉ -49327 ▁पळ -49328 ▁फर -49329 ▁फौ -49330 ▁यळ -49331 ▁शृ -49332 ▁सच -49333 ▁सृ -49334 ▁सॉ -49335 ▁তব -49336 ▁দা -49337 ▁মন -49338 ▁মু -49339 ▁ম্ -49340 ▁যে -49341 ▁শু -49342 ▁সে -49343 ▁হা -49344 ▁કા -49345 ▁ಅಥ -49346 ▁ಆಳ -49347 ▁ಕಿ -49348 ▁ತೊ -49349 ▁ತೋ -49350 ▁ನು -49351 ▁ಮಿ -49352 ▁ರಿ -49353 ▁ಸೂ -49354 ▁ಹು -49355 .00. -49356 /000 -49357 aces -49358 acre -49359 airs -49360 akam -49361 alae -49362 alic -49363 anas -49364 andy -49365 arch -49366 arta -49367 atum -49368 audi -49369 ball -49370 bers -49371 bhai -49372 bird -49373 brid -49374 ceae -49375 chae -49376 chel -49377 cine -49378 cing -49379 dium -49380 enta -49381 erty -49382 gang -49383 gent -49384 ghan -49385 gypt -49386 here -49387 hest -49388 hind -49389 homa -49390 hore -49391 hwar -49392 hyan -49393 icum -49394 ifer -49395 ille -49396 inet -49397 inst -49398 ista -49399 jana -49400 lete -49401 lich -49402 maha -49403 mant -49404 mbak -49405 miki -49406 mill -49407 mind -49408 miri -49409 more -49410 obra -49411 ogee -49412 omat -49413 omor -49414 onia -49415 oria -49416 oshi -49417 osyn -49418 pper -49419 pres -49420 pron -49421 pubs -49422 raja -49423 rata -49424 real -49425 rian -49426 rica -49427 road -49428 roja -49429 rove -49430 says -49431 siva -49432 soft -49433 stho -49434 stra -49435 sych -49436 ugal -49437 unga -49438 vant -49439 vate -49440 wati -49441 writ -49442 xico -49443 xley -49444 yaan -49445 ysal -49446 अकाद -49447 अग्र -49448 अजार -49449 अञ्ज -49450 अध्य -49451 अनया -49452 अस्त -49453 आश्व -49454 इच्छ -49455 उद्ध -49456 कथने -49457 कल्ल -49458 किना -49459 किला -49460 कीया -49461 कुतः -49462 कूरु -49463 कृञ् -49464 केति -49465 कोटी -49466 कोटौ -49467 कौषध -49468 क्सि -49469 खननं -49470 खाडा -49471 खाना -49472 गायन -49473 गिडा -49474 गिनि -49475 गुरू -49476 गोडा -49477 गोधू -49478 गोपु -49479 ग्वा -49480 घटगी -49481 घोरी -49482 घ्नि -49483 चन्न -49484 चरत् -49485 चषके -49486 जरङग -49487 जलाः -49488 जल्प -49489 ज़ां -49490 जाते -49491 जाद् -49492 जामि -49493 जियम -49494 जीतः -49495 जुली -49496 जून् -49497 जोशि -49498 ज्यत -49499 ज्वल -49500 ञ्जः -49501 ठाकू -49502 डैस् -49503 ड्लि -49504 ढ्यः -49505 णीते -49506 णोमि -49507 तनुः -49508 तमिल -49509 तरणी -49510 ताडन -49511 तापि -49512 तारं -49513 तारी -49514 तीता -49515 तीवा -49516 तुर् -49517 तैर् -49518 थीनि -49519 दर्भ -49520 दशमी -49521 दशाह -49522 दसरा -49523 दाडि -49524 दाद् -49525 दासि -49526 दास् -49527 दीपं -49528 दुरा -49529 देमी -49530 देशो -49531 देहः -49532 द्मि -49533 धियः -49534 धृता -49535 ध्यत -49536 नगर् -49537 नयनं -49538 नर्त -49539 नव्र -49540 नालः -49541 नासि -49542 निमा -49543 नीम् -49544 नीये -49545 नीयौ -49546 नूल् -49547 नेरि -49548 न्धी -49549 न्यत -49550 न्यै -49551 न्सा -49552 पकार -49553 पदाय -49554 परमो -49555 पाकं -49556 पाक् -49557 पाटन -49558 पाठे -49559 पातो -49560 पादा -49561 पाला -49562 पाल् -49563 पावन -49564 पिगे -49565 पिन् -49566 पिमि -49567 पियो -49568 पीठे -49569 पीति -49570 पुलि -49571 पूरः -49572 पेदे -49573 पोलो -49574 फिस् -49575 फ्फु -49576 बंधन -49577 बत्त -49578 बनार -49579 बर्ह -49580 बलिः -49581 बल्ल -49582 बागल -49583 बिज् -49584 बीदर -49585 बुल् -49586 बेर् -49587 बेले -49588 बेवु -49589 बोधक -49590 ब्धं -49591 ब्बत -49592 भरित -49593 भर्ज -49594 भाजी -49595 भाति -49596 भेदे -49597 भ्रं -49598 मणेः -49599 मनीष -49600 मयति -49601 मयतु -49602 मयेन -49603 मर्थ -49604 माथा -49605 मारी -49606 माले -49607 मास् -49608 माहा -49609 मिनः -49610 मिर् -49611 मीलन -49612 मुघल -49613 मृत् -49614 मेत् -49615 मेधा -49616 मेरा -49617 मैक् -49618 मोटा -49619 मोरा -49620 मौषध -49621 म्पो -49622 यङ्ग -49623 येना -49624 रतिः -49625 रथम् -49626 रथला -49627 रमणः -49628 रम्म -49629 रसाव -49630 राजव -49631 रामो -49632 राशी -49633 रियो -49634 रिले -49635 रिश् -49636 रीका -49637 रुपी -49638 रैड् -49639 रोजा -49640 रोतु -49641 र्गत -49642 र्गु -49643 र्जे -49644 र्टि -49645 र्न् -49646 र्पु -49647 र्री -49648 र्ले -49649 र्वत -49650 र्शन -49651 लकथा -49652 लाक् -49653 लाम् -49654 लायम -49655 लाल् -49656 लावा -49657 लिता -49658 लिना -49659 लेरु -49660 लेषु -49661 लैग् -49662 ळिया -49663 ळ्ली -49664 वतरण -49665 वधिः -49666 वधूः -49667 वयम् -49668 वरदा -49669 वर्च -49670 वर्ड -49671 वर्न -49672 वलयः -49673 वसरः -49674 वसाह -49675 वाकर -49676 वाचन -49677 वाचा -49678 वाजा -49679 वाद् -49680 विगत -49681 विभव -49682 विरु -49683 विर् -49684 वृषभ -49685 वेणु -49686 वेदो -49687 शंकर -49688 शयम् -49689 शरीफ -49690 शायी -49691 शाहि -49692 शुभा -49693 शुष् -49694 शूरः -49695 शृति -49696 श्रा -49697 श्ले -49698 षज्ज -49699 षड्ज -49700 षण्ण -49701 षितः -49702 षिया -49703 ष्टृ -49704 ष्ठौ -49705 ष्पी -49706 संघट -49707 संवह -49708 सद्व -49709 समाः -49710 सल्प -49711 सवाल -49712 साइड -49713 साईड -49714 साफल -49715 सामु -49716 सिका -49717 सितं -49718 सिता -49719 सीन् -49720 सुखः -49721 सुखे -49722 सुलभ -49723 सेट् -49724 सैन् -49725 सोया -49726 सोर् -49727 स्क् -49728 स्टु -49729 स्तन -49730 स्तप -49731 स्फु -49732 स्म् -49733 स्सो -49734 हाकी -49735 हिल् -49736 हेरा -49737 होमं -49738 ऽन्न -49739 ऽर्थ -49740 ांशा -49741 ादनु -49742 ादरः -49743 ादाग -49744 ादुप -49745 ानिध -49746 ानिय -49747 ानेह -49748 ानैः -49749 ापकं -49750 ापम् -49751 ापरं -49752 ापाव -49753 ापाश -49754 ामणी -49755 ाम्भ -49756 ारंभ -49757 ारवि -49758 ारुढ -49759 ावहा -49760 ासनः -49761 ासन् -49762 ासैन -49763 िकरण -49764 िकृत -49765 िकेश -49766 ित्व -49767 िनाय -49768 ीकम् -49769 ीकाव -49770 ीतटे -49771 ुडफॉ -49772 ेगळु -49773 ेञ्ज -49774 ेतजी -49775 ेदपि -49776 ेदार -49777 ेदेव -49778 ेन्द -49779 ैकता -49780 ैकेन -49781 ैतिक -49782 ैर्म -49783 ॉनिक -49784 ोष्य -49785 ौचित -49786 ौराः -49787 ्च्छ -49788 ्निक -49789 ्न्थ -49790 ्रति -49791 ्रीय -49792 १००८ -49793 ११९० -49794 १९०३ -49795 १९०६ -49796 १९०८ -49797 १९२६ -49798 १९२९ -49799 १९३७ -49800 १९६५ -49801 १९७८ -49802 র্বা -49803 াকুর -49804 ুলসী -49805 োপাধ -49806 ಂದಿನ -49807 ಂಬಂಧ -49808 ತ್ರಾ -49809 ಭಾರತ -49810 ಲ್ಲಾ -49811 ವರಿಸ -49812 ಾವ್ಯ -49813 ಿಸಲು -49814 ಿಸುವ -49815 ▁''" -49816 ▁()) -49817 ▁--- -49818 ▁0.( -49819 ▁abd -49820 ▁aus -49821 ▁bat -49822 ▁bay -49823 ▁bru -49824 ▁bud -49825 ▁cin -49826 ▁cry -49827 ▁din -49828 ▁dip -49829 ▁dre -49830 ▁dun -49831 ▁era -49832 ▁eye -49833 ▁fif -49834 ▁foc -49835 ▁fur -49836 ▁haw -49837 ▁hod -49838 ▁hot -49839 ▁ipa -49840 ▁jav -49841 ▁kad -49842 ▁kat -49843 ▁kum -49844 ▁lat -49845 ▁lif -49846 ▁lik -49847 ▁lip -49848 ▁mas -49849 ▁miz -49850 ▁pic -49851 ▁pud -49852 ▁rad -49853 ▁ran -49854 ▁rid -49855 ▁rud -49856 ▁shô -49857 ▁sik -49858 ▁sra -49859 ▁suk -49860 ▁van -49861 ▁ves -49862 ▁vul -49863 ▁why -49864 ▁अगु -49865 ▁अजा -49866 ▁अत् -49867 ▁अरस -49868 ▁अशे -49869 ▁आटो -49870 ▁आये -49871 ▁आरं -49872 ▁आरच -49873 ▁आसु -49874 ▁इरु -49875 ▁इहा -49876 ▁उधम -49877 ▁उपच -49878 ▁उपव -49879 ▁उपस -49880 ▁ऊर् -49881 ▁एडि -49882 ▁एतत -49883 ▁एवे -49884 ▁एव् -49885 ▁एसो -49886 ▁ओझा -49887 ▁ओफ् -49888 ▁कथम -49889 ▁कमा -49890 ▁कमो -49891 ▁काड -49892 ▁किन -49893 ▁कीड -49894 ▁कीर -49895 ▁कोळ -49896 ▁कोऽ -49897 ▁खनन -49898 ▁खल् -49899 ▁गजं -49900 ▁गजल -49901 ▁गाझ -49902 ▁ग्य -49903 ▁घटं -49904 ▁घृण -49905 ▁चमू -49906 ▁चलं -49907 ▁चला -49908 ▁चले -49909 ▁चात -49910 ▁चाम -49911 ▁चिह -49912 ▁छाद -49913 ▁जगह -49914 ▁जने -49915 ▁जपं -49916 ▁जरू -49917 ▁जल् -49918 ▁जाए -49919 ▁जैल -49920 ▁ज्न -49921 ▁टोड -49922 ▁डेन -49923 ▁डोल -49924 ▁तनू -49925 ▁तमी -49926 ▁तीन -49927 ▁तौल -49928 ▁थाई -49929 ▁दशन -49930 ▁दाप -49931 ▁दिल -49932 ▁धीम -49933 ▁नटा -49934 ▁नदि -49935 ▁नरा -49936 ▁नरि -49937 ▁नवं -49938 ▁निव -49939 ▁नीड -49940 ▁नेट -49941 ▁पते -49942 ▁पास -49943 ▁पुण -49944 ▁पेष -49945 ▁पोख -49946 ▁फाइ -49947 ▁फिर -49948 ▁बगद -49949 ▁बचा -49950 ▁बने -49951 ▁बित -49952 ▁बेग -49953 ▁भीक -49954 ▁भूः -49955 ▁मधू -49956 ▁मयण -49957 ▁मलं -49958 ▁मस् -49959 ▁मिग -49960 ▁मिड -49961 ▁मेऽ -49962 ▁मैक -49963 ▁यदे -49964 ▁याय -49965 ▁यौग -49966 ▁रणक -49967 ▁रफि -49968 ▁रवः -49969 ▁राइ -49970 ▁राघ -49971 ▁रिय -49972 ▁रेश -49973 ▁लगा -49974 ▁लन् -49975 ▁लवे -49976 ▁लसु -49977 ▁लाट -49978 ▁वधे -49979 ▁वना -49980 ▁वपु -49981 ▁वशं -49982 ▁वां -49983 ▁विं -49984 ▁वेब -49985 ▁वोड -49986 ▁शके -49987 ▁शतम -49988 ▁शमं -49989 ▁शम् -49990 ▁श्क -49991 ▁संर -49992 ▁सके -49993 ▁सखे -49994 ▁सदु -49995 ▁समौ -49996 ▁साउ -49997 ▁सैक -49998 ▁सैल -49999 ▁स्ख -50000 ▁हक् -50001 ▁हटा -50002 ▁हवन -50003 ▁हवा -50004 ▁हात -50005 ▁हाथ -50006 ▁हुई -50007 ▁हूण -50008 ▁होर -50009 ▁००० -50010 ▁१२१ -50011 ▁१२७ -50012 ▁१३७ -50013 ▁१३९ -50014 ▁१५६ -50015 ▁१५९ -50016 ▁१६७ -50017 ▁१६८ -50018 ▁१६९ -50019 ▁१७४ -50020 ▁१९१ -50021 ▁२०७ -50022 ▁२०९ -50023 ▁२१७ -50024 ▁२२९ -50025 ▁२३३ -50026 ▁२३८ -50027 ▁२५९ -50028 ▁२७० -50029 ▁२९४ -50030 ▁३०१ -50031 ▁३१९ -50032 ▁३२३ -50033 ▁३३४ -50034 ▁३४० -50035 ▁३६८ -50036 ▁३८२ -50037 ▁४६० -50038 ▁४७१ -50039 ▁५कि -50040 ▁५८८ -50041 ▁५९८ -50042 ▁६८४ -50043 ▁९५० -50044 ▁করা -50045 ▁হিস -50046 ▁ಕಂಡ -50047 ▁ಬಂದ -50048 ▁ಬರೆ -50049 ▁ಬಳಸ -50050 ▁ಭಾವ -50051 ▁ಮರಾ -50052 ▁ಸಾಂ -50053 0000) -50054 achad -50055 aedia -50056 afzai -50057 alile -50058 anges -50059 aniel -50060 anyal -50061 aragu -50062 ardar -50063 arium -50064 ariya -50065 bhatt -50066 bindu -50067 brahm -50068 brass -50069 cause -50070 ceton -50071 chron -50072 cinia -50073 comit -50074 dhury -50075 ebidu -50076 ersey -50077 falls -50078 hvara -50079 iling -50080 inois -50081 iparī -50082 ipudi -50083 izont -50084 kashi -50085 laksh -50086 latin -50087 leman -50088 melon -50089 minar -50090 nandi -50091 notes -50092 obile -50093 ocent -50094 omord -50095 ottai -50096 plied -50097 ptist -50098 quake -50099 raman -50100 rance -50101 rigon -50102 sagar -50103 stone -50104 thand -50105 thers -50106 three -50107 umala -50108 unath -50109 utral -50110 wagen -50111 wards -50112 ygens -50113 अन्तर -50114 अम्बे -50115 अरण्य -50116 अर्थः -50117 अविना -50118 अश्वः -50119 अष्टम -50120 आत्मक -50121 आश्रम -50122 इगुडि -50123 इङ्ग् -50124 इण्डि -50125 इन्टर -50126 उर्दु -50127 उर्दू -50128 ओलिम् -50129 कण्ठः -50130 कथयत् -50131 करण्ड -50132 करान् -50133 करोतु -50134 कलाम् -50135 काङ्क -50136 काण्व -50137 कादयः -50138 कार्ब -50139 कालाव -50140 काशम् -50141 किरणः -50142 किशोर -50143 कुप्प -50144 कृतेन -50145 केतिक -50146 केनैव -50147 केसरि -50148 केसरी -50149 कैलास -50150 कोणम् -50151 कोर्ट -50152 कोविद -50153 कोऽयं -50154 कौशेय -50155 क्कर् -50156 क्कलि -50157 क्टरी -50158 क्तर् -50159 क्त्र -50160 क्रिड -50161 क्रूर -50162 क्रोड -50163 क्लब् -50164 क्षयः -50165 क्षया -50166 क्स्य -50167 खण्डी -50168 खण्ड् -50169 खनलाल -50170 खलदरा -50171 खाम्ब -50172 खिन्न -50173 गनूरु -50174 गम्यं -50175 गवेषण -50176 गारोह -50177 गिरिं -50178 गुर्ज -50179 गोचरा -50180 गोपुर -50181 गोल्फ -50182 ग्रही -50183 ङ्गैः -50184 चतुष् -50185 चर्यः -50186 चलनम् -50187 चारिण -50188 जङ्गम -50189 जनपदि -50190 जनानि -50191 जानन् -50192 जाबाई -50193 जार्ज -50194 जियम् -50195 जीपुर -50196 जीविष -50197 जुएला -50198 ज्याः -50199 ञ्छाः -50200 ञ्जर् -50201 टिकाः -50202 टिबेट -50203 ठागोर -50204 डम्बर -50205 डाकेश -50206 णेऽपि -50207 ण्टल् -50208 ण्टिय -50209 ण्डल् -50210 ण्डीर -50211 ण्णेन -50212 तक्रं -50213 तद्वि -50214 तावली -50215 ताऽपि -50216 तिकाव -50217 तिकूल -50218 तिभिः -50219 तुवरी -50220 त्तरे -50221 त्वात -50222 दण्डं -50223 दरस्य -50224 दात्र -50225 दायिक -50226 दिनां -50227 दिशत् -50228 दीतीर -50229 दूषणं -50230 देवैः -50231 देहरा -50232 द्दाल -50233 द्यवि -50234 द्यूत -50235 द्राम -50236 द्वाज -50237 धर्मी -50238 धातोर -50239 धारिण -50240 धिक्य -50241 धिपति -50242 नदीम् -50243 नमस्य -50244 नरेशः -50245 नवरत् -50246 नशैली -50247 नानदी -50248 नामकौ -50249 नाशिक -50250 नाश्च -50251 निकाः -50252 नियर् -50253 नृपते -50254 नेशनल -50255 न्तर् -50256 न्निव -50257 पटूरु -50258 पतङ्ग -50259 पदिनः -50260 परत्व -50261 परम्प -50262 पर्णा -50263 पाटना -50264 पाठनं -50265 पाठाः -50266 पातम् -50267 पादेः -50268 पाशेन -50269 पितम् -50270 पीडया -50271 पीडां -50272 पुङ्ग -50273 पुनरु -50274 पूजनं -50275 पूजाः -50276 पूरणे -50277 पूरम् -50278 पौत्र -50279 प्पशे -50280 प्याय -50281 प्रलय -50282 प्लाव -50283 फारसी -50284 बद्धो -50285 बन्दि -50286 बन्नी -50287 बरेली -50288 बर्न् -50289 बाङ्ग -50290 बीजम् -50291 बीजैः -50292 बुध्य -50293 बेङ्ग -50294 ब्धिं -50295 ब्ध्य -50296 भगवती -50297 भगिनी -50298 भङ्गं -50299 भङ्गा -50300 भट्टि -50301 भद्रं -50302 भवस्य -50303 भावाद -50304 भावाय -50305 भिमतं -50306 भैरवी -50307 भ्यति -50308 मगञ्ज -50309 मत्तः -50310 मद्या -50311 मनुसर -50312 मन्यत -50313 मपहाय -50314 मराठा -50315 मर्रि -50316 मलङ्क -50317 मल्कि -50318 मवलोक -50319 मस्या -50320 मागता -50321 मागधी -50322 मानवः -50323 मानसं -50324 मायुः -50325 मारोप -50326 मालाः -50327 मासीत -50328 मासुर -50329 मिशन् -50330 मुच्छ -50331 मुच्य -50332 मुद्ग -50333 मुनयः -50334 मुनिं -50335 मुन्न -50336 मुष्ट -50337 म्पेट -50338 म्ब्य -50339 म्भसि -50340 म्भुव -50341 यज्वा -50342 यनस्य -50343 यनेर् -50344 याङ्ग -50345 याचिन -50346 यावान -50347 यित्र -50348 यिन्द -50349 योरिव -50350 योर्भ -50351 योर्व -50352 रचितं -50353 रब्बी -50354 रमजान -50355 रसयोः -50356 राणम् -50357 रायणा -50358 रीतयः -50359 रीतिं -50360 रोहिण -50361 र्णनं -50362 र्तते -50363 र्थकः -50364 र्थेन -50365 र्द्र -50366 र्ष्व -50367 र्हाः -50368 लगान् -50369 लाभेन -50370 लिकाः -50371 लिख्य -50372 लिपर् -50373 लेङ्ग -50374 ल्याण -50375 ल्लाह -50376 ल्लुर -50377 वधारण -50378 वन्दन -50379 वर्गा -50380 वर्जं -50381 वर्णे -50382 वळ्ळि -50383 वसतिः -50384 वाचिक -50385 वादाः -50386 वाप्त -50387 वाष्प -50388 विदुः -50389 विध्व -50390 वीराः -50391 व्यसन -50392 शङ्कु -50393 शरीरि -50394 शलाका -50395 शाब्द -50396 शिखरे -50397 शिपोः -50398 शिरोग -50399 शिशुः -50400 शुण्ठ -50401 शुध्द -50402 श्र्व -50403 श्वरी -50404 षष्ठं -50405 षायाः -50406 षिकेश -50407 ष्ठते -50408 ष्यन् -50409 सततम् -50410 सत्तम -50411 सनाथः -50412 समानः -50413 समूलर -50414 सहिते -50415 साधवः -50416 सायाः -50417 सारथि -50418 सारस् -50419 सारूप -50420 सार्थ -50421 सार्ध -50422 सिध्य -50423 सिपल् -50424 सिभिः -50425 सिम्ह -50426 सूचिः -50427 सैनिक -50428 सोल्ल -50429 सौष्ठ -50430 स्टम् -50431 स्तन् -50432 स्तुल -50433 स्तोः -50434 स्थ्य -50435 स्पोट -50436 हत्वा -50437 हिङ्ग -50438 ह्नवः -50439 ऽङ्के -50440 ऽस्या -50441 ांगीर -50442 ाकारः -50443 ाख्यः -50444 ागारं -50445 ातीतं -50446 ादनाश -50447 ादयाः -50448 ादयोऽ -50449 ादृशः -50450 ाद्वा -50451 ाधीनः -50452 ापरिह -50453 ापूजा -50454 ाप्मा -50455 ाभावे -50456 ामुरा -50457 ामूलं -50458 ामृते -50459 ायुतं -50460 ायुता -50461 ारताः -50462 ारिखे -50463 ारिटि -50464 ार्या -50465 ार्हा -50466 ावतीं -50467 ावयवा -50468 ावरणे -50469 ासङ्घ -50470 ासिंह -50471 ासूनग -50472 ास्थि -50473 ाहारं -50474 िकावो -50475 िकेयं -50476 िकोटि -50477 ित्रे -50478 िनिया -50479 िल्स् -50480 ीकुटः -50481 ीकुसु -50482 ीत्वं -50483 ीनगरी -50484 ीनामु -50485 ीपरिण -50486 ीयतां -50487 ीयमाण -50488 ुरैपू -50489 ुरोगः -50490 ुषितं -50491 ूपिणी -50492 ूप्ले -50493 ूरस्य -50494 ृणानि -50495 ेच्छा -50496 ोपेतं -50497 ोऽङ्ग -50498 ोऽभ्य -50499 ्यतेज -50500 ्यामो -50501 ्रानि -50502 ्रीन् -50503 ्रेड् -50504 ्वत्र -50505 ्वस्य -50506 ्वापि -50507 ्वालि -50508 ಪ್ರಿಯ -50509 ಿಕೊಂಡ -50510 ಿಯಿಂದ -50511 ೆಯಿಂದ -50512 ▁000) -50513 ▁000- -50514 ▁acid -50515 ▁alex -50516 ▁aung -50517 ▁bean -50518 ▁bhim -50519 ▁bomb -50520 ▁budd -50521 ▁burk -50522 ▁bush -50523 ▁cand -50524 ▁cant -50525 ▁capt -50526 ▁cogn -50527 ▁cold -50528 ▁come -50529 ▁cudd -50530 ▁curl -50531 ▁date -50532 ▁diag -50533 ▁edit -50534 ▁fast -50535 ▁feat -50536 ▁feet -50537 ▁foot -50538 ▁fric -50539 ▁ghat -50540 ▁grad -50541 ▁heli -50542 ▁hung -50543 ▁iast -50544 ▁info -50545 ▁java -50546 ▁jour -50547 ▁kail -50548 ▁kish -50549 ▁lake -50550 ▁late -50551 ▁lion -50552 ▁love -50553 ▁maha -50554 ▁make -50555 ▁mall -50556 ▁matt -50557 ▁meet -50558 ▁milk -50559 ▁mort -50560 ▁nath -50561 ▁norm -50562 ▁okla -50563 ▁oliv -50564 ▁pack -50565 ▁poss -50566 ▁rome -50567 ▁roof -50568 ▁salk -50569 ▁sank -50570 ▁self -50571 ▁sidd -50572 ▁sikh -50573 ▁sind -50574 ▁situ -50575 ▁sold -50576 ▁soul -50577 ▁sout -50578 ▁spok -50579 ▁unve -50580 ▁usda -50581 ▁vall -50582 ▁viet -50583 ▁अंशे -50584 ▁अकरो -50585 ▁अटनं -50586 ▁अटवी -50587 ▁अणोः -50588 ▁अतिग -50589 ▁अदाह -50590 ▁अधिग -50591 ▁अधीय -50592 ▁अनुभ -50593 ▁अनुश -50594 ▁अपना -50595 ▁अपां -50596 ▁अपाप -50597 ▁अमदा -50598 ▁अवाच -50599 ▁असन् -50600 ▁असमा -50601 ▁आंग् -50602 ▁आकुल -50603 ▁आक्स -50604 ▁आग्ल -50605 ▁आढकी -50606 ▁आतपे -50607 ▁आपणं -50608 ▁आपदि -50609 ▁आभरण -50610 ▁आमटे -50611 ▁आमेर -50612 ▁आर्म -50613 ▁आलेख -50614 ▁आवृत -50615 ▁आशां -50616 ▁आसीः -50617 ▁आस्र -50618 ▁आहतः -50619 ▁इन्च -50620 ▁इळैय -50621 ▁इससे -50622 ▁ईरान -50623 ▁ईशान -50624 ▁ईस्व -50625 ▁उभयो -50626 ▁उरसः -50627 ▁ऊरुः -50628 ▁ऋग्म -50629 ▁ऋग्य -50630 ▁एकघन -50631 ▁एञ्ज -50632 ▁एडम् -50633 ▁एतेष -50634 ▁एल्ल -50635 ▁एवाह -50636 ▁ओसाम -50637 ▁कटिं -50638 ▁कतील -50639 ▁कपटः -50640 ▁कब्ब -50641 ▁कर्य -50642 ▁कश्म -50643 ▁कष्ठ -50644 ▁काचक -50645 ▁कापु -50646 ▁कायः -50647 ▁कासा -50648 ▁कासु -50649 ▁किमु -50650 ▁कीर् -50651 ▁कुटज -50652 ▁कुरू -50653 ▁कुला -50654 ▁कृशं -50655 ▁केकय -50656 ▁केन् -50657 ▁कोटु -50658 ▁कोठी -50659 ▁कोड् -50660 ▁कोपं -50661 ▁कोये -50662 ▁कौटि -50663 ▁क्ला -50664 ▁खदिर -50665 ▁खनयः -50666 ▁खाने -50667 ▁खास् -50668 ▁गंगा -50669 ▁गणाः -50670 ▁गांव -50671 ▁गाढः -50672 ▁गावो -50673 ▁गुड् -50674 ▁गृही -50675 ▁ग्रं -50676 ▁ग्लो -50677 ▁घोषे -50678 ▁चरणौ -50679 ▁चरन् -50680 ▁चाभि -50681 ▁चीफ् -50682 ▁चैना -50683 ▁चौरः -50684 ▁छलेन -50685 ▁जगाम -50686 ▁जलचर -50687 ▁जलिय -50688 ▁जावा -50689 ▁जोको -50690 ▁ज्यू -50691 ▁टूर् -50692 ▁ट्री -50693 ▁ड्यू -50694 ▁ततम् -50695 ▁तदयं -50696 ▁तपस् -50697 ▁तप्त -50698 ▁तमसि -50699 ▁तलत् -50700 ▁तस्क -50701 ▁ताकि -50702 ▁ताज् -50703 ▁तापे -50704 ▁तिलत -50705 ▁तिलो -50706 ▁तुगल -50707 ▁तृणं -50708 ▁तेना -50709 ▁तेरा -50710 ▁तेवर -50711 ▁तोडि -50712 ▁दमोह -50713 ▁दलेन -50714 ▁दशमल -50715 ▁दाहः -50716 ▁दिन् -50717 ▁दिशा -50718 ▁दुबै -50719 ▁देना -50720 ▁देने -50721 ▁द्यौ -50722 ▁धलाइ -50723 ▁धावक -50724 ▁धूलि -50725 ▁धेनु -50726 ▁धोनी -50727 ▁धोलक -50728 ▁नकार -50729 ▁नखैः -50730 ▁नटनं -50731 ▁नटेन -50732 ▁नम्म -50733 ▁नलम् -50734 ▁नल्ल -50735 ▁नवमा -50736 ▁नाडु -50737 ▁नारण -50738 ▁नावि -50739 ▁नाशा -50740 ▁नियु -50741 ▁निषि -50742 ▁नीचः -50743 ▁नेमी -50744 ▁नैकट -50745 ▁नैगम -50746 ▁नोपा -50747 ▁पठाण -50748 ▁पताक -50749 ▁पदान -50750 ▁पदैः -50751 ▁पद्भ -50752 ▁परिप -50753 ▁परेश -50754 ▁पाकः -50755 ▁पाक् -50756 ▁पाचन -50757 ▁पाटी -50758 ▁पातु -50759 ▁पानं -50760 ▁पाप् -50761 ▁पायस -50762 ▁पारद -50763 ▁पिना -50764 ▁पिपी -50765 ▁पिबे -50766 ▁पीतं -50767 ▁पीलु -50768 ▁पूगव -50769 ▁पूना -50770 ▁पॉलि -50771 ▁पौरव -50772 ▁प्रख -50773 ▁प्रै -50774 ▁प्लु -50775 ▁फिल् -50776 ▁फुले -50777 ▁फेरी -50778 ▁फॉर् -50779 ▁फ्रो -50780 ▁फ्लो -50781 ▁बरोड -50782 ▁बर्ह -50783 ▁बहेन -50784 ▁बागा -50785 ▁बिटि -50786 ▁बीबी -50787 ▁बृहद -50788 ▁बोरो -50789 ▁बोलि -50790 ▁बोस् -50791 ▁ब्रो -50792 ▁ब्ले -50793 ▁भजनं -50794 ▁भरतं -50795 ▁भागर -50796 ▁भिन् -50797 ▁भीरु -50798 ▁भुजे -50799 ▁भुवं -50800 ▁भुवः -50801 ▁भूतल -50802 ▁भूमा -50803 ▁भूमे -50804 ▁भूयि -50805 ▁भ्रू -50806 ▁मताः -50807 ▁मतैः -50808 ▁मधुक -50809 ▁मधुम -50810 ▁मनाग -50811 ▁मनुर -50812 ▁मरार -50813 ▁मलप् -50814 ▁महदा -50815 ▁माघे -50816 ▁मापः -50817 ▁मामे -50818 ▁मिथः -50819 ▁मिथु -50820 ▁मिली -50821 ▁मुझे -50822 ▁मुरा -50823 ▁मूका -50824 ▁मूरु -50825 ▁मूलक -50826 ▁मृगत -50827 ▁मेषः -50828 ▁मोचन -50829 ▁मोनो -50830 ▁यत्न -50831 ▁यथास -50832 ▁यथाऽ -50833 ▁यशोद -50834 ▁याक् -50835 ▁याम् -50836 ▁युगं -50837 ▁रावः -50838 ▁राहत -50839 ▁रैल् -50840 ▁रोगे -50841 ▁रोगो -50842 ▁लंका -50843 ▁लग्न -50844 ▁लाभा -50845 ▁लाभे -50846 ▁लाल् -50847 ▁लीनं -50848 ▁लेने -50849 ▁लॉस् -50850 ▁लोभः -50851 ▁वंशि -50852 ▁वदसि -50853 ▁वरणं -50854 ▁वलति -50855 ▁वलित -50856 ▁वश्य -50857 ▁वसयि -50858 ▁वसवः -50859 ▁वहतः -50860 ▁वाचक -50861 ▁वातः -50862 ▁वाषि -50863 ▁विचर -50864 ▁विवद -50865 ▁विषे -50866 ▁वीरम -50867 ▁वेगे -50868 ▁वेदि -50869 ▁वेबर -50870 ▁वेलु -50871 ▁वैषम -50872 ▁वैषि -50873 ▁वोखा -50874 ▁व्यर -50875 ▁शक्व -50876 ▁शनेः -50877 ▁शिरा -50878 ▁शिशि -50879 ▁शिशो -50880 ▁शेते -50881 ▁शेषा -50882 ▁शेषे -50883 ▁श्वा -50884 ▁सच्च -50885 ▁सतना -50886 ▁सतलज -50887 ▁सतीश -50888 ▁सफलो -50889 ▁समित -50890 ▁सरूप -50891 ▁सस्म -50892 ▁साड् -50893 ▁सिकि -50894 ▁सिरस -50895 ▁सिली -50896 ▁सुजन -50897 ▁सुदा -50898 ▁सुवि -50899 ▁सुषु -50900 ▁सूरः -50901 ▁सेत् -50902 ▁सेवक -50903 ▁स्वभ -50904 ▁स्वश -50905 ▁हंसो -50906 ▁हरदन -50907 ▁हरीत -50908 ▁हर्य -50909 ▁हविः -50910 ▁हारी -50911 ▁हुक् -50912 ▁हुम् -50913 ▁होमह -50914 ▁ह्ये -50915 ▁१०२६ -50916 ▁१३५० -50917 ▁१४७१ -50918 ▁१४८० -50919 ▁१५९० -50920 ▁१६२० -50921 ▁१६२६ -50922 ▁१६७४ -50923 ▁१७१४ -50924 ▁१७५७ -50925 ▁१७६६ -50926 ▁१८०१ -50927 ▁१८१७ -50928 ▁१८२१ -50929 ▁१८७१ -50930 ▁१८८५ -50931 ▁२०२० -50932 ▁३६०० -50933 ▁९००० -50934 ▁ದೇಶದ -50935 ▁ಮೇಲೆ -50936 actual -50937 akhand -50938 amboli -50939 angeet -50940 castor -50941 curity -50942 design -50943 ession -50944 estial -50945 flower -50946 fruits -50947 govern -50948 icians -50949 isters -50950 joined -50951 kharif -50952 lywood -50953 margin -50954 marily -50955 newton -50956 odissi -50957 onging -50958 oswami -50959 philis -50960 planet -50961 porary -50962 prasad -50963 rative -50964 review -50965 saysay -50966 thesis -50967 tomato -50968 uation -50969 ughter -50970 अज्ञान -50971 अद्भुत -50972 अभिषेक -50973 अस्याः -50974 आत्मना -50975 आरोग्य -50976 इण्डिय -50977 इत्येव -50978 इलेक्ट -50979 कणानां -50980 कम्पनी -50981 करणमेव -50982 कल्चर् -50983 कवीनां -50984 कान्हड -50985 कामरूप -50986 कालाद् -50987 कालेज् -50988 कास्ति -50989 किङ्ग् -50990 कीयानि -50991 कीर्णा -50992 कुक्षि -50993 कुमार् -50994 कुशलाः -50995 कोप्पळ -50996 क्टिक् -50997 क्यान् -50998 क्षणाः -50999 खण्डनं -51000 खाद्यं -51001 खेंगार -51002 ख्यातः -51003 गच्छन् -51004 गणानां -51005 गणितम् -51006 गमनात् -51007 गर्जनं -51008 गर्भम् -51009 गवर्नर -51010 गानानि -51011 गारस्य -51012 गारेषु -51013 गुण्डं -51014 गुण्यः -51015 गुर्जर -51016 गोत्रि -51017 गोत्रे -51018 घ्राति -51019 ङ्कल्प -51020 ङ्गणम् -51021 ङ्गताः -51022 ङ्गेरी -51023 चक्षुः -51024 चतुराः -51025 चराणां -51026 चिद्वि -51027 जयपुरा -51028 जयितुं -51029 ज़ांडर -51030 जातीयः -51031 जालस्य -51032 जीवकोश -51033 जीवयोः -51034 ज्यौति -51035 ञ्झुनु -51036 टुम्बे -51037 टेम्बर -51038 ण्टिना -51039 ण्ड्लु -51040 ण्येवा -51041 तदर्थं -51042 तमतस्य -51043 त्तिगे -51044 त्यजत् -51045 त्रेयः -51046 त्वाम् -51047 दन्येन -51048 दागारः -51049 दानात् -51050 दायकाः -51051 दाहरणे -51052 दुःखता -51053 देव्यै -51054 द्दुगे -51055 द्यन्त -51056 द्यमाः -51057 धानात् -51058 धान्या -51059 धिकारा -51060 धिकारो -51061 धिकृतः -51062 धुरन्ध -51063 ध्द्या -51064 ध्वंसा -51065 नमक्कि -51066 नमित्य -51067 नाथयोः -51068 नामकाः -51069 नामानं -51070 नार्ड् -51071 नित्यः -51072 निरोधः -51073 निवासं -51074 निश्चय -51075 नीयश्च -51076 नोसार् -51077 नौयानं -51078 न्तात् -51079 न्तेषु -51080 न्नार् -51081 न्सिस् -51082 पञ्चदश -51083 पत्तिक -51084 परन्तु -51085 परायणो -51086 परित्र -51087 पर्वता -51088 पाट्टु -51089 पात्रा -51090 पादुका -51091 पानबाई -51092 पालकैः -51093 पालयन् -51094 पिक्स् -51095 पिपासा -51096 पुत्रौ -51097 पूजाम् -51098 पूरणम् -51099 पेक्षा -51100 प्नोत् -51101 प्रगति -51102 प्रणाश -51103 प्रथमा -51104 प्रदाः -51105 प्रभवः -51106 प्रमोद -51107 प्रवीर -51108 प्राग् -51109 फलकस्य -51110 फलसाधन -51111 फ़िल्म -51112 बद्धता -51113 बिन्दौ -51114 बोधयन् -51115 बोम्बे -51116 ब्धुम् -51117 ब्बिलि -51118 भक्ष्य -51119 भवनात् -51120 भवानां -51121 भावनां -51122 भिक्षा -51123 भिज्ञा -51124 भिलाषी -51125 भिस्सह -51126 भूगर्भ -51127 भूताम् -51128 भूमितः -51129 भूम्या -51130 भौतिकी -51131 भ्रंशः -51132 मङ्गेश -51133 मन्तरं -51134 मन्तरा -51135 मर्त्य -51136 मलयालम -51137 मवाप्त -51138 मस्यैव -51139 महात्म -51140 महाव्र -51141 महोदया -51142 माख्या -51143 माणानि -51144 मारभते -51145 मालाया -51146 मिङ्ग् -51147 मित्रा -51148 मुखानि -51149 मुत्तु -51150 मुपैति -51151 मुभयोः -51152 मेन्ट् -51153 मोक्षः -51154 मोहनेन -51155 मोहयति -51156 मोहात् -51157 म्पायन -51158 म्बाडी -51159 यजन्ते -51160 यद्यपि -51161 याज्ञव -51162 रङ्गाः -51163 रतानां -51164 रतायां -51165 रसमुद् -51166 रसायनं -51167 राजगृह -51168 राजश्च -51169 रादिषु -51170 रावाला -51171 रिण्या -51172 रूपयोः -51173 रूपात् -51174 रूपिणो -51175 रेखाया -51176 रेसिन् -51177 रोगात् -51178 र्गन्ध -51179 र्ट्ज् -51180 र्ध्यं -51181 र्मात् -51182 र्वेदं -51183 लक्षणे -51184 लिङ्गे -51185 लिपिना -51186 लेखिका -51187 लोकेषु -51188 लोचनेन -51189 लोराडो -51190 वंशजैः -51191 वचनेषु -51192 वत्त्व -51193 वर्णम् -51194 वर्धनो -51195 वल्लभा -51196 वशादेव -51197 वशिष्ट -51198 वश्यकं -51199 वश्यम् -51200 वस्थाः -51201 वाग्भट -51202 वाङ्मय -51203 वाजपेय -51204 वादकाः -51205 वार्थं -51206 वासिना -51207 विकारा -51208 विकालि -51209 विक्षे -51210 विजयेन -51211 विदुषा -51212 विध्या -51213 विमाने -51214 विरहित -51215 विलासं -51216 विवर्ध -51217 विश्रु -51218 वीरान् -51219 वीर्यं -51220 वेल्लं -51221 वॉड्रन -51222 शकुन्त -51223 शक्तीः -51224 शतमाने -51225 शर्मणः -51226 शर्मणा -51227 शास्ति -51228 शिवराम -51229 शुद्धं -51230 शुल्कः -51231 शून्यं -51232 शैलीम् -51233 शोकस्य -51234 श्रयणं -51235 श्लेषा -51236 षज्जते -51237 ष्टवती -51238 ष्ट्रः -51239 ष्णाति -51240 ष्येत् -51241 संवादः -51242 संसर्ग -51243 सन्यास -51244 समन्वय -51245 समयेषु -51246 समर्थः -51247 समर्था -51248 समीपम् -51249 सरन्ति -51250 सर्वथा -51251 साधकाः -51252 सावरकर -51253 सावर्ण -51254 सूक्तं -51255 सूक्ति -51256 सूयकाः -51257 सेवयोः -51258 सैनिकः -51259 सोसैटि -51260 स्तानं -51261 स्थम्भ -51262 स्थितो -51263 स्नेहं -51264 स्फटिक -51265 स्वयम् -51266 स्वस्थ -51267 हङ्कार -51268 हारिणः -51269 हारिणी -51270 हित्यं -51271 ह्लादः -51272 ांगकां -51273 ात्मको -51274 ात्रेय -51275 ादीनाम -51276 ाद्याः -51277 ाद्वये -51278 ानिधिः -51279 ानुभवे -51280 ान्तरः -51281 ापत्रं -51282 ापराधं -51283 ाभिलेख -51284 ायोजना -51285 ाय्याः -51286 ाराधना -51287 ारूपम् -51288 ालक्षण -51289 ावरणम् -51290 ावल्या -51291 ासामपि -51292 िकराणि -51293 िकापरि -51294 िकामाप -51295 िकारणं -51296 िकाव्य -51297 िक्रमः -51298 ितैलम् -51299 िरभवत् -51300 ीतानां -51301 ीपुष्प -51302 ीयाश्च -51303 ीर्यते -51304 ुमित्र -51305 ूत्पाद -51306 ूर्णम् -51307 ेनियम् -51308 ेवर्यः -51309 ेषणस्य -51310 ेषामेव -51311 ेऽस्ति -51312 ोक्त्य -51313 ोच्चैः -51314 ोच्छलन -51315 ोदयस्य -51316 ोपग्रह -51317 ोपानत् -51318 ोपायाः -51319 ोपेतम् -51320 ोल्लिख -51321 ्युसन् -51322 ्रातुं -51323 ्राहार -51324 চন্দ্র -51325 ಭದಲ್ಲಿ -51326 ವಾಯಿತು -51327 ಿಯನ್ನು -51328 ಿಸುತ್ತ -51329 ▁-0000 -51330 ▁..... -51331 ▁0।00) -51332 ▁align -51333 ▁alkal -51334 ▁allen -51335 ▁appar -51336 ▁ascii -51337 ▁banks -51338 ▁beach -51339 ▁bound -51340 ▁brahm -51341 ▁categ -51342 ▁chief -51343 ▁color -51344 ▁compr -51345 ▁conce -51346 ▁curie -51347 ▁edwin -51348 ▁egypt -51349 ▁emerg -51350 ▁event -51351 ▁exhib -51352 ▁going -51353 ▁gopal -51354 ▁grant -51355 ▁habit -51356 ▁hours -51357 ▁hyper -51358 ▁incom -51359 ▁inner -51360 ▁issue -51361 ▁jewel -51362 ▁lanka -51363 ▁lower -51364 ▁mouth -51365 ▁oriya -51366 ▁patel -51367 ▁patna -51368 ▁rajan -51369 ▁shang -51370 ▁shows -51371 ▁stars -51372 ▁stupa -51373 ▁subdi -51374 ▁svabh -51375 ▁swach -51376 ▁tippy -51377 ▁until -51378 ▁uttar -51379 ▁vastu -51380 ▁wheat -51381 ▁अंशम् -51382 ▁अकम्प -51383 ▁अकारः -51384 ▁अगच्छ -51385 ▁अङ्गे -51386 ▁अच्यु -51387 ▁अट्टे -51388 ▁अदम्य -51389 ▁अदीयत -51390 ▁अधमत् -51391 ▁अधिको -51392 ▁अन्धा -51393 ▁अन्यौ -51394 ▁अपारः -51395 ▁अम्बु -51396 ▁अरब्ब -51397 ▁अर्बु -51398 ▁अलब्ध -51399 ▁अल्यु -51400 ▁अल्ला -51401 ▁अवगतः -51402 ▁अवयवः -51403 ▁अवशोष -51404 ▁अविधि -51405 ▁असाधु -51406 ▁अहन्त -51407 ▁आंशिक -51408 ▁आगमेन -51409 ▁आचरतः -51410 ▁आत्मन -51411 ▁आनयतु -51412 ▁आम्रं -51413 ▁आम्रः -51414 ▁आराधन -51415 ▁आसीनः -51416 ▁इंडोन -51417 ▁इडुगु -51418 ▁इत्यं -51419 ▁इरान् -51420 ▁इसामी -51421 ▁इ्रति -51422 ▁ईदृशः -51423 ▁ईशवीय -51424 ▁उच्चः -51425 ▁उत्तु -51426 ▁उदारः -51427 ▁उपन्य -51428 ▁उपवने -51429 ▁उपायु -51430 ▁उशिजा -51431 ▁उष्मा -51432 ▁ऊढ्वा -51433 ▁ऋषीन् -51434 ▁एक्ट् -51435 ▁एट्टय -51436 ▁एनाम् -51437 ▁एवैते -51438 ▁ओट्टो -51439 ▁ओडिष् -51440 ▁ओडेयर -51441 ▁कक्षे -51442 ▁कटुरस -51443 ▁कठोरः -51444 ▁कण्टक -51445 ▁कमनीय -51446 ▁कम्बो -51447 ▁करीम् -51448 ▁कर्दम -51449 ▁कहोडः -51450 ▁काटन् -51451 ▁कायेन -51452 ▁काराण -51453 ▁कार्ष -51454 ▁कालाय -51455 ▁किङ्क -51456 ▁किङ्ग -51457 ▁कियद् -51458 ▁कुषाण -51459 ▁कुसुम -51460 ▁कृतां -51461 ▁कृतिं -51462 ▁केलवं -51463 ▁केशवः -51464 ▁केषां -51465 ▁कोत्त -51466 ▁क्रतु -51467 ▁क्षरः -51468 ▁खड्गम -51469 ▁खुशरो -51470 ▁गजपति -51471 ▁गतानि -51472 ▁गदिनं -51473 ▁गन्धक -51474 ▁गभीरं -51475 ▁गरीयः -51476 ▁गाढम् -51477 ▁गानेन -51478 ▁गायन् -51479 ▁गार्ग -51480 ▁गिरयः -51481 ▁गुञ्ज -51482 ▁गुरूप -51483 ▁गुर्व -51484 ▁गुलाब -51485 ▁गुलाम -51486 ▁गोधरा -51487 ▁गोमयं -51488 ▁घटादि -51489 ▁घोरतप -51490 ▁घोषित -51491 ▁चन्दः -51492 ▁चान्य -51493 ▁चाभाव -51494 ▁चाहिए -51495 ▁चीनां -51496 ▁चैत्य -51497 ▁चोत्स -51498 ▁च्यवन -51499 ▁छत्रा -51500 ▁जगद्व -51501 ▁जन्मं -51502 ▁जानन् -51503 ▁जानाः -51504 ▁जिल्ल -51505 ▁जिससे -51506 ▁जीवैः -51507 ▁जीसस् -51508 ▁जॉर्ज -51509 ▁ज्ञाय -51510 ▁झाकिर -51511 ▁टर्कि -51512 ▁टाउन् -51513 ▁टॉमस् -51514 ▁तक्रे -51515 ▁तडागं -51516 ▁तथैवा -51517 ▁तद्धि -51518 ▁तन्मन -51519 ▁तप्तं -51520 ▁तमिल् -51521 ▁तरंगा -51522 ▁तलाजा -51523 ▁ताश्च -51524 ▁तिप्प -51525 ▁तिरुम -51526 ▁तिल्ल -51527 ▁तेऽभि -51528 ▁तोण्ट -51529 ▁तोरवी -51530 ▁त्रयी -51531 ▁त्रिप -51532 ▁त्वचं -51533 ▁दण्डे -51534 ▁दद्या -51535 ▁दध्ना -51536 ▁दध्नि -51537 ▁दलनाय -51538 ▁दलयोः -51539 ▁दशगुण -51540 ▁दशपुर -51541 ▁दशमां -51542 ▁दीपकः -51543 ▁दुरूह -51544 ▁दैनिक -51545 ▁दैन्य -51546 ▁दैविक -51547 ▁द्राव -51548 ▁द्व्य -51549 ▁धनानि -51550 ▁धनुष् -51551 ▁धर्मी -51552 ▁धृतम् -51553 ▁धैवतः -51554 ▁नगरीय -51555 ▁नग्ना -51556 ▁नटराज -51557 ▁नदीम् -51558 ▁नरेशः -51559 ▁नवनीत -51560 ▁नागरक -51561 ▁नाम्न -51562 ▁नायका -51563 ▁नाशम् -51564 ▁नासम् -51565 ▁नाऽपि -51566 ▁निकोल -51567 ▁निपति -51568 ▁निपात -51569 ▁निरता -51570 ▁निषाद -51571 ▁नूतने -51572 ▁नृणां -51573 ▁नौकां -51574 ▁पटेल् -51575 ▁पठेत् -51576 ▁पद्मे -51577 ▁पनवेल -51578 ▁पम्पः -51579 ▁परिणा -51580 ▁परिणे -51581 ▁पलायन -51582 ▁पहलवी -51583 ▁पाठाः -51584 ▁पापाय -51585 ▁पिच्च -51586 ▁पीडाः -51587 ▁पुरोग -51588 ▁पूरकः -51589 ▁पूराण -51590 ▁पेण्ण -51591 ▁पेरेन -51592 ▁पेशवे -51593 ▁पैतृक -51594 ▁पैलेस -51595 ▁पैशाच -51596 ▁पोतकी -51597 ▁प्रको -51598 ▁प्रणब -51599 ▁प्रतन -51600 ▁प्रवे -51601 ▁प्रसं -51602 ▁प्रहा -51603 ▁प्रहे -51604 ▁प्रेश -51605 ▁प्लास -51606 ▁फाळके -51607 ▁फास्फ -51608 ▁बजरङग -51609 ▁बन्दा -51610 ▁बन्धं -51611 ▁बराक् -51612 ▁बर्मि -51613 ▁बर्मी -51614 ▁बसप्प -51615 ▁बहवोऽ -51616 ▁बहुनि -51617 ▁बालके -51618 ▁बालैः -51619 ▁बेगम् -51620 ▁बेळ्त -51621 ▁बेळ्ळ -51622 ▁बोधनं -51623 ▁बोरदी -51624 ▁भक्षण -51625 ▁भगवदा -51626 ▁भट्टः -51627 ▁भट्टि -51628 ▁भट्ट् -51629 ▁भयस्य -51630 ▁भयानक -51631 ▁भवतीं -51632 ▁भवत्स -51633 ▁भारम् -51634 ▁भास्व -51635 ▁भूटान -51636 ▁भूमाव -51637 ▁भूयसी -51638 ▁भोगाय -51639 ▁भोग्य -51640 ▁भोमिय -51641 ▁भ्रूण -51642 ▁मकबरा -51643 ▁मठेषु -51644 ▁मणिबा -51645 ▁मण्डु -51646 ▁मदीयं -51647 ▁मदुरै -51648 ▁मनाग् -51649 ▁मरुदु -51650 ▁मल्पे -51651 ▁मसूरी -51652 ▁मस्तक -51653 ▁महतां -51654 ▁महानस -51655 ▁महुवा -51656 ▁मांसभ -51657 ▁माइल् -51658 ▁मातृक -51659 ▁मानसं -51660 ▁मानसा -51661 ▁मायां -51662 ▁मासिर -51663 ▁मितम् -51664 ▁मियाओ -51665 ▁मिलतः -51666 ▁मिलिय -51667 ▁मुकेश -51668 ▁मुत्त -51669 ▁मुधोळ -51670 ▁मुल्त -51671 ▁मृणाल -51672 ▁मेहता -51673 ▁म्यान -51674 ▁यङ्ग् -51675 ▁यज्ञो -51676 ▁यथाकथ -51677 ▁यलगुर -51678 ▁यवनैः -51679 ▁यवागू -51680 ▁यहूदी -51681 ▁यावती -51682 ▁युगपद -51683 ▁युष्म -51684 ▁योगसं -51685 ▁रचनम् -51686 ▁रजनीक -51687 ▁रत्नग -51688 ▁रथकेत -51689 ▁रसान् -51690 ▁राजसः -51691 ▁रानडे -51692 ▁रामाद -51693 ▁रीतिं -51694 ▁रीतेः -51695 ▁लकुली -51696 ▁लघुना -51697 ▁लज्जा -51698 ▁लड्डु -51699 ▁लब्धं -51700 ▁लशुनं -51701 ▁लिख्य -51702 ▁लिप्त -51703 ▁लैटिन -51704 ▁वंशजः -51705 ▁वक्तृ -51706 ▁वदन्त -51707 ▁वनिता -51708 ▁वयमेव -51709 ▁वर्णक -51710 ▁वर्धन -51711 ▁वलयाः -51712 ▁वाचम् -51713 ▁वाचां -51714 ▁वाणिज -51715 ▁वादकः -51716 ▁वादाः -51717 ▁विगता -51718 ▁विधिं -51719 ▁विनयः -51720 ▁विन्य -51721 ▁विमुख -51722 ▁विमृश -51723 ▁विषयी -51724 ▁विषुव -51725 ▁वुडफॉ -51726 ▁वृन्द -51727 ▁वृषभा -51728 ▁वेत्र -51729 ▁वेदिक -51730 ▁वेल्ल -51731 ▁वेष्ट -51732 ▁वैशेष -51733 ▁व्यथा -51734 ▁शयानः -51735 ▁शरीफ् -51736 ▁शाङ्क -51737 ▁शालयः -51738 ▁शालिक -51739 ▁शिलां -51740 ▁शिलार -51741 ▁शुनकः -51742 ▁शैथिल -51743 ▁शैशवे -51744 ▁शोभाय -51745 ▁शोषित -51746 ▁शौचम् -51747 ▁षोडशः -51748 ▁संङ्ग -51749 ▁संमति -51750 ▁संयते -51751 ▁संसदा -51752 ▁संसाध -51753 ▁सकाले -51754 ▁सकाशे -51755 ▁सज्जो -51756 ▁सञ्जन -51757 ▁सत्यः -51758 ▁सत्यम -51759 ▁सत्ये -51760 ▁सभाम् -51761 ▁समतला -51762 ▁समताप -51763 ▁समूलं -51764 ▁समूहं -51765 ▁सम्पु -51766 ▁सर्जन -51767 ▁सर्वत -51768 ▁सहजम् -51769 ▁सहनम् -51770 ▁साङ्ख -51771 ▁साधने -51772 ▁साधोः -51773 ▁सारथि -51774 ▁सावरग -51775 ▁साश्च -51776 ▁सिडनी -51777 ▁सितार -51778 ▁सिद्द -51779 ▁सिषाध -51780 ▁सुखडी -51781 ▁सुधार -51782 ▁सुपर् -51783 ▁सूपर् -51784 ▁सोमया -51785 ▁स्ट्र -51786 ▁स्थात -51787 ▁स्वाद -51788 ▁स्वोप -51789 ▁हंसाः -51790 ▁हन्ता -51791 ▁हल्दी -51792 ▁हानगल -51793 ▁हिंसक -51794 ▁हुगलि -51795 ▁हुसेन -51796 ▁हूणाः -51797 ▁हूविन -51798 ▁हेतवः -51799 ▁তুলসী -51800 ▁বিশ্ব -51801 ▁যুক্ত -51802 ▁ಕಾವ್ಯ -51803 ▁ಚಿತ್ರ -51804 ▁ಪ್ರಮು -51805 ▁ಭಿಲ್ಲ -51806 ▁ಮಕ್ಕಳ -51807 ▁ಸಾಧನೆ -51808 ▁ಸ್ಥಾಪ -51809 ▁ಹೆಸರು -51810 academy -51811 achadri -51812 agation -51813 amental -51814 british -51815 clusive -51816 consist -51817 hapatra -51818 izontal -51819 natural -51820 palatal -51821 persion -51822 present -51823 roshima -51824 shravan -51825 special -51826 stellar -51827 अफ्रीका -51828 अरविन्द -51829 एप्रिल् -51830 कदाचित् -51831 कन्दर्य -51832 कन्दुकः -51833 कपुस्तक -51834 कम्युनि -51835 करमचन्द -51836 कर्त्रे -51837 कर्नूलु -51838 कर्मणोऽ -51839 कर्मादि -51840 कल्याणक -51841 कामधुक् -51842 कारावास -51843 कार्पास -51844 कालगणना -51845 काल्याः -51846 कुमाराः -51847 कुमारिल -51848 केश्वरः -51849 कोत्पाद -51850 क्करोति -51851 क्युलर् -51852 क्लियर् -51853 क्षेपणं -51854 क्ष्यम् -51855 खरपोस्त -51856 ख्यानां -51857 ख्यायां -51858 गमनसमये -51859 गुणवत्त -51860 गेन्द्र -51861 ग्रन्थौ -51862 ग्रहणाय -51863 चतुर्थः -51864 चतुर्भु -51865 चन्द्रं -51866 चार्याय -51867 च्चरणैः -51868 च्छक्ति -51869 च्छाग्र -51870 जलाशयाः -51871 ञ्चास्य -51872 ञ्जुनाथ -51873 ड्लघट्ट -51874 ण्डलस्य -51875 तापूर्ण -51876 तावशात् -51877 त्त्विक -51878 त्पत्ति -51879 त्युक्त -51880 त्रयश्च -51881 त्राऽपि -51882 त्रिभिः -51883 त्सांसि -51884 दक्षिणा -51885 दक्षिणे -51886 दर्शिका -51887 दात्मान -51888 दिक्रिय -51889 दित्यपि -51890 दिष्यत् -51891 दुच्यते -51892 दृष्टिं -51893 देवदत्त -51894 देश्वरः -51895 द्देशेन -51896 द्यालये -51897 द्वयमेव -51898 द्वादशं -51899 द्विजते -51900 द्विषये -51901 द्वीपम् -51902 धर्ममपि -51903 धर्मेषु -51904 नदीनाम् -51905 नवम्बर् -51906 नस्यापि -51907 नाड्याः -51908 नापत्रं -51909 नामधेयः -51910 निम्बूक -51911 नोद्यमः -51912 न्डेशन् -51913 न्द्राः -51914 पदानाम् -51915 परमेष्ठ -51916 परवर्ति -51917 परिमाणं -51918 पर्यायः -51919 पर्वतम् -51920 पादितम् -51921 पारिजात -51922 पित्रोः -51923 पुरनगरे -51924 पूर्तेः -51925 प्रकृते -51926 प्रबलता -51927 प्रभुना -51928 प्रयत्न -51929 प्राच्य -51930 प्राज्ञ -51931 प्राणाः -51932 प्राणाप -51933 प्रायम् -51934 बद्धानि -51935 बन्दिनः -51936 बन्धनेन -51937 बन्धस्य -51938 बृहत्तम -51939 ब्बळ्ळी -51940 भक्षणेन -51941 भगतसिंह -51942 भट्टकृत -51943 भवनानां -51944 भारत्या -51945 भाविताः -51946 भिनयस्य -51947 भिन्नाः -51948 भिसन्धि -51949 भ्रष्टा -51950 मङ्गलम् -51951 मत्स्यः -51952 महाकविः -51953 महावीरः -51954 महिलासु -51955 महोत्सव -51956 महोदयाय -51957 मात्मकं -51958 माधुर्य -51959 मानायां -51960 मावास्य -51961 मिजोराम -51962 मीनियम् -51963 मुनिभिः -51964 मुपेत्य -51965 मुम्बयी -51966 मूर्तये -51967 मृत्योः -51968 मोक्षाय -51969 यमकरोत् -51970 यात्मकं -51971 यात्मकः -51972 यानगरम् -51973 यार्थम् -51974 यितवान् -51975 योजनस्य -51976 योऽभवत् -51977 रहस्यम् -51978 रात्मकं -51979 रामय्यः -51980 रामृत्त -51981 राहित्य -51982 रिष्यसि -51983 रुच्यते -51984 र्थिनां -51985 र्थिभिः -51986 र्विशेष -51987 लक्ष्मण -51988 लङ्कारा -51989 लिप्याः -51990 लीकृष्ण -51991 लीलायाः -51992 लोकानां -51993 ल्याण्ड -51994 ल्लदेवी -51995 वर्तिनि -51996 वर्धमान -51997 वर्धिका -51998 वसन्धिः -51999 वस्त्रे -52000 वाचकात् -52001 वाण्यां -52002 वार्ताः -52003 विक्षेप -52004 विधीयते -52005 विभाजनं -52006 विमर्शा -52007 विषयिका -52008 वीक्षणं -52009 वृद्धाः -52010 वेदनाम् -52011 वैयाकरण -52012 व्याजेन -52013 शरीराणि -52014 शस्त्रं -52015 शाध्याय -52016 शिरोमणि -52017 शिलायां -52018 श्नन्ति -52019 श्लोकैः -52020 सङ्गस्य -52021 सत्सङ्ग -52022 सदृशस्य -52023 समन्वयः -52024 समाप्तौ -52025 समारोहे -52026 समीपस्य -52027 सर्वज्ञ -52028 सर्वभूत -52029 सर्वस्य -52030 सहिष्णु -52031 साधनेषु -52032 साप्ताह -52033 सिद्धाः -52034 सुदर्शन -52035 सेनानां -52036 सोयाबीन -52037 सौभाग्य -52038 स्तर्हि -52039 स्तीव्र -52040 स्तूपाः -52041 स्त्रयः -52042 स्थितेन -52043 स्वप्नं -52044 स्वरूपा -52045 स्वरूपि -52046 स्वरूपो -52047 स्वरेषु -52048 स्वर्गः -52049 स्वाभाव -52050 हर्म्यं -52051 हस्तयोः -52052 हेतुकाः -52053 होरात्र -52054 ह्यन्ति -52055 ांशवेगः -52056 ागारस्य -52057 ात्मकेन -52058 ात्मानः -52059 ानुगतिः -52060 ानुभवम् -52061 ानुयोगः -52062 ानुरागी -52063 ानुसारी -52064 ान्तिके -52065 ान्यस्य -52066 ापत्काल -52067 ापेक्षं -52068 ापेक्षा -52069 ाभरणस्य -52070 ामुद्रा -52071 ायार्थं -52072 ारण्यके -52073 ारण्येन -52074 ारेड्डि -52075 ाहारिणः -52076 िकरणस्य -52077 िकाभिनय -52078 िकार्थं -52079 िकार्ये -52080 ितचित्त -52081 ितत्वेन -52082 ितर्कित -52083 ित्यात् -52084 ित्र्या -52085 ित्वाद् -52086 ीकुटस्य -52087 ीपुत्रः -52088 ीपुरस्य -52089 ीयात्रा -52090 ूमफील्ड -52091 ेत्यादि -52092 ेभ्यश्च -52093 ैकतायाः -52094 ैक्काल् -52095 ोत्कर्ष -52096 ोन्नतिः -52097 ोपयोगाय -52098 ोपस्थाप -52099 ोपासनां -52100 ्याख्या -52101 ्यानिष् -52102 ्रुत्वा -52103 १९५०तमे -52104 २००४तमे -52105 স্টাব্দ -52106 ರಾಗಿದ್ದ -52107 ುತ್ತಾನೆ -52108 ▁::::0. -52109 ▁amazon -52110 ▁annual -52111 ▁apogee -52112 ▁atkins -52113 ▁bhaṭṭi -52114 ▁cooper -52115 ▁cosmic -52116 ▁deutsc -52117 ▁doctor -52118 ▁essays -52119 ▁excell -52120 ▁former -52121 ▁friend -52122 ▁fruits -52123 ▁future -52124 ▁galton -52125 ▁ghalib -52126 ▁hosted -52127 ▁insert -52128 ▁invest -52129 ▁legacy -52130 ▁length -52131 ▁madras -52132 ▁magnet -52133 ▁medium -52134 ▁memory -52135 ▁mexico -52136 ▁miller -52137 ▁models -52138 ▁mongol -52139 ▁muslim -52140 ▁mystic -52141 ▁police -52142 ▁ranked -52143 ▁sanchi -52144 ▁santur -52145 ▁sarkar -52146 ▁servet -52147 ▁single -52148 ▁slight -52149 ▁spring -52150 ▁stands -52151 ▁tomato -52152 ▁twenty -52153 ▁walter -52154 ▁wilson -52155 ▁writer -52156 ▁अंशेषु -52157 ▁अकथयन् -52158 ▁अक्ष्ण -52159 ▁अगायन् -52160 ▁अगुआडा -52161 ▁अङ्गिर -52162 ▁अजनयन् -52163 ▁अजायत् -52164 ▁अजीवत् -52165 ▁अञ्जना -52166 ▁अञ्जली -52167 ▁अटन्ति -52168 ▁अतिशीत -52169 ▁अथर्वण -52170 ▁अधिकतर -52171 ▁अधीतम् -52172 ▁अधोलिख -52173 ▁अनन्ता -52174 ▁अनवलोक -52175 ▁अनिष्ठ -52176 ▁अनुक्त -52177 ▁अनुपमं -52178 ▁अन्तरः -52179 ▁अन्तस् -52180 ▁अन्यमत -52181 ▁अन्यां -52182 ▁अपक्वं -52183 ▁अपराधी -52184 ▁अपर्णा -52185 ▁अपवादः -52186 ▁अरचयन् -52187 ▁अराबिक -52188 ▁अर्यमा -52189 ▁अलंकार -52190 ▁अलीराज -52191 ▁अवरोधं -52192 ▁अविद्व -52193 ▁अशुष्क -52194 ▁अष्टमं -52195 ▁अस्मिन -52196 ▁आङ्गला -52197 ▁आत्मैव -52198 ▁आनीताः -52199 ▁आपणस्य -52200 ▁आमवाते -52201 ▁आरब्धे -52202 ▁आरोहत् -52203 ▁आवरणम् -52204 ▁आसावरि -52205 ▁आस्तां -52206 ▁आह्वान -52207 ▁इंग्लै -52208 ▁इंडियन -52209 ▁इच्छतः -52210 ▁इदन्तु -52211 ▁इम्मडि -52212 ▁इहलोके -52213 ▁ईश्वरस -52214 ▁उत्पीठ -52215 ▁उदतरत् -52216 ▁उदपाने -52217 ▁उद्धाट -52218 ▁उद्भूत -52219 ▁उद्वेग -52220 ▁उपकथाः -52221 ▁उपकारः -52222 ▁उपचारं -52223 ▁उपादान -52224 ▁उपासकः -52225 ▁उपेत्य -52226 ▁उभयविध -52227 ▁ऊहितुं -52228 ▁ऋच्छति -52229 ▁ऋतूनां -52230 ▁ऋषभदेव -52231 ▁एकविंश -52232 ▁एकविधं -52233 ▁एकशेषो -52234 ▁एकादशं -52235 ▁एकादशः -52236 ▁एकैकशः -52237 ▁एकोऽपि -52238 ▁एतदेकं -52239 ▁एनर्जि -52240 ▁एलेक्ट -52241 ▁औषधीयं -52242 ▁कक्ष्य -52243 ▁कच्छपः -52244 ▁कथमिति -52245 ▁कथेगळु -52246 ▁कदम्बः -52247 ▁कनिष्क -52248 ▁कन्दरे -52249 ▁कपित्थ -52250 ▁कमिशन् -52251 ▁कर्णाव -52252 ▁कर्मजं -52253 ▁कलङ्कः -52254 ▁कलियुग -52255 ▁कश्यपः -52256 ▁कषायेन -52257 ▁काकतीय -52258 ▁कामनाप -52259 ▁कारस्य -52260 ▁कार्बो -52261 ▁काष्ठं -52262 ▁कुण्डे -52263 ▁कुदुरे -52264 ▁कुन्ति -52265 ▁कुम्भे -52266 ▁कुवलया -52267 ▁कुवैत् -52268 ▁कुशलाः -52269 ▁कृतवति -52270 ▁कृषकैः -52271 ▁केंद्र -52272 ▁कैमासः -52273 ▁कोठारी -52274 ▁कोशिका -52275 ▁क्यूरि -52276 ▁क्रिस् -52277 ▁क्रीडि -52278 ▁क्रूरः -52279 ▁क्लैव् -52280 ▁क्षपणक -52281 ▁क्षीणे -52282 ▁खण्डित -52283 ▁खर्जूर -52284 ▁खल्वयं -52285 ▁खाण्डव -52286 ▁खानिजः -52287 ▁गणेशेन -52288 ▁गण्डकी -52289 ▁गदगस्य -52290 ▁गदन्ति -52291 ▁गर्जनं -52292 ▁गर्वेण -52293 ▁गानेषु -52294 ▁गुणस्य -52295 ▁गुरुजी -52296 ▁गुल्मः -52297 ▁गृहीतं -52298 ▁गोकुरा -52299 ▁गोडचिन -52300 ▁गोपुरे -52301 ▁चणकस्य -52302 ▁चतुष्ट -52303 ▁चम्पूः -52304 ▁चर्मणा -52305 ▁चलितुं -52306 ▁चाक्या -52307 ▁चालयन् -52308 ▁चालिता -52309 ▁चाहमान -52310 ▁चेञ्ज् -52311 ▁चेट्टि -52312 ▁च्युतः -52313 ▁जग्राह -52314 ▁जनतादल -52315 ▁जनानाम -52316 ▁जनेवरि -52317 ▁जयपुरे -52318 ▁जयेयुः -52319 ▁जलचराः -52320 ▁जलपातं -52321 ▁जलमहल् -52322 ▁जलयाने -52323 ▁जलसङ्ग -52324 ▁जागृता -52325 ▁जातान् -52326 ▁जातिमत -52327 ▁जिज्ञा -52328 ▁जितवती -52329 ▁जीवतां -52330 ▁जीवनगा -52331 ▁जीवन्त -52332 ▁जॉर्ज् -52333 ▁टीकमगढ -52334 ▁ट्रम्प -52335 ▁ट्रस्ट -52336 ▁डुङ्गर -52337 ▁तत्पदं -52338 ▁तत्सत् -52339 ▁तदीयम् -52340 ▁तद्वाक -52341 ▁तापस्य -52342 ▁तिरुवा -52343 ▁तुङ्गा -52344 ▁तुलसीक -52345 ▁तुल्यः -52346 ▁तूष्णी -52347 ▁तृप्तः -52348 ▁त्रिभि -52349 ▁त्रेधा -52350 ▁त्वरया -52351 ▁दन्तशठ -52352 ▁दर्शना -52353 ▁दशरथेन -52354 ▁दानानि -52355 ▁दीधिति -52356 ▁दुर्गम -52357 ▁दुष्टं -52358 ▁दूतस्य -52359 ▁दूर्वा -52360 ▁देसायी -52361 ▁द्दश्य -52362 ▁द्वयम् -52363 ▁द्वीपं -52364 ▁धन्याः -52365 ▁धर्मम् -52366 ▁धर्मीय -52367 ▁धातून् -52368 ▁धूम्रः -52369 ▁नरसराज -52370 ▁नाटिका -52371 ▁नाडीषु -52372 ▁नाडेलः -52373 ▁नाभूत् -52374 ▁नामकाः -52375 ▁नामस्य -52376 ▁नाम्नी -52377 ▁नालिका -52378 ▁नावदत् -52379 ▁नासिरी -52380 ▁निखिले -52381 ▁नित्यो -52382 ▁निदानं -52383 ▁निबध्द -52384 ▁निम्नं -52385 ▁निम्ना -52386 ▁निम्नो -52387 ▁निम्बक -52388 ▁नेतुम् -52389 ▁नेत्री -52390 ▁नैकान् -52391 ▁न्यायं -52392 ▁पंजाबी -52393 ▁पचन्ति -52394 ▁पच्यते -52395 ▁पञ्चमा -52396 ▁पटियाल -52397 ▁पट्टणं -52398 ▁पठनपाठ -52399 ▁पतिपत् -52400 ▁पत्रैः -52401 ▁पदकारः -52402 ▁पदव्या -52403 ▁पनसफलं -52404 ▁परपक्ष -52405 ▁परिणीय -52406 ▁परितोष -52407 ▁परिधेः -52408 ▁परेषां -52409 ▁पर्णम् -52410 ▁पर्वसु -52411 ▁पाण्डि -52412 ▁पारेखः -52413 ▁पार्टि -52414 ▁पालनाय -52415 ▁पालनेन -52416 ▁पालार् -52417 ▁पावागढ -52418 ▁पिण्डः -52419 ▁पित्तल -52420 ▁पुत्रि -52421 ▁पुरुषौ -52422 ▁पुलिस् -52423 ▁पुष्यः -52424 ▁पूजनम् -52425 ▁पूर्वः -52426 ▁पूर्वम -52427 ▁पृष्टे -52428 ▁पेयानि -52429 ▁पेरिस् -52430 ▁पेशावर -52431 ▁पौरुषं -52432 ▁प्रगल् -52433 ▁प्रघात -52434 ▁प्रच्छ -52435 ▁प्रणीत -52436 ▁प्रदोष -52437 ▁प्रप्त -52438 ▁प्रभाग -52439 ▁प्रलयः -52440 ▁प्रायश -52441 ▁प्लेग् -52442 ▁फील्ड् -52443 ▁फुफ्फु -52444 ▁बनर्जी -52445 ▁बनवासि -52446 ▁बलिराम -52447 ▁बलिष्ठ -52448 ▁बल्लाळ -52449 ▁बहुशाख -52450 ▁बागमती -52451 ▁बालमुर -52452 ▁बितूर् -52453 ▁बिहारे -52454 ▁बिहार् -52455 ▁बृहत्स -52456 ▁बृहन्म -52457 ▁बेस्ट् -52458 ▁बॉम्बे -52459 ▁बौधायन -52460 ▁ब्रदरह -52461 ▁भक्षणे -52462 ▁भगवन्त -52463 ▁भटनागर -52464 ▁भट्टिः -52465 ▁भरतपुर -52466 ▁भागीरथ -52467 ▁भाल्की -52468 ▁भाष्या -52469 ▁भिक्षा -52470 ▁भूरिशः -52471 ▁भूलोकं -52472 ▁भोक्ता -52473 ▁भोगेषु -52474 ▁भोजस्य -52475 ▁भौतिकी -52476 ▁मण्डली -52477 ▁मण्डोर -52478 ▁मतभेदो -52479 ▁मतानां -52480 ▁मधुरम् -52481 ▁मध्यमं -52482 ▁मन्दम् -52483 ▁मन्दार -52484 ▁मरीचिः -52485 ▁मलयवती -52486 ▁मल्लाः -52487 ▁महत्ता -52488 ▁महबूब् -52489 ▁महानदी -52490 ▁महाबलि -52491 ▁महायोग -52492 ▁मांसम् -52493 ▁माउण्ट -52494 ▁माजुली -52495 ▁मातृका -52496 ▁मान्यः -52497 ▁मारुति -52498 ▁मार्गो -52499 ▁मालूरु -52500 ▁मिकावो -52501 ▁मीनस्य -52502 ▁मुक्तक -52503 ▁मुख्यौ -52504 ▁मुजाहि -52505 ▁मुलायम -52506 ▁मूत्रा -52507 ▁मूर्खः -52508 ▁मूर्ती -52509 ▁मूलतया -52510 ▁मूलराज -52511 ▁मृगशिर -52512 ▁मृगस्य -52513 ▁मेमासे -52514 ▁मेलयति -52515 ▁मोहयति -52516 ▁मोहात् -52517 ▁यज्ञीय -52518 ▁यदस्ति -52519 ▁यष्टिक -52520 ▁यावानल -52521 ▁युगानि -52522 ▁योग्ये -52523 ▁योजनम् -52524 ▁योजनया -52525 ▁योजिता -52526 ▁रघुवीर -52527 ▁रजतपीठ -52528 ▁रणजित् -52529 ▁रतनटाट -52530 ▁रत्नम् -52531 ▁रमणीये -52532 ▁रमन्ते -52533 ▁रागेषु -52534 ▁राजयोग -52535 ▁राजसम् -52536 ▁राजस्व -52537 ▁रामनगर -52538 ▁रायबाग -52539 ▁रूपस्य -52540 ▁रूपेषु -52541 ▁रेड्डी -52542 ▁रेलयान -52543 ▁रोगात् -52544 ▁रोस्को -52545 ▁लघुकथा -52546 ▁लयनानि -52547 ▁लिप्तः -52548 ▁लिप्या -52549 ▁लेखस्य -52550 ▁लेतुवा -52551 ▁लोकपाल -52552 ▁ल्हासा -52553 ▁वक्ष्य -52554 ▁वचनात् -52555 ▁वधूवरौ -52556 ▁वनवासे -52557 ▁वरदानं -52558 ▁वर्ततॆ -52559 ▁वर्षणं -52560 ▁वाग्भट -52561 ▁वाचकोप -52562 ▁वाडिया -52563 ▁वातकरः -52564 ▁वाद्ये -52565 ▁वानराः -52566 ▁वार्ति -52567 ▁विकासि -52568 ▁विकासो -52569 ▁विजयते -52570 ▁विजेतृ -52571 ▁वित्तं -52572 ▁विदुरा -52573 ▁विद्यत -52574 ▁विधवाः -52575 ▁विध्या -52576 ▁विध्वं -52577 ▁विनापि -52578 ▁विनीता -52579 ▁विप्रा -52580 ▁विभजनं -52581 ▁विमाने -52582 ▁विमोचन -52583 ▁विरमति -52584 ▁विरोधा -52585 ▁विलासः -52586 ▁विवर्त -52587 ▁विषमता -52588 ▁विषयैः -52589 ▁विषयोप -52590 ▁विस्तर -52591 ▁विस्मर -52592 ▁वीडियो -52593 ▁वीतराग -52594 ▁वृत्रः -52595 ▁वृष्यं -52596 ▁वेत्ता -52597 ▁वेदभाग -52598 ▁वेदिका -52599 ▁वैदिकं -52600 ▁वैष्णो -52601 ▁व्ययेन -52602 ▁व्यासं -52603 ▁शरदृतौ -52604 ▁शातातप -52605 ▁शापात् -52606 ▁शाल्मल -52607 ▁शासनेन -52608 ▁शाहरुख -52609 ▁शिबिरं -52610 ▁शिलायु -52611 ▁शिलालि -52612 ▁शिल्पे -52613 ▁शुकस्य -52614 ▁शुद्धा -52615 ▁शुद्धे -52616 ▁शेषनाग -52617 ▁शोषयति -52618 ▁शौचालय -52619 ▁श्रावक -52620 ▁श्रीरघ -52621 ▁श्रीषे -52622 ▁श्रेयस -52623 ▁श्वशुर -52624 ▁श्वश्र -52625 ▁षण्णां -52626 ▁संघर्ष -52627 ▁संबन्ध -52628 ▁संयोगो -52629 ▁संहरते -52630 ▁संहारः -52631 ▁सजातीय -52632 ▁सञ्चरण -52633 ▁सत्याः -52634 ▁सदस्यौ -52635 ▁सदृशाः -52636 ▁सन्त्य -52637 ▁सभापति -52638 ▁समस्ता -52639 ▁समायात -52640 ▁समाश्र -52641 ▁समासेन -52642 ▁समुत्त -52643 ▁सम्पुट -52644 ▁सय्यद् -52645 ▁सवपरास -52646 ▁सहकारं -52647 ▁सहित्य -52648 ▁साकमेव -52649 ▁साधकाय -52650 ▁साधिता -52651 ▁साधुना -52652 ▁सानिया -52653 ▁सान्ते -52654 ▁सामगाय -52655 ▁सावरकर -52656 ▁साहसेन -52657 ▁सिंहेन -52658 ▁सीमितं -52659 ▁सुललित -52660 ▁सुषेणः -52661 ▁सुष्टु -52662 ▁सूक्ति -52663 ▁सूचिता -52664 ▁सूर्यो -52665 ▁सेनानी -52666 ▁सेनाम् -52667 ▁सोन्दा -52668 ▁सोसैटी -52669 ▁सौरमान -52670 ▁स्तन्य -52671 ▁स्थाली -52672 ▁स्थिरम -52673 ▁स्पिरि -52674 ▁स्मेति -52675 ▁स्रष्ट -52676 ▁स्वदेह -52677 ▁स्वपति -52678 ▁स्वभार -52679 ▁स्ववंश -52680 ▁स्ववशे -52681 ▁स्वशिश -52682 ▁स्वागत -52683 ▁हनुमत् -52684 ▁हरदयाल -52685 ▁हरेणुः -52686 ▁हस्ताः -52687 ▁हिङ्गो -52688 ▁हृदयेन -52689 ▁हेब्बे -52690 ▁हैड्रो -52691 ▁होसूरु -52692 ▁ಎರಡನೆಯ -52693 ▁ಭಾರತೀಯ -52694 ▁ಮೊದಲಾದ -52695 ▁ವಿವರಿಸ -52696 akrishna -52697 ametalla -52698 cardamom -52699 collapse -52700 encyclop -52701 ervation -52702 izations -52703 memorial -52704 omordica -52705 physical -52706 ukkottai -52707 wardhana -52708 अध्यक्षः -52709 अप्राप्य -52710 इनसुलिन् -52711 करणावसरे -52712 कर्त्तुः -52713 कर्मकृत् -52714 काङ्क्षी -52715 कादम्बरी -52716 कामक्रोध -52717 कारान्तः -52718 कारिणाम् -52719 कालङ्कार -52720 किलोमीटर -52721 कुत्रापि -52722 कृतीनाम् -52723 कौस्तुभः -52724 क्याबिज् -52725 क्रीडकाः -52726 क्षेपणम् -52727 गन्तव्यं -52728 ङ्गच्छति -52729 चतुर्दशं -52730 चन्द्रेण -52731 चार्ल्स् -52732 जनसंख्या -52733 जन्तूनां -52734 जन्मान्त -52735 जीमहोदयः -52736 जीवनशैली -52737 ज्जयन्ती -52738 ज्ञानयोः -52739 टीकायाम् -52740 तत्त्वतः -52741 तत्वानां -52742 तप्रदेशे -52743 तिक्रम्य -52744 तिरुपतिः -52745 त्यर्थम् -52746 त्यादीनि -52747 त्रयोदशं -52748 दाहरणानि -52749 दिनेभ्यः -52750 दीर्घाणि -52751 दुर्गाणि -52752 देवनकोटे -52753 देशीयस्य -52754 द्रव्यैः -52755 धरतीर्थः -52756 नवर्यस्य -52757 नात्मिका -52758 नामधेयम् -52759 निर्वर्त -52760 निर्वाहं -52761 निष्ठयोः -52762 निष्ठस्य -52763 निस्थानं -52764 नैपुण्यं -52765 न्देशस्य -52766 पक्षिधाम -52767 पण्डितेन -52768 पतिष्ठते -52769 पत्रिकाः -52770 परदेहेषु -52771 परिसरस्य -52772 परीक्षां -52773 पवित्रम् -52774 पुरातनम् -52775 पूजार्थं -52776 पूर्विका -52777 प्रकल्पे -52778 प्रकारम् -52779 प्रतिकूल -52780 प्रदायिक -52781 प्रयासाः -52782 प्रयोजनं -52783 प्रशासकः -52784 प्रातिपद -52785 प्राथमिक -52786 प्राप्ता -52787 प्रार्थन -52788 प्रासादं -52789 ब्रह्मणा -52790 ब्रह्मणो -52791 भगिन्योः -52792 भाष्यात् -52793 भिन्नतया -52794 भ्यासस्य -52795 मच्चित्त -52796 मनुष्याः -52797 मात्रमेव -52798 माधुर्यं -52799 मारब्धम् -52800 मासान्ते -52801 मासीदिति -52802 मुपलब्धं -52803 मेण्ट्स् -52804 यात्राम् -52805 यात्रिणः -52806 युनैटेड् -52807 योद्धारः -52808 राममोहनः -52809 रिष्यामि -52810 र्मस्युट -52811 र्मास्यू -52812 र्षेभ्यः -52813 वतिष्ठते -52814 वर्षायाः -52815 वाणिज्यं -52816 वासिभ्यः -52817 विंशतितं -52818 विकारेषु -52819 विक्रेता -52820 विद्याम् -52821 विधानसभा -52822 विपर्ययः -52823 विभागयोः -52824 विवरणानि -52825 विशेषान् -52826 विशेषेषु -52827 विषयकस्य -52828 विष्कारः -52829 वृक्षेषु -52830 वृद्ध्या -52831 वेत्तारः -52832 वेदनायाः -52833 व्यञ्जनं -52834 शब्दत्वं -52835 शिरोग्री -52836 शिल्पस्य -52837 शिल्पेषु -52838 शिष्टस्य -52839 श्चित्तं -52840 संन्यासि -52841 संस्कारा -52842 सङ्कीर्ण -52843 सङ्ग्रहं -52844 सदृशानां -52845 समकालमेव -52846 समर्थनम् -52847 समाप्तेः -52848 समीपस्थं -52849 साधनायाः -52850 सामान्यं -52851 स्तरीयाः -52852 स्तोत्रं -52853 स्पर्धाः -52854 स्पर्शेन -52855 स्फूर्ति -52856 स्याभावे -52857 स्यार्थे -52858 स्यास्ति -52859 स्वभावाः -52860 स्वराज्य -52861 ात्मिकां -52862 ादनन्तरं -52863 ाद्यन्तं -52864 ान्वेषणे -52865 ापत्रस्य -52866 ाप्रदेशः -52867 ाप्रसादः -52868 ामन्त्रि -52869 ायुक्तम् -52870 ारण्येषु -52871 ारोहणस्य -52872 ालङ्कारौ -52873 ावृत्तेः -52874 िकाऽस्ति -52875 ीनगर्याः -52876 ूकुमध्ये -52877 ोपनिषदां -52878 ोऽस्तीति -52879 ्यात्मकं -52880 ्युत्तरं -52881 ्येऽर्थे -52882 ्वर्यस्य -52883 ▁(00,000 -52884 ▁******* -52885 ▁abugida -52886 ▁animals -52887 ▁antenna -52888 ▁because -52889 ▁bijapur -52890 ▁brahman -52891 ▁chicago -52892 ▁conduct -52893 ▁content -52894 ▁contrib -52895 ▁derived -52896 ▁details -52897 ▁dorothy -52898 ▁effects -52899 ▁estates -52900 ▁federal -52901 ▁fellows -52902 ▁figures -52903 ▁flowery -52904 ▁germany -52905 ▁ghoshal -52906 ▁govpubs -52907 ▁huygens -52908 ▁journey -52909 ▁kashmir -52910 ▁leading -52911 ▁manoeuv -52912 ▁members -52913 ▁narsinh -52914 ▁neptune -52915 ▁olympic -52916 ▁opinion -52917 ▁opposed -52918 ▁reflect -52919 ▁sensing -52920 ▁shastra -52921 ▁showing -52922 ▁thermal -52923 ▁transit -52924 ▁youtube -52925 ▁अकर्मणः -52926 ▁अकाडेमी -52927 ▁अकालीदल -52928 ▁अक्कनाग -52929 ▁अग्रिमः -52930 ▁अजयपालः -52931 ▁अजयराजः -52932 ▁अजिण्ठा -52933 ▁अज्ञाता -52934 ▁अण्डजाः -52935 ▁अदापयत् -52936 ▁अधिकतरं -52937 ▁अधिकृतः -52938 ▁अधिकेषु -52939 ▁अध्यात् -52940 ▁अनुपमम् -52941 ▁अनुभवेन -52942 ▁अनुभूति -52943 ▁अनेनेति -52944 ▁अन्यजात -52945 ▁अन्यतमौ -52946 ▁अपत्यम् -52947 ▁अपराजित -52948 ▁अपरोक्ष -52949 ▁अप्रमाण -52950 ▁अभिनेतः -52951 ▁अभिमानः -52952 ▁अभिषेकं -52953 ▁अभिहिता -52954 ▁अभ्यस्य -52955 ▁अमर्त्य -52956 ▁अयमस्ति -52957 ▁अयमाशयः -52958 ▁अरण्येन -52959 ▁अर्पयति -52960 ▁अलप्पुळ -52961 ▁अलेप्पी -52962 ▁अल्फ्रे -52963 ▁अवगमनम् -52964 ▁अवताराः -52965 ▁अवधानम् -52966 ▁अवधूतेन -52967 ▁अवर्गीय -52968 ▁अवशेषैः -52969 ▁अवसरेषु -52970 ▁अश्रद्ध -52971 ▁अष्टभुज -52972 ▁असम्प्र -52973 ▁अहमदनगर -52974 ▁अहमदशाह -52975 ▁आकर्षत् -52976 ▁आक्षेपं -52977 ▁आगमापाय -52978 ▁आज्ञाम् -52979 ▁आण्डाळ् -52980 ▁आदर्शाः -52981 ▁आदित्यं -52982 ▁आदिवासी -52983 ▁आधुनिकः -52984 ▁आधुनिका -52985 ▁आपन्नाः -52986 ▁आफ्रीका -52987 ▁आभारतम् -52988 ▁आभ्यन्त -52989 ▁आम्रस्य -52990 ▁आरक्षका -52991 ▁आरक्षित -52992 ▁आर्काट् -52993 ▁आश्रयम् -52994 ▁आश्रयेण -52995 ▁इङ्ग्लि -52996 ▁इत्येकं -52997 ▁इन्द्रा -52998 ▁इष्टतमं -52999 ▁ईजिप्ट् -53000 ▁ईर्ष्या -53001 ▁उच्चतमः -53002 ▁उत्थानं -53003 ▁उत्सुकः -53004 ▁उदयपुरं -53005 ▁उदाहरति -53006 ▁उद्देशं -53007 ▁उद्योगे -53008 ▁उपग्रहं -53009 ▁उपजीव्य -53010 ▁उपनिषदा -53011 ▁उपरितने -53012 ▁उपलक्षण -53013 ▁उपलब्धो -53014 ▁उपविशतु -53015 ▁उपाकर्म -53016 ▁ऋणात्मक -53017 ▁ऋष्यमूक -53018 ▁एकरूपता -53019 ▁एकस्मिन -53020 ▁एकाग्रं -53021 ▁एतदवसरे -53022 ▁एतस्मिन -53023 ▁एतादृक् -53024 ▁एतावदेव -53025 ▁एतासाम् -53026 ▁ऑक्सीजन -53027 ▁ओडियालि -53028 ▁कक्ष्या -53029 ▁कनीयान् -53030 ▁कन्दुके -53031 ▁कन्यारा -53032 ▁करमचन्द -53033 ▁कर्मस्व -53034 ▁कलावित् -53035 ▁कल्याणि -53036 ▁काण्डाः -53037 ▁कामदेवः -53038 ▁कामनादि -53039 ▁कालशाकं -53040 ▁कालांशः -53041 ▁कीटबाधा -53042 ▁कीदृशम् -53043 ▁कीर्तनं -53044 ▁कुलशेखर -53045 ▁कुशाग्र -53046 ▁कूर्दकः -53047 ▁कृच्छ्र -53048 ▁कृतायाः -53049 ▁कृष्णम् -53050 ▁कोन्स्ट -53051 ▁कौरवान् -53052 ▁कौशाम्ब -53053 ▁क्रियेत -53054 ▁क्वाण्ट -53055 ▁क्षमाया -53056 ▁क्षयरोग -53057 ▁क्षीरम् -53058 ▁खाद्यम् -53059 ▁ख्रिष्ट -53060 ▁गन्तव्य -53061 ▁गन्धस्य -53062 ▁गमनागमन -53063 ▁गाण्डीव -53064 ▁गायन्ती -53065 ▁गीर्वाण -53066 ▁गुणितम् -53067 ▁गुरुणां -53068 ▁गुरुभिः -53069 ▁गुवाहटी -53070 ▁गोकर्णं -53071 ▁गोमायुः -53072 ▁गोरखपुर -53073 ▁गोरम्भः -53074 ▁गोहत्या -53075 ▁ग्रीवां -53076 ▁चक्रतुः -53077 ▁चक्षुषी -53078 ▁चण्डीगड -53079 ▁चर्मरोग -53080 ▁चलदस्ति -53081 ▁चलित्वा -53082 ▁चालितम् -53083 ▁चावुण्ड -53084 ▁चितवान् -53085 ▁चित्रेण -53086 ▁चिन्तये -53087 ▁चेत्त्व -53088 ▁जङ्गबहा -53089 ▁जनकपुरी -53090 ▁जनगणतेः -53091 ▁जनिमलभत -53092 ▁जयगोपाल -53093 ▁जयरामन् -53094 ▁जलधाराः -53095 ▁जलमार्ग -53096 ▁जलवायोः -53097 ▁जलसञ्चय -53098 ▁जलाभावः -53099 ▁जलाशयाः -53100 ▁जवहरलाल -53101 ▁जातीयाः -53102 ▁जिजीविष -53103 ▁जिनालयौ -53104 ▁जीवाणवः -53105 ▁जीविताः -53106 ▁ज्वरपीड -53107 ▁टाइम्स् -53108 ▁टीकायाः -53109 ▁डॉक्टर् -53110 ▁तत्पराः -53111 ▁तथात्वे -53112 ▁तथ्यस्य -53113 ▁तदुत्तर -53114 ▁तद्विना -53115 ▁तन्त्रे -53116 ▁तमेशवीय -53117 ▁तापीनदी -53118 ▁तालिबान -53119 ▁तिरुप्प -53120 ▁तिष्ठतः -53121 ▁तुलायाः -53122 ▁तृप्तिक -53123 ▁तोरणानि -53124 ▁त्विमां -53125 ▁दग्धबीज -53126 ▁दण्डिना -53127 ▁दर्शयन् -53128 ▁दशमशतके -53129 ▁दिवङगतः -53130 ▁दीर्घम् -53131 ▁दुःखमेव -53132 ▁दुःखिनः -53133 ▁दुर्बलः -53134 ▁दुर्लभं -53135 ▁दुर्लभा -53136 ▁दूरसञ्च -53137 ▁दृढरथेन -53138 ▁देवतासु -53139 ▁देवनागर -53140 ▁देवर्षि -53141 ▁देहात्म -53142 ▁द्विशतं -53143 ▁द्वीतीय -53144 ▁धर्मपुर -53145 ▁धावनानि -53146 ▁ध्येयम् -53147 ▁ध्रुवम् -53148 ▁नवीनस्य -53149 ▁नवेम्बर -53150 ▁नागपुरे -53151 ▁नाथालाल -53152 ▁नारायणी -53153 ▁नार्हसि -53154 ▁नाशितम् -53155 ▁नासायाः -53156 ▁निधानम् -53157 ▁निधीयते -53158 ▁निबद्धः -53159 ▁निर्णीत -53160 ▁निर्ममे -53161 ▁निर्मले -53162 ▁निर्वाप -53163 ▁निवर्ति -53164 ▁निवेद्य -53165 ▁निषेधम् -53166 ▁नीतीनां -53167 ▁नूतनजिन -53168 ▁नेमिनाथ -53169 ▁नैकानां -53170 ▁नैष्ठिक -53171 ▁नोय्यल् -53172 ▁नौकायां -53173 ▁न्यूनेन -53174 ▁पञ्चदशा -53175 ▁पञ्चवटी -53176 ▁पट्टाभि -53177 ▁पदवीधरा -53178 ▁पद्धतयः -53179 ▁पनसफलम् -53180 ▁पब्लिक् -53181 ▁परमर्दि -53182 ▁परिगणनं -53183 ▁परिचयम् -53184 ▁परिमितः -53185 ▁पर्यायः -53186 ▁पलायनम् -53187 ▁पवित्री -53188 ▁पवित्रे -53189 ▁पाण्डवः -53190 ▁पातञ्जल -53191 ▁पापकर्म -53192 ▁पावापुर -53193 ▁पाषाणाः -53194 ▁पियरमेड -53195 ▁पीतवर्ण -53196 ▁पुणेनगर -53197 ▁पुनर्नव -53198 ▁पुरातनी -53199 ▁पुरुषाय -53200 ▁पुष्पम् -53201 ▁पृथ्वीं -53202 ▁पोतनपुर -53203 ▁प्रचलनं -53204 ▁प्रचलने -53205 ▁प्रचलन् -53206 ▁प्रजासु -53207 ▁प्रणीतं -53208 ▁प्रत्यग -53209 ▁प्रधानी -53210 ▁प्रधाने -53211 ▁प्रपश्य -53212 ▁प्रबलता -53213 ▁प्रमेयः -53214 ▁प्रवेशो -53215 ▁प्रसह्य -53216 ▁प्राहुः -53217 ▁प्रियतम -53218 ▁प्रेरित -53219 ▁प्रोटीन -53220 ▁फुटमितं -53221 ▁फैजाबाद -53222 ▁बङ्गालः -53223 ▁बच्चनेन -53224 ▁बन्धस्य -53225 ▁बन्नेरु -53226 ▁बहुचर्च -53227 ▁बहुभिर् -53228 ▁बहुविधा -53229 ▁बांसवाड -53230 ▁बागेवाड -53231 ▁बादरायण -53232 ▁बालकान् -53233 ▁बीजापुर -53234 ▁बृहत्या -53235 ▁ब्रविजय -53236 ▁भक्तिरस -53237 ▁भट्टोजि -53238 ▁भद्राचल -53239 ▁भवदस्ति -53240 ▁भागवतरु -53241 ▁भाग्यम् -53242 ▁भावन्ति -53243 ▁भाषाप्र -53244 ▁भीमानदी -53245 ▁भूमिकां -53246 ▁भेदभावं -53247 ▁भोजराजः -53248 ▁भ्रष्टः -53249 ▁भ्रातृज -53250 ▁मंगलयान -53251 ▁मण्डेला -53252 ▁मथुरातः -53253 ▁मद्यपान -53254 ▁मधुराणि -53255 ▁मध्यमम् -53256 ▁मनोजस्य -53257 ▁मनोज्ञा -53258 ▁मन्त्रं -53259 ▁मयूरस्य -53260 ▁मरुदेवी -53261 ▁मर्त्यः -53262 ▁मलप्रभा -53263 ▁मलेष्या -53264 ▁महत्तमं -53265 ▁महत्तरं -53266 ▁महानवमी -53267 ▁महापुरु -53268 ▁महाव्या -53269 ▁महासचिव -53270 ▁माण्डूक -53271 ▁मातुश्च -53272 ▁मात्रम् -53273 ▁मात्राः -53274 ▁मानुषम् -53275 ▁मान्यते -53276 ▁मारिषस् -53277 ▁मित्राव -53278 ▁मीमांसक -53279 ▁मीराबाई -53280 ▁मुङ्गेर -53281 ▁मुदवीडु -53282 ▁मूल्येन -53283 ▁मृत्युर -53284 ▁मेघदूते -53285 ▁मेघनादं -53286 ▁मेलनस्य -53287 ▁यजमानाय -53288 ▁यतचित्त -53289 ▁यथार्थः -53290 ▁यस्मान् -53291 ▁रक्षितं -53292 ▁रक्षितु -53293 ▁रचयामास -53294 ▁रत्नप्र -53295 ▁रत्यादे -53296 ▁रन्ध्रं -53297 ▁रहस्येन -53298 ▁राजगृही -53299 ▁राजमाता -53300 ▁रात्रेः -53301 ▁रामण्णः -53302 ▁रामनवमी -53303 ▁रुचिकरी -53304 ▁रुपकेषु -53305 ▁रेखायां -53306 ▁लशुनस्य -53307 ▁लिमिटेड -53308 ▁लीनियस् -53309 ▁लेखानां -53310 ▁लोकोद्ध -53311 ▁वक्तव्य -53312 ▁वचनानां -53313 ▁वज्रस्य -53314 ▁वरदानेन -53315 ▁वरद्वयं -53316 ▁वर्णभेद -53317 ▁वर्णान् -53318 ▁वर्णेषु -53319 ▁वाक्यपद -53320 ▁वाञ्छति -53321 ▁वाद्यम् -53322 ▁वायुभिः -53323 ▁वायुयान -53324 ▁वासिष्ठ -53325 ▁विकल्पः -53326 ▁विकारम् -53327 ▁विघ्नम् -53328 ▁विजयाभि -53329 ▁विजातीय -53330 ▁विजृम्भ -53331 ▁विठ्ठलः -53332 ▁विदार्य -53333 ▁विद्वद् -53334 ▁विधिवशः -53335 ▁विनियोज -53336 ▁विनिर्म -53337 ▁विपर्यय -53338 ▁विमुच्य -53339 ▁विलुप्त -53340 ▁विवाहाः -53341 ▁विवृत्य -53342 ▁विवेकवि -53343 ▁विष्णोर -53344 ▁वीरगतिं -53345 ▁वृद्धेः -53346 ▁वृषभान् -53347 ▁वेदकाले -53348 ▁वेयगाने -53349 ▁वैश्याः -53350 ▁व्यधात् -53351 ▁व्यसनम् -53352 ▁व्रणितः -53353 ▁शब्देषु -53354 ▁शरीरमेव -53355 ▁शरीराद् -53356 ▁शाकल्यः -53357 ▁शाण्डिल -53358 ▁शातवाहन -53359 ▁शान्तिक -53360 ▁शान्तेः -53361 ▁शासनसभा -53362 ▁शिक्षाव -53363 ▁शिरांसि -53364 ▁शिलानां -53365 ▁शिशुनाऴ -53366 ▁शिष्टाः -53367 ▁शुष्काः -53368 ▁शूद्रकः -53369 ▁शूद्राः -53370 ▁शैत्यम् -53371 ▁श्मशाने -53372 ▁श्मश्रु -53373 ▁श्यामला -53374 ▁श्रीमन् -53375 ▁श्रीलोक -53376 ▁श्लिष्ट -53377 ▁श्लोकम् -53378 ▁श्वशुरः -53379 ▁षट्स्थल -53380 ▁संग्राम -53381 ▁संजातम् -53382 ▁संवृत्त -53383 ▁संवेदना -53384 ▁संसाध्य -53385 ▁संहत्या -53386 ▁सकलकर्म -53387 ▁सक्षमाः -53388 ▁सङ्गृह् -53389 ▁सङ्घटित -53390 ▁सङ्घट्ट -53391 ▁सचिवसम् -53392 ▁सज्जतां -53393 ▁सतीप्रथ -53394 ▁सदस्यता -53395 ▁सन्तूर् -53396 ▁समञ्जनं -53397 ▁समन्वित -53398 ▁समस्ताः -53399 ▁समानमेव -53400 ▁समानानि -53401 ▁समारब्ध -53402 ▁समीपस्य -53403 ▁समुच्चय -53404 ▁समुदायः -53405 ▁समृद्धि -53406 ▁सरोवरतः -53407 ▁सर्पान् -53408 ▁सर्वकाल -53409 ▁साधनायै -53410 ▁साधनीयः -53411 ▁साधारणः -53412 ▁साहितिः -53413 ▁सिध्दाः -53414 ▁सियाचिन -53415 ▁सुविधाः -53416 ▁सूचिताः -53417 ▁सूर्यम् -53418 ▁सूर्याय -53419 ▁सेण्टर् -53420 ▁सेवनात् -53421 ▁सेवफलम् -53422 ▁सोसाइटी -53423 ▁सौविध्य -53424 ▁स्कान्द -53425 ▁स्टडीस् -53426 ▁स्थगितं -53427 ▁स्थगिता -53428 ▁स्थितैः -53429 ▁स्थौल्य -53430 ▁स्नातकः -53431 ▁स्नायवः -53432 ▁स्वभावे -53433 ▁स्वान्त -53434 ▁हलायुधः -53435 ▁हिनस्ति -53436 ▁हिस्टरि -53437 ▁हेग्गडे -53438 ▁हेमन्तः -53439 ▁१९३१तमे -53440 ▁१९४७तमे -53441 ▁१९५२तमे -53442 ▁१९५३तमे -53443 ▁१९५८तमे -53444 ▁१९७५तमे -53445 ▁१९७९तमे -53446 ▁१९९१तमे -53447 ▁१९९२तमे -53448 ▁२००५तमे -53449 ▁সাহিত্য -53450 ▁ಪ್ರಯತ್ನ -53451 ▁ವ್ಯಕ್ತಿ -53452 comitance -53453 consonant -53454 nominated -53455 philosoph -53456 upalabdhi -53457 अधिगच्छति -53458 कथानुसारं -53459 कन्दुकस्य -53460 करणाधिकरण -53461 कर्तृत्वे -53462 कर्मणस्ते -53463 काव्यरसाः -53464 काशीतितमं -53465 किल्बिषैः -53466 कृत्स्नम् -53467 कॉङ्ग्रेस -53468 क्षेत्रैः -53469 क्ष्यन्ति -53470 गञ्जनगरम् -53471 गरीबोम्मन -53472 गुजरातस्य -53473 गुल्बर्गा -53474 चतुष्टयेन -53475 चिकित्सया -53476 चेन्नकेशव -53477 च्छात्राः -53478 च्छायायां -53479 जलबन्धात् -53480 जीवर्यस्य -53481 तात्पर्यं -53482 तिरिक्तम् -53483 तुल्यकालि -53484 त्रिशतस्य -53485 त्वाकर्षण -53486 दिवसत्वेन -53487 दिश्यन्ते -53488 दीक्षितेन -53489 देवस्थानं -53490 देवालयेषु -53491 देशभक्ताः -53492 द्धर्मस्य -53493 द्रष्टुम् -53494 द्वर्षाणि -53495 द्वीपानां -53496 धिकारिभिः -53497 नवरत्नानि -53498 नाथतीर्थः -53499 निमित्ताय -53500 निर्मापकः -53501 निर्वहणम् -53502 न्यायालये -53503 परमात्मनः -53504 परिवर्तने -53505 परिवहनस्य -53506 पालनार्थं -53507 पुरग्रामे -53508 पूर्वकात् -53509 पूर्वदिशि -53510 प्रकरणानि -53511 प्रकाशनम् -53512 प्रदीपिका -53513 प्रभेदस्य -53514 प्रवाहितः -53515 प्रशासनेन -53516 प्रसङ्गेन -53517 प्रस्तावं -53518 प्राचीनम् -53519 प्रामाण्य -53520 बालिकानां -53521 मण्डलानां -53522 महामार्गः -53523 महासागरेण -53524 महोत्सवम् -53525 मिथ्यात्व -53526 मृत्तिकया -53527 यदुकुलस्य -53528 यिष्यन्ते -53529 रक्षार्थं -53530 राजमार्गः -53531 राज्ञ्याः -53532 रामचन्द्र -53533 राशिवत्सु -53534 लिफोर्निय -53535 वक्रोक्ति -53536 वक्ष्यामि -53537 वर्णाश्रम -53538 वस्तुभ्यः -53539 वस्त्रस्य -53540 वानप्रस्थ -53541 वृत्तान्त -53542 वेदनायाम् -53543 वैविध्यम् -53544 व्यञ्जनम् -53545 व्यवस्थया -53546 व्यापारेण -53547 शब्दादीन् -53548 शस्त्रस्य -53549 शास्त्रिण -53550 श्रीलङ्का -53551 श्रेष्ठाः -53552 षट्त्रिंश -53553 संज्ञायाः -53554 संयुक्ताः -53555 सङ्ग्रहणं -53556 सभानिर्वा -53557 समन्विताः -53558 समुद्रात् -53559 सम्पत्तिं -53560 सर्वकाराय -53561 साधनार्थं -53562 स्तस्मिन् -53563 स्पष्टतया -53564 स्मारकस्य -53565 स्वरूपाणि -53566 स्वामिभिः -53567 ाद्वीपस्य -53568 ानगर्याम् -53569 ानुक्रमणी -53570 ान्तर्गता -53571 ान्दोलनेन -53572 ापूर्वकम् -53573 ाभिप्रायः -53574 ामहोत्सवे -53575 ायामासीत् -53576 ायुर्वेदः -53577 िक्रमनाशः -53578 ृतुलसानां -53579 ोत्पत्तेः -53580 ोत्पादनाय -53581 ोपयोगिनां -53582 ोपानत्काः -53583 ्यनन्तरम् -53584 োপাধ্যায় -53585 ▁alveolar -53586 ▁anderson -53587 ▁benefits -53588 ▁classics -53589 ▁collapse -53590 ▁compound -53591 ▁consists -53592 ▁cucumber -53593 ▁descript -53594 ▁division -53595 ▁dynamics -53596 ▁guardian -53597 ▁himachal -53598 ▁industry -53599 ▁instance -53600 ▁javanese -53601 ▁kashmiri -53602 ▁laureate -53603 ▁linguist -53604 ▁nebraska -53605 ▁nicaragu -53606 ▁notation -53607 ▁oklahoma -53608 ▁pakistan -53609 ▁politics -53610 ▁presence -53611 ▁provided -53612 ▁signific -53613 ▁teaching -53614 ▁tropical -53615 ▁अकीर्तिं -53616 ▁अकीर्तिः -53617 ▁अक्षिपत् -53618 ▁अगृह्णत् -53619 ▁अग्निकार -53620 ▁अङ्गाङ्ग -53621 ▁अतिमहत्व -53622 ▁अतिसफलम् -53623 ▁अत्युच्च -53624 ▁अधर्मस्य -53625 ▁अधस्तात् -53626 ▁अधिकजनाः -53627 ▁अधिकारम् -53628 ▁अधियज्ञः -53629 ▁अध्यायैः -53630 ▁अध्येतुं -53631 ▁अनन्तनाग -53632 ▁अनुकूलाः -53633 ▁अनुभवामः -53634 ▁अनुरक्तः -53635 ▁अनुरोधेन -53636 ▁अनुवैद्य -53637 ▁अनुस्नात -53638 ▁अन्वभवन् -53639 ▁अपरिमितं -53640 ▁अपूर्णम् -53641 ▁अपूर्वाः -53642 ▁अपेक्षां -53643 ▁अप्रस्तु -53644 ▁अप्राप्य -53645 ▁अभिजायते -53646 ▁अभिज्ञाय -53647 ▁अभिधानम् -53648 ▁अभिनीतम् -53649 ▁अभिवृध्द -53650 ▁अभिहितम् -53651 ▁अमेरिकीय -53652 ▁अम्मायाः -53653 ▁अरकलगूडु -53654 ▁अरण्यस्य -53655 ▁अर्णोराज -53656 ▁अर्धनारी -53657 ▁अलङ्कारा -53658 ▁अलुण्ठत् -53659 ▁अल्पीयसि -53660 ▁अल्पेनैव -53661 ▁अवगमनमेव -53662 ▁अवर्धयत् -53663 ▁अवर्धयन् -53664 ▁अव्ययस्य -53665 ▁अशुद्धयः -53666 ▁अष्टमस्य -53667 ▁असामान्य -53668 ▁आकर्षकाः -53669 ▁आक्षिप्त -53670 ▁आक्षेपाः -53671 ▁आगतमस्ति -53672 ▁आचार्याय -53673 ▁आध्यक्षे -53674 ▁आरम्भिकं -53675 ▁आसक्तिम् -53676 ▁इच्छन्तः -53677 ▁इतिहासेन -53678 ▁इत्युपरि -53679 ▁इन्द्रम् -53680 ▁ईटानगरम् -53681 ▁उच्यमानं -53682 ▁उत्थाप्य -53683 ▁उत्सांसि -53684 ▁उत्सुकाः -53685 ▁उद्धृताः -53686 ▁उद्यमेषु -53687 ▁उपदिष्टा -53688 ▁उपन्यासः -53689 ▁उपविष्टा -53690 ▁उपसंहारं -53691 ▁उष्णरक्त -53692 ▁एतस्माद् -53693 ▁एलिजबेत् -53694 ▁एवोक्तम् -53695 ▁कक्षायाः -53696 ▁कन्याभिः -53697 ▁कर्णाटाक -53698 ▁कर्तव्ये -53699 ▁कवितानां -53700 ▁कवितायाः -53701 ▁कागिनेले -53702 ▁काफीबीजं -53703 ▁कामराजेन -53704 ▁कामाख्या -53705 ▁कारणादेव -53706 ▁कार्त्स् -53707 ▁कार्यालय -53708 ▁कालभैरवः -53709 ▁काव्यानु -53710 ▁काश्मीरः -53711 ▁कासरगोडु -53712 ▁कुमारस्य -53713 ▁कुर्वाणो -53714 ▁कुसुमितः -53715 ▁कृतवर्मा -53716 ▁केचित्तु -53717 ▁कैवल्यम् -53718 ▁कोटिशिला -53719 ▁कोट्टायम -53720 ▁कोरटगेरे -53721 ▁कोलोराडो -53722 ▁कौटिल्यः -53723 ▁क्लेशान् -53724 ▁क्षमन्ते -53725 ▁क्षमायाः -53726 ▁क्षारातु -53727 ▁क्षीरस्य -53728 ▁ख्यातिम् -53729 ▁गङ्गाधरः -53730 ▁गङ्गासती -53731 ▁गच्छन्तं -53732 ▁गच्छन्तु -53733 ▁गडचिरोली -53734 ▁गमनावसरे -53735 ▁गात्रस्य -53736 ▁गान्धारः -53737 ▁गुग्गुलु -53738 ▁गुण्टूरु -53739 ▁गुरुनानक -53740 ▁गृहस्थान -53741 ▁गोन्दिया -53742 ▁गोरखपुरे -53743 ▁ग्रन्थैः -53744 ▁ग्रस्ताः -53745 ▁ग्रहणीयः -53746 ▁ग्रामान् -53747 ▁घटनानाम् -53748 ▁घोषणायाः -53749 ▁चक्रपाणि -53750 ▁चतुर्थम् -53751 ▁चन्दनस्य -53752 ▁चन्द्रमा -53753 ▁चन्द्रमौ -53754 ▁चिताभस्म -53755 ▁चिदंबरेण -53756 ▁चिन्तयतु -53757 ▁चैतन्यम् -53758 ▁च्यवन्ते -53759 ▁जनसम्मर् -53760 ▁जन्मबन्ध -53761 ▁जन्ममानं -53762 ▁जबलपुरम् -53763 ▁जयचामराज -53764 ▁जयतीर्थः -53765 ▁जलयानस्य -53766 ▁जागरूकता -53767 ▁जागरूकाः -53768 ▁जिततैलम् -53769 ▁जीवनशैली -53770 ▁जीवनेऽपि -53771 ▁जीवितवती -53772 ▁जोकोविक् -53773 ▁जोगजलपात -53774 ▁ज्ञातारः -53775 ▁ज्ञानिनो -53776 ▁ज्येष्ठो -53777 ▁झुञ्झुनु -53778 ▁डिप्लोमा -53779 ▁डिब्रुगढ -53780 ▁तज्ज्ञान -53781 ▁तडागानां -53782 ▁तदुत्तरं -53783 ▁तिरुक्को -53784 ▁त्रयोदशः -53785 ▁त्रिविधो -53786 ▁दक्षप्रज -53787 ▁दन्तेवाड -53788 ▁दर्शनीया -53789 ▁दलितानां -53790 ▁दाण्डेली -53791 ▁दिग्भ्यः -53792 ▁दिनचर्या -53793 ▁दिव्यान् -53794 ▁दीर्घतमः -53795 ▁दुःखानां -53796 ▁दुन्दुभि -53797 ▁दुर्बलाः -53798 ▁दुर्व्यस -53799 ▁देशविदेश -53800 ▁देशसेवां -53801 ▁देहान्तः -53802 ▁द्युलोके -53803 ▁द्योतकम् -53804 ▁द्वादशसु -53805 ▁धनिकानां -53806 ▁धनुर्धरः -53807 ▁ध्रुवस्य -53808 ▁नल्गोण्ड -53809 ▁नागरिकैः -53810 ▁नाटकानां -53811 ▁नाडीशोधन -53812 ▁नात्यजत् -53813 ▁नान्यत्र -53814 ▁नामक्कले -53815 ▁नाम्नापि -53816 ▁नालदेहरा -53817 ▁निक्षेपः -53818 ▁निबद्धाः -53819 ▁नियंत्रण -53820 ▁निर्झराः -53821 ▁निर्णयति -53822 ▁निर्णायक -53823 ▁निर्देशो -53824 ▁निर्वहन् -53825 ▁निवसितुं -53826 ▁निवारणम् -53827 ▁निष्ठयोः -53828 ▁निष्णातः -53829 ▁नीलकण्ठः -53830 ▁नूरजहान् -53831 ▁नोद्भवति -53832 ▁नौकायानं -53833 ▁न्यग्रोध -53834 ▁न्यायालय -53835 ▁पञ्चायतन -53836 ▁पट्टिकाः -53837 ▁परमानन्द -53838 ▁परशिवस्य -53839 ▁पराकाष्ठ -53840 ▁परिणामतः -53841 ▁परिणामाः -53842 ▁परित्याग -53843 ▁परिभाषां -53844 ▁परिभ्रमण -53845 ▁परेद्यवि -53846 ▁पर्यन्ते -53847 ▁पाण्डेयः -53848 ▁पितृभ्यः -53849 ▁पीपुल्स् -53850 ▁पुट्टराज -53851 ▁पुनःपुनः -53852 ▁पुनितवती -53853 ▁पुरुरवसः -53854 ▁पुरुषश्च -53855 ▁पुरूरवाः -53856 ▁पूर्वजैः -53857 ▁पूर्वतरं -53858 ▁पूर्वस्य -53859 ▁पूर्वानु -53860 ▁पेरियार् -53861 ▁पौराणिकी -53862 ▁प्रकाशकः -53863 ▁प्रकाशम् -53864 ▁प्रकाश्य -53865 ▁प्रतिदलं -53866 ▁प्रतिबोध -53867 ▁प्रतिमान -53868 ▁प्रतिषेध -53869 ▁प्रतीहार -53870 ▁प्रत्यभि -53871 ▁प्रत्याय -53872 ▁प्रथिताः -53873 ▁प्रदानम् -53874 ▁प्रपद्ये -53875 ▁प्रपाताः -53876 ▁प्रपूर्य -53877 ▁प्रबन्धं -53878 ▁प्रबन्धन -53879 ▁प्रबन्धे -53880 ▁प्रयत्ने -53881 ▁प्रयासेन -53882 ▁प्रयुञ्ज -53883 ▁प्रयोजना -53884 ▁प्रवचनम् -53885 ▁प्रश्नेन -53886 ▁प्रष्टुं -53887 ▁प्रसङ्गं -53888 ▁प्राज्ञः -53889 ▁प्रातिनि -53890 ▁प्राप्यत -53891 ▁प्रोक्तो -53892 ▁फलवर्द्ध -53893 ▁फिरोजशाह -53894 ▁बण्ट्वाळ -53895 ▁बन्धनस्य -53896 ▁बलरामस्य -53897 ▁बारदोलोई -53898 ▁बाल्यनाम -53899 ▁बिन्दुतः -53900 ▁बुधवासरे -53901 ▁बृहन्नगर -53902 ▁बोधयन्तः -53903 ▁बोम्मायी -53904 ▁बौद्धजैन -53905 ▁ब्ल्याक् -53906 ▁भक्तवत्स -53907 ▁भगवत्याः -53908 ▁भगवन्तम् -53909 ▁भगवानदास -53910 ▁भट्नागरः -53911 ▁भरतमुनेः -53912 ▁भवत्यत्र -53913 ▁भवनमस्ति -53914 ▁भवभूतिना -53915 ▁भवार्जुन -53916 ▁भागत्वेन -53917 ▁भागिनेयः -53918 ▁भारतीयगण -53919 ▁भावनानां -53920 ▁भावनायाः -53921 ▁भाष्याणि -53922 ▁भुवनगिरि -53923 ▁भूगोलस्य -53924 ▁भूपर्पटी -53925 ▁भूमार्गः -53926 ▁भूलोकस्य -53927 ▁भृङ्गराज -53928 ▁भोजनसमये -53929 ▁भोजनालये -53930 ▁मकरन्दःः -53931 ▁मङ्गोलिय -53932 ▁मदनुग्रह -53933 ▁मनुष्याय -53934 ▁मनुष्येन -53935 ▁मरणोत्तर -53936 ▁मरीचिकाः -53937 ▁महानिदेश -53938 ▁महापुराण -53939 ▁महासचिवः -53940 ▁महिलायाः -53941 ▁माण्डवगढ -53942 ▁मातृपितृ -53943 ▁मानचित्र -53944 ▁मार्तण्ड -53945 ▁मासद्वये -53946 ▁मासान्ते -53947 ▁मासिकस्य -53948 ▁मीटरदूरे -53949 ▁मीटरमितं -53950 ▁मुख्यनदी -53951 ▁मुष्टिका -53952 ▁मुसल्मान -53953 ▁मूर्खस्य -53954 ▁मूलरूपेण -53955 ▁मृतशरीरं -53956 ▁मेडिसिन् -53957 ▁मेलकर्ता -53958 ▁मैक्सिको -53959 ▁मोचयितुं -53960 ▁मोहिनिया -53961 ▁म्यूसियं -53962 ▁यच्छन्ती -53963 ▁यथार्थतः -53964 ▁यथार्थम् -53965 ▁यद्वस्तु -53966 ▁यशोमत्या -53967 ▁यष्टित्र -53968 ▁युज्यस्व -53969 ▁युवकानां -53970 ▁योगिनमेव -53971 ▁योग्यान् -53972 ▁योजनानां -53973 ▁योत्स्ये -53974 ▁योद्धुम् -53975 ▁रक्षितम् -53976 ▁रणाङ्गणे -53977 ▁रथयात्रा -53978 ▁रम्ज़ान् -53979 ▁रसतन्त्र -53980 ▁रसात्मकं -53981 ▁राजपुरुष -53982 ▁राज्यभार -53983 ▁रामदासेन -53984 ▁रामादेवी -53985 ▁रामानुजः -53986 ▁राष्ट्रह -53987 ▁रूपद्वयं -53988 ▁रोनाल्ड् -53989 ▁लाप्लास् -53990 ▁लालकृष्ण -53991 ▁लाल्गुडि -53992 ▁लिखितवती -53993 ▁लिङ्गराज -53994 ▁लुधियाना -53995 ▁लेतुवाया -53996 ▁लोहपिण्ड -53997 ▁वक्ष्यति -53998 ▁वक्ष्यते -53999 ▁वज्रासने -54000 ▁वनवासस्य -54001 ▁वर्णनस्य -54002 ▁वर्णनेषु -54003 ▁वर्णरञ्ज -54004 ▁वर्तमानो -54005 ▁वर्नियरक -54006 ▁वसन्तऋतौ -54007 ▁वसुन्धरा -54008 ▁वाच्यस्य -54009 ▁वात्सल्य -54010 ▁वादयन्ति -54011 ▁वादविवाद -54012 ▁वादिराजः -54013 ▁वार्त्ता -54014 ▁विख्यातं -54015 ▁विचारणीय -54016 ▁विचित्रं -54017 ▁विटामिन् -54018 ▁विदेशात् -54019 ▁विद्यासु -54020 ▁विद्वासः -54021 ▁विधेयकाः -54022 ▁विनष्टाः -54023 ▁विभागान् -54024 ▁विभावादि -54025 ▁विभूषितः -54026 ▁विमर्शकः -54027 ▁विमानानि -54028 ▁विमुक्ता -54029 ▁विमोचनम् -54030 ▁विलक्षणं -54031 ▁विवृतवती -54032 ▁विवेचनेन -54033 ▁विशिष्टे -54034 ▁विशिष्ठं -54035 ▁विश्रुतः -54036 ▁विषयोपरि -54037 ▁विस्तरणं -54038 ▁विहरन्ति -54039 ▁विहारस्य -54040 ▁वीणावादन -54041 ▁वीस्मान् -54042 ▁वृक्षान् -54043 ▁वृन्दावन -54044 ▁वेदनायाः -54045 ▁वेदेभ्यः -54046 ▁वैष्णवाः -54047 ▁व्यञ्जना -54048 ▁व्यनक्ति -54049 ▁व्यापारा -54050 ▁व्यापारि -54051 ▁व्याप्ति -54052 ▁शतकेभ्यः -54053 ▁शब्दकल्प -54054 ▁शाकाहारः -54055 ▁शाकुन्तल -54056 ▁शारीरिकी -54057 ▁शालिवाहन -54058 ▁शिक्षकैः -54059 ▁शिक्षिका -54060 ▁शिवरात्र -54061 ▁शीर्षकम् -54062 ▁शुष्काणि -54063 ▁श्चुत्वं -54064 ▁श्रमिकाः -54065 ▁श्रावितः -54066 ▁श्रीनगरं -54067 ▁श्रीमतां -54068 ▁श्रीवामन -54069 ▁श्रीविभु -54070 ▁श्रीषेणः -54071 ▁श्रृत्वा -54072 ▁संयोगात् -54073 ▁संयोजनम् -54074 ▁संवर्धते -54075 ▁संशोधनाय -54076 ▁संस्क्रत -54077 ▁संस्थयोः -54078 ▁संस्थातः -54079 ▁संस्थापक -54080 ▁सकर्मकाः -54081 ▁सङ्गीतरस -54082 ▁सतीचन्दन -54083 ▁सन्तमेरी -54084 ▁सप्तकाैश -54085 ▁सप्तमशतक -54086 ▁समग्रतया -54087 ▁समर्थानि -54088 ▁समर्पितं -54089 ▁समाप्तिं -54090 ▁समीक्षां -54091 ▁समीपस्थः -54092 ▁समुत्पाद -54093 ▁समुद्रेण -54094 ▁समूहानां -54095 ▁सम्पद्भर -54096 ▁सम्पूज्य -54097 ▁सम्यकतया -54098 ▁सर्वविधं -54099 ▁सर्वाभिः -54100 ▁सहस्रेषु -54101 ▁सहोदरस्य -54102 ▁सहोदर्यः -54103 ▁साभिमानं -54104 ▁सामविधान -54105 ▁सायुज्यं -54106 ▁साराभाय् -54107 ▁सिङ्गभूम -54108 ▁सीताफलम् -54109 ▁सीमाभागः -54110 ▁सूचनाप्र -54111 ▁सूचनायाः -54112 ▁सृष्टानि -54113 ▁सेवकानां -54114 ▁सेवार्थं -54115 ▁स्त्रियौ -54116 ▁स्थानयोः -54117 ▁स्थिरतां -54118 ▁स्पर्शेन -54119 ▁स्मृत्या -54120 ▁स्वकीयां -54121 ▁स्वचालित -54122 ▁स्वतंत्र -54123 ▁स्वभाष्य -54124 ▁स्वागतम् -54125 ▁स्वामिनं -54126 ▁स्वीकारे -54127 ▁स्वीचकार -54128 ▁स्वीयान् -54129 ▁हज़ारिका -54130 ▁हस्तगतम् -54131 ▁हाज्किन् -54132 ▁हिमनद्यः -54133 manuscript -54134 presenting -54135 आङ्ग्लभाषा -54136 आध्यात्मिक -54137 इत्यादीनां -54138 इदानीन्तनं -54139 उपत्यकायाः -54140 कार्येभ्यः -54141 क्कीजलपातः -54142 गन्धरायणम् -54143 गन्धर्वस्य -54144 ग्रन्थाश्च -54145 चक्रवर्तेः -54146 चीनादेशस्य -54147 ज्ञानयोगेन -54148 त्प्रेक्षा -54149 त्वाभावात् -54150 दिनाङ्कात् -54151 देवस्थानम् -54152 धर्मावलम्ब -54153 धारावाहिनी -54154 निस्थानकम् -54155 न्द्रियेषु -54156 न्वन्तरस्य -54157 पट्टिकायाः -54158 परमात्मनोः -54159 परिवर्तनेन -54160 पाकिस्थाने -54161 पाण्डवानां -54162 पादपरिमिता -54163 पृथ्वीराजः -54164 प्रणाल्यां -54165 प्रतिपादकं -54166 प्रतिपादनं -54167 प्रतिमानां -54168 प्रतिसहस्र -54169 प्रत्याहार -54170 प्रबलतायाः -54171 प्रवृत्ताः -54172 प्रवृत्तेः -54173 प्रशस्त्यै -54174 प्राधान्यं -54175 प्राधान्ये -54176 प्राप्तिम् -54177 प्रामाण्यं -54178 प्रियाणाम् -54179 बळ्ळापुरम् -54180 बुद्धिमान् -54181 बोधिसत्त्व -54182 भ्यासार्थं -54183 मण्डलत्वेन -54184 मरीचिकायाः -54185 मल्लक्रीडा -54186 योर्द्वयोः -54187 राघवेन्द्र -54188 रामदेवालयः -54189 विंशततितमं -54190 विश्वासस्य -54191 विषयत्वात् -54192 वृत्तान्तः -54193 व्यक्तीनां -54194 व्यवस्थापि -54195 व्यवहारेषु -54196 शक्यत्वात् -54197 शाकुन्तलम् -54198 शिलायुगस्य -54199 संस्कृतिम् -54200 संस्थानेषु -54201 सङ्ग्रहालय -54202 सम्भाविताः -54203 सरस्वत्याः -54204 हिन्दुधर्म -54205 ानुसन्धानं -54206 ान्तर्गताः -54207 ाप्रदेशेषु -54208 ाप्राप्तिः -54209 ारविवर्मणः -54210 िकाभिवृद्ध -54211 ोत्पादनेषु -54212 ोपचारपूजां -54213 ोपनिषदस्ति -54214 ▁aryabhata -54215 ▁aspirated -54216 ▁belonging -54217 ▁brawijaya -54218 ▁christian -54219 ▁democracy -54220 ▁described -54221 ▁dikshitar -54222 ▁discovery -54223 ▁friedrich -54224 ▁inconsist -54225 ▁inference -54226 ▁kandariya -54227 ▁magsaysay -54228 ▁princeton -54229 ▁professor -54230 ▁regarding -54231 ▁relations -54232 ▁telegraph -54233 ▁tendulkar -54234 ▁therefore -54235 ▁yousafzai -54236 ▁अग्रभागम् -54237 ▁अजयराजस्य -54238 ▁अज्ञात्वा -54239 ▁अदिलाबाद् -54240 ▁अद्वैतवेद -54241 ▁अधिकतमानि -54242 ▁अधिवक्तुः -54243 ▁अध्यक्षेण -54244 ▁अनानसफलम् -54245 ▁अनुगामिनः -54246 ▁अनुष्टुप् -54247 ▁अनुसरन्तः -54248 ▁अनेकवारम् -54249 ▁अन्तरात्म -54250 ▁अन्तवन्तः -54251 ▁अन्याभ्यः -54252 ▁अपरिगणय्य -54253 ▁अभिनन्दति -54254 ▁अयोध्यातः -54255 ▁अर्पयितुं -54256 ▁अल्पवयस्क -54257 ▁अव्ययीभाव -54258 ▁अशक्नुवन् -54259 ▁अश्वारोहि -54260 ▁असन्दिग्ध -54261 ▁आगामिदिने -54262 ▁आङ्ग्लान् -54263 ▁आचार्येषु -54264 ▁आत्मारामं -54265 ▁आदर्शभूतः -54266 ▁आधुनिकस्य -54267 ▁आन्तरिकजल -54268 ▁आमटेवर्यः -54269 ▁आरोग्यस्य -54270 ▁आविर्भावः -54271 ▁आविर्भूतः -54272 ▁आशीर्वादः -54273 ▁आश्रयन्ति -54274 ▁इतिवृत्तं -54275 ▁इत्यर्थम् -54276 ▁इत्यादीनी -54277 ▁इत्यारभ्य -54278 ▁इत्येतदेव -54279 ▁इत्येतासु -54280 ▁उक्तवन्तौ -54281 ▁उत्तरदिशे -54282 ▁उदरवेदनां -54283 ▁उदाघोषयत् -54284 ▁उद्घाटितः -54285 ▁उद्घोषितं -54286 ▁उद्घोषिता -54287 ▁उद्यानवनं -54288 ▁उद्यानवने -54289 ▁उद्युक्ता -54290 ▁उद्योगिनः -54291 ▁उद्योगेषु -54292 ▁उपवेष्टुं -54293 ▁उपसभापतेः -54294 ▁ऋग्मन्त्र -54295 ▁ऋग्वेदात् -54296 ▁एकादश्याः -54297 ▁एतदनन्तरं -54298 ▁एन्स्टैन् -54299 ▁ऐतिहासिके -54300 ▁ऐश्वर्यम् -54301 ▁कथञ्चिदपि -54302 ▁कदलीफलरसः -54303 ▁कपिलमुनिः -54304 ▁करतलद्वयं -54305 ▁करुणानिधि -54306 ▁कर्तितानि -54307 ▁कानपुरस्य -54308 ▁कारवेल्लं -54309 ▁कार्यशैली -54310 ▁कार्यालयं -54311 ▁कालशाकस्य -54312 ▁कीर्त्यते -54313 ▁कुक्ष्याः -54314 ▁कुन्दापुर -54315 ▁कुम्राहार -54316 ▁कृतज्ञतां -54317 ▁कोडचाद्रि -54318 ▁कोयम्बटूर -54319 ▁क्रमाङ्कः -54320 ▁क्रमाङ्के -54321 ▁क्रयविक्र -54322 ▁क्रान्तिक -54323 ▁क्रिमिनाश -54324 ▁क्रुद्धाः -54325 ▁क्रैस्ताः -54326 ▁क्षेत्रों -54327 ▁खरहरप्रिय -54328 ▁खर्जूरस्य -54329 ▁गणराज्यम् -54330 ▁गणितज्ञाः -54331 ▁गद्यकाव्य -54332 ▁गम्भीरतया -54333 ▁गिरिकायाः -54334 ▁गुलिकायाः -54335 ▁गोपालकस्य -54336 ▁गौरवार्थं -54337 ▁ग्रन्थकार -54338 ▁चतुर्थस्य -54339 ▁चतुर्वर्ष -54340 ▁चतुष्पात् -54341 ▁चन्द्रपुर -54342 ▁चरकसंहिता -54343 ▁चातुर्येण -54344 ▁चारित्र्य -54345 ▁चालितवान् -54346 ▁चित्राङ्ग -54347 ▁चिन्तनानि -54348 ▁चिन्तयामः -54349 ▁चिन्तयामि -54350 ▁चैत्रमासः -54351 ▁चोरितवान् -54352 ▁जठराग्निः -54353 ▁जनजातीनां -54354 ▁जनसङ्घस्य -54355 ▁जलाभिषेकः -54356 ▁जलियावाला -54357 ▁जागरूकतया -54358 ▁जाम्बुवती -54359 ▁जिज्ञासां -54360 ▁जीर्णाङ्ग -54361 ▁जीवनाधारः -54362 ▁ज्योतिर्म -54363 ▁तत्रास्ति -54364 ▁तत्रोक्तं -54365 ▁तादृशीनां -54366 ▁तानसेनस्य -54367 ▁तिनसुकिया -54368 ▁तीक्ष्णाः -54369 ▁तीर्थहळ्ळ -54370 ▁तृतीयवारं -54371 ▁तेऽभिहिता -54372 ▁दशाश्वमेध -54373 ▁द्रष्टव्य -54374 ▁धर्मपत्नी -54375 ▁धर्मपदस्य -54376 ▁धर्माचरणं -54377 ▁धर्म्यात् -54378 ▁धार्मिकम् -54379 ▁नगरपालिका -54380 ▁नगरवासिनः -54381 ▁नरेन्द्रं -54382 ▁नवभागयुते -54383 ▁नाटकमिदम् -54384 ▁नाशितवान् -54385 ▁निकटवर्ती -54386 ▁नियतरूपेण -54387 ▁निरक्षराः -54388 ▁निरीक्षां -54389 ▁निरुक्तिः -54390 ▁निर्णीयते -54391 ▁निर्बन्धः -54392 ▁निर्लिप्त -54393 ▁निर्वहणम् -54394 ▁निवसितुम् -54395 ▁निवेदयामि -54396 ▁निश्शुल्क -54397 ▁निस्तारणं -54398 ▁निस्थानम् -54399 ▁नैयायिकाः -54400 ▁पञ्चरात्र -54401 ▁पञ्जीकरणं -54402 ▁पत्रकर्ता -54403 ▁पथिकावासे -54404 ▁पदच्युतिः -54405 ▁पदार्थयोः -54406 ▁पद्धत्याः -54407 ▁पद्मश्रीः -54408 ▁पद्मोत्तर -54409 ▁परवर्तिनः -54410 ▁पराक्रमेण -54411 ▁परामर्शम् -54412 ▁परिक्रमति -54413 ▁परित्यागः -54414 ▁परिभ्रमति -54415 ▁परिवर्तित -54416 ▁परिव्राजक -54417 ▁परिशीलनेन -54418 ▁पर्णानाम् -54419 ▁पर्यटकान् -54420 ▁पवित्राणि -54421 ▁पशुपालनम् -54422 ▁पादचारणाय -54423 ▁पादचारणेन -54424 ▁पारितोषिक -54425 ▁पुरुषवेषं -54426 ▁पुरोहिताः -54427 ▁पुष्पितां -54428 ▁पूर्णबलेन -54429 ▁पूर्वदिशः -54430 ▁पृच्छन्ति -54431 ▁पृथक्करणं -54432 ▁पृथ्व्यां -54433 ▁पृष्टभागे -54434 ▁पृष्ठभागं -54435 ▁पृष्ठभूमौ -54436 ▁पोर्चुगीस -54437 ▁प्रकाशनेन -54438 ▁प्रतिकूला -54439 ▁प्रतिवचनं -54440 ▁प्रथमदिना -54441 ▁प्रदूषकाः -54442 ▁प्रदूषितं -54443 ▁प्रदेशयोः -54444 ▁प्रधानस्य -54445 ▁प्रबन्धाः -54446 ▁प्रभेदस्य -54447 ▁प्रमाणितो -54448 ▁प्रमाणेषु -54449 ▁प्रयत्नैः -54450 ▁प्रयासरतः -54451 ▁प्रवृद्धे -54452 ▁प्रशस्यते -54453 ▁प्रसक्तिः -54454 ▁प्रसारणम् -54455 ▁प्रसारितः -54456 ▁प्रसारिता -54457 ▁प्रस्तावे -54458 ▁प्रस्तुते -54459 ▁प्राकृतम् -54460 ▁प्राणवायु -54461 ▁प्राणानां -54462 ▁प्राप्तिं -54463 ▁प्रारब्धं -54464 ▁प्रियङ्गु -54465 ▁प्रीमियर् -54466 ▁प्रोच्यते -54467 ▁फलस्वरूपं -54468 ▁फलितार्थः -54469 ▁फ़ेब्रवरी -54470 ▁फाल्सिप्य -54471 ▁फिलिपीन्स -54472 ▁फ्रेडरिक् -54473 ▁बाबासाहेब -54474 ▁बालकेभ्यः -54475 ▁बीदरनगरम् -54476 ▁बुभुक्षां -54477 ▁बृहत्तमम् -54478 ▁बेल्जियम् -54479 ▁बॉक्साइट् -54480 ▁बोधयितुम् -54481 ▁बोधयित्वा -54482 ▁ब्रह्मलोक -54483 ▁भगतसिंहेन -54484 ▁भरतपुरस्य -54485 ▁भारतदेशम् -54486 ▁भारतमातरं -54487 ▁भाष्यन्ते -54488 ▁भिक्षाटनं -54489 ▁भूतभविष्य -54490 ▁भैरवेश्वर -54491 ▁भोक्ष्यसे -54492 ▁भोमियादेव -54493 ▁मधुरैनगरे -54494 ▁मनुष्यान् -54495 ▁मन्त्रिणं -54496 ▁मन्त्रिणौ -54497 ▁मन्दगत्या -54498 ▁मरणदण्डनं -54499 ▁महादेवभाई -54500 ▁महाभाष्यं -54501 ▁महामार्गः -54502 ▁मातृभाषया -54503 ▁मातृवात्स -54504 ▁माधवदासेन -54505 ▁मारयितुम् -54506 ▁मिताक्षरा -54507 ▁मिथ्यात्व -54508 ▁मिलितवान् -54509 ▁मिलियनेर् -54510 ▁मुद्राणां -54511 ▁मुरुघामठः -54512 ▁मूडबिद्रि -54513 ▁मूलभूतानि -54514 ▁मूलव्याधौ -54515 ▁मेमोरियल् -54516 ▁मैसूरुराज -54517 ▁म्यूसियम् -54518 ▁यज्ञोपवीत -54519 ▁यमुनानगरं -54520 ▁योगदर्शनं -54521 ▁योगदानस्य -54522 ▁योगेश्वरः -54523 ▁योज्यन्ते -54524 ▁रक्तनालाः -54525 ▁रक्ष्यतां -54526 ▁रमाकान्तः -54527 ▁रवीन्द्रः -54528 ▁रष्यादेशे -54529 ▁राजगृहाणि -54530 ▁राजगोपाला -54531 ▁राजभवनस्य -54532 ▁राजस्थानी -54533 ▁राज्यभाषा -54534 ▁रामगुप्तः -54535 ▁रामदासस्य -54536 ▁रामनाथस्य -54537 ▁राराजन्ते -54538 ▁रिपब्लिक् -54539 ▁रोबर्टसन् -54540 ▁लालकृष्णा -54541 ▁वंशीयानां -54542 ▁वनप्रदेशे -54543 ▁वराहमिहिर -54544 ▁वर्त्मानु -54545 ▁वर्षपूर्व -54546 ▁वाक्यार्थ -54547 ▁वाणिज्यम् -54548 ▁वाद्यानां -54549 ▁वार्धक्ये -54550 ▁वासस्थानं -54551 ▁वास्तुकम् -54552 ▁विकसितानि -54553 ▁विक्रान्त -54554 ▁विग्रहराज -54555 ▁विग्रहस्य -54556 ▁विचारणीयः -54557 ▁विज्ञातुं -54558 ▁विज्ञानेन -54559 ▁विद्धातोः -54560 ▁विद्युतीय -54561 ▁विनिर्मित -54562 ▁विपश्चितो -54563 ▁विमुक्तये -54564 ▁विमुह्यति -54565 ▁विरचितस्य -54566 ▁विरेन्द्र -54567 ▁विवाहसमये -54568 ▁विव्रियते -54569 ▁विश्वधर्म -54570 ▁विस्मयकरं -54571 ▁वीरसेनस्य -54572 ▁वीराङ्गना -54573 ▁वुडफॉर्ड् -54574 ▁वेङकटनाथः -54575 ▁वेनेजुएला -54576 ▁वैदेशिकैः -54577 ▁वैद्यकीयं -54578 ▁वैद्यकीये -54579 ▁वैयाकरणाः -54580 ▁वैशाखमासे -54581 ▁वैश्यानां -54582 ▁व्यतिरेकः -54583 ▁व्यवस्थाः -54584 ▁व्याख्याः -54585 ▁व्याट्सन् -54586 ▁शताधिकानि -54587 ▁शताब्दस्य -54588 ▁शाकल्यस्य -54589 ▁शान्तवेरी -54590 ▁शिक्षायां -54591 ▁शिवपुराणे -54592 ▁शिवरामकार -54593 ▁शिवरामस्य -54594 ▁शिष्याणां -54595 ▁शीतलनाथेन -54596 ▁शुभारम्भः -54597 ▁शैत्यकालः -54598 ▁श्रान्तिं -54599 ▁श्रीरामेण -54600 ▁श्रोतॄणां -54601 ▁संयोजितम् -54602 ▁संरक्षितः -54603 ▁संवर्धिता -54604 ▁संसिद्धिं -54605 ▁संस्थानेन -54606 ▁सङ्केतयति -54607 ▁सञ्चारस्य -54608 ▁सञ्चालयति -54609 ▁सञ्चालितः -54610 ▁सञ्चालिते -54611 ▁सत्त्वात् -54612 ▁सन्तुलितं -54613 ▁सन्तृप्तः -54614 ▁सन्त्यत्र -54615 ▁सन्मार्गे -54616 ▁समापितवती -54617 ▁समाप्तिम् -54618 ▁समायान्ति -54619 ▁समीपस्थैः -54620 ▁समुद्रतटः -54621 ▁समुद्रतले -54622 ▁समुपलब्धो -54623 ▁सम्पादितं -54624 ▁सम्बन्धम् -54625 ▁सम्भवितुं -54626 ▁सम्भूतस्य -54627 ▁सम्मोहात् -54628 ▁सर्वविधाः -54629 ▁सर्वस्वम् -54630 ▁सर्वेश्वर -54631 ▁साक्षादेव -54632 ▁साधकेभ्यः -54633 ▁सान्त्वनं -54634 ▁सान्द्रता -54635 ▁सायणभाष्य -54636 ▁सार्थक्यं -54637 ▁सिङ्गापुर -54638 ▁सिद्धानां -54639 ▁सिन्धुनदी -54640 ▁सुमतिनाथः -54641 ▁सुरक्षायै -54642 ▁सुरक्षितः -54643 ▁सुराष्ट्र -54644 ▁सुष्ठुतया -54645 ▁सुस्पष्टं -54646 ▁सूक्ष्माः -54647 ▁सैन्यबलेन -54648 ▁स्कवॉड्रन -54649 ▁स्थगयितुं -54650 ▁स्थापनीयः -54651 ▁स्नानगृहं -54652 ▁स्फूर्तिं -54653 ▁स्वकीयानि -54654 ▁स्वग्रामे -54655 ▁स्वदेशस्य -54656 ▁स्वबुद्धि -54657 ▁स्वभाष्ये -54658 ▁स्वराणाम् -54659 ▁स्वसामर्थ -54660 ▁स्वैच्छिक -54661 ▁हकीकतरायं -54662 ▁हरिद्वारं -54663 ▁हस्ताक्षर -54664 ▁हिन्दुभिः -54665 ▁३६०दिवसाः -54666 worshipping -54667 आस्ट्रेलिया -54668 कलादृष्ट्या -54669 क्रिस्ताब्द -54670 गणकयन्त्रम् -54671 चक्रवर्तिना -54672 जातान्त्रिक -54673 जैनमन्दिरम् -54674 टिप्पण्याम् -54675 नन्दनतीर्थः -54676 नप्रक्रियया -54677 निस्थानकस्य -54678 न्यायालयस्य -54679 पञ्चाशत्तमे -54680 परिहारार्थं -54681 प्रवृत्तिम् -54682 प्रसिद्धानि -54683 प्राधान्यम् -54684 प्राध्यापकः -54685 ब्राह्मणेषु -54686 मन्त्रालयेन -54687 महाविद्यालय -54688 मातामन्दिरं -54689 मिदमेवास्ति -54690 रुचियुक्तम् -54691 शास्त्रमिति -54692 श्रोतव्यस्य -54693 संसाधनानाम् -54694 संस्कृतभाषा -54695 सञ्जयराजवंश -54696 सत्याग्रहाः -54697 समाजशास्त्र -54698 सुल्तानानां -54699 सोमेश्वरस्य -54700 ानगरमण्डलम् -54701 ानिधितीर्थः -54702 ान्तर्गतस्य -54703 ान्नैष्कर्म -54704 ासिद्धान्तः -54705 िकेन्द्राणि -54706 ▁*0000-0000 -54707 ▁000-00-000 -54708 ▁0000-0000) -54709 ▁biological -54710 ▁calotropis -54711 ▁definition -54712 ▁dispersion -54713 ▁krishnamur -54714 ▁nobelprize -54715 ▁politician -54716 ▁principles -54717 ▁production -54718 ▁protection -54719 ▁अकालीदलस्य -54720 ▁अक्षराणाम् -54721 ▁अजातशत्रुः -54722 ▁अतिमहत्त्व -54723 ▁अतीन्द्रिय -54724 ▁अत्युत्साह -54725 ▁अध्यात्मिक -54726 ▁अनन्तनाथेन -54727 ▁अनन्तरदिने -54728 ▁अनुयायिभिः -54729 ▁अनुसूचितजन -54730 ▁अन्तर्भूता -54731 ▁अन्धश्रद्ध -54732 ▁अन्विष्यति -54733 ▁अभावत्वात् -54734 ▁अभिनयार्थं -54735 ▁अयस्कान्तं -54736 ▁अरण्यव्याप -54737 ▁अलङ्कारिकः -54738 ▁अलवरमण्डलं -54739 ▁अवस्थायाम् -54740 ▁अविद्यायाः -54741 ▁अविनाशिनम् -54742 ▁अश्वग्रीवः -54743 ▁असोसियेषन् -54744 ▁अस्वीकृतम् -54745 ▁आक्रान्ताः -54746 ▁आक्स्फर्ड् -54747 ▁आगन्तव्यम् -54748 ▁आगमिष्यामि -54749 ▁आग्नेयभागे -54750 ▁आचार्याणां -54751 ▁आञ्जनेयस्य -54752 ▁आत्मलिङ्गं -54753 ▁आत्मारामेण -54754 ▁आत्मार्पणं -54755 ▁आन्दोलनेषु -54756 ▁आरब्धवन्तौ -54757 ▁आराध्यदेवी -54758 ▁आवश्यकताम् -54759 ▁इटलीदेशीयः -54760 ▁इतिहासविद् -54761 ▁इत्यादिकाः -54762 ▁इन्द्रियेण -54763 ▁उत्कीर्णम् -54764 ▁उत्तरायणम् -54765 ▁उत्तिष्ठति -54766 ▁उत्पन्नस्य -54767 ▁उत्पादिताः -54768 ▁उद्योगानां -54769 ▁उपयोक्तुम् -54770 ▁उपवेष्टुम् -54771 ▁उमामहेश्वर -54772 ▁उल्लिख्यते -54773 ▁एकैकस्मिन् -54774 ▁एकैकस्यापि -54775 ▁एषियाखण्डे -54776 ▁ओडिशीनृत्य -54777 ▁औन्नत्यस्य -54778 ▁औरङ्गाबाद् -54779 ▁औषधीयगुणाः -54780 ▁कर्तृत्वम् -54781 ▁कर्त्तव्या -54782 ▁कलाशालायां -54783 ▁कल्पयित्वा -54784 ▁काकतीयानां -54785 ▁कात्यायनेन -54786 ▁कादम्बर्यः -54787 ▁काफीचूर्णं -54788 ▁कारणमासीत् -54789 ▁कारितवन्तः -54790 ▁कार्यदर्शि -54791 ▁कार्यशालाः -54792 ▁कुठाराघातः -54793 ▁कुम्भकाराः -54794 ▁कुर्वन्नपि -54795 ▁कुर्वन्नेव -54796 ▁कृतनिश्चयः -54797 ▁केदारेश्वर -54798 ▁केन्द्रमपि -54799 ▁कौसल्यायाः -54800 ▁क्रयविक्रय -54801 ▁क्रियमाणम् -54802 ▁क्रियमाणाः -54803 ▁क्रियाशीलः -54804 ▁क्रीडनकानि -54805 ▁क्रीडाकूटः -54806 ▁क्रीडाकूटे -54807 ▁क्रीडापटवः -54808 ▁क्रीडायाम् -54809 ▁क्रीडार्थं -54810 ▁गङ्गासागरं -54811 ▁गङ्गास्नान -54812 ▁गङ्गैकोण्ड -54813 ▁गमिष्यन्ति -54814 ▁गान्धार्या -54815 ▁गुरुजनानां -54816 ▁गृह्यसूत्र -54817 ▁गोवाराज्यं -54818 ▁गोविन्दराज -54819 ▁गोविन्दस्य -54820 ▁घण्टाद्वयं -54821 ▁चन्द्रभागा -54822 ▁चलचित्रेषु -54823 ▁चातुर्वर्ण -54824 ▁चान्द्रमान -54825 ▁चित्ताकर्ष -54826 ▁चित्रगुप्त -54827 ▁चित्ररङ्गं -54828 ▁चिन्तयितुं -54829 ▁जन्मदात्री -54830 ▁जयतीर्थस्य -54831 ▁जलसङ्क्रमः -54832 ▁जलियन्वाला -54833 ▁जलोत्सांसि -54834 ▁जितशत्रुणा -54835 ▁जिनालयानां -54836 ▁जैनपरम्परा -54837 ▁जैनाचार्यः -54838 ▁ज्ञातमस्ति -54839 ▁ज्ञानरूपेण -54840 ▁ज्ञापयितुं -54841 ▁डार्विनस्य -54842 ▁डिग्रीसेल् -54843 ▁तण्डुलानां -54844 ▁तत्कालीनाः -54845 ▁तद्विरुद्ध -54846 ▁तन्त्रांशः -54847 ▁तन्मन्दिरं -54848 ▁तस्मिन्नपि -54849 ▁तूत्तुकुडी -54850 ▁तृणबदरफलम् -54851 ▁दायित्वानि -54852 ▁दार्शनिकाः -54853 ▁दूरदर्शनम् -54854 ▁द्यावापृथि -54855 ▁द्योतयन्ति -54856 ▁द्वादशवर्ष -54857 ▁द्वितीयश्च -54858 ▁द्वीपसमूहे -54859 ▁धनसाहाय्यं -54860 ▁धनुर्विद्य -54861 ▁धर्मसम्मूढ -54862 ▁धर्माधर्मा -54863 ▁धावितवन्तः -54864 ▁धूमशकटयाने -54865 ▁ध्वजारोहणं -54866 ▁नलचम्प्वाः -54867 ▁नवम्बरमासे -54868 ▁नागरकेभ्यः -54869 ▁नाच्चियार् -54870 ▁नाभविष्यत् -54871 ▁निर्गुण्डि -54872 ▁निर्णयानां -54873 ▁निर्मितेषु -54874 ▁निर्लिप्तः -54875 ▁निवासस्थान -54876 ▁निश्चिन्तः -54877 ▁निष्कासयति -54878 ▁निष्कासितः -54879 ▁निष्क्रियं -54880 ▁निष्ठावान् -54881 ▁नेतृत्वस्य -54882 ▁नैष्कर्म्य -54883 ▁पट्टम्माळ् -54884 ▁पद्मपुराणे -54885 ▁परमेश्वरेण -54886 ▁परम्पराणां -54887 ▁परिज्ञातुं -54888 ▁परिशीलयामः -54889 ▁परिष्कृत्य -54890 ▁पर्यवस्यति -54891 ▁पर्वतारोहण -54892 ▁पाकशालायां -54893 ▁पाकिस्तानी -54894 ▁पाणिग्रहणं -54895 ▁पाण्डुकवनं -54896 ▁पादपरिमितं -54897 ▁पालितवन्तः -54898 ▁पीड्यमानाः -54899 ▁पुत्ररत्नं -54900 ▁पुराणादिषु -54901 ▁पुरुषसिंहः -54902 ▁पुल्लिङ्गो -54903 ▁पुष्यमित्र -54904 ▁पूर्वतनस्य -54905 ▁पूर्ववर्ती -54906 ▁पोर्चुगीस् -54907 ▁प्रकल्पस्य -54908 ▁प्रकाशमानः -54909 ▁प्रचालिताः -54910 ▁प्रतिग्राह -54911 ▁प्रतिफलनम् -54912 ▁प्रतीयमानं -54913 ▁प्रत्यवदत् -54914 ▁प्रदर्शिते -54915 ▁प्रदेशानां -54916 ▁प्रदेशोऽयं -54917 ▁प्रभावशाली -54918 ▁प्रभावितम् -54919 ▁प्रमुच्यते -54920 ▁प्रयाणकाले -54921 ▁प्रयोजनानि -54922 ▁प्रवर्तनम् -54923 ▁प्रवर्तयति -54924 ▁प्रवर्तिता -54925 ▁प्रविष्टम् -54926 ▁प्रशास्तिः -54927 ▁प्रसार्यते -54928 ▁प्रस्थाप्य -54929 ▁प्रहास्यसि -54930 ▁प्राकृतिकी -54931 ▁प्राङ्गणम् -54932 ▁प्राचीनेषु -54933 ▁प्राचुर्यं -54934 ▁प्राजापत्य -54935 ▁प्राध्यापक -54936 ▁प्रापयितुं -54937 ▁प्राप्तवान -54938 ▁प्रामाणिकं -54939 ▁प्रेषितानि -54940 ▁प्लाक्षफलं -54941 ▁प्लास्टिक् -54942 ▁फलनिरपेक्ष -54943 ▁बजरङ्गदासः -54944 ▁बन्धयित्वा -54945 ▁बालगङ्गाधर -54946 ▁बाल्यजीवनं -54947 ▁बिस्मिलस्य -54948 ▁बीजगणितस्य -54949 ▁बुद्धिमत्त -54950 ▁बृहन्नन्दी -54951 ▁बेङगलूरुतः -54952 ▁ब्राह्मणाय -54953 ▁भक्तिभावेन -54954 ▁भल्लातकस्य -54955 ▁भागवतपुराण -54956 ▁भारतप्रवेश -54957 ▁भावप्रकाशे -54958 ▁भाष्यकाराः -54959 ▁भिन्नतायाः -54960 ▁मणिकर्णिका -54961 ▁मणिभद्रस्य -54962 ▁मदनमोहनस्य -54963 ▁मध्ययुगस्य -54964 ▁मन्त्राणाम -54965 ▁मरणोत्तरम् -54966 ▁मल्लयुद्धं -54967 ▁महानन्दिनः -54968 ▁महासागरस्य -54969 ▁मानवसंसाधन -54970 ▁मित्रेभ्यः -54971 ▁मिथ्याचारी -54972 ▁मीमांसायां -54973 ▁मृच्छकटिके -54974 ▁मैसूरुनगरं -54975 ▁मोहम्मदस्य -54976 ▁मोहिनीयाट् -54977 ▁युद्धस्थलं -54978 ▁रमणमहर्षिः -54979 ▁रामायणकाले -54980 ▁लम्बमानानि -54981 ▁ललितविग्रह -54982 ▁वदिष्यन्ति -54983 ▁वर्षपूर्वं -54984 ▁वसतिगृहाणि -54985 ▁वायव्यभागे -54986 ▁वासभोजनादि -54987 ▁वास्तविकता -54988 ▁विज्ञानिनी -54989 ▁विद्यमानैः -54990 ▁विद्यादानं -54991 ▁विभक्तवान् -54992 ▁विरूपाक्षः -54993 ▁विशाखपट्टण -54994 ▁विष्णुदेवः -54995 ▁विष्णुधर्म -54996 ▁विष्णुरिति -54997 ▁विस्मरन्ति -54998 ▁विस्मृतवती -54999 ▁वेणीसंहारे -55000 ▁वेदापौरुषे -55001 ▁वैज्ञानिका -55002 ▁व्यवहारस्य -55003 ▁शक्तिभद्रः -55004 ▁शत्रुघ्नेन -55005 ▁शब्दस्यापि -55006 ▁शर्ववर्मणा -55007 ▁शिष्येभ्यः -55008 ▁शुद्धतायाः -55009 ▁शैलप्रस्थः -55010 ▁श्रीनिवासः -55011 ▁श्रीमत्याः -55012 ▁श्रीसोमनाथ -55013 ▁श्लोकरूपेण -55014 ▁श्वेतवर्णः -55015 ▁षड्वर्षाणि -55016 ▁संयुक्ततया -55017 ▁संरक्षणस्य -55018 ▁संरक्षितम् -55019 ▁संस्थानानि -55020 ▁सत्याग्रहं -55021 ▁सनत्कुमारं -55022 ▁सप्तदशशतके -55023 ▁सफलतापूर्व -55024 ▁समर्पितानि -55025 ▁समाचारपत्र -55026 ▁समाजवादस्य -55027 ▁समुत्सुकाः -55028 ▁समुद्भूतम् -55029 ▁सम्पादनीया -55030 ▁सम्बोद्ध्य -55031 ▁सम्मिलन्ति -55032 ▁सर्वधर्मसम -55033 ▁सर्वव्यापि -55034 ▁सर्वस्मात् -55035 ▁सर्वस्वमपि -55036 ▁सर्वात्मना -55037 ▁सर्वोत्तमः -55038 ▁सागरनगरात् -55039 ▁साङ्ख्यिकी -55040 ▁साध्यमस्ति -55041 ▁सान्निध्ये -55042 ▁सामाजिकस्य -55043 ▁सिंहासनस्य -55044 ▁सिध्दान्तः -55045 ▁सुमतिनाथेन -55046 ▁सुल्तानस्य -55047 ▁सूक्ष्मजीव -55048 ▁सूर्यास्तः -55049 ▁सृष्टिकाले -55050 ▁सेवामकरोत् -55051 ▁सेवासंस्था -55052 ▁सैनिकेभ्यः -55053 ▁सोमवारपेटे -55054 ▁सौरकुटुम्ब -55055 ▁स्तम्भानां -55056 ▁स्त्रियाम् -55057 ▁स्थगितवान् -55058 ▁स्थानेभ्यः -55059 ▁स्थायिभावः -55060 ▁स्थितवन्तः -55061 ▁स्नातकपदवी -55062 ▁स्वाभिमानी -55063 ▁स्वास्थ्ये -55064 ▁हरिद्वारम् -55065 ▁हिन्दुजनाः -55066 ▁हिन्दूधर्म -55067 केन्द्रमेतत् -55068 खाम्बस्पर्धा -55069 गोवामण्डलस्य -55070 चलच्चित्रेषु -55071 दिनपर्यन्तम् -55072 देवीमन्दिरम् -55073 द्वाषष्टितमं -55074 धारावाहिकस्य -55075 धूमशकटमार्गः -55076 नरसिंहस्वामी -55077 निर्वहणार्थं -55078 निस्थानमस्ति -55079 न्यायशास्त्र -55080 पाकिस्थानस्य -55081 प्रक्षेपणस्य -55082 प्रवृत्तीनां -55083 प्राकृतिकदृश -55084 प्रौढशालायां -55085 ब्रह्मचर्यम् -55086 मतानुयायिनां -55087 मित्यभिधीयते -55088 विज्ञानविषये -55089 विद्याभ्यासः -55090 व्याख्यानस्य -55091 शतकपर्यन्तम् -55092 शास्त्राणाम् -55093 षड्विंशतिततं -55094 संरक्षणार्थं -55095 संस्कारविधिः -55096 समुद्रतीर्थः -55097 साक्षात्कारं -55098 सामाजिकगुणाः -55099 हिन्दुदेवताः -55100 ान्तर्गतानां -55101 ▁achievement -55102 ▁agriculture -55103 ▁buckminster -55104 ▁composition -55105 ▁corporation -55106 ▁hieroglyphs -55107 ▁illustrated -55108 ▁partnership -55109 ▁propagation -55110 ▁publication -55111 ▁subdivision -55112 ▁switzerland -55113 ▁अकोलामण्डलं -55114 ▁अक्टोबरमासे -55115 ▁अग्न्यस्त्र -55116 ▁अतिप्राचीना -55117 ▁अतिवृष्ट्या -55118 ▁अतिशयोक्तिः -55119 ▁अतीवसुन्दरः -55120 ▁अत्युत्तमनट -55121 ▁अत्रस्थानां -55122 ▁अधिकविचाराः -55123 ▁अनावृष्ट्या -55124 ▁अनुगृह्णाति -55125 ▁अपेक्षितानि -55126 ▁अप्राप्नोत् -55127 ▁अभिप्रायान् -55128 ▁अभिव्यक्तेः -55129 ▁अभ्यस्तवान् -55130 ▁अमेरिकादेशं -55131 ▁अविस्मरणीयं -55132 ▁अष्टादशशतके -55133 ▁आकाशमार्गेण -55134 ▁आकाशवाण्याः -55135 ▁आगमनानन्तरं -55136 ▁आङ्ग्लभाषां -55137 ▁आनन्दवर्धनः -55138 ▁आर्थिकरूपेण -55139 ▁आवश्यकतायां -55140 ▁आशीर्वादान् -55141 ▁आहारपद्धतिः -55142 ▁इत्याचक्षते -55143 ▁इत्युपाधिना -55144 ▁इत्येतेषाम् -55145 ▁ईरोडुमण्डलं -55146 ▁उत्तरदक्षिण -55147 ▁उत्पादनेऽपि -55148 ▁उत्प्रेक्षा -55149 ▁उदाहरणरूपेण -55150 ▁उद्गमस्थलम् -55151 ▁उद्गमस्थानं -55152 ▁उद्घाटयितुं -55153 ▁उद्घोषितानि -55154 ▁उद्देश्यानि -55155 ▁उपयोक्तव्यः -55156 ▁उपाध्यायस्य -55157 ▁ऋतुमनुसृत्य -55158 ▁एकतामूर्तिः -55159 ▁एकशताधिकद्व -55160 ▁एकशताधिकषट् -55161 ▁एतदतिरिक्तं -55162 ▁एरण्डतैलस्य -55163 ▁कर्गजोद्यमः -55164 ▁कषायमिश्रित -55165 ▁कस्तूरिमृगः -55166 ▁काङ्ग्रेस्प -55167 ▁कारणीभूतान् -55168 ▁कार्यकारिणी -55169 ▁कार्यकालस्य -55170 ▁किङ्कर्तव्य -55171 ▁किञ्चित्समय -55172 ▁कीर्तनानाम् -55173 ▁कुतुबुद्दीन -55174 ▁कुन्दाद्रिः -55175 ▁कुमारव्यासः -55176 ▁कुष्ठरोगस्य -55177 ▁कृष्णानद्या -55178 ▁केनडादेशस्य -55179 ▁केम्मण्णुगु -55180 ▁कोलकातानगरे -55181 ▁क्रमानुगतिः -55182 ▁क्रिस्टियन् -55183 ▁क्षात्रधर्म -55184 ▁खगोलशास्त्र -55185 ▁खाद्यविशेषं -55186 ▁गङ्गास्नानं -55187 ▁गच्छताकालेन -55188 ▁गणेशचतुर्थी -55189 ▁गदगमण्डलस्य -55190 ▁गर्भाधानस्य -55191 ▁गुरुतेजबहदू -55192 ▁गुरुमूर्तये -55193 ▁गोखलेमहोदयः -55194 ▁गोडचिनमल्कि -55195 ▁गोमतीनद्याः -55196 ▁ग्रन्थोऽयम् -55197 ▁ग्रामवासिनः -55198 ▁चतुरस्राकार -55199 ▁चतुर्नीरेयं -55200 ▁चिकित्सालयं -55201 ▁चिक्कदेवराज -55202 ▁जनसंख्यायाः -55203 ▁जन्मोत्सवम् -55204 ▁जयपुरमण्डलं -55205 ▁जीर्णोद्धरः -55206 ▁जीवजगदीश्वर -55207 ▁तडियाण्डमोल -55208 ▁तद्दृष्ट्वा -55209 ▁तन्मात्राणि -55210 ▁तिरुवळ्ळुवर -55211 ▁तीर्थरामस्य -55212 ▁त्रिंशत्तमे -55213 ▁त्रिपुरासुर -55214 ▁त्रिभुवनदास -55215 ▁दशममण्डलस्य -55216 ▁दिण्डुक्कल् -55217 ▁दिव्यवर्षम् -55218 ▁दुर्बलतायाः -55219 ▁दुर्व्यवहार -55220 ▁दुष्परिणामः -55221 ▁दृढविश्वासः -55222 ▁देशविदेशेषु -55223 ▁देहलीनगरस्य -55224 ▁धर्मस्थलस्य -55225 ▁ध्रुवसन्धिः -55226 ▁ध्वन्यालोके -55227 ▁नक्षत्राणां -55228 ▁नाटकस्यास्य -55229 ▁नारिकेलजलम् -55230 ▁नारिकेलतैले -55231 ▁निधिमन्त्री -55232 ▁निर्देशनस्य -55233 ▁निर्धनतायाः -55234 ▁निर्धारिताः -55235 ▁निर्मितानां -55236 ▁न्यायसभायाः -55237 ▁पतिपत्न्योः -55238 ▁पदार्थानाम् -55239 ▁परमात्मानम् -55240 ▁परिणामरूपेण -55241 ▁परिवर्तनशील -55242 ▁परिवर्त्तनं -55243 ▁पर्यटकानाम् -55244 ▁पर्यवर्तयत् -55245 ▁पश्चिमघट्टे -55246 ▁पश्चिमवङ्गे -55247 ▁पाण्डवपक्षे -55248 ▁पाश्चात्याः -55249 ▁पुत्रीत्वेन -55250 ▁पूतिनाशकस्य -55251 ▁पूर्वसूचनां -55252 ▁पोताश्रयस्य -55253 ▁प्रचारार्थं -55254 ▁प्रतिद्वादश -55255 ▁प्रतिनित्यं -55256 ▁प्रथमस्थाने -55257 ▁प्रथमोदात्त -55258 ▁प्रपद्यन्ते -55259 ▁प्रफुल्लितौ -55260 ▁प्रभावितानि -55261 ▁प्रमाणमस्ति -55262 ▁प्रमुखत्वेन -55263 ▁प्रमुखनद्यौ -55264 ▁प्रवृत्तिम् -55265 ▁प्रवृत्तेषु -55266 ▁प्रवृत्त्या -55267 ▁प्रश्नेभ्यः -55268 ▁प्रसारयितुं -55269 ▁प्रस्थानस्य -55270 ▁प्राक्षिपत् -55271 ▁प्राणिजन्यः -55272 ▁प्रादर्शयन् -55273 ▁प्रामुख्येन -55274 ▁प्रारम्भिकं -55275 ▁प्रेषयितुम् -55276 ▁फ्रान्सदेशे -55277 ▁बर्मादेशस्य -55278 ▁बसवकल्याणम् -55279 ▁बाल्यकालस्य -55280 ▁बाह्मपदार्थ -55281 ▁बिहारराज्यं -55282 ▁बीदरमण्डलम् -55283 ▁बुद्धिमन्तः -55284 ▁ब्रह्मर्षिः -55285 ▁ब्रह्मास्मि -55286 ▁ब्राह्मणानि -55287 ▁भग्नावशेषाः -55288 ▁भरतक्षेत्रे -55289 ▁भवतीत्यर्थः -55290 ▁भव्यमन्दिरं -55291 ▁भ्रामयित्वा -55292 ▁मधुपाकफलरसः -55293 ▁मलेमहदेश्वर -55294 ▁महाकाव्यानि -55295 ▁महापुरुषस्य -55296 ▁महालक्ष्मीः -55297 ▁मानवशरीरस्य -55298 ▁मिश्रदेशस्य -55299 ▁मुखोपाध्याय -55300 ▁मुख्याकर्षण -55301 ▁मुद्राराक्ष -55302 ▁यत्किञ्चित् -55303 ▁यात्रास्थलं -55304 ▁यात्रिकानां -55305 ▁यानव्यवस्था -55306 ▁युववल्लभस्य -55307 ▁यूनिवर्सिटी -55308 ▁योगदानमस्ति -55309 ▁राजनीतिज्ञा -55310 ▁राजप्रासादः -55311 ▁राजसिंहासने -55312 ▁राजीवगान्धि -55313 ▁रामचरितमानस -55314 ▁लोकार्पिताः -55315 ▁वंशवृक्षस्य -55316 ▁वर्धितवन्तः -55317 ▁वर्षादारभ्य -55318 ▁वलयविक्रेता -55319 ▁वार्तिककारः -55320 ▁विक्रमाब्दे -55321 ▁विक्रीयन्ते -55322 ▁विजयलक्ष्मी -55323 ▁विदेशेष्वपि -55324 ▁विद्यमानयोः -55325 ▁विद्यार्थिक -55326 ▁विभागाश्रयः -55327 ▁विमानयानानि -55328 ▁विरुद्धविधि -55329 ▁विश्वेश्वरः -55330 ▁वृद्ध्यर्थं -55331 ▁वेदाध्ययनम् -55332 ▁वैयाकरणानां -55333 ▁व्यवस्थितम् -55334 ▁व्याख्यायां -55335 ▁व्यावर्तमान -55336 ▁व्यावहारिकं -55337 ▁शब्दादिविषय -55338 ▁शर्करोत्पाद -55339 ▁शास्त्रोक्त -55340 ▁शिक्षकत्वेन -55341 ▁शिक्षणार्थं -55342 ▁शिलादेवालयः -55343 ▁शुष्कफलानां -55344 ▁शूर्पणखायाः -55345 ▁श्रावितवान् -55346 ▁श्रेष्ठत्वं -55347 ▁षड्त्रिंशत् -55348 ▁संयुक्ताक्ष -55349 ▁संस्कृत्याः -55350 ▁संस्थापकस्य -55351 ▁सङ्गीतज्ञाः -55352 ▁सतपुडापर्वत -55353 ▁सत्त्वशुद्ध -55354 ▁सन्देशवाहकः -55355 ▁समुत्पद्यते -55356 ▁समृद्धवेगाः -55357 ▁सम्पादयितुं -55358 ▁सम्बद्धानां -55359 ▁सरलादेव्याः -55360 ▁सर्वविदितम् -55361 ▁सर्वविधानां -55362 ▁सर्वसामान्य -55363 ▁सांस्कृतिकः -55364 ▁सामान्यजनाः -55365 ▁सार्वकारस्य -55366 ▁साहित्यिकाः -55367 ▁सूचनानुगुणं -55368 ▁सूर्यदेवस्य -55369 ▁सूर्यसेनस्य -55370 ▁स्तोत्ररत्न -55371 ▁स्त्रीजातिः -55372 ▁स्थाप्यन्ते -55373 ▁स्मृतिभ्रंश -55374 ▁स्वतन्त्र्य -55375 ▁स्वयोगदानम् -55376 ▁स्वरसंयोजकः -55377 ▁स्वास्थ्याय -55378 ▁हासनमण्डलम् -55379 ▁हितोपदेशस्य -55380 ▁हिन्दुधर्मं -55381 ▁होळेनरसीपुर -55382 ▁ಸಂದರ್ಭದಲ್ಲಿ -55383 अर्थशास्त्रम् -55384 केन्द्रद्वारा -55385 खगोलविज्ञानम् -55386 गन्धद्रव्याणि -55387 गुजरातराज्यम् -55388 तन्त्रज्ञानम् -55389 त्रयःषष्टितमं -55390 धर्मानुयायिनः -55391 नेतृसम्बद्धाः -55392 प्रागुपान्त्य -55393 प्राप्त्युपाय -55394 भाषापरिवारस्य -55395 मराठाराजानाम् -55396 विद्युत्स्थाव -55397 विनिर्मुक्ताः -55398 विश्वेश्वरय्य -55399 व्यक्तित्वस्य -55400 ामन्त्रालयस्य -55401 ▁anthropology -55402 ▁compositions -55403 ▁concomitance -55404 ▁conservation -55405 ▁contemporary -55406 ▁mukhopadhyay -55407 ▁organisation -55408 ▁organization -55409 ▁theophrastus -55410 ▁अगस्त्यमुनेः -55411 ▁अगस्त्यर्षिः -55412 ▁अत्युत्तमतया -55413 ▁अध्ययनाध्याप -55414 ▁अनिर्वचनीयम् -55415 ▁अनुस्वारागमः -55416 ▁अन्धविश्वासः -55417 ▁अफगानिस्थाने -55418 ▁अराबिकवंशस्य -55419 ▁अरिष्टनेमिनः -55420 ▁अश्वत्थाम्ना -55421 ▁आकाशगङ्गायाः -55422 ▁आङ्ग्लजनानां -55423 ▁आनन्ददायकानि -55424 ▁इत्याख्यायां -55425 ▁उद्गमस्थानम् -55426 ▁ओङ्कारेश्वरः -55427 ▁ओडिशाराज्यम् -55428 ▁औषधानुसन्धान -55429 ▁कञ्जिरापल्ली -55430 ▁कर्तव्यपालने -55431 ▁कर्मबन्धनात् -55432 ▁कार्यपद्धतिः -55433 ▁किलोमीटरदूरे -55434 ▁कुमाऊंविभागे -55435 ▁कृषिकार्यस्य -55436 ▁कृष्णराजसागर -55437 ▁कृष्णवर्णीयः -55438 ▁कृष्याधारिता -55439 ▁कोलकतानगरस्य -55440 ▁कोळ्ळेगालस्य -55441 ▁क्रियमाणानां -55442 ▁खाद्यसामग्री -55443 ▁खेडामण्डलस्य -55444 ▁गुजरातीभाषया -55445 ▁गुरुगोविन्दः -55446 ▁गृहस्थाश्रमं -55447 ▁गृहस्थाश्रमे -55448 ▁गौतमबुद्धस्य -55449 ▁ग्रन्थोऽस्ति -55450 ▁चम्पानगर्याः -55451 ▁चिन्तामण्याः -55452 ▁जीर्णोद्धारं -55453 ▁जोधपुरमण्डलं -55454 ▁तत्त्वज्ञानी -55455 ▁तन्त्रज्ञानं -55456 ▁तर्कशास्त्रे -55457 ▁तिरुत्तुरैपू -55458 ▁दक्षिणपादस्य -55459 ▁दायित्वमस्ति -55460 ▁देशस्वतन्त्र -55461 ▁द्रोणाचार्यः -55462 ▁द्विप्रकारका -55463 ▁द्विशताधिकाः -55464 ▁धृतराष्ट्राय -55465 ▁नरेन्द्रमोदी -55466 ▁नवरात्रिपर्व -55467 ▁नाभिकेन्द्रं -55468 ▁नारायणस्वामी -55469 ▁नारिकेलजलस्य -55470 ▁नारिकेलतैलम् -55471 ▁निर्गच्छन्ति -55472 ▁निर्दिष्टेषु -55473 ▁निश्चितरूपेण -55474 ▁नृसिंहजयन्ती -55475 ▁नैवेद्यरूपेण -55476 ▁पञ्चेन्द्रिय -55477 ▁पत्रमाध्यमेन -55478 ▁पर्वतशृङ्खला -55479 ▁पुरस्कारभाजः -55480 ▁पूर्वमीमांसा -55481 ▁पूर्वाभिमुखं -55482 ▁प्रकटितवन्तः -55483 ▁प्रकाश्यन्ते -55484 ▁प्रतिक्रियां -55485 ▁प्रतिनिधीनां -55486 ▁प्रत्यक्षतया -55487 ▁प्रत्यक्षादि -55488 ▁प्रदत्तवन्तः -55489 ▁प्रधानमन्त्र -55490 ▁प्रफुल्लिताः -55491 ▁प्रवेशद्वारं -55492 ▁प्रवेशावकाशः -55493 ▁प्रसिद्धमिदं -55494 ▁प्रस्तूयन्ते -55495 ▁प्रस्थापिताः -55496 ▁प्राकृतभाषया -55497 ▁प्राचीनतमासु -55498 ▁प्राप्तजन्मा -55499 ▁प्राप्तवत्सु -55500 ▁प्रार्थनायां -55501 ▁प्रास्थापयत् -55502 ▁बाङ्गलालिपिः -55503 ▁ब्याप्टिस्ट् -55504 ▁ब्रह्मज्ञानं -55505 ▁ब्रह्मोद्भवं -55506 ▁भारतगणराज्यं -55507 ▁भारतगणराज्ये -55508 ▁भारतद्वारस्य -55509 ▁भारतीयपरम्पर -55510 ▁भारतीयवास्तु -55511 ▁भारतीयविद्या -55512 ▁भारतीवर्यस्य -55513 ▁मत्स्योद्यमः -55514 ▁मराठीभाषायाः -55515 ▁महावीरजयन्ती -55516 ▁मातङ्गिन्याः -55517 ▁मार्गदर्शकाः -55518 ▁मार्गदर्शनाय -55519 ▁मेक्लिन्टाक् -55520 ▁मैसूरुराज्यं -55521 ▁राजकीयपक्षाः -55522 ▁रामनगरमण्डले -55523 ▁राष्ट्रियसभा -55524 ▁रेखाचित्राणि -55525 ▁रेलस्थानकात् -55526 ▁लघ्वाकारकाणि -55527 ▁वराहमिहिरस्य -55528 ▁वर्णचित्राणि -55529 ▁वर्षचतुष्टयं -55530 ▁वर्षप्राचीनः -55531 ▁वस्त्रोद्यमः -55532 ▁वाक्कीलत्वेन -55533 ▁वास्तुविद्या -55534 ▁विद्यार्थिनी -55535 ▁विद्यालयानां -55536 ▁विशाखदत्तस्य -55537 ▁विशेषोत्सवाः -55538 ▁विश्वसंस्कृत -55539 ▁विषयेऽस्मिन् -55540 ▁विष्णुचित्तः -55541 ▁विष्णुतत्त्व -55542 ▁व्याख्यानस्य -55543 ▁व्यापारार्थं -55544 ▁शक्तिभद्रस्य -55545 ▁शान्तिस्वरूप -55546 ▁शास्त्रकाराः -55547 ▁शिक्षणकार्यं -55548 ▁श्यामाप्रसाद -55549 ▁श्रद्धावन्तः -55550 ▁श्रीत्यागराज -55551 ▁श्रीधरस्वामी -55552 ▁श्रीनिवासस्य -55553 ▁श्रीमन्मध्वा -55554 ▁श्रीलङ्कायाः -55555 ▁संन्यासाश्रम -55556 ▁सकलव्यापारिक -55557 ▁समुद्रगुप्तः -55558 ▁सर्वप्रथमतया -55559 ▁सर्वभूतानाम् -55560 ▁सागरतीरमस्ति -55561 ▁सामाजिकजीवने -55562 ▁सामान्यविशेष -55563 ▁साहित्यकाराः -55564 ▁सिंहासनारूढः -55565 ▁सिद्धपेयानां -55566 ▁सिद्धरामय्यः -55567 ▁सुगन्धद्रव्य -55568 ▁सुमेरुपर्वते -55569 ▁सूत्रस्थानम् -55570 ▁सूर्यनमस्कार -55571 ▁सूर्यास्तस्य -55572 ▁सौराष्ट्रस्य -55573 ▁स्थापितमस्ति -55574 ▁स्नातकपदवीम् -55575 ▁स्वतन्त्रतां -55576 ▁स्वपरिवारस्य -55577 ▁स्वपुत्र्याः -55578 ▁हनुमज्जयन्ती -55579 ▁हरिश्चन्द्रः -55580 ▁हस्तलिखितेषु -55581 काव्यतत्त्वानि -55582 क्रीडापर्यन्तं -55583 तान्त्रिकमैत्र -55584 त्रयोविंशतितमं -55585 प्रशस्तिविजेता -55586 बाङ्ग्लादेशस्य -55587 ब्रह्मसूत्राणि -55588 भारतीयविज्ञानि -55589 महाविद्यालयात् -55590 यात्रामहोत्सवः -55591 विमानस्थानकात् -55592 समाजपरिवर्तकाः -55593 सरोवरजलबन्धस्य -55594 ▁0-00-000000-0 -55595 ▁0-00000-000-0 -55596 ▁autobiography -55597 ▁chattopadhyay -55598 ▁chennakeshava -55599 ▁radhakrishnan -55600 ▁अखण्डानन्दस्य -55601 ▁अङ्कीयभारतस्य -55602 ▁अधिकतमसङ्ख्या -55603 ▁अध्यक्षस्थानं -55604 ▁अभ्यासक्रमस्य -55605 ▁अमरावतीमण्डलं -55606 ▁अर्धप्रवाहितः -55607 ▁अल्पमात्रायां -55608 ▁अल्पसङ्ख्यकाः -55609 ▁अल्मोडामण्डलं -55610 ▁आहारपदार्थेषु -55611 ▁इन्स्टिट्युट् -55612 ▁इस्लामधर्मस्य -55613 ▁उत्सवेऽस्मिन् -55614 ▁उपस्थापितवान् -55615 ▁एकोनविंशतितमे -55616 ▁कन्नडभाषायाम् -55617 ▁कर्णाटकसङ्गीत -55618 ▁काञ्चनदेव्याः -55619 ▁कार्यक्षेत्रे -55620 ▁काळिङ्गसर्पाः -55621 ▁काव्येऽस्मिन् -55622 ▁काश्मीरराज्यं -55623 ▁किलोमीटरमितम् -55624 ▁कुमारव्यासस्य -55625 ▁कृष्णमृत्तिका -55626 ▁केन्द्रमासीत् -55627 ▁कोटुङ्ङल्लूर् -55628 ▁क्षेत्ररक्षका -55629 ▁गुणीभूतव्यङ्ग -55630 ▁गुर्जरभाषायां -55631 ▁ग्राहकयन्त्रं -55632 ▁चिन्ताग्रस्ता -55633 ▁चेत्कर्मणस्ते -55634 ▁जलसञ्चयक्षमता -55635 ▁जीर्णानन्तरम् -55636 ▁डुम्कामण्डलम् -55637 ▁तन्त्रज्ञानम् -55638 ▁तात्पर्यमस्ति -55639 ▁दक्षिणामेरिका -55640 ▁देवताप्रतिष्ठ -55641 ▁देशकालनिमित्त -55642 ▁द्राक्षाफलानि -55643 ▁द्वारकाधीशस्य -55644 ▁द्वितीयशतकस्य -55645 ▁द्विशताधिकद्व -55646 ▁धारावाहिन्याः -55647 ▁नाङ्गीकृतवान् -55648 ▁नामान्तरमस्ति -55649 ▁नाम्नाभिधीयते -55650 ▁नारायणपण्डिता -55651 ▁निम्नलिखितानि -55652 ▁पञ्चपाण्डवेषु -55653 ▁पञ्जाबराज्यम् -55654 ▁पट्टनम्तिट्टा -55655 ▁पवित्रस्थानम् -55656 ▁पाकिस्तानदेशे -55657 ▁पार्श्वकुमारः -55658 ▁पाशुपतास्त्रं -55659 ▁प्रकल्पितवान् -55660 ▁प्रत्यागच्छन् -55661 ▁प्रथममण्डलस्य -55662 ▁प्रप्रथमवारम् -55663 ▁प्रमोचनयानस्य -55664 ▁प्रयोगशालायां -55665 ▁प्रसिद्धतीर्थ -55666 ▁प्रागैतिहासिक -55667 ▁प्रौढशालायाम् -55668 ▁बाह्याभ्यन्तर -55669 ▁बुलढाणामण्डलं -55670 ▁बेङ्गळूरुनगरं -55671 ▁ब्रह्मविद्यां -55672 ▁भारतीयभाषाणां -55673 ▁भारतीयसाहित्य -55674 ▁भारतीयसैनिकाः -55675 ▁भास्कराचार्यः -55676 ▁मध्यमव्यायोगः -55677 ▁मन्त्रिपरिषदः -55678 ▁मन्त्रिमण्डलं -55679 ▁महाप्राणवर्णः -55680 ▁महाविद्यालस्य -55681 ▁मुस्लिमशासकैः -55682 ▁मैसूरुराज्यम् -55683 ▁रसायनविज्ञानी -55684 ▁राज्यसञ्चालनं -55685 ▁रामकृष्णहेगडे -55686 ▁लाण्ड्स्टैनर् -55687 ▁लुङ्गलैमण्डलं -55688 ▁वर्षाभ्यन्तरे -55689 ▁वस्त्रोद्यमाः -55690 ▁वाल्मीकिमुनेः -55691 ▁विद्यार्थिवेत -55692 ▁विद्यावारिधेः -55693 ▁विभिन्नप्रकार -55694 ▁विमानसम्पर्कः -55695 ▁विश्वामित्रेण -55696 ▁व्यङ्ग्यचित्र -55697 ▁शब्दानुशासनम् -55698 ▁शान्तिनिकेतने -55699 ▁शास्त्रीवर्यः -55700 ▁श्यामशास्त्री -55701 ▁श्रीमद्भागवते -55702 ▁श्रीरङ्गपट्टण -55703 ▁श्रीवेङ्कटस्य -55704 ▁श्वासप्रश्वास -55705 ▁संसारेऽस्मिन् -55706 ▁सङ्कल्पितवान् -55707 ▁सङ्गीतसंयोजनं -55708 ▁सङ्ग्रहालयस्य -55709 ▁सङ्ग्रहोऽस्ति -55710 ▁सत्येन्द्रनाथ -55711 ▁सम्पूर्णरूपेण -55712 ▁सरस्वतीनद्याः -55713 ▁साम्प्रदायिकः -55714 ▁साहाय्यार्थम् -55715 ▁सिद्धान्तकौमु -55716 ▁सुप्रसिद्धानि -55717 ▁सुब्रह्मण्यन् -55718 ▁सृष्टिचक्रस्य -55719 ▁सेण्टीमीटरस्य -55720 ▁स्पर्शमात्रेण -55721 ▁स्वीकरिष्यामि -55722 ▁हृदयदौर्बल्यं -55723 ▁२००७तमवर्षस्य -55724 ▁२००९तमवर्षस्य -55725 अन्तिमक्रीडायां -55726 चतुःपञ्चाशत्तमं -55727 झारखण्डराज्यस्य -55728 पर्वतशृङ्खलायाः -55729 पर्वतश्रेण्याम् -55730 प्रक्षेपणक्रीडा -55731 भारतीयसंस्कृतेः -55732 ▁00-00000-00-0. -55733 ▁representation -55734 ▁scorenominated -55735 ▁अंतर्राष्ट्रीय -55736 ▁अतीवानन्ददायकं -55737 ▁अनुनासिकसन्धिः -55738 ▁अनुराधानक्षत्र -55739 ▁आङ्ग्लविरोधीनि -55740 ▁आर्थिकक्षेत्रे -55741 ▁आवश्यकतानुगुणं -55742 ▁आश्चर्यचूडामणि -55743 ▁इन्दिरागान्धिः -55744 ▁इन्स्टीट्यूशनल -55745 ▁उच्चन्यायालयेन -55746 ▁उत्तराफाल्गुनी -55747 ▁उत्पत्तिर्जाता -55748 ▁उदयकुमारमहोदयः -55749 ▁उद्योगक्षेत्रे -55750 ▁एन्जिनियरिङ्ग् -55751 ▁एशियामहाद्वीपे -55752 ▁कर्णाटकसङ्गीतं -55753 ▁कार्यक्रमाणाम् -55754 ▁काश्यपगोत्रीयः -55755 ▁क्रान्तिकारिणौ -55756 ▁क्षेमेन्द्रस्य -55757 ▁गणितशास्त्रस्य -55758 ▁गिरिडीहमण्डलम् -55759 ▁गुजरक्षत्रियाः -55760 ▁चतुर्दशवर्षाणि -55761 ▁चलच्चित्रार्थं -55762 ▁ज्ञाननिष्ठायां -55763 ▁त्रिपुरसुन्दरी -55764 ▁त्रिपुराराज्ये -55765 ▁त्रिवेणीसङ्गमः -55766 ▁नागवल्लीपत्रम् -55767 ▁नागार्जुनकोण्ड -55768 ▁निर्दिष्टवन्तः -55769 ▁निष्पावप्रभेदः -55770 ▁निस्त्रैगुण्यो -55771 ▁न्यूनातिन्यूनं -55772 ▁पाकिस्थानदेशेन -55773 ▁पुस्तकमाध्यमेन -55774 ▁प्रकृतिप्रत्यय -55775 ▁प्रक्षालितवान् -55776 ▁प्रतिष्ठापिताः -55777 ▁प्रथमाध्यायस्य -55778 ▁प्रदर्शितवन्तः -55779 ▁प्रवासिस्थानम् -55780 ▁प्रसिद्धाऽस्ति -55781 ▁प्राधान्यमस्ति -55782 ▁बहुशाखायुक्ताः -55783 ▁ब्रह्मनिर्वाणं -55784 ▁भारतस्वतन्त्रत -55785 ▁भारतीयगणतन्त्र -55786 ▁भारतीयजनतापक्ष -55787 ▁भारतीयदर्शनस्य -55788 ▁भारतीयवायुसेना -55789 ▁भ्रातृभगिन्योः -55790 ▁मणिपुरराज्यस्य -55791 ▁मधुरभक्ष्याणां -55792 ▁माध्यमिकशिक्षण -55793 ▁मानवनिर्मितानि -55794 ▁मानसिकास्वस्थः -55795 ▁मासत्रयानन्तरं -55796 ▁मूर्तिशिल्पानि -55797 ▁यन्त्रागाराणां -55798 ▁यन्त्रोपकरणानि -55799 ▁यावत्पर्यन्तम् -55800 ▁वस्त्वन्तरात्म -55801 ▁वास्तुशास्त्रं -55802 ▁विद्यार्थिभ्यः -55803 ▁विरक्तिपूर्वकं -55804 ▁विश्वविद्यालयं -55805 ▁विश्वस्वास्थ्य -55806 ▁विष्णुसहस्रनाम -55807 ▁व्याख्यानावसरे -55808 ▁शस्त्रचिकित्सा -55809 ▁शिल्पशास्त्रम् -55810 ▁शिवकुमारस्वामी -55811 ▁श्यामाशास्त्री -55812 ▁श्रीमद्भागवतम् -55813 ▁श्रीवैष्णवानां -55814 ▁श्रीव्यासतीर्थ -55815 ▁समवायसम्बन्धेन -55816 ▁समाध्यवस्थायां -55817 ▁समाहितचित्तस्य -55818 ▁सम्बन्धविच्छेद -55819 ▁सस्योत्पादनानि -55820 ▁सुपार्श्वनाथेन -55821 ▁सुब्बुलक्ष्मीः -55822 ▁सूर्यचन्द्रयोः -55823 ▁स्वप्नवासवदत्त -55824 ▁स्वप्नशास्त्रं -55825 ▁स्वेच्छानुसारं -55826 ▁हिमालयपर्वतस्य -55827 त्रयःपञ्चाशत्तमं -55828 प्रशासनिकसंस्थाः -55829 लोष्टाश्मकाञ्चनः -55830 वस्तुसङ्ग्रहालयः -55831 साम्राज्यस्योपरि -55832 ाब्राह्मणोपनिषदि -55833 ▁अनुच्छेदानुसारं -55834 ▁अलङ्कारशास्त्रे -55835 ▁अव्यवसायात्मिका -55836 ▁अष्टादशपुराणानि -55837 ▁उर्वशीपुरुरवसोः -55838 ▁एकादशशताब्द्यां -55839 ▁कर्मयोगसन्दर्भे -55840 ▁कृतभूरिपरिश्रमः -55841 ▁कृष्णजन्माष्टमी -55842 ▁केन्द्रसर्वकारे -55843 ▁गुर्जरप्रदेशस्य -55844 ▁चम्पूकाव्यत्वेन -55845 ▁चलच्चित्रगीतानि -55846 ▁तदानीन्तनकालस्य -55847 ▁त्रैगुण्यविषयाः -55848 ▁दंष्ट्राकरालानि -55849 ▁दर्शनीयस्थानानि -55850 ▁दाम्पत्यफलरूपेण -55851 ▁द्वितीयेऽध्याये -55852 ▁नर्मदापुरविभागे -55853 ▁नागपट्टिनमण्डलं -55854 ▁नित्यसत्त्वस्थः -55855 ▁नीललोहितवर्णस्य -55856 ▁न्यूनातिन्यूनम् -55857 ▁पर्याप्तमात्रेण -55858 ▁पाण्डुमहाराजस्य -55859 ▁पुर्वाञ्चलविकास -55860 ▁पौराणिकदृष्ट्या -55861 ▁प्रतापगढमण्डलम् -55862 ▁प्रधानकार्यालयः -55863 ▁बिजापुरमण्डलस्य -55864 ▁भारतीयसंस्कृतिः -55865 ▁भारतीयसर्वकारेण -55866 ▁भारतीयेतिहासस्य -55867 ▁भिन्नाभिप्रायाः -55868 ▁भौगोलिकदृष्ट्या -55869 ▁राजेन्द्रकुमारः -55870 ▁रायचूरुमण्डलस्य -55871 ▁राष्ट्रपतिभवनम् -55872 ▁राष्ट्रियोद्यान -55873 ▁वाणिज्यकेन्द्रं -55874 ▁विरुदुनगरमण्डलं -55875 ▁विश्वनाथमन्दिरं -55876 ▁व्याकरणशास्त्रे -55877 ▁श्रीरङ्गपट्टणम् -55878 ▁श्रीसुरेशतीर्थः -55879 ▁सञ्चारमाध्यमानि -55880 ▁सदस्यराष्ट्राणि -55881 ▁सम्बन्धविच्छेदः -55882 ▁हनुमानप्रसादस्य -55883 !) -55884 .। -55885 :' -55886 :/ -55887 ?" -55888 aw -55889 gf -55890 hz -55891 ju -55892 jñ -55893 kô -55894 kā -55895 pf -55896 sô -55897 ts -55898 ui -55899 vo -55900 wi -55901 yr -55902 zo -55903 śe -55904 śā -55905 ँव -55906 ंज -55907 अश -55908 आइ -55909 आल -55910 आळ -55911 आह -55912 इस -55913 औप -55914 ख़ -55915 गझ -55916 घि -55917 चट -55918 ञि -55919 डई -55920 फौ -55921 भल -55922 मख -55923 रद -55924 लड -55925 ऴि -55926 वौ -55927 ऽन -55928 ऽश -55929 ीज -55930 ूज -55931 ॆण -55932 ैप -55933 ॊः -55934 ॊप -55935 ौण -55936 কো -55937 ছর -55938 দে -55939 পর -55940 বর -55941 িশ -55942 ન્ -55943 રે -55944 સ્ -55945 ಕಥ -55946 ಕಾ -55947 ಕೊ -55948 ಚನ -55949 ಜಾ -55950 ಜಿ -55951 ಣೆ -55952 ನೇ -55953 ನೊ -55954 ಪು -55955 ಭು -55956 ಮಣ -55957 ಮರ -55958 ಯು -55959 ೇಮ -55960 ್ಲ -55961 ”? -55962 ▁ण -55963 )== -55964 )”, -55965 .0. -55966 abe -55967 aji -55968 aru -55969 bak -55970 bed -55971 big -55972 bil -55973 buz -55974 cap -55975 chu -55976 dig -55977 dog -55978 ebe -55979 ede -55980 eek -55981 een -55982 esc -55983 evd -55984 gie -55985 gow -55986 hai -55987 haw -55988 hna -55989 hon -55990 hor -55991 hul -55992 hur -55993 iae -55994 ibn -55995 idi -55996 ien -55997 iev -55998 ipu -55999 isi -56000 iya -56001 jac -56002 jad -56003 joh -56004 jon -56005 jul -56006 kim -56007 kol -56008 kor -56009 kta -56010 lok -56011 los -56012 mah -56013 mud -56014 nav -56015 nda -56016 nut -56017 oda -56018 ogg -56019 ogy -56020 olo -56021 oms -56022 pap -56023 pin -56024 pud -56025 rog -56026 rub -56027 sab -56028 set -56029 sho -56030 sks -56031 som -56032 sud -56033 sup -56034 thi -56035 top -56036 ule -56037 ulu -56038 una -56039 upu -56040 was -56041 web -56042 whe -56043 yll -56044 ādh -56045 āpt -56046 āra -56047 āya -56048 īma -56049 ँल् -56050 ंशं -56051 अजब -56052 अधः -56053 अरि -56054 असो -56055 अहि -56056 आप् -56057 आफ् -56058 आमल -56059 आरो -56060 इतर -56061 इब् -56062 इला -56063 उदा -56064 उभौ -56065 ऊदी -56066 ऋग् -56067 एषु -56068 औट् -56069 कंस -56070 कटः -56071 कडी -56072 कणं -56073 कति -56074 कने -56075 कलश -56076 कवल -56077 कसं -56078 किय -56079 कीथ -56080 केय -56081 कैर -56082 कोद -56083 कोव -56084 खरे -56085 खली -56086 खेन -56087 गड् -56088 गढ् -56089 गवै -56090 गाह -56091 गुव -56092 गेम -56093 घर् -56094 चयं -56095 चोफ -56096 चोर -56097 चौड -56098 जयं -56099 जल् -56100 जस् -56101 जाज -56102 जाह -56103 जोध -56104 जोर -56105 ज्झ -56106 ज्त -56107 टाई -56108 टुः -56109 टेग -56110 ट्ठ -56111 ट्य -56112 ठाण -56113 डच् -56114 डेल -56115 ड्क -56116 णता -56117 णीत -56118 णुक -56119 तटा -56120 तना -56121 थली -56122 थार -56123 थ्व -56124 दलः -56125 दूत -56126 दैः -56127 दोण -56128 द्घ -56129 धना -56130 धनो -56131 ध्न -56132 नगढ -56133 नटः -56134 ननु -56135 नमर -56136 नये -56137 नाई -56138 नाउ -56139 नाह -56140 नित -56141 निस -56142 नीर -56143 नेप -56144 नौज -56145 नौल -56146 न्च -56147 पटं -56148 पटः -56149 पटा -56150 पथि -56151 पदक -56152 पदो -56153 पयो -56154 पसा -56155 पिड -56156 पुई -56157 पूप -56158 पैठ -56159 फ्ल -56160 बध् -56161 बाड -56162 बाम -56163 बाव -56164 बास -56165 बुड -56166 भणि -56167 भये -56168 भवो -56169 भां -56170 भाइ -56171 भिध -56172 भिय -56173 मतु -56174 मथो -56175 मदः -56176 मनू -56177 मरः -56178 मवि -56179 माई -56180 माघ -56181 माथ -56182 मिः -56183 मिम -56184 मुं -56185 मृष -56186 मौल -56187 यवः -56188 यस् -56189 यीं -56190 येव -56191 रजो -56192 रया -56193 रसन -56194 रहं -56195 रिट -56196 रुद -56197 रूळ -56198 रेट -56199 रैल -56200 रैव -56201 लज् -56202 लट् -56203 लिन -56204 लीफ -56205 लेट -56206 लों -56207 लोज -56208 लोन -56209 ळगी -56210 वनः -56211 वनत -56212 वनर -56213 वली -56214 विम -56215 वें -56216 शकु -56217 शनस -56218 शने -56219 शमन -56220 शशः -56221 शहर -56222 शीन -56223 शुर -56224 शेः -56225 शेठ -56226 शौच -56227 षत् -56228 षिर -56229 षुः -56230 समर -56231 समि -56232 साग -56233 सिद -56234 सेण -56235 हता -56236 हरे -56237 हवा -56238 हिर -56239 होस -56240 ऽशु -56241 ऽसि -56242 ागर -56243 ागू -56244 ाटो -56245 ापक -56246 ालौ -56247 ावह -56248 ितस -56249 ितृ -56250 िनु -56251 िमव -56252 ियः -56253 िस् -56254 ीकट -56255 ीदे -56256 ीपः -56257 ीपद -56258 ीपी -56259 ुकं -56260 ुलु -56261 ूस् -56262 ृहं -56263 ेतद -56264 ैतद -56265 ैतु -56266 ोतु -56267 ोपन -56268 ोपु -56269 ोबा -56270 ोषण -56271 ोहः -56272 ोऽत -56273 ौड् -56274 ौदा -56275 ौरः -56276 ्चा -56277 ्न् -56278 ्रम -56279 ्ल् -56280 ०४८ -56281 १११ -56282 ११८ -56283 १२२ -56284 १२८ -56285 १४३ -56286 १४४ -56287 १४५ -56288 १४९ -56289 १५१ -56290 १५५ -56291 १६० -56292 १६४ -56293 १६५ -56294 १६८ -56295 १६९ -56296 १८६ -56297 १८७ -56298 २०४ -56299 २०८ -56300 २१० -56301 २१७ -56302 २१८ -56303 २२३ -56304 २२९ -56305 २३० -56306 २३१ -56307 २३८ -56308 २४३ -56309 २५५ -56310 २५९ -56311 २६२ -56312 २७० -56313 २७८ -56314 २७९ -56315 २९२ -56316 ३०७ -56317 ३०९ -56318 ३१० -56319 ३११ -56320 ३३० -56321 ३३२ -56322 ३३५ -56323 ३३७ -56324 ३४१ -56325 ३४६ -56326 ३५३ -56327 ३६२ -56328 ४८० -56329 ४९५ -56330 ५से -56331 ५५० -56332 ५५५ -56333 ५९७ -56334 ६१४ -56335 ६७७ -56336 ७०४ -56337 ७५६ -56338 ८६० -56339 ९०१ -56340 ९२९ -56341 ९३१ -56342 ९३५ -56343 ९३८ -56344 ९४३ -56345 ९४५ -56346 ९५५ -56347 ९५६ -56348 ९८६ -56349 ९९९ -56350 ক্র -56351 ছেন -56352 ত্ত -56353 দার -56354 ন্য -56355 ময় -56356 মান -56357 রাজ -56358 শাখ -56359 স্থ -56360 ারা -56361 িতে -56362 েবে -56363 ત્ય -56364 ந்த -56365 ப்ப -56366 ரம் -56367 ிரு -56368 ಂಗಳ -56369 ಂತೆ -56370 ಂದರ -56371 ಎಸ್ -56372 ಕರ್ -56373 ಜ್ಯ -56374 ಟರ್ -56375 ದ್ಯ -56376 ಬಹು -56377 ಭಿನ -56378 ರ್ವ -56379 ವಾಗ -56380 ಸ್ಸ -56381 ಾಂಜ -56382 ಾಣಿ -56383 ಾರರ -56384 ಾಲು -56385 ಾಲೆ -56386 ೇನೆ -56387 ೋತ್ -56388 ▁#' -56389 ▁*: -56390 ▁*? -56391 ▁-0 -56392 ▁.. -56393 ▁:0 -56394 ▁:” -56395 ▁?) -56396 ▁eu -56397 ▁ft -56398 ▁gi -56399 ▁il -56400 ▁ll -56401 ▁nc -56402 ▁nô -56403 ▁pi -56404 ▁uz -56405 ▁xi -56406 ▁अळ -56407 ▁आउ -56408 ▁आङ -56409 ▁इक -56410 ▁इज -56411 ▁ईं -56412 ▁उड -56413 ▁ऎव -56414 ▁एद -56415 ▁ओफ -56416 ▁औन -56417 ▁खड -56418 ▁खै -56419 ▁छु -56420 ▁जं -56421 ▁झं -56422 ▁डर -56423 ▁ड् -56424 ▁ण् -56425 ▁तड -56426 ▁तॆ -56427 ▁दॄ -56428 ▁धौ -56429 ▁पॄ -56430 ▁बग -56431 ▁भ् -56432 ▁रत -56433 ▁लछ -56434 ▁वण -56435 ▁वौ -56436 ▁षं -56437 ▁।- -56438 ▁॥( -56439 ▁॥’ -56440 ▁লা -56441 ▁লি -56442 ▁সর -56443 ▁રા -56444 ▁நி -56445 ▁ಆರ -56446 ▁ಕೇ -56447 ▁ತಿ -56448 ▁ದಿ -56449 ▁ನೊ -56450 ▁ಪೀ -56451 ▁ಬೇ -56452 ▁ಮದ -56453 ▁ಯೂ -56454 ▁ಲೇ -56455 ''". -56456 -00- -56457 00.0 -56458 000- -56459 abar -56460 ably -56461 abul -56462 aced -56463 adha -56464 ague -56465 akir -56466 alph -56467 alur -56468 amus -56469 ands -56470 anut -56471 ares -56472 atan -56473 atom -56474 atra -56475 ayam -56476 ayya -56477 bara -56478 bhar -56479 bron -56480 cend -56481 cham -56482 chet -56483 cinn -56484 corn -56485 cury -56486 dane -56487 dies -56488 duce -56489 eful -56490 elic -56491 eman -56492 enth -56493 enti -56494 erem -56495 etry -56496 ette -56497 even -56498 folk -56499 gain -56500 ghar -56501 gral -56502 hail -56503 half -56504 helm -56505 hill -56506 hiop -56507 hout -56508 hush -56509 hydr -56510 iful -56511 ince -56512 iran -56513 issa -56514 iyya -56515 jans -56516 jawa -56517 kote -56518 kuch -56519 laga -56520 lake -56521 lang -56522 larg -56523 lean -56524 like -56525 long -56526 mall -56527 mans -56528 mart -56529 mine -56530 mult -56531 ocar -56532 oise -56533 oker -56534 olia -56535 open -56536 orum -56537 otan -56538 pand -56539 pete -56540 phth -56541 pict -56542 post -56543 pton -56544 rael -56545 rail -56546 rans -56547 raya -56548 ront -56549 sang -56550 scap -56551 scha -56552 shiv -56553 tech -56554 thir -56555 tiff -56556 ucha -56557 ucus -56558 ukki -56559 ully -56560 veal -56561 vedi -56562 vide -56563 want -56564 will -56565 word -56566 yond -56567 ônto -56568 ंखला -56569 ंशोध -56570 अजान -56571 अतिश -56572 अमवा -56573 अशोक -56574 आईसी -56575 आदान -56576 आहुः -56577 उपाय -56578 ऊर्ज -56579 ऋणम् -56580 ऋषयः -56581 एक्स -56582 एताः -56583 ओलम् -56584 कट्ट -56585 कथान -56586 कनीक -56587 कबीर -56588 करडई -56589 कलशः -56590 कल्य -56591 कवत् -56592 काकत -56593 कालु -56594 काव् -56595 कुटज -56596 कुडा -56597 कुशो -56598 कूटं -56599 कूपः -56600 कृद् -56601 कृपा -56602 केचन -56603 केलि -56604 कोडा -56605 कोली -56606 कोशो -56607 क्कू -56608 खदिर -56609 गड्ड -56610 गयत् -56611 गर्व -56612 गवां -56613 गारं -56614 गावी -56615 गिन् -56616 गीति -56617 गीर् -56618 गुणौ -56619 गुरि -56620 गूडे -56621 गेटि -56622 गोपथ -56623 गोस् -56624 गौडा -56625 ग्गे -56626 घाती -56627 घायल -56628 चयने -56629 चरम् -56630 चामु -56631 चारे -56632 चाला -56633 चूडा -56634 च्यः -56635 च्या -56636 जकशि -56637 जनगण -56638 जनधन -56639 जननं -56640 जनना -56641 जननि -56642 जपान -56643 जलपा -56644 जवार -56645 जातक -56646 जाती -56647 जानी -56648 जानु -56649 जिना -56650 जिनी -56651 जिम् -56652 जीरा -56653 जीवः -56654 जीवक -56655 जैमि -56656 जॉन् -56657 ज्जु -56658 ज्मी -56659 ज्वर -56660 टीना -56661 टैल् -56662 ट्टण -56663 ट्टल -56664 डकल् -56665 डगली -56666 डगिम -56667 ड़ों -56668 डूरु -56669 डेक् -56670 ड्या -56671 ढुम् -56672 णीयं -56673 ण्णे -56674 ण्म् -56675 तनया -56676 तप्त -56677 तमिव -56678 तरोप -56679 तव्य -56680 तापः -56681 तारत -56682 तारौ -56683 तिनः -56684 तोडि -56685 त्रु -56686 त्रो -56687 त्वः -56688 त्सं -56689 त्सव -56690 थाट् -56691 थिक् -56692 थेन् -56693 थ्यं -56694 दरेण -56695 दशशत -56696 दशां -56697 दादा -56698 दासं -56699 दिता -56700 दिरि -56701 दीया -56702 दूर् -56703 दृशा -56704 देकम -56705 देरी -56706 देवर -56707 द्गद -56708 द्दा -56709 द्बु -56710 द्वी -56711 धनिक -56712 धारय -56713 धारि -56714 धितः -56715 धिम् -56716 धुरं -56717 धृति -56718 ध्यो -56719 नरेश -56720 नवाब -56721 नष्ट -56722 नाको -56723 नाडू -56724 नाणक -56725 नाये -56726 नास् -56727 नाहं -56728 निना -56729 नियत -56730 निये -56731 नूतन -56732 नेना -56733 न्को -56734 न्दू -56735 न्मा -56736 न्वे -56737 पच्च -56738 पलून -56739 पानी -56740 पूजक -56741 पूरं -56742 पोषक -56743 प्ने -56744 प्पर -56745 प्पो -56746 प्फु -56747 प्रै -56748 प्सु -56749 फर्ड -56750 फर्म -56751 फलकं -56752 फ़र् -56753 फ़्र -56754 फार् -56755 फेट् -56756 फेद् -56757 फैट् -56758 फ्रै -56759 बनसि -56760 बभूव -56761 बहवः -56762 बाणः -56763 बाबू -56764 बिचे -56765 बिस् -56766 बैटन -56767 बोधो -56768 बोन् -56769 बोस् -56770 ब्दं -56771 भयतः -56772 भवतु -56773 भागी -56774 भागौ -56775 भाग् -56776 भारा -56777 भारे -56778 भावन -56779 भाषत -56780 भिरे -56781 भुजो -56782 भेरी -56783 मंगल -56784 मकरः -56785 मखिल -56786 मठाः -56787 मठेन -56788 मणयः -56789 मताः -56790 मर्ग -56791 मर्ज -56792 मलाप -56793 मसतः -56794 महत् -56795 मायु -56796 मारो -56797 मासन -56798 मासा -56799 मासि -56800 मिड् -56801 मिलि -56802 मिल् -56803 मुडि -56804 मुने -56805 मुष् -56806 मूषक -56807 मेकम -56808 मेखल -56809 मेटो -56810 मेयं -56811 मोती -56812 म्पल -56813 म्भु -56814 म्मे -56815 म्यः -56816 यतयः -56817 यतीव -56818 यत्त -56819 यवान -56820 यापि -56821 यामं -56822 यामो -56823 यिलि -56824 युज् -56825 यूनि -56826 येते -56827 योगौ -56828 यौवन -56829 रकरः -56830 रणीय -56831 रन्य -56832 रबाल -56833 रयम् -56834 रवडा -56835 रशिय -56836 रसुर -56837 रागव -56838 राजी -56839 राड् -56840 रापु -56841 रामर -56842 रार् -56843 रालं -56844 राल् -56845 रावय -56846 रावु -56847 रिच् -56848 रिणः -56849 रिपु -56850 रिये -56851 रुपम -56852 रेस् -56853 रोमन -56854 र्कं -56855 र्गं -56856 र्चा -56857 र्नो -56858 र्पे -56859 र्वै -56860 र्शः -56861 र्शी -56862 र्षं -56863 र्हा -56864 लग्न -56865 लतां -56866 लनम् -56867 लभते -56868 लाडि -56869 लान् -56870 लाभा -56871 लिंग -56872 लिकॉ -56873 लिच् -56874 लीग् -56875 लुगू -56876 लुवे -56877 लेड् -56878 लेना -56879 लेशः -56880 लोन् -56881 लोभः -56882 ल्त् -56883 ळिगे -56884 ळीया -56885 वंतॆ -56886 वचना -56887 वच्छ -56888 वडुग -56889 वध्व -56890 वन्ध -56891 वशेष -56892 वसन् -56893 वसही -56894 वातं -56895 वाती -56896 वाभि -56897 वायो -56898 वारक -56899 वारण -56900 वाले -56901 वाहे -56902 विक् -56903 विचल -56904 विच् -56905 विन् -56906 विमा -56907 विलो -56908 विवर -56909 विशद -56910 विषः -56911 विषम -56912 वीतः -56913 वीरा -56914 वेदं -56915 व्यू -56916 व्यौ -56917 शकम् -56918 शतपथ -56919 शाखं -56920 शिशु -56921 शीर् -56922 शुचौ -56923 शेषु -56924 शैलि -56925 शोषण -56926 श्रि -56927 श्रो -56928 षट्क -56929 षियं -56930 षीन् -56931 संशय -56932 सत्र -56933 सश्च -56934 सस्त -56935 सायु -56936 सारण -56937 सालि -56938 सिंग -56939 सिम् -56940 सिला -56941 सीता -56942 सीस् -56943 सेज् -56944 सैल् -56945 सोवि -56946 सौधं -56947 स्तै -56948 स्मृ -56949 स्रह -56950 स्ले -56951 स्सम -56952 स्स् -56953 हङ्क -56954 हरति -56955 हरिः -56956 हाट् -56957 हाडी -56958 हाणू -56959 हारा -56960 हिया -56961 हुड् -56962 हेरी -56963 हैदर -56964 होमो -56965 हौस् -56966 ऽन्य -56967 ांवर -56968 ाख्य -56969 ात्स -56970 ादधः -56971 ाधीन -56972 ानंद -56973 ाननः -56974 ानिक -56975 ानिर -56976 ानीव -56977 ानेत -56978 ापात -56979 ापाय -56980 ामति -56981 ामहं -56982 ामेक -56983 ाम्ल -56984 ारकर -56985 ार्ड -56986 ालयम -56987 ालिन -56988 ावने -56989 ासिक -56990 ास्थ -56991 ाहरा -56992 िकीय -56993 िणम् -56994 ितुम -56995 ितुल -56996 ीकथा -56997 ीकर् -56998 ीकुल -56999 ीपीठ -57000 ीयन् -57001 ीरवः -57002 ुकता -57003 ुतम् -57004 ुतयः -57005 ुमती -57006 ुरता -57007 ुरत् -57008 ुरोः -57009 ूबर् -57010 ूलर् -57011 ृगाः -57012 ेगाव -57013 ेताः -57014 ेतिष -57015 ेत्थ -57016 ेत्र -57017 ेन्न -57018 ेयुर -57019 ेरुप -57020 ेशिः -57021 ेश्य -57022 ेऽनु -57023 ैन्द -57024 ोध्द -57025 ोपनि -57026 ोरस् -57027 ोलिम -57028 ोहरा -57029 ्तार -57030 ्त्र -57031 ्त्व -57032 ्मन् -57033 ्यन् -57034 ्रहः -57035 ्वाड -57036 १००६ -57037 ११३३ -57038 १५६५ -57039 १६०० -57040 १७९४ -57041 १८६७ -57042 १८७१ -57043 १८८८ -57044 १९०४ -57045 १९१७ -57046 १९३९ -57047 २०१६ -57048 ३००० -57049 খ্যা -57050 বামা -57051 িত্ত -57052 ্যাল -57053 ತ್ತರ -57054 ತ್ವದ -57055 ನಮ್ಮ -57056 ನ್ನೂ -57057 ಪ್ರದ -57058 ಬೇಕು -57059 ಭಿನಯ -57060 ಮ್ಸ್ -57061 ಶ್ರೀ -57062 ಸ್ತು -57063 ಾರಂಭ -57064 ಿರುವ -57065 ುವಾದ -57066 ೊಳ್ಳ -57067 ▁''- -57068 ▁aid -57069 ▁ali -57070 ▁arn -57071 ▁bhy -57072 ▁bit -57073 ▁bla -57074 ▁bow -57075 ▁coc -57076 ▁dey -57077 ▁did -57078 ▁dom -57079 ▁dot -57080 ▁due -57081 ▁dur -57082 ▁eco -57083 ▁eds -57084 ▁ern -57085 ▁ers -57086 ▁few -57087 ▁gas -57088 ▁gem -57089 ▁get -57090 ▁han -57091 ▁haz -57092 ▁hit -57093 ▁hiv -57094 ▁inr -57095 ▁jim -57096 ▁kap -57097 ▁kom -57098 ▁kur -57099 ▁lap -57100 ▁lev -57101 ▁ltd -57102 ▁mhz -57103 ▁mid -57104 ▁mig -57105 ▁mul -57106 ▁mut -57107 ▁nig -57108 ▁opt -57109 ▁pho -57110 ▁pit -57111 ▁rao -57112 ▁rar -57113 ▁rep -57114 ▁rot -57115 ▁sky -57116 ▁sor -57117 ▁syn -57118 ▁tai -57119 ▁tax -57120 ▁ult -57121 ▁vam -57122 ▁via -57123 ▁vic -57124 ▁wid -57125 ▁अघो -57126 ▁अणो -57127 ▁अनी -57128 ▁अपॊ -57129 ▁अफ् -57130 ▁अबि -57131 ▁अवल -57132 ▁अवे -57133 ▁आकु -57134 ▁आज् -57135 ▁आदी -57136 ▁आबू -57137 ▁आमा -57138 ▁आयन -57139 ▁आय् -57140 ▁इज़ -57141 ▁इडु -57142 ▁इळय -57143 ▁इसी -57144 ▁उड़ -57145 ▁उडै -57146 ▁उपह -57147 ▁ऋत् -57148 ▁एंड -57149 ▁एकत -57150 ▁एजु -57151 ▁एतै -57152 ▁एभि -57153 ▁एलु -57154 ▁एवम -57155 ▁एसे -57156 ▁ऐबक -57157 ▁ऐसी -57158 ▁ऑप् -57159 ▁ओक् -57160 ▁ओणं -57161 ▁कटे -57162 ▁कट् -57163 ▁कमे -57164 ▁करद -57165 ▁कुब -57166 ▁कुह -57167 ▁कैम -57168 ▁कोन -57169 ▁कौं -57170 ▁खगो -57171 ▁गजन -57172 ▁गढ़ -57173 ▁गणक -57174 ▁गतो -57175 ▁गमः -57176 ▁गम् -57177 ▁गली -57178 ▁गाण -57179 ▁गाथ -57180 ▁गृण -57181 ▁गेह -57182 ▁घटक -57183 ▁घटे -57184 ▁घनी -57185 ▁चन् -57186 ▁छोट -57187 ▁जपा -57188 ▁जमा -57189 ▁जमु -57190 ▁जलम -57191 ▁जहि -57192 ▁ज़ा -57193 ▁जिह -57194 ▁जेग -57195 ▁जोष -57196 ▁टाक -57197 ▁डोड -57198 ▁तडि -57199 ▁तदे -57200 ▁तुळ -57201 ▁त्त -57202 ▁थाइ -57203 ▁दमः -57204 ▁दरि -57205 ▁दाव -57206 ▁दॆश -57207 ▁द्श -57208 ▁धनि -57209 ▁धने -57210 ▁धन् -57211 ▁धरम -57212 ▁धिं -57213 ▁धीः -57214 ▁धौत -57215 ▁नगण -57216 ▁नर् -57217 ▁नवः -57218 ▁नवि -57219 ▁निभ -57220 ▁निस -57221 ▁नीद -57222 ▁पच् -57223 ▁पटल -57224 ▁पाम -57225 ▁पिछ -57226 ▁पुद -57227 ▁पेन -57228 ▁पैग -57229 ▁पोळ -57230 ▁फजि -57231 ▁फ़् -57232 ▁फिल -57233 ▁बक् -57234 ▁बाघ -57235 ▁बाव -57236 ▁बिड -57237 ▁बोग -57238 ▁बोल -57239 ▁भोर -57240 ▁मणी -57241 ▁मतम -57242 ▁मळे -57243 ▁माळ -57244 ▁मुक -57245 ▁मुझ -57246 ▁मुल -57247 ▁मूव -57248 ▁मेव -57249 ▁म्ल -57250 ▁यदो -57251 ▁यमन -57252 ▁यमो -57253 ▁ययौ -57254 ▁याज -57255 ▁रथा -57256 ▁रन् -57257 ▁रवा -57258 ▁रवे -57259 ▁राठ -57260 ▁राल -57261 ▁रिश -57262 ▁रीव -57263 ▁रेह -57264 ▁रोण -57265 ▁लम् -57266 ▁लयं -57267 ▁लयः -57268 ▁लव् -57269 ▁लाड -57270 ▁लें -57271 ▁ल्य -57272 ▁वरि -57273 ▁वाड -57274 ▁शका -57275 ▁शतृ -57276 ▁शमद -57277 ▁शरि -57278 ▁शाय -57279 ▁शिं -57280 ▁शेठ -57281 ▁शौर -57282 ▁षाह -57283 ▁सखि -57284 ▁सतो -57285 ▁सदि -57286 ▁सहन -57287 ▁सिन -57288 ▁सिम -57289 ▁सीं -57290 ▁सीस -57291 ▁हतो -57292 ▁हनी -57293 ▁हरौ -57294 ▁हाट -57295 ▁हाय -57296 ▁हुल -57297 ▁हूं -57298 ▁हेल -57299 ▁हौत -57300 ▁११८ -57301 ▁१३१ -57302 ▁१३६ -57303 ▁१५२ -57304 ▁१५४ -57305 ▁२०२ -57306 ▁२०४ -57307 ▁२०६ -57308 ▁२१९ -57309 ▁२२३ -57310 ▁२२७ -57311 ▁२३४ -57312 ▁२३५ -57313 ▁२४३ -57314 ▁२४९ -57315 ▁२६९ -57316 ▁२७७ -57317 ▁२७८ -57318 ▁२८० -57319 ▁२९२ -57320 ▁२९९ -57321 ▁३०६ -57322 ▁३१८ -57323 ▁३२१ -57324 ▁३२२ -57325 ▁३२५ -57326 ▁३२७ -57327 ▁३४८ -57328 ▁३५२ -57329 ▁३७९ -57330 ▁३८४ -57331 ▁४कि -57332 ▁४२७ -57333 ▁४३० -57334 ▁४३२ -57335 ▁४५९ -57336 ▁४७० -57337 ▁४९९ -57338 ▁ক্ষ -57339 ▁জনগ -57340 ▁তার -57341 ▁দ্ব -57342 ▁নাম -57343 ▁বছর -57344 ▁ভার -57345 ▁সাপ -57346 ▁ಕೆಲ -57347 ▁ನಗರ -57348 ▁ನ್ಯ -57349 ▁ಪಡೆ -57350 ▁ಪುರ -57351 ▁ಬೆಳ -57352 ▁ಮೂರ -57353 ▁ರಾಮ -57354 ▁ವಿಷ -57355 ▁ಸ್ಟ -57356 _0.0. -57357 actly -57358 adars -57359 adise -57360 alaya -57361 aleak -57362 alius -57363 alkot -57364 allam -57365 angal -57366 anium -57367 anyan -57368 apple -57369 apuri -57370 arter -57371 astes -57372 atica -57373 atoes -57374 avour -57375 aysia -57376 banad -57377 burgh -57378 catel -57379 ching -57380 count -57381 crick -57382 ctive -57383 dharm -57384 dwarf -57385 earth -57386 eding -57387 elled -57388 ellig -57389 embly -57390 ensus -57391 ernal -57392 estic -57393 eswar -57394 georg -57395 haraj -57396 icate -57397 idasa -57398 index -57399 itaka -57400 known -57401 lands -57402 leans -57403 lemon -57404 leton -57405 level -57406 mahab -57407 mance -57408 mango -57409 media -57410 naeus -57411 ockey -57412 onaut -57413 ongue -57414 ophag -57415 opted -57416 orama -57417 ordin -57418 oriya -57419 ottam -57420 oxide -57421 pesas -57422 place -57423 polar -57424 quire -57425 rikar -57426 shrad -57427 small -57428 solar -57429 south -57430 techn -57431 thing -57432 uggle -57433 upper -57434 uries -57435 uting -57436 vedic -57437 water -57438 width -57439 अन्या -57440 अलेक् -57441 अवकाश -57442 अवस्थ -57443 अस्तु -57444 अहमेव -57445 आकाशः -57446 आख्ये -57447 आसक्त -57448 इक्षु -57449 कक्षा -57450 कटिका -57451 कणस्य -57452 कणान् -57453 करुणा -57454 कर्णः -57455 कलक्ष -57456 कल्लु -57457 काठिन -57458 कात्य -57459 कारके -57460 किंवद -57461 किरीट -57462 कुशलं -57463 केदार -57464 केमिक -57465 केसकर -57466 कोत्स -57467 कोप्प -57468 कोरवा -57469 कोरिय -57470 कौमार -57471 क्करा -57472 क्करे -57473 क्टस् -57474 क्यैः -57475 क्षमत -57476 क्षेम -57477 क्ष्व -57478 खाण्ड -57479 ख्याप -57480 गतेषु -57481 गन्धि -57482 गमात् -57483 गमेशी -57484 गाथाः -57485 गुरुं -57486 गोधूम -57487 ग्निक -57488 ग्याल -57489 ग्रगण -57490 ग्रहि -57491 ग्राः -57492 ग्वाल -57493 घण्टा -57494 घराणा -57495 ङ्कर् -57496 ङ्कुम -57497 ङ्गडि -57498 चक्रक -57499 चतुरः -57500 चरणाः -57501 चारम् -57502 चाराः -57503 चिरेण -57504 चीनम् -57505 चीनां -57506 चेतनः -57507 चेतना -57508 चेतसो -57509 च्छां -57510 जङ्क् -57511 जनीयः -57512 जर्मन -57513 जलयोः -57514 जवार् -57515 जात्य -57516 जारिल -57517 जियन् -57518 जीवना -57519 जेम्स -57520 ज्यया -57521 ज्वार -57522 ञ्चनं -57523 टिक्स -57524 टोड्ड -57525 ट्रिय -57526 ठाभाई -57527 डोल्फ -57528 णास्य -57529 ण्डित -57530 तत्पर -57531 तमेवं -57532 तिवाह -57533 तीसार -57534 तुषार -57535 त्तेन -57536 त्यमा -57537 त्रयम -57538 त्रिः -57539 त्वक् -57540 त्वार -57541 दधाति -57542 दर्ली -57543 दाङ्क -57544 दानां -57545 दासाय -57546 दिग्ध -57547 दियन् -57548 दिष्ट -57549 दीतटे -57550 दीयते -57551 दुर्ल -57552 दूतम् -57553 दूर्य -57554 दूषकः -57555 देकम् -57556 दैत्य -57557 दोळगो -57558 दोषेण -57559 द्धुं -57560 द्यमे -57561 द्रवः -57562 द्रुत -57563 धनञ्ज -57564 धानाय -57565 धार्य -57566 धावने -57567 धिकृत -57568 धिदैव -57569 धीनाः -57570 धैर्य -57571 ध्दया -57572 ध्येन -57573 ध्येय -57574 नकूर् -57575 नगतिः -57576 नमण्ड -57577 नमरडी -57578 नरायन -57579 नस्कः -57580 नागेन -57581 नानाम -57582 नान्य -57583 नाभिः -57584 नाशनः -57585 निदान -57586 निरति -57587 निर्भ -57588 निशाद -57589 निषदि -57590 नूरुः -57591 नैशनल -57592 नौकाः -57593 न्तरम -57594 न्तिक -57595 न्दनं -57596 न्दन् -57597 न्दरो -57598 न्दित -57599 न्देह -57600 न्नतः -57601 न्न्त -57602 न्मेष -57603 न्यैः -57604 न्वर् -57605 पञ्चक -57606 पञ्चा -57607 पट्टौ -57608 पठनाय -57609 पदमेव -57610 पदवाच -57611 पदात् -57612 पद्मा -57613 परमहं -57614 परस्य -57615 परिचल -57616 परिणा -57617 पर्यय -57618 पलाणी -57619 पल्लव -57620 पाक्ष -57621 पानेर -57622 पापम् -57623 पारसी -57624 पारिष -57625 पियस् -57626 पुंगव -57627 पूरित -57628 पृथ्व -57629 प्युप -57630 प्रदो -57631 प्राग -57632 प्रीत -57633 प्रेत -57634 प्लवः -57635 फलमेव -57636 फलेषु -57637 फिल्म -57638 फोर्स -57639 फ्रिक -57640 बर्मा -57641 बहमनी -57642 बहुलं -57643 बाचोफ -57644 बाड़ा -57645 बिज्ज -57646 बैडमि -57647 बोधकं -57648 बोधने -57649 ब्रवी -57650 ब्रेन -57651 भगवता -57652 भगवत् -57653 भङ्गी -57654 भरणीप -57655 भागीर -57656 भावोप -57657 भाषेण -57658 भूतया -57659 भूतये -57660 भूयाय -57661 भृङ्ग -57662 भृतां -57663 भेदनं -57664 भोग्य -57665 मंत्र -57666 मग्रे -57667 मथनम् -57668 मधुरा -57669 मधुरै -57670 मन्ता -57671 मन्नं -57672 महानु -57673 महिम् -57674 माकाश -57675 मानसम -57676 मानुष -57677 माराः -57678 मालती -57679 मासन् -57680 मियम् -57681 मुसल् -57682 मृगया -57683 मृगाः -57684 मेखला -57685 मेवाव -57686 मोहम् -57687 म्पेन -57688 म्बली -57689 यिनां -57690 युतां -57691 येटर् -57692 येषां -57693 योजने -57694 रक्षक -57695 रचनम् -57696 रचनया -57697 रविन् -57698 रशिया -57699 रस्या -57700 राङ्ग -57701 रामिक -57702 रायत् -57703 रायेण -57704 रावडी -57705 राश्य -57706 रास्य -57707 रुक्त -57708 रुग्ण -57709 रुचिं -57710 रेस्प -57711 रेऽपि -57712 रोगैः -57713 र्णां -57714 र्देव -57715 र्भिः -57716 र्वरा -57717 र्हम् -57718 लंकार -57719 लाजिन -57720 लिम्प -57721 लियट् -57722 लिष्य -57723 लीभीत -57724 लोहाः -57725 लोहेन -57726 ल्लिक -57727 ल्लीं -57728 ल्हणः -57729 ळ्ळ्य -57730 वंशाः -57731 वणिजः -57732 वर्णी -57733 वर्तं -57734 वर्धत -57735 वर्स् -57736 वशाद् -57737 वसायि -57738 वह्नि -57739 वाटिक -57740 वानपि -57741 वाय्व -57742 वारणे -57743 वार्ध -57744 वालाः -57745 वाहनं -57746 विजया -57747 विशति -57748 विहाय -57749 वेताल -57750 वेशेन -57751 वेषेण -57752 व्यति -57753 व्योम -57754 व्रते -57755 शरणम् -57756 शात्र -57757 शामकं -57758 शारीर -57759 शास्य -57760 शास्र -57761 शिबिर -57762 शियम् -57763 शियार -57764 शृण्व -57765 श्रीः -57766 षोडशं -57767 ष्टमे -57768 ष्ठ्र -57769 ष्णिः -57770 संपाद -57771 सक्ता -57772 सङ्गं -57773 सत्रं -57774 सदृशे -57775 सन्ना -57776 सन्या -57777 समूहं -57778 सम्रा -57779 सर्गे -57780 सहकार -57781 सामसी -57782 सिकता -57783 सिकम् -57784 सीमां -57785 सुदूर -57786 सूपर् -57787 सेनाप -57788 सौत्र -57789 स्कोर -57790 स्खलन -57791 स्तका -57792 स्तेय -57793 स्मन् -57794 स्मृत -57795 स्याऽ -57796 स्वते -57797 स्सार -57798 हनस्य -57799 हन्ते -57800 हम्पी -57801 हरिजन -57802 हरिणः -57803 हरिहर -57804 हल्लि -57805 हस्ती -57806 हामृग -57807 हूणाः -57808 हृदयः -57809 हेण्ड -57810 हेतवे -57811 हेतवो -57812 हेयुः -57813 हैण्ड -57814 होन्न -57815 ाङ्गि -57816 ाङ्गे -57817 ाणामा -57818 ातकम् -57819 ातीतो -57820 ाधिकः -57821 ानदीं -57822 ानमोह -57823 ानर्थ -57824 ानियम -57825 ानुगत -57826 ानेके -57827 ान्ता -57828 ान्दो -57829 ापनम् -57830 ापन्न -57831 ापवाद -57832 ापुर् -57833 ाप्यु -57834 ाप्रण -57835 ाप्रश -57836 ाभरणं -57837 ामङ्ग -57838 ाम्भो -57839 ायामु -57840 ायिड् -57841 ायुधं -57842 ारणाय -57843 ारात् -57844 ारूपा -57845 ारूपे -57846 ारोपः -57847 ालिब् -57848 ालिया -57849 ालोकः -57850 ावलिक -57851 ावसरं -57852 ाशिनः -57853 ाश्रम -57854 ासमूह -57855 ासिस् -57856 ासेवा -57857 िकासे -57858 िकेति -57859 िकेरे -57860 िकोडे -57861 िक्कु -57862 िक्तो -57863 िततया -57864 िनानि -57865 िनायक -57866 िनीवा -57867 िनूर् -57868 िन्टा -57869 िन्यौ -57870 िर्या -57871 ीनस्य -57872 ुक्ता -57873 ुमारा -57874 ूणाम् -57875 ृत्तं -57876 ृद्धि -57877 ृष्टः -57878 ृष्टि -57879 ेक्षा -57880 ेच्छं -57881 ेदिति -57882 ेद्यं -57883 ेनिड् -57884 ेन्स् -57885 ेरान् -57886 ेशपुर -57887 ेषणम् -57888 ेष्वा -57889 ैतानि -57890 ैस्सह -57891 ोक्तः -57892 ोक्तौ -57893 ोजीरक -57894 ोदरम् -57895 ोदारो -57896 ोन्यं -57897 ोपनयन -57898 ोपेता -57899 ोभयतः -57900 ोषिता -57901 ोष्यः -57902 ोऽन्त -57903 ोऽस्म -57904 ्त्या -57905 ्यायन -57906 ्यालय -57907 ्वासः -57908 র্বাচ -57909 ্যন্ত -57910 ಕ್ಷಿಣ -57911 ಗನ್ನಡ -57912 ಚಂದ್ರ -57913 ತವಾಗಿ -57914 ನಿವರ್ -57915 ಪೂರ್ಣ -57916 ಯ್ಯಂಗ -57917 ರುತ್ತ -57918 ▁:::‘ -57919 ▁abhi -57920 ▁agra -57921 ▁anus -57922 ▁arya -57923 ▁basu -57924 ▁bath -57925 ▁batt -57926 ▁blue -57927 ▁bond -57928 ▁bran -57929 ▁carn -57930 ▁cond -57931 ▁copy -57932 ▁coup -57933 ▁dasa -57934 ▁dudh -57935 ▁farm -57936 ▁faso -57937 ▁feed -57938 ▁fire -57939 ▁food -57940 ▁game -57941 ▁gaut -57942 ▁gods -57943 ▁hari -57944 ▁hero -57945 ▁ions -57946 ▁jain -57947 ▁karl -57948 ▁koch -57949 ▁kund -57950 ▁leon -57951 ▁live -57952 ▁loss -57953 ▁mali -57954 ▁mari -57955 ▁mess -57956 ▁mole -57957 ▁neck -57958 ▁next -57959 ▁nile -57960 ▁noaa -57961 ▁numb -57962 ▁obso -57963 ▁pale -57964 ▁pier -57965 ▁pilg -57966 ▁push -57967 ▁quot -57968 ▁raag -57969 ▁rani -57970 ▁rati -57971 ▁rays -57972 ▁rece -57973 ▁rend -57974 ▁repl -57975 ▁ring -57976 ▁rose -57977 ▁rsks -57978 ▁schw -57979 ▁seen -57980 ▁seth -57981 ▁shah -57982 ▁slav -57983 ▁surv -57984 ▁swim -57985 ▁tale -57986 ▁team -57987 ▁tenn -57988 ▁thur -57989 ▁tips -57990 ▁true -57991 ▁turk -57992 ▁turn -57993 ▁urub -57994 ▁usgs -57995 ▁viol -57996 ▁vish -57997 ▁अचिन -57998 ▁अटति -57999 ▁अटलः -58000 ▁अतिव -58001 ▁अतीत -58002 ▁अथणी -58003 ▁अथैव -58004 ▁अधिप -58005 ▁अनिम -58006 ▁अनृत -58007 ▁अन्द -58008 ▁अपनु -58009 ▁अपाण -58010 ▁अपात -58011 ▁अपूर -58012 ▁अफसर -58013 ▁अयोज -58014 ▁अरवल -58015 ▁अर्म -58016 ▁अल्ब -58017 ▁अवनि -58018 ▁अवरू -58019 ▁अविव -58020 ▁असतो -58021 ▁असाव -58022 ▁अस्स -58023 ▁अहमि -58024 ▁आङ्क -58025 ▁आडम् -58026 ▁आढ्य -58027 ▁आपणः -58028 ▁आपतन -58029 ▁आपाद -58030 ▁आबूप -58031 ▁आमलक -58032 ▁आमोद -58033 ▁आयतन -58034 ▁आर्च -58035 ▁आशया -58036 ▁इगुप -58037 ▁इतरः -58038 ▁इष्य -58039 ▁ईक्ष -58040 ▁ईन्ध -58041 ▁उदाई -58042 ▁उध्द -58043 ▁उपभो -58044 ▁उपूप -58045 ▁उप्ल -58046 ▁उभयं -58047 ▁उशीर -58048 ▁ऊर्व -58049 ▁ऋक्ष -58050 ▁ऋजुः -58051 ▁ऋतम् -58052 ▁एयरो -58053 ▁एवमा -58054 ▁ऐच्छ -58055 ▁ओवर् -58056 ▁ओषधि -58057 ▁औषधे -58058 ▁कझक् -58059 ▁कनका -58060 ▁कन्स -58061 ▁करेण -58062 ▁कलया -58063 ▁कलशः -58064 ▁कलाम -58065 ▁काकः -58066 ▁काका -58067 ▁काडु -58068 ▁कापट -58069 ▁काफि -58070 ▁कायं -58071 ▁कालु -58072 ▁किणः -58073 ▁किमा -58074 ▁किशन -58075 ▁कीचक -58076 ▁कीटः -58077 ▁कुणि -58078 ▁कुब् -58079 ▁कुमु -58080 ▁केमि -58081 ▁केळद -58082 ▁कैथल -58083 ▁कैल् -58084 ▁कॉन् -58085 ▁कोकण -58086 ▁कोडव -58087 ▁कोरि -58088 ▁कोळी -58089 ▁कोशे -58090 ▁खगाः -58091 ▁खम्ब -58092 ▁खरीफ -58093 ▁खुदा -58094 ▁खेडा -58095 ▁खेती -58096 ▁खेदं -58097 ▁गजल् -58098 ▁गण्य -58099 ▁गर्ज -58100 ▁गहने -58101 ▁गाथा -58102 ▁गायन -58103 ▁गारु -58104 ▁गिरा -58105 ▁गीति -58106 ▁गुणन -58107 ▁गुना -58108 ▁गेरु -58109 ▁गोड् -58110 ▁गोरी -58111 ▁गोषु -58112 ▁घटते -58113 ▁घराण -58114 ▁घाति -58115 ▁घाते -58116 ▁घृणा -58117 ▁घोषः -58118 ▁चतसृ -58119 ▁चरका -58120 ▁चलम् -58121 ▁चाटु -58122 ▁चाहड -58123 ▁चिकि -58124 ▁चितौ -58125 ▁चिना -58126 ▁चिरम -58127 ▁चेदु -58128 ▁चैनं -58129 ▁चैवं -58130 ▁छोटे -58131 ▁जगतो -58132 ▁जडम् -58133 ▁जनां -58134 ▁जर्न -58135 ▁जलैः -58136 ▁जहां -58137 ▁जियो -58138 ▁जेमश -58139 ▁ज्नन -58140 ▁टङ्ग -58141 ▁टण्ड -58142 ▁टेलर -58143 ▁डच्च -58144 ▁डान् -58145 ▁डार् -58146 ▁डाल् -58147 ▁डेवल -58148 ▁ड्री -58149 ▁ड्रे -58150 ▁तडिय -58151 ▁तम्ब -58152 ▁तरतम -58153 ▁ताना -58154 ▁तालः -58155 ▁तिङ् -58156 ▁तुमु -58157 ▁तुरा -58158 ▁तेषा -58159 ▁तैला -58160 ▁तोरण -58161 ▁त्वे -58162 ▁दयाद -58163 ▁दशकं -58164 ▁दशति -58165 ▁दादू -58166 ▁दानव -58167 ▁दारू -58168 ▁दावा -58169 ▁दासी -58170 ▁दिसं -58171 ▁दीपं -58172 ▁दुबई -58173 ▁दुरु -58174 ▁दृक् -58175 ▁देरा -58176 ▁देशी -58177 ▁देशौ -58178 ▁देहो -58179 ▁दोनो -58180 ▁धन्ध -58181 ▁धरणः -58182 ▁धाम् -58183 ▁धीरं -58184 ▁धीवर -58185 ▁धौली -58186 ▁नग्न -58187 ▁नटाः -58188 ▁नन्व -58189 ▁नयन् -58190 ▁नय्य -58191 ▁नाणक -58192 ▁नादः -58193 ▁नालं -58194 ▁नावः -58195 ▁नियो -58196 ▁नीरस -58197 ▁नुडि -58198 ▁नृपः -58199 ▁नेपा -58200 ▁नैका -58201 ▁नैति -58202 ▁नैल् -58203 ▁नैस् -58204 ▁पटलं -58205 ▁पल्त -58206 ▁पशिम -58207 ▁पाजक -58208 ▁पाटन -58209 ▁पाट् -58210 ▁पाठय -58211 ▁पानी -58212 ▁पारश -58213 ▁पूगः -58214 ▁पूगी -58215 ▁पौलो -58216 ▁प्रप -58217 ▁प्र् -58218 ▁प्ली -58219 ▁फलति -58220 ▁फारु -58221 ▁फिर् -58222 ▁फेक् -58223 ▁बकाः -58224 ▁बड़ी -58225 ▁बनाए -58226 ▁बर्द -58227 ▁बसवः -58228 ▁बहाद -58229 ▁बाजी -58230 ▁बारि -58231 ▁बाली -58232 ▁बास् -58233 ▁बाह् -58234 ▁बेन् -58235 ▁बेरि -58236 ▁बैसा -58237 ▁ब्यू -58238 ▁ब्री -58239 ▁ब्रौ -58240 ▁भवद् -58241 ▁भवन् -58242 ▁भागल -58243 ▁भाणः -58244 ▁भानं -58245 ▁भावि -58246 ▁भूति -58247 ▁भूतो -58248 ▁भेडा -58249 ▁भेषज -58250 ▁भोगे -58251 ▁मकरस -58252 ▁मखाः -58253 ▁मघवा -58254 ▁मण्ण -58255 ▁मदर् -58256 ▁मनवे -58257 ▁मयन् -58258 ▁मर्च -58259 ▁मलिक -58260 ▁महद् -58261 ▁मातर -58262 ▁मानि -58263 ▁मारो -58264 ▁मासौ -58265 ▁माहा -58266 ▁मुरै -58267 ▁मुर् -58268 ▁मूडि -58269 ▁मूलः -58270 ▁मूषक -58271 ▁मेडम -58272 ▁मेनि -58273 ▁मेने -58274 ▁मेल् -58275 ▁मैसू -58276 ▁मॉन् -58277 ▁मोदि -58278 ▁मोहो -58279 ▁यकृत -58280 ▁यथाय -58281 ▁यदेत -58282 ▁यध्य -58283 ▁यवने -58284 ▁यशसि -58285 ▁यागं -58286 ▁यागः -58287 ▁याणं -58288 ▁यामः -58289 ▁युज् -58290 ▁युयु -58291 ▁युवक -58292 ▁युसु -58293 ▁येर् -58294 ▁रघुः -58295 ▁रजता -58296 ▁रतिक -58297 ▁राजत -58298 ▁राणक -58299 ▁रिलि -58300 ▁रिले -58301 ▁रुचौ -58302 ▁रुपक -58303 ▁रुल् -58304 ▁रूसी -58305 ▁रॉयल -58306 ▁रोस् -58307 ▁लगभग -58308 ▁लाभो -58309 ▁लामा -58310 ▁लेडी -58311 ▁लैफ् -58312 ▁वधूः -58313 ▁वध्य -58314 ▁वप्र -58315 ▁वर्च -58316 ▁वस्र -58317 ▁वागी -58318 ▁वाचः -58319 ▁वाचि -58320 ▁वायड -58321 ▁विकट -58322 ▁विकल -58323 ▁विघट -58324 ▁विनू -58325 ▁विलय -58326 ▁विहर -58327 ▁वेनि -58328 ▁वेला -58329 ▁वैफल -58330 ▁वैरी -58331 ▁वैली -58332 ▁वैषय -58333 ▁शतान -58334 ▁शरीफ -58335 ▁शवास -58336 ▁शहीद -58337 ▁शारि -58338 ▁शाली -58339 ▁शिलो -58340 ▁शुतु -58341 ▁शैलः -58342 ▁शैले -58343 ▁शोके -58344 ▁श्रा -58345 ▁श्वः -58346 ▁षण्ण -58347 ▁संम् -58348 ▁सतरा -58349 ▁सदवन -58350 ▁सद्ध -58351 ▁सफेद -58352 ▁सबसे -58353 ▁सभां -58354 ▁समयम -58355 ▁समया -58356 ▁समरा -58357 ▁सम्र -58358 ▁सरयू -58359 ▁सरलो -58360 ▁सलीम -58361 ▁सहित -58362 ▁साउथ -58363 ▁सारत -58364 ▁सारथ -58365 ▁साल् -58366 ▁सावन -58367 ▁साहु -58368 ▁सिकत -58369 ▁सिड् -58370 ▁सीरी -58371 ▁सुकर -58372 ▁सुदू -58373 ▁सुबह -58374 ▁सुरि -58375 ▁सूफी -58376 ▁सेंट -58377 ▁सेनः -58378 ▁सॉन् -58379 ▁सौरि -58380 ▁स्फि -58381 ▁स्वः -58382 ▁स्व् -58383 ▁हंसं -58384 ▁हजरत -58385 ▁हजार -58386 ▁हनमं -58387 ▁हनिष -58388 ▁हरदो -58389 ▁हरिश -58390 ▁हाट् -58391 ▁हिक् -58392 ▁हिन् -58393 ▁हिमे -58394 ▁हिरे -58395 ▁हुतं -58396 ▁हेरा -58397 ▁हेली -58398 ▁हेल् -58399 ▁हैमर -58400 ▁होगी -58401 ▁होरि -58402 ▁१०५० -58403 ▁१०६३ -58404 ▁११०० -58405 ▁११३५ -58406 ▁११५० -58407 ▁११५६ -58408 ▁११८२ -58409 ▁१२२० -58410 ▁१२३५ -58411 ▁१२३६ -58412 ▁१२४८ -58413 ▁१२४९ -58414 ▁१४२७ -58415 ▁१६१८ -58416 ▁१६३७ -58417 ▁१६६८ -58418 ▁१६८२ -58419 ▁१७३७ -58420 ▁१७६७ -58421 ▁१७७६ -58422 ▁१७७८ -58423 ▁१७८० -58424 ▁१७९२ -58425 ▁१८०३ -58426 ▁१८३० -58427 ▁१८४६ -58428 ▁१८४८ -58429 ▁१८६२ -58430 ▁१८६४ -58431 ▁१८६८ -58432 ▁१८७५ -58433 ▁१८७८ -58434 ▁२०कि -58435 ▁२०१७ -58436 ▁२४०० -58437 ▁३७४० -58438 ▁४०कि -58439 ▁४८०० -58440 ▁চট্ট -58441 ▁জন্য -58442 ▁হয়ে -58443 ▁ಅಂಡ್ -58444 ▁ಆದರೆ -58445 ▁ಇಂಗ್ -58446 ▁ನಡೆಸ -58447 ▁ನಾನು -58448 ▁ಪೂರ್ -58449 ▁ಬದುಕ -58450 ▁ಬರೆದ -58451 ▁ಮಾನವ -58452 ▁ಮುಂದ -58453 ▁ವರ್ಷ -58454 ▁ಶಾಸನ -58455 aganga -58456 aining -58457 alling -58458 apatna -58459 arnath -58460 bhadra -58461 citrus -58462 coffee -58463 commer -58464 ctutor -58465 eeping -58466 ersikh -58467 europe -58468 family -58469 finger -58470 geosyn -58471 hangam -58472 idents -58473 itable -58474 lagaan -58475 ologic -58476 orning -58477 pseudo -58478 rillic -58479 rôfôla -58480 screen -58481 secret -58482 sonian -58483 statue -58484 uguese -58485 unning -58486 urence -58487 ustain -58488 ustani -58489 ustard -58490 vanced -58491 volume -58492 weight -58493 अदृष्ट -58494 अध्ययन -58495 अपरदनं -58496 अफगानि -58497 अयस्कं -58498 आख्याय -58499 आदीनां -58500 आर्द्र -58501 आर्यन् -58502 उच्चैः -58503 उद्गीथ -58504 उद्यान -58505 उपलक्ष -58506 उस्ताद -58507 एतेषां -58508 ओङ्कार -58509 औषधस्य -58510 कतायां -58511 कतॄणां -58512 कन्दली -58513 कम्पेन -58514 कर्पूर -58515 कलहस्य -58516 कल्येन -58517 कांक्ष -58518 काडेमि -58519 कामिनः -58520 कामेट् -58521 कारादि -58522 कारीणि -58523 कालीने -58524 किरीटं -58525 कुर्या -58526 कुसुमा -58527 कूर्मः -58528 कृत्रि -58529 केनापि -58530 केवलम् -58531 कोरिया -58532 कोविदः -58533 कोशात् -58534 कोशेषु -58535 कोहामा -58536 कौशलेन -58537 क्टेर् -58538 क्ट्स् -58539 क्तुम् -58540 क्रेन् -58541 क्षितं -58542 क्साइड -58543 खण्डैः -58544 खननात् -58545 खिलस्य -58546 गणपतेः -58547 गनगरम् -58548 गनायाः -58549 गरिष्ठ -58550 गिङ्ग् -58551 गीतात् -58552 गुण्डु -58553 गुरुषु -58554 गृहस्थ -58555 गोधूमः -58556 ग्न्या -58557 ग्रीक् -58558 ग्वावा -58559 ङ्गटन् -58560 ङ्गलम् -58561 ङ्गाली -58562 ङ्गिनी -58563 चत्वार -58564 चयनस्य -58565 चरणात् -58566 चरणानि -58567 चारान् -58568 चारिणौ -58569 चार्या -58570 चालनाय -58571 चित्रा -58572 चेट्टु -58573 च्छत्र -58574 छन्दसा -58575 जनगरम् -58576 जनपदाः -58577 जन्मसु -58578 जन्येन -58579 जायन्त -58580 जेक्ट् -58581 ज्जीवं -58582 ज्ज्वल -58583 ज्ञाते -58584 ज्ञान् -58585 ज्ञाम् -58586 ज्वाला -58587 ञ्जस्य -58588 ञ्जीर् -58589 टलैण्ड -58590 टिप्पु -58591 ट्टीश् -58592 ट्यानि -58593 ट्रान् -58594 डिक्ट् -58595 डियेट् -58596 णीयानि -58597 ण्ट्स् -58598 ण्डिस् -58599 ण्यानि -58600 तन्तुः -58601 तन्द्र -58602 तस्माद -58603 तावदेव -58604 तीरात् -58605 तुङ्गः -58606 तोऽस्य -58607 त्कर्ष -58608 त्तिरि -58609 त्यनुप -58610 त्यागे -58611 त्वप्र -58612 त्वारः -58613 त्विति -58614 त्सागर -58615 दहळ्ळि -58616 दिक्तः -58617 दिभ्यः -58618 दिष्टं -58619 दुःखेन -58620 दुर्घट -58621 देवदास -58622 देवश्च -58623 देवोभव -58624 देशीये -58625 देष्टा -58626 द्दण्ड -58627 द्दूरः -58628 द्देशः -58629 द्यानि -58630 द्योगं -58631 द्रोणा -58632 द्वैतम -58633 धनञ्जय -58634 धरचक्र -58635 धर्माय -58636 धारयति -58637 ध्वजेन -58638 ध्वजैः -58639 ध्वनिं -58640 नबेट्ट -58641 नमभवत् -58642 नमेतत् -58643 नाख्यः -58644 नाट्यं -58645 नाडीषु -58646 नादस्य -58647 नामयम् -58648 नारङ्ग -58649 नारण्य -58650 नारम्भ -58651 नाशस्य -58652 निकायः -58653 निकेतन -58654 नित्या -58655 निम्ना -58656 नियमेन -58657 निरासः -58658 निरूपण -58659 निर्यु -58660 नेत्री -58661 न्तिका -58662 न्त्रः -58663 न्त्रत -58664 न्त्रे -58665 पक्षिण -58666 पञ्चकं -58667 पठनस्य -58668 परत्वं -58669 परमहंस -58670 पराक्र -58671 पराजयः -58672 पराणां -58673 परिचित -58674 पर्यटन -58675 पर्यतं -58676 पलब्धा -58677 पातादि -58678 पायिनी -58679 पारायण -58680 पाशुपत -58681 पिष्टं -58682 पुत्रे -58683 पुत्रो -58684 पुनर्व -58685 पुष्कर -58686 पूजनम् -58687 पेटिका -58688 पौरुषे -58689 प्पाट् -58690 प्यत्र -58691 प्यस्य -58692 प्रचोद -58693 प्रच्छ -58694 प्रतिम -58695 प्रमाद -58696 प्रयाण -58697 प्रलयः -58698 प्रवरः -58699 प्रायो -58700 प्रिये -58701 प्रिवी -58702 प्रेमि -58703 प्रेषण -58704 प्रोलु -58705 प्लेग् -58706 प्सिकं -58707 फ्लवर् -58708 बल्लाळ -58709 बाङ्गल -58710 बाणस्य -58711 बान्धव -58712 बाहूरु -58713 बिहारि -58714 बीभत्स -58715 बीरभूम -58716 बुद्धे -58717 बुद्धौ -58718 बोधकाः -58719 बोधनम् -58720 ब्राह् -58721 ब्रील् -58722 भङ्गम् -58723 भरणानि -58724 भवनेषु -58725 भागवते -58726 भावयत् -58727 भित्ति -58728 भिमुखी -58729 भिरुचि -58730 भिहितं -58731 भूतिम् -58732 भूदिति -58733 भूभागः -58734 भोगस्य -58735 मङ्गला -58736 मणिपुर -58737 मण्ड्य -58738 मद्रास -58739 मनांसि -58740 मवश्यं -58741 मवाप्य -58742 मस्जिद -58743 मस्त्य -58744 मस्याः -58745 महापाठ -58746 महाशयः -58747 महिपति -58748 मात्रः -58749 मात्रो -58750 मानयत् -58751 मानासु -58752 मापयति -58753 मिनार् -58754 मीटर्म -58755 मीश्वर -58756 मुच्छल -58757 मुत्तम -58758 मूर्ती -58759 मूर्ते -58760 मेघस्य -58761 मेतानि -58762 मेरिका -58763 मेलनम् -58764 मोक्षा -58765 मोहिनी -58766 म्बेल् -58767 म्यान् -58768 यज्ञैः -58769 यतानेन -58770 यद्भिः -58771 यस्त्व -58772 यानिले -58773 यावसरे -58774 युक्ति -58775 युतान् -58776 योगिनी -58777 योग्यौ -58778 योर्मघ -58779 रक्षणा -58780 रघुनाथ -58781 रङ्गम् -58782 रणानां -58783 रमध्ये -58784 रम्परा -58785 रसिंहः -58786 रहट्टी -58787 रहितां -58788 राक्षर -58789 राजयोः -58790 राजात् -58791 रापळ्ळ -58792 राप्पि -58793 रामिड् -58794 रावश्य -58795 राशिषु -58796 रिकोषे -58797 रिञ्जि -58798 रुपिणः -58799 रुपेण् -58800 रेड्डी -58801 रेणुका -58802 र्जनम् -58803 र्जनेन -58804 र्जयत् -58805 र्थकम् -58806 र्थान् -58807 र्धस्य -58808 र्पयति -58809 र्बुध् -58810 र्मल्य -58811 र्मुखी -58812 र्यानि -58813 र्यामि -58814 र्वाणी -58815 र्वेदे -58816 लभ्यम् -58817 लयानां -58818 लारायः -58819 लिफोन् -58820 लेद्यः -58821 लोत्पल -58822 ल्लेखो -58823 वंशयोः -58824 वचनात् -58825 वत्तीं -58826 वत्यां -58827 वन्द्य -58828 वर्ण्य -58829 वर्तकः -58830 वर्तेत -58831 वर्ध्य -58832 वर्षया -58833 वसानम् -58834 वस्तोः -58835 वस्थान -58836 वाकाटक -58837 वाचकलु -58838 वादिनो -58839 वायव्य -58840 वालयेन -58841 वालुका -58842 वासादि -58843 वाहनेन -58844 विकासं -58845 विठ्ठल -58846 वित्सु -58847 विदुषी -58848 विधीन् -58849 विनिमय -58850 विपाकं -58851 विप्लव -58852 विमानं -58853 विरोधं -58854 विवादः -58855 विश्वव -58856 विश्वि -58857 विषदहन -58858 विष्टः -58859 विहीना -58860 वेकेरे -58861 वेद्यः -58862 वेष्टु -58863 वेस्ट् -58864 व्याली -58865 व्यासं -58866 शार्थं -58867 शिक्षक -58868 शिन्दे -58869 शिवयोः -58870 शेषस्य -58871 शैल्यः -58872 श्चापि -58873 श्छन्द -58874 श्नाति -58875 श्रव्य -58876 श्रितं -58877 श्रिया -58878 श्रेयः -58879 श्वसन् -58880 ष्टभ्य -58881 ष्यावः -58882 संघस्य -58883 संपन्न -58884 संवर्ध -58885 संशयम् -58886 संसारः -58887 संहारं -58888 सदाचार -58889 सदाशिव -58890 सन्धयः -58891 समर्थं -58892 समानम् -58893 समाहार -58894 समीक्ष -58895 समूहम् -58896 सवदत्त -58897 साङ्के -58898 साधनेन -58899 साधनैः -58900 सामन्त -58901 सारमेव -58902 सिंहास -58903 सिएशन् -58904 सुधानि -58905 सुबनसि -58906 सूगूरु -58907 सेञ्जि -58908 सेवासु -58909 स्कोर् -58910 स्तथाऽ -58911 स्तदीय -58912 स्तद्व -58913 स्तयोः -58914 स्तराः -58915 स्तार् -58916 स्तूनि -58917 स्थिरे -58918 स्पृहा -58919 स्पेस् -58920 स्मिता -58921 स्याधः -58922 स्याधो -58923 स्याभि -58924 स्रावे -58925 स्वरैः -58926 स्वाप् -58927 स्विता -58928 स्सर्व -58929 हारिका -58930 हावेरी -58931 हृदयेन -58932 हेल्म् -58933 ह्यमान -58934 ऽन्तरा -58935 ांग्ला -58936 ांस्तु -58937 ात्मान -58938 ादधिकं -58939 ादिकेन -58940 ाद्यम् -58941 ानात्म -58942 ानामकः -58943 ानामेक -58944 ानुगुण -58945 ानुदान -58946 ानुभवा -58947 ानुमेय -58948 ानेऽपि -58949 ान्तां -58950 ान्यता -58951 ान्यनु -58952 ान्याः -58953 ापराधः -58954 ापरिवह -58955 ापीठम् -58956 ाप्स्य -58957 ामिमां -58958 ायमर्थ -58959 ायामुप -58960 ाय्येन -58961 ारकरुण -58962 ारब्धा -58963 ारामती -58964 ारुह्य -58965 ार्द्ध -58966 ालयान् -58967 ावर्यः -58968 ासंशोध -58969 ासूनगत -58970 ास्याः -58971 ाहारेण -58972 िकल्स् -58973 िकायोः -58974 िक्यां -58975 ितव्यः -58976 ितानाम -58977 ित्ताय -58978 ित्यपि -58979 ित्येव -58980 ित्रयं -58981 िनामकः -58982 िलभ्यः -58983 ीकुर्व -58984 ीतीर्थ -58985 ीनगरतः -58986 ीनद्या -58987 ीनामकं -58988 ीप्सित -58989 ीयभाषा -58990 ीयात्र -58991 ीयार्थ -58992 ीवर्यः -58993 ीवृक्ष -58994 ुरक्तः -58995 ुरुपेण -58996 ुरोधेन -58997 ूतकल्म -58998 ूर्तयः -58999 ृत्यम् -59000 ृष्टुं -59001 ेश्वरि -59002 ेश्वर् -59003 ेहोन्न -59004 ैलिपर् -59005 ोत्तमो -59006 ोद्यमा -59007 ोपयोगं -59008 ोपयोगी -59009 ोपादेय -59010 ोपासनं -59011 ोपेताः -59012 ोऽखिलो -59013 ोऽप्या -59014 ौदासीन -59015 ्यमर्थ -59016 ्यवसरे -59017 ्यस्तु -59018 ्यायां -59019 ्रार्थ -59020 ्रिकल् -59021 ्रीयते -59022 ्वानजो -59023 ಕ್ಕಾಗಿ -59024 ರ್ನಾಟಕ -59025 ಲಾಗಿದೆ -59026 ವೀಂದ್ರ -59027 ಿಸಿದ್ದ -59028 ▁:0.00 -59029 ▁abhin -59030 ▁actor -59031 ▁added -59032 ▁advoc -59033 ▁altit -59034 ▁aroma -59035 ▁banca -59036 ▁beaut -59037 ▁becom -59038 ▁bhara -59039 ▁bhasa -59040 ▁cerem -59041 ▁chart -59042 ▁close -59043 ▁divya -59044 ▁dover -59045 ▁earli -59046 ▁encod -59047 ▁essay -59048 ▁exped -59049 ▁files -59050 ▁given -59051 ▁gloss -59052 ▁glyph -59053 ▁grown -59054 ▁gupta -59055 ▁gurus -59056 ▁helen -59057 ▁imper -59058 ▁impro -59059 ▁inaug -59060 ▁innov -59061 ▁jones -59062 ▁kalam -59063 ▁level -59064 ▁limon -59065 ▁lines -59066 ▁lumin -59067 ▁monum -59068 ▁named -59069 ▁night -59070 ▁occas -59071 ▁occup -59072 ▁padma -59073 ▁plume -59074 ▁prime -59075 ▁probe -59076 ▁prose -59077 ▁psych -59078 ▁pursu -59079 ▁quali -59080 ▁range -59081 ▁reach -59082 ▁ridge -59083 ▁sahib -59084 ▁skill -59085 ▁speak -59086 ▁speci -59087 ▁steel -59088 ▁subha -59089 ▁sugar -59090 ▁swiss -59091 ▁syama -59092 ▁taste -59093 ▁tools -59094 ▁types -59095 ▁udupi -59096 ▁unter -59097 ▁uzbek -59098 ▁views -59099 ▁waves -59100 ▁wayne -59101 ▁अंशैः -59102 ▁अकबरः -59103 ▁अकारण -59104 ▁अकाले -59105 ▁अगणित -59106 ▁अगम्य -59107 ▁अगष्ट -59108 ▁अङ्गः -59109 ▁अचलम् -59110 ▁अचलेन -59111 ▁अचिरं -59112 ▁अजन्त -59113 ▁अडिगः -59114 ▁अतश्च -59115 ▁अतिकठ -59116 ▁अत्रो -59117 ▁अथावा -59118 ▁अधश्च -59119 ▁अधिके -59120 ▁अधीता -59121 ▁अनर्घ -59122 ▁अनिर् -59123 ▁अनिल् -59124 ▁अनुजौ -59125 ▁अन्तं -59126 ▁अन्धे -59127 ▁अपनीय -59128 ▁अपाला -59129 ▁अभजत् -59130 ▁अभवद् -59131 ▁अभविष -59132 ▁अभीप् -59133 ▁अमानि -59134 ▁अरग्व -59135 ▁अरब्ध -59136 ▁अरुचौ -59137 ▁अलभन् -59138 ▁अलिगढ -59139 ▁अवक्र -59140 ▁अवगतं -59141 ▁अवयवर -59142 ▁अवलेह -59143 ▁अव्यय -59144 ▁अशरीर -59145 ▁अशुभं -59146 ▁अशोकव -59147 ▁अष्टक -59148 ▁असन्त -59149 ▁असम्य -59150 ▁असहाय -59151 ▁अस्तं -59152 ▁अस्वी -59153 ▁आक्सी -59154 ▁आगमने -59155 ▁आण्ड् -59156 ▁आदिमं -59157 ▁आदिलष -59158 ▁आदिल् -59159 ▁आदीनि -59160 ▁आधारं -59161 ▁आनिलं -59162 ▁आयातं -59163 ▁आयोजय -59164 ▁आरभटी -59165 ▁आर्तव -59166 ▁आलङ्क -59167 ▁आलोचन -59168 ▁आवलिं -59169 ▁आशिषा -59170 ▁आसन्द -59171 ▁आसन्न -59172 ▁इटावा -59173 ▁इतराः -59174 ▁इन्धन -59175 ▁इयमुप -59176 ▁इस्ते -59177 ▁ईसागढ -59178 ▁उग्रः -59179 ▁उच्छल -59180 ▁उत्सः -59181 ▁उदरम् -59182 ▁उदिते -59183 ▁उपपाद -59184 ▁उपमाल -59185 ▁उपमेय -59186 ▁उपरतः -59187 ▁उपस्थ -59188 ▁ऊर्दू -59189 ▁एकदिन -59190 ▁एकाकि -59191 ▁एग्री -59192 ▁एडवर् -59193 ▁एतत्त -59194 ▁एषाम् -59195 ▁एस्सि -59196 ▁ओडिशी -59197 ▁ओषधीय -59198 ▁ओषध्य -59199 ▁ओसामा -59200 ▁औष्ठो -59201 ▁कण्वः -59202 ▁कतिचि -59203 ▁कपटेन -59204 ▁कफवात -59205 ▁कर्कश -59206 ▁कर्मठ -59207 ▁कलाया -59208 ▁कल्कि -59209 ▁कळभ्र -59210 ▁कविवर -59211 ▁कविषु -59212 ▁कहानी -59213 ▁कागदं -59214 ▁काचिद -59215 ▁कानून -59216 ▁कालिय -59217 ▁काष्ट -59218 ▁कियती -59219 ▁किशन् -59220 ▁कुटिल -59221 ▁कुटीर -59222 ▁कुपित -59223 ▁कुप्य -59224 ▁कुरुः -59225 ▁कुलीन -59226 ▁कुशलं -59227 ▁कुशला -59228 ▁कुशान -59229 ▁कूडली -59230 ▁कृताय -59231 ▁कृपां -59232 ▁केचन् -59233 ▁केवलः -59234 ▁केवला -59235 ▁केसरं -59236 ▁कैशिक -59237 ▁कोलको -59238 ▁कोऽयं -59239 ▁क्यप् -59240 ▁क्रोश -59241 ▁क्षये -59242 ▁क्षेम -59243 ▁खननम् -59244 ▁खनिजं -59245 ▁खनिजा -59246 ▁खल्जी -59247 ▁खल्वि -59248 ▁गणिता -59249 ▁गण्डे -59250 ▁गदाधर -59251 ▁गद्गद -59252 ▁गन्धि -59253 ▁गभीरः -59254 ▁गर्तं -59255 ▁गाल्व -59256 ▁गिरीश -59257 ▁गुहां -59258 ▁गृहगो -59259 ▁गोंडल -59260 ▁गोतमः -59261 ▁गोदाव -59262 ▁गोल्फ -59263 ▁ग्रहे -59264 ▁ग्रैव -59265 ▁चंद्र -59266 ▁चपोरा -59267 ▁चमोली -59268 ▁चर्मा -59269 ▁चलच्च -59270 ▁चालने -59271 ▁चितां -59272 ▁चेतनं -59273 ▁चेतसः -59274 ▁चेत्य -59275 ▁चोळैः -59276 ▁चौर्य -59277 ▁छत्ते -59278 ▁छत्रं -59279 ▁जज्ञे -59280 ▁जटिला -59281 ▁जनिम् -59282 ▁जरूरत -59283 ▁जर्जर -59284 ▁जलोदर -59285 ▁जहाति -59286 ▁जागति -59287 ▁जागृत -59288 ▁जातैः -59289 ▁जावरा -59290 ▁जीरकं -59291 ▁जीरकः -59292 ▁जीवकः -59293 ▁जीवेन -59294 ▁झञ्झा -59295 ▁टप्पा -59296 ▁टाइगर -59297 ▁डहाणू -59298 ▁डेविड -59299 ▁तटानि -59300 ▁तटेषु -59301 ▁ततोऽध -59302 ▁तत्रे -59303 ▁तत्सम -59304 ▁तदवधौ -59305 ▁तदस्य -59306 ▁तदिति -59307 ▁तदीये -59308 ▁तदेवं -59309 ▁तन्मे -59310 ▁तमभ्य -59311 ▁तराना -59312 ▁तरायन -59313 ▁तर्जन -59314 ▁तर्पण -59315 ▁तलस्य -59316 ▁तापेन -59317 ▁तामसी -59318 ▁तावेव -59319 ▁तिथेः -59320 ▁तिरप् -59321 ▁तिस्र -59322 ▁तुगलक -59323 ▁तेष्व -59324 ▁तैलपः -59325 ▁त्यजे -59326 ▁थापाव -59327 ▁दक्कन -59328 ▁दत्वा -59329 ▁ददर्श -59330 ▁ददासि -59331 ▁दधीचि -59332 ▁दन्तः -59333 ▁दन्ता -59334 ▁दरबार -59335 ▁दशभिः -59336 ▁दशापि -59337 ▁दहनेऽ -59338 ▁दाधिक -59339 ▁दासाः -59340 ▁दितिः -59341 ▁दिनेश -59342 ▁दिवान -59343 ▁दिशां -59344 ▁दीपनं -59345 ▁दीवान -59346 ▁दुर्भ -59347 ▁दुश्श -59348 ▁दूसरे -59349 ▁दृष्ठ -59350 ▁देवते -59351 ▁देव्य -59352 ▁देशेन -59353 ▁द्रवा -59354 ▁द्रवी -59355 ▁धनबाद -59356 ▁धनिनः -59357 ▁धन्या -59358 ▁धूर्त -59359 ▁धृतिं -59360 ▁नगराय -59361 ▁नगरेण -59362 ▁नगाधि -59363 ▁नटस्य -59364 ▁नभवति -59365 ▁नमस्य -59366 ▁नवदशे -59367 ▁नश्वर -59368 ▁नहुषः -59369 ▁नातीव -59370 ▁नापरः -59371 ▁नायडु -59372 ▁निक्क -59373 ▁निगमो -59374 ▁निप्प -59375 ▁निमील -59376 ▁नियतम -59377 ▁नियते -59378 ▁नियमो -59379 ▁निराम -59380 ▁निहतः -59381 ▁नीतेः -59382 ▁नेतुः -59383 ▁नोबल् -59384 ▁नौसेन -59385 ▁न्यूट -59386 ▁पङ्के -59387 ▁पटोलः -59388 ▁पथ्या -59389 ▁पदकम् -59390 ▁पदत्व -59391 ▁पदलाल -59392 ▁पद्या -59393 ▁परगणा -59394 ▁परत्र -59395 ▁परमपि -59396 ▁परमम् -59397 ▁पलामु -59398 ▁पानाय -59399 ▁पानीय -59400 ▁पाप्य -59401 ▁पार्क -59402 ▁पावगड -59403 ▁पितृत -59404 ▁पिल्ल -59405 ▁पीडित -59406 ▁पीनसं -59407 ▁पुंसि -59408 ▁पुनस् -59409 ▁पुन्न -59410 ▁पुरतो -59411 ▁पूजाः -59412 ▁पैथगो -59413 ▁पोर्च -59414 ▁प्रकथ -59415 ▁प्रखर -59416 ▁प्रदु -59417 ▁प्रयो -59418 ▁प्रोड -59419 ▁प्लेट -59420 ▁फ्लाइ -59421 ▁बद्धौ -59422 ▁बनवास -59423 ▁बसवेश -59424 ▁बहराम -59425 ▁बहुना -59426 ▁बाङ्ल -59427 ▁बाजरी -59428 ▁बाजार -59429 ▁बादल् -59430 ▁बाधकः -59431 ▁बालका -59432 ▁बालम् -59433 ▁बेरार -59434 ▁बोतलं -59435 ▁बोधाय -59436 ▁भरतीय -59437 ▁भर्ता -59438 ▁भर्तृ -59439 ▁भविता -59440 ▁भागशः -59441 ▁भानुः -59442 ▁भाषसे -59443 ▁भासेन -59444 ▁भीतिः -59445 ▁भुवने -59446 ▁भूदान -59447 ▁भूपाल -59448 ▁भूयसा -59449 ▁भूयोऽ -59450 ▁भेदम् -59451 ▁भोजेन -59452 ▁भोसले -59453 ▁भ्रमं -59454 ▁भ्रूः -59455 ▁मग्नं -59456 ▁मत्या -59457 ▁मधुकर -59458 ▁मधुरस -59459 ▁मध्यं -59460 ▁मरीज़ -59461 ▁मरुत् -59462 ▁मर्कट -59463 ▁मसाले -59464 ▁महमूद -59465 ▁महातप -59466 ▁महाभि -59467 ▁महावि -59468 ▁महिषः -59469 ▁मागडी -59470 ▁माङ्ग -59471 ▁माणवक -59472 ▁मानम् -59473 ▁मार्म -59474 ▁माषाः -59475 ▁मासतः -59476 ▁मिलती -59477 ▁मुंबई -59478 ▁मुञ्ज -59479 ▁मूषकः -59480 ▁मृगशि -59481 ▁मेग्न -59482 ▁मेट्र -59483 ▁मेधया -59484 ▁मैंटल -59485 ▁मोघल् -59486 ▁मोरोप -59487 ▁मोहनः -59488 ▁मोहेन -59489 ▁मौण्ट -59490 ▁यजेत् -59491 ▁यत्ते -59492 ▁यदिदं -59493 ▁यादवः -59494 ▁यूयम् -59495 ▁योजने -59496 ▁रङ्गं -59497 ▁रङ्गे -59498 ▁रणजित -59499 ▁रम्या -59500 ▁रसभाव -59501 ▁रसादि -59502 ▁राघवा -59503 ▁राजसी -59504 ▁राजार -59505 ▁रासाय -59506 ▁रुचेः -59507 ▁रुपेण -59508 ▁रुय्य -59509 ▁रूद्र -59510 ▁रैवतक -59511 ▁रोगोप -59512 ▁रोपणं -59513 ▁लकुचं -59514 ▁लक्कु -59515 ▁लगान् -59516 ▁लडाख् -59517 ▁लब्धे -59518 ▁लवकुश -59519 ▁लश्कर -59520 ▁लाङ्ग -59521 ▁लाडेन -59522 ▁लावणि -59523 ▁लास्य -59524 ▁लेखको -59525 ▁लेखनी -59526 ▁लेन्स -59527 ▁लोगों -59528 ▁लोर्ड -59529 ▁लोहगढ -59530 ▁वक्रो -59531 ▁वञ्चन -59532 ▁वट्ट् -59533 ▁वधस्य -59534 ▁वमनम् -59535 ▁वरदान -59536 ▁वरुणं -59537 ▁वर्गा -59538 ▁वर्धक -59539 ▁वर्या -59540 ▁वाचकः -59541 ▁वामह् -59542 ▁वाल्म -59543 ▁वाऽपि -59544 ▁विजयो -59545 ▁विजय् -59546 ▁विभजन -59547 ▁विरला -59548 ▁विलयः -59549 ▁विविद -59550 ▁विशदः -59551 ▁विषमे -59552 ▁वीरास -59553 ▁वृन्त -59554 ▁वेदेन -59555 ▁वैरस् -59556 ▁व्यसन -59557 ▁व्रणे -59558 ▁शक्ते -59559 ▁शक्तौ -59560 ▁शक्यत -59561 ▁शतायु -59562 ▁शरणाः -59563 ▁शर्या -59564 ▁शाकपू -59565 ▁शासना -59566 ▁शिरसी -59567 ▁शुचिः -59568 ▁शुभम् -59569 ▁शूराः -59570 ▁शेगाव -59571 ▁शोचति -59572 ▁शौनकः -59573 ▁श्रीश -59574 ▁षट्पद -59575 ▁षडङ्ग -59576 ▁षष्टे -59577 ▁संवत् -59578 ▁संसूच -59579 ▁सख्या -59580 ▁सगुणौ -59581 ▁सङ्की -59582 ▁सञ्जी -59583 ▁सतलजन -59584 ▁सन्दि -59585 ▁सभासु -59586 ▁समालो -59587 ▁समिधः -59588 ▁सर्वश -59589 ▁सस्तु -59590 ▁सहपाठ -59591 ▁सहमति -59592 ▁सहारन -59593 ▁साधरण -59594 ▁सान्द -59595 ▁सामीप -59596 ▁सावत् -59597 ▁साष्ट -59598 ▁साहनी -59599 ▁सिण्ड -59600 ▁सिल्व -59601 ▁सीताप -59602 ▁सीतार -59603 ▁सुगमं -59604 ▁सुदाम -59605 ▁सुलभः -59606 ▁सुषिर -59607 ▁सुहृद -59608 ▁सेतवः -59609 ▁सेतूँ -59610 ▁सैन्स -59611 ▁सोन्द -59612 ▁सौख्य -59613 ▁स्कूट -59614 ▁स्कूल -59615 ▁स्टेट -59616 ▁स्थला -59617 ▁स्पर् -59618 ▁स्यात -59619 ▁स्वकं -59620 ▁स्वजट -59621 ▁स्वीड -59622 ▁हंगरी -59623 ▁हंसम् -59624 ▁हट्टे -59625 ▁हठात् -59626 ▁हरस्य -59627 ▁हरूरु -59628 ▁हरेणु -59629 ▁हसलाः -59630 ▁हाउस् -59631 ▁हाकीक -59632 ▁हारीत -59633 ▁हिण्ड -59634 ▁हुतम् -59635 ▁हेतुं -59636 ▁हेत्व -59637 ▁होन्न -59638 ▁होमहव -59639 ▁२३तमे -59640 ▁२४तमे -59641 ▁२६तमे -59642 ▁२८तमे -59643 ▁ಆರ್ಟ್ -59644 ▁ನಂತರದ -59645 ▁ನೀಡಿದ -59646 ▁ಪ್ರತಿ -59647 ▁ರಲ್ಲಿ -59648 ▁ರಾಜ್ಯ -59649 ▁ಸಂಬಂಧ -59650 ▁ಸುತ್ತ -59651 ▁ಸ್ಥಾನ -59652 ▁ಹಿಂದು -59653 apurana -59654 atheran -59655 diamond -59656 embanad -59657 granate -59658 ibility -59659 isation -59660 itially -59661 jawahar -59662 kannada -59663 mentary -59664 ocarpus -59665 ognized -59666 opathic -59667 panchat -59668 rograph -59669 rometer -59670 vention -59671 western -59672 ंशतितमं -59673 अंशानां -59674 अभ्यासः -59675 अमेरिकन -59676 आचार्यः -59677 आञ्जनेय -59678 आयोगस्य -59679 इतिहासः -59680 इन्द्रः -59681 उत्तमम् -59682 उदात्तः -59683 उपत्यका -59684 औद्यमिक -59685 करणसमये -59686 करणानां -59687 कर्मिणः -59688 कलावित् -59689 कल्पयत् -59690 कवयित्र -59691 कशक्तिः -59692 कस्मिन् -59693 कान्तीय -59694 काम्बिक -59695 कार्यते -59696 कालिकाः -59697 कालीनम् -59698 कीर्तिं -59699 कृतिभिः -59700 कौशलस्य -59701 क्टिकट् -59702 क्रिस्त -59703 क्वचित् -59704 क्षिकया -59705 क्ष्यत् -59706 क्ष्याः -59707 गङ्गाधर -59708 गुरुकुल -59709 गुरुत्व -59710 गृहस्था -59711 गृहीतम् -59712 ग्रहयोः -59713 ङ्कानां -59714 ङ्कीर्त -59715 ङ्गीकार -59716 चक्राणि -59717 चत्वारः -59718 चरणानां -59719 चर्यस्य -59720 चान्द्र -59721 चारित्र -59722 चारोऽपि -59723 चिकीर्ष -59724 चित्तम् -59725 चिदचित् -59726 चेस्टर् -59727 च्चिन्त -59728 च्छायां -59729 च्छिद्र -59730 छात्राः -59731 छायायां -59732 जनकत्वं -59733 जनजातिः -59734 जन्मनां -59735 जयन्तीं -59736 जयपुरम् -59737 जुष्टम् -59738 ज्ज्ञान -59739 ज्ज्वलः -59740 टिप्पणी -59741 डिकृष्ण -59742 ण्युत्स -59743 तडागस्य -59744 तत्त्वे -59745 तत्वानि -59746 तद्येना -59747 तपःकर्म -59748 तरङ्गिण -59749 तरङ्गैः -59750 तस्माद् -59751 ताम्बूल -59752 तेजस्वि -59753 तोत्तरं -59754 तोऽभवत् -59755 त्तमस्य -59756 त्यादयः -59757 त्यानां -59758 त्रयमपि -59759 त्रयेषु -59760 त्वाद्य -59761 त्वाभाव -59762 त्सुखम् -59763 दिनानां -59764 दिव्यम् -59765 दिष्टम् -59766 देवताया -59767 देव्योः -59768 देशभक्त -59769 दोषोपहत -59770 द्यौगिक -59771 द्वैतम् -59772 धिकारम् -59773 धिष्ठाय -59774 ध्ययनैः -59775 ध्यापकः -59776 नध्याये -59777 नवदेहली -59778 नवम्यां -59779 नाइटेड् -59780 नाभ्यां -59781 नामाङ्क -59782 नायाश्च -59783 नारिकेल -59784 नालक्षण -59785 निकेशन् -59786 निगमस्य -59787 निपुणाः -59788 निर्ममः -59789 निर्मूल -59790 निर्वचन -59791 नेतॄणां -59792 न्तरङ्ग -59793 न्तीनां -59794 न्त्र्य -59795 न्मन्दि -59796 न्यायाः -59797 न्योन्य -59798 पङ्क्तौ -59799 पटनायकः -59800 परत्वेन -59801 पराक्रम -59802 परिचितः -59803 परिणामे -59804 परिमाणे -59805 परिहारः -59806 परोपकार -59807 पर्यटनं -59808 पापानां -59809 पिङ्गला -59810 पियन्स् -59811 पिष्टेन -59812 पुष्पैः -59813 पूर्त्य -59814 पूर्यते -59815 पूर्वको -59816 पेरियार -59817 प्पाक्र -59818 प्रकटनं -59819 प्रकर्ष -59820 प्रतिशत -59821 प्रदाने -59822 प्रदायः -59823 प्रदेशा -59824 प्रदेशौ -59825 प्रयागः -59826 प्रवाहे -59827 प्रश्नः -59828 प्रश्नो -59829 प्रहरणे -59830 प्राणम् -59831 प्राहुः -59832 प्रेत्य -59833 बळ्ळारी -59834 बारडोली -59835 बालिकाः -59836 बुद्धया -59837 बोधभट्ट -59838 भक्तिरस -59839 भगवद्दू -59840 भण्डारः -59841 भिचारिक -59842 भिप्रेत -59843 भूमिकां -59844 भूयिष्ठ -59845 भोजनस्य -59846 भ्यासम् -59847 भ्रातरः -59848 मङ्गळम् -59849 मजपाजपं -59850 मण्डपम् -59851 मत्यन्त -59852 मदनलालः -59853 मध्यमम् -59854 मनुमानं -59855 मन्त्रं -59856 मन्त्रे -59857 मन्सूरी -59858 मपश्यत् -59859 मलङ्कार -59860 मलयाळम् -59861 मलेशिया -59862 मल्लस्य -59863 मष्टकम् -59864 मस्येति -59865 मात्राः -59866 मादिभिः -59867 माद्रिः -59868 माधवस्य -59869 माध्यमं -59870 मानन्दं -59871 मानायाः -59872 मार्गेन -59873 मासमीपे -59874 माह्लाद -59875 मीयावत् -59876 मुखीभूय -59877 मुनीनां -59878 मुपवर्ण -59879 मूर्च्छ -59880 म्यताम् -59881 यन्त्या -59882 यादगिरि -59883 यितव्यः -59884 यिष्यत् -59885 युक्तां -59886 युगलस्य -59887 युरोपीय -59888 योगिभिः -59889 योरुपरि -59890 योर्द्व -59891 रक्षकाः -59892 रणार्थं -59893 रतारकीय -59894 रसमुद्र -59895 रसायनम् -59896 राण्येव -59897 रामदेरी -59898 रायचूरु -59899 रीक्षां -59900 रीक्षित -59901 र्णवान् -59902 र्तानां -59903 र्यन्ते -59904 र्षियाः -59905 लक्षणेन -59906 लिष्यति -59907 लेखकेषु -59908 लोत्पाट -59909 वचनानां -59910 वर्तिता -59911 वर्त्तक -59912 वर्त्तत -59913 वर्त्ती -59914 वश्यकता -59915 वश्यकम् -59916 वाक्यैः -59917 वाचकस्य -59918 वायसराय -59919 वासरयोः -59920 विक्रिय -59921 विज्ञाप -59922 विटमिन् -59923 विधिभिः -59924 विनायकः -59925 विमर्शं -59926 विमानम् -59927 विशेषतः -59928 विषयकाः -59929 विषयमेव -59930 वीर्यम् -59931 वृद्धिं -59932 वृध्द्य -59933 वृष्टेः -59934 वेङ्कटा -59935 वैचित्र -59936 व्यक्ता -59937 शाखानां -59938 शाख्यम् -59939 शाटिकाः -59940 शिलानां -59941 शेखरस्य -59942 शैक्षिक -59943 श्चेतना -59944 श्रमेषु -59945 श्रितम् -59946 श्रीमद् -59947 ष्टाश्च -59948 ष्ट्यम् -59949 संग्रहं -59950 संज्ञया -59951 संश्लेष -59952 सङ्कटम् -59953 सङ्ख्यक -59954 सङ्घटने -59955 सङ्घान् -59956 सत्यमेव -59957 सन्ध्या -59958 सन्नाहः -59959 सप्ताहं -59960 समतायाः -59961 समर्थाः -59962 समस्यया -59963 समस्यां -59964 समाधिना -59965 समानतया -59966 समुदाये -59967 सम्पिगे -59968 सम्मोहः -59969 सावरकरः -59970 साहाय्य -59971 सिध्दिः -59972 सिन्धुः -59973 सिरामिक -59974 सुखानां -59975 सूयन्तः -59976 सृष्टेः -59977 सोसाइटी -59978 स्टर्ड् -59979 स्तथापि -59980 स्तद्वि -59981 स्तम्भे -59982 स्थानाय -59983 स्थितिक -59984 स्पृश्य -59985 स्मृतेः -59986 स्याऽपि -59987 स्वरुपः -59988 हनुमान् -59989 हरिद्रा -59990 हिरण्यक -59991 हृषीकेश -59992 ह्वानम् -59993 ऽप्यस्य -59994 ाङ्गुली -59995 ात्मनोऽ -59996 ादेशीयः -59997 ाद्वयम् -59998 ाद्वीपः -59999 ानद्यां -60000 ानाथस्य -60001 ानुकूलं -60002 ानुकूला -60003 ानुगुणा -60004 ानुरागः -60005 ानुवादो -60006 ानुशीलन -60007 ान्स्ड् -60008 ापरिहार -60009 ापीडस्य -60010 ापुरमठः -60011 ाप्रकाश -60012 ाप्रवेश -60013 ाभिमानि -60014 ाभिषेकः -60015 ामण्डपः -60016 ारण्यकं -60017 ारम्भाः -60018 ारम्भाय -60019 ाराज्ञी -60020 ार्थतया -60021 ार्थेषु -60022 ालयानां -60023 ावलोकनं -60024 ावशेषाः -60025 ावृत्ति -60026 ासञ्चाल -60027 ासूंश्च -60028 ास्रोतः -60029 ाहरदयाल -60030 िकाण्डे -60031 िकार्थः -60032 िकित्सा -60033 िक्रिया -60034 ितैलस्य -60035 ितोस्ति -60036 ित्यत्र -60037 ित्वान् -60038 ीत्वात् -60039 ीनगरात् -60040 ीभवन्ति -60041 ीवंशस्य -60042 ेनहळ्ळि -60043 ेनिन्सु -60044 ैक्यस्य -60045 ोक्त्या -60046 ोत्साहं -60047 ोद्याने -60048 ोपदेशम् -60049 ोपन्यास -60050 ोपभोगाय -60051 ोल्लेखं -60052 ोऽध्येत -60053 ोऽस्त्व -60054 ौपचारिक -60055 ्याण्ड् -60056 ्यादिना -60057 ्यामीति -60058 ्राज्ये -60059 १९२०तमे -60060 १९३०तमे -60061 १९५२तमे -60062 १९६२तमे -60063 २००९तमे -60064 ▁accept -60065 ▁actual -60066 ▁albums -60067 ▁anthem -60068 ▁archae -60069 ▁ashram -60070 ▁behari -60071 ▁beyond -60072 ▁brahma -60073 ▁burman -60074 ▁census -60075 ▁curves -60076 ▁diphth -60077 ▁edison -60078 ▁edward -60079 ▁ethiop -60080 ▁explan -60081 ▁facing -60082 ▁faster -60083 ▁gangul -60084 ▁garlic -60085 ▁gujarā -60086 ▁haleak -60087 ▁harmon -60088 ▁height -60089 ▁highly -60090 ▁impact -60091 ▁integr -60092 ▁israel -60093 ▁jersey -60094 ▁jurist -60095 ▁kavita -60096 ▁kirīma -60097 ▁legisl -60098 ▁likely -60099 ▁longer -60100 ▁mainly -60101 ▁master -60102 ▁memoir -60103 ▁motion -60104 ▁needed -60105 ▁oceans -60106 ▁oldest -60107 ▁palace -60108 ▁poison -60109 ▁portra -60110 ▁proven -60111 ▁rather -60112 ▁reveal -60113 ▁rivers -60114 ▁rāmāya -60115 ▁sample -60116 ▁sanyal -60117 ▁season -60118 ▁served -60119 ▁survey -60120 ▁taking -60121 ▁temper -60122 ▁thesis -60123 ▁though -60124 ▁useful -60125 ▁vamana -60126 ▁verses -60127 ▁victor -60128 ▁wastes -60129 ▁weight -60130 ▁winter -60131 ▁wisdom -60132 ▁yellow -60133 ▁zambia -60134 ▁अकरवम् -60135 ▁अकस्मा -60136 ▁अकृतेन -60137 ▁अक्षरा -60138 ▁अखण्डः -60139 ▁अग्रजं -60140 ▁अङ्गदः -60141 ▁अजगराः -60142 ▁अञ्जलौ -60143 ▁अटन्ती -60144 ▁अतिलघु -60145 ▁अतिस्व -60146 ▁अधिपति -60147 ▁अधीनाः -60148 ▁अधोगृह -60149 ▁अनवस्थ -60150 ▁अनामयं -60151 ▁अनार्य -60152 ▁अनुजां -60153 ▁अनुदान -60154 ▁अनुप्र -60155 ▁अनुलोम -60156 ▁अनुशंस -60157 ▁अनुसार -60158 ▁अनुस्म -60159 ▁अनेकधा -60160 ▁अपमानः -60161 ▁अपूपम् -60162 ▁अप्रील -60163 ▁अप्सरा -60164 ▁अभिभाव -60165 ▁अभिमतः -60166 ▁अमङ्गल -60167 ▁अयमेकः -60168 ▁अयस्कि -60169 ▁अरक्को -60170 ▁अरावली -60171 ▁अरेबिय -60172 ▁अर्थम् -60173 ▁अर्द्ध -60174 ▁अर्द्र -60175 ▁अवबोधः -60176 ▁अवर्वा -60177 ▁अवलोकन -60178 ▁अवलोकय -60179 ▁अवसानं -60180 ▁अवसाने -60181 ▁अशीतिः -60182 ▁अशेषतः -60183 ▁असक्तः -60184 ▁असन्नि -60185 ▁असहायक -60186 ▁असाध्य -60187 ▁असुराः -60188 ▁असूयाप -60189 ▁अस्थिर -60190 ▁अस्फुट -60191 ▁आक्राम -60192 ▁आगतेषु -60193 ▁आगस्टा -60194 ▁आघूर्ण -60195 ▁आचरामि -60196 ▁आडम्बर -60197 ▁आदत्ते -60198 ▁आदिनाथ -60199 ▁आदिष्ट -60200 ▁आधिक्य -60201 ▁आनन्द् -60202 ▁आन्तरत -60203 ▁आमलकम् -60204 ▁आय्लर् -60205 ▁आरक्षण -60206 ▁आरोपणे -60207 ▁आशापाश -60208 ▁आश्वीज -60209 ▁आसक्तो -60210 ▁इंस्टी -60211 ▁इच्छाः -60212 ▁इतःपरं -60213 ▁इत्यपर -60214 ▁इन्टर् -60215 ▁इन्धनं -60216 ▁इष्यते -60217 ▁इहलोकं -60218 ▁ईदर्ली -60219 ▁ईसामसी -60220 ▁उग्राः -60221 ▁उच्छलन -60222 ▁उज्जीव -60223 ▁उत्तरः -60224 ▁उत्पात -60225 ▁उदारता -60226 ▁उद्धोष -60227 ▁उद्यते -60228 ▁उद्यमी -60229 ▁उद्योत -60230 ▁उपकारं -60231 ▁उपचारः -60232 ▁उपयोगि -60233 ▁उपयोगी -60234 ▁उपाधयः -60235 ▁उमरिया -60236 ▁उल्काः -60237 ▁उष्णाः -60238 ▁उस्ताद -60239 ▁ऊर्जां -60240 ▁एकघण्ट -60241 ▁एकशेषः -60242 ▁एकाधिक -60243 ▁एतस्मा -60244 ▁एतस्या -60245 ▁एतस्यै -60246 ▁एतान्य -60247 ▁एतेनैव -60248 ▁एल्टन् -60249 ▁ऐरोप्य -60250 ▁कङ्कणं -60251 ▁कणानां -60252 ▁कथयेत् -60253 ▁कथाकेळ -60254 ▁कथालेख -60255 ▁कन्दरं -60256 ▁कबड्डि -60257 ▁कर्जन् -60258 ▁कर्नल् -60259 ▁कर्नाट -60260 ▁कर्षणं -60261 ▁कर्षति -60262 ▁कलहस्य -60263 ▁कश्चन् -60264 ▁कश्चित -60265 ▁काङ्गे -60266 ▁काञ्ची -60267 ▁कान्ता -60268 ▁कामनया -60269 ▁कारकवि -60270 ▁कारिका -60271 ▁कालीकट -60272 ▁कालीनः -60273 ▁काशिका -60274 ▁काशीतः -60275 ▁किन्नर -60276 ▁किरणैः -60277 ▁किराणा -60278 ▁किरीटी -60279 ▁किलोमि -60280 ▁कीटनाश -60281 ▁कीटेषु -60282 ▁कुञ्जर -60283 ▁कुसुमक -60284 ▁कूटगल् -60285 ▁कृतान् -60286 ▁कृतीषु -60287 ▁कृत्या -60288 ▁कृषिम् -60289 ▁कृष्णे -60290 ▁केचिद् -60291 ▁केवलेन -60292 ▁कैलासं -60293 ▁कोणिकः -60294 ▁कोर्ट् -60295 ▁कोल्कत -60296 ▁कोल्लम -60297 ▁कोल्ला -60298 ▁कोल्लि -60299 ▁कौमारं -60300 ▁क्रमशो -60301 ▁क्षेमः -60302 ▁क्षौरं -60303 ▁खबाष्प -60304 ▁गङ्गात -60305 ▁गङ्गाय -60306 ▁गच्छत् -60307 ▁गच्छेद -60308 ▁गयायाः -60309 ▁गरिमां -60310 ▁गरीयसी -60311 ▁गाझिया -60312 ▁गानानि -60313 ▁गालिब् -60314 ▁गिरिजा -60315 ▁गुजराल -60316 ▁गुरुम् -60317 ▁गृहपति -60318 ▁गोकुला -60319 ▁गोण्डल -60320 ▁गोपिका -60321 ▁गोबिचे -60322 ▁गोमायु -60323 ▁ग्रहां -60324 ▁ग्रोव् -60325 ▁घटकस्य -60326 ▁घटनाम् -60327 ▁घटप्रभ -60328 ▁घण्टां -60329 ▁चञ्चलं -60330 ▁चतस्रो -60331 ▁चतुर्प -60332 ▁चयनस्य -60333 ▁चालनम् -60334 ▁चालितः -60335 ▁चिपलून -60336 ▁चीनस्य -60337 ▁चुरादि -60338 ▁चेङ्गल -60339 ▁चेतनम् -60340 ▁च्यवनं -60341 ▁छत्रम् -60342 ▁छन्दश् -60343 ▁छिद्रं -60344 ▁जगळूरु -60345 ▁जन्तुः -60346 ▁जपनीस् -60347 ▁जयन्तः -60348 ▁जयललित -60349 ▁जलगांव -60350 ▁जलानयन -60351 ▁ज़मीन् -60352 ▁जानुतः -60353 ▁जानुनी -60354 ▁जितानि -60355 ▁जिनीवा -60356 ▁जीवनेन -60357 ▁जीवामः -60358 ▁जीविका -60359 ▁जीवितं -60360 ▁जीविता -60361 ▁जीविषु -60362 ▁ज्वरेण -60363 ▁ज्वलति -60364 ▁टूल्स् -60365 ▁टोक्यो -60366 ▁डुकृञ् -60367 ▁ड्याम् -60368 ▁तच्चाह -60369 ▁तत्परि -60370 ▁तत्प्र -60371 ▁तदस्ति -60372 ▁तद्धनं -60373 ▁तमायां -60374 ▁तरङ्गः -60375 ▁तरन्ति -60376 ▁तस्मिं -60377 ▁ताक्रं -60378 ▁ताडयति -60379 ▁तादृशो -60380 ▁तालूकु -60381 ▁तासाम् -60382 ▁तिक्ता -60383 ▁तिलस्य -60384 ▁तिवारी -60385 ▁तिस्रो -60386 ▁तुर्क् -60387 ▁तुलनया -60388 ▁तेलुगू -60389 ▁तैलानि -60390 ▁त्यागो -60391 ▁त्रिकू -60392 ▁त्रिशल -60393 ▁त्वमेव -60394 ▁दग्धुं -60395 ▁दण्डना -60396 ▁दण्डिन -60397 ▁दन्तैः -60398 ▁दर्पणः -60399 ▁दर्बार -60400 ▁दशायां -60401 ▁दशार्ण -60402 ▁दानेषु -60403 ▁दारासि -60404 ▁दिनकरः -60405 ▁दिनत्र -60406 ▁दिलीपः -60407 ▁दीपस्य -60408 ▁दीप्ति -60409 ▁दुनिया -60410 ▁दृश्या -60411 ▁देवकणः -60412 ▁देवताम -60413 ▁देवदास -60414 ▁देवादि -60415 ▁देहेषु -60416 ▁दैवतम् -60417 ▁द्रावि -60418 ▁द्रोणं -60419 ▁द्वारि -60420 ▁द्विभू -60421 ▁द्विसद -60422 ▁धनबीर् -60423 ▁धनवान् -60424 ▁धनाढ्य -60425 ▁धावकाय -60426 ▁धूमस्य -60427 ▁धृतानि -60428 ▁धृत्या -60429 ▁धोलेरा -60430 ▁ध्यानम -60431 ▁ध्वजाः -60432 ▁नदीजलं -60433 ▁नदीतीर -60434 ▁नन्दनः -60435 ▁नन्दिक -60436 ▁नयसारः -60437 ▁नय्यरः -60438 ▁नवीनाः -60439 ▁नान्या -60440 ▁नामानं -60441 ▁नायकैः -60442 ▁नारनौल -60443 ▁नार्यः -60444 ▁नासिकं -60445 ▁निपुणं -60446 ▁निमज्य -60447 ▁निमिषा -60448 ▁निमेषे -60449 ▁निरूपण -60450 ▁निर्दु -60451 ▁निर्धि -60452 ▁निर्धू -60453 ▁निर्बल -60454 ▁निर्भी -60455 ▁निवसतु -60456 ▁निवेशं -60457 ▁निषेधं -60458 ▁निहताः -60459 ▁नीतवती -60460 ▁नेपाळः -60461 ▁नोदनेन -60462 ▁न्यूयॉ -60463 ▁पक्वाः -60464 ▁पक्ष्म -60465 ▁पञ्चशत -60466 ▁पठन्ती -60467 ▁पद्यम् -60468 ▁पम्पास -60469 ▁परिचयो -60470 ▁परिदेव -60471 ▁परिसरं -60472 ▁पर्यगण -60473 ▁पर्युष -60474 ▁पश्यतो -60475 ▁पाखण्ड -60476 ▁पिण्डं -60477 ▁पिण्डे -60478 ▁पिलाना -60479 ▁पीठस्य -60480 ▁पुच्छं -60481 ▁पुदुचे -60482 ▁पुनलुर -60483 ▁पुनस्त -60484 ▁पुनाति -60485 ▁पुरसभा -60486 ▁पुष्ये -60487 ▁पूरितं -60488 ▁पूर्ति -60489 ▁पूर्वि -60490 ▁पेटिका -60491 ▁पेयजलं -60492 ▁पेश्वा -60493 ▁पेश्वे -60494 ▁पोषणम् -60495 ▁प्रकटः -60496 ▁प्रकोप -60497 ▁प्रजया -60498 ▁प्रपात -60499 ▁प्रभृत -60500 ▁प्रलयं -60501 ▁प्रवहण -60502 ▁प्राङ् -60503 ▁प्रावि -60504 ▁प्रिये -60505 ▁प्रोटे -60506 ▁प्लेटो -60507 ▁फजिल्क -60508 ▁फतेपुर -60509 ▁फलन्ति -60510 ▁फलितां -60511 ▁फेञ्च् -60512 ▁बदरिका -60513 ▁बध्यते -60514 ▁बर्मन् -60515 ▁बसवण्ण -60516 ▁बहुदूर -60517 ▁बहुभाष -60518 ▁बहुमतः -60519 ▁बालकैः -60520 ▁बाष्पं -60521 ▁बाह्यः -60522 ▁बृंहणं -60523 ▁बेनगल् -60524 ▁बेहुला -60525 ▁बोधनाय -60526 ▁बोधितः -60527 ▁बोल्ट् -60528 ▁भक्षणं -60529 ▁भयावहः -60530 ▁भवेच्च -60531 ▁भव्यम् -60532 ▁भारतिय -60533 ▁भारश्च -60534 ▁भावयन् -60535 ▁भिन्नो -60536 ▁भीमदेव -60537 ▁भीमराव -60538 ▁भीष्मं -60539 ▁भुक्ति -60540 ▁भूतान् -60541 ▁भूमावा -60542 ▁भूमिषु -60543 ▁भूयस्य -60544 ▁भेदस्य -60545 ▁भोगावल -60546 ▁भोज्यं -60547 ▁भोमिया -60548 ▁भौतिका -60549 ▁मठानां -60550 ▁मदरास् -60551 ▁मधुमक् -60552 ▁मधुमती -60553 ▁मनागपि -60554 ▁मनोमोह -60555 ▁मनोरथः -60556 ▁मनोहरा -60557 ▁मन्नार -60558 ▁मन्येत -60559 ▁मम्मटः -60560 ▁मरवंतॆ -60561 ▁मराठाः -60562 ▁मल्लिक -60563 ▁मस्तका -60564 ▁महमूदः -60565 ▁महाजनः -60566 ▁महामने -60567 ▁महेसाण -60568 ▁महोदयो -60569 ▁मापिका -60570 ▁माराठी -60571 ▁मारिका -60572 ▁मिश्रण -60573 ▁मिसैल् -60574 ▁मुनिना -60575 ▁मूत्रं -60576 ▁मूर्छा -60577 ▁मूलकम् -60578 ▁मृत्यौ -60579 ▁मृद्घट -60580 ▁मेघस्य -60581 ▁मेध्यं -60582 ▁मेषादि -60583 ▁मैकेल् -60584 ▁मैग्मा -60585 ▁मैसूर् -60586 ▁मोक्षो -60587 ▁मोरजिम -60588 ▁मौलाना -60589 ▁यःकोपि -60590 ▁यक्षाः -60591 ▁यतोऽयं -60592 ▁यद्यत् -60593 ▁यद्वत् -60594 ▁यमधर्म -60595 ▁यमलोकं -60596 ▁यशस्वि -60597 ▁यात्री -60598 ▁यार्क् -60599 ▁यावच्छ -60600 ▁युगपद् -60601 ▁युद्धः -60602 ▁युवकेन -60603 ▁यूट्यू -60604 ▁यूनिटि -60605 ▁येरवडा -60606 ▁योगिनं -60607 ▁योगिनो -60608 ▁योजयतु -60609 ▁रक्षन् -60610 ▁रचनस्य -60611 ▁रजकणाः -60612 ▁रज्जुं -60613 ▁रथनेमि -60614 ▁रसनिष् -60615 ▁रसायनं -60616 ▁रागद्व -60617 ▁राजपीप -60618 ▁राजसाः -60619 ▁राजानौ -60620 ▁राजिका -60621 ▁राजौरी -60622 ▁राबर्ट -60623 ▁रामप्प -60624 ▁रामसीत -60625 ▁रावणम् -60626 ▁राशिषु -60627 ▁राहुल् -60628 ▁रिक्तं -60629 ▁रुग्णा -60630 ▁रुपाणि -60631 ▁रूपवती -60632 ▁रोगादि -60633 ▁रोदनम् -60634 ▁रोमाणि -60635 ▁लघुतमं -60636 ▁लन्डन् -60637 ▁लन्दन् -60638 ▁लप्स्य -60639 ▁लहर्यः -60640 ▁लाभकरः -60641 ▁लुप्तः -60642 ▁लोककथा -60643 ▁लौहस्य -60644 ▁ल्युटि -60645 ▁वक्तुः -60646 ▁वक्षसि -60647 ▁वडेयर् -60648 ▁वध्वाः -60649 ▁वनवासः -60650 ▁वयस्यः -60651 ▁वर्णमय -60652 ▁वर्णेन -60653 ▁वर्णैः -60654 ▁वर्तसे -60655 ▁वर्द्ध -60656 ▁वर्धने -60657 ▁वर्षीय -60658 ▁वल्लरी -60659 ▁वशीकरण -60660 ▁वसुधैव -60661 ▁वसुमती -60662 ▁वस्तोः -60663 ▁वाचिकं -60664 ▁वादकाः -60665 ▁वादयन् -60666 ▁वादिनः -60667 ▁वानरसै -60668 ▁वामपाद -60669 ▁वायनाड -60670 ▁वार्स् -60671 ▁वालिना -60672 ▁वासनार -60673 ▁वाहनेन -60674 ▁विकेट् -60675 ▁विगुणः -60676 ▁विचरति -60677 ▁विदेशी -60678 ▁विधेयक -60679 ▁विनयेन -60680 ▁विपरिण -60681 ▁विप्रः -60682 ▁विफलाः -60683 ▁विमानो -60684 ▁वियोगे -60685 ▁विराजः -60686 ▁विलीनः -60687 ▁विवेकं -60688 ▁विवेकी -60689 ▁विषयकं -60690 ▁विषयवि -60691 ▁विहरति -60692 ▁वृक्षा -60693 ▁वृद्धं -60694 ▁वृध्दि -60695 ▁वृष्या -60696 ▁वेगस्य -60697 ▁वेङ्गि -60698 ▁वेतनम् -60699 ▁वेदकाल -60700 ▁वैकल्प -60701 ▁वैखानस -60702 ▁वैशाखी -60703 ▁वैश्या -60704 ▁व्रजति -60705 ▁शक्तिम -60706 ▁शच्याः -60707 ▁शठभावे -60708 ▁शतकोटि -60709 ▁शतावरि -60710 ▁शत्रोः -60711 ▁शन्तनु -60712 ▁शब्दतः -60713 ▁शर्मणः -60714 ▁शहापुर -60715 ▁शाठ्ये -60716 ▁शाब्दी -60717 ▁शिल्पः -60718 ▁शिशुम् -60719 ▁शिष्टं -60720 ▁शीतलम् -60721 ▁शुक्लः -60722 ▁शुद्धि -60723 ▁शूद्रः -60724 ▁शूद्रक -60725 ▁शूद्रा -60726 ▁शूलपाण -60727 ▁शेरषाह -60728 ▁शैक्षण -60729 ▁शैलेषु -60730 ▁शोधस्य -60731 ▁श्येनः -60732 ▁श्रमेण -60733 ▁श्रियः -60734 ▁श्रृंग -60735 ▁श्रृणु -60736 ▁श्रोतु -60737 ▁षष्ठीत -60738 ▁संन्यस -60739 ▁संयमनं -60740 ▁संयमेन -60741 ▁संयोगे -60742 ▁संवेदन -60743 ▁सत्रम् -60744 ▁सद्भिः -60745 ▁सन्तति -60746 ▁सन्दृश -60747 ▁सप्तशत -60748 ▁समदुःख -60749 ▁समधिकं -60750 ▁समवाये -60751 ▁समागते -60752 ▁समाराध -60753 ▁समुत्थ -60754 ▁सम्भवं -60755 ▁सम्मर् -60756 ▁सम्यगल -60757 ▁सर्जनं -60758 ▁सविचार -60759 ▁सहचराः -60760 ▁सहभागः -60761 ▁सहभागी -60762 ▁सहयोगी -60763 ▁सहितम् -60764 ▁सांसदः -60765 ▁साधनैः -60766 ▁साम्भर -60767 ▁सारस्य -60768 ▁सिंहली -60769 ▁सिकताः -60770 ▁सिङ्ग् -60771 ▁सितार् -60772 ▁सिन्हा -60773 ▁सिलिका -60774 ▁सीमितः -60775 ▁सीमिता -60776 ▁सीरिया -60777 ▁सुकरम् -60778 ▁सुकृतं -60779 ▁सुजाता -60780 ▁सुदूरे -60781 ▁सुनीलः -60782 ▁सुबोधा -60783 ▁सुमतिः -60784 ▁सुमध्व -60785 ▁सुमुहः -60786 ▁सुव्रत -60787 ▁सुहृद् -60788 ▁सूचयतु -60789 ▁सेनस्य -60790 ▁सेनेट् -60791 ▁सेन्टि -60792 ▁सैनिका -60793 ▁सोडियं -60794 ▁सोननदी -60795 ▁सोमरसं -60796 ▁सोवियत -60797 ▁सौधर्म -60798 ▁सौन्दर -60799 ▁सौम्यं -60800 ▁स्कॉट् -60801 ▁स्टील् -60802 ▁स्थूलः -60803 ▁स्नाति -60804 ▁स्नुषा -60805 ▁स्नेहं -60806 ▁स्मित् -60807 ▁स्याम् -60808 ▁स्वकुल -60809 ▁स्वमनो -60810 ▁स्वमूल -60811 ▁स्वरित -60812 ▁स्वसुख -60813 ▁स्वस्त -60814 ▁स्वाती -60815 ▁स्विटज -60816 ▁स्वीकृ -60817 ▁स्वेदः -60818 ▁हंसराज -60819 ▁हंसस्य -60820 ▁हडप्पा -60821 ▁हस्तम् -60822 ▁हान्स् -60823 ▁हिडकल् -60824 ▁हीनयान -60825 ▁हुण्डः -60826 ▁हूणान् -60827 ▁हेक्टर -60828 ▁हेडगेव -60829 ▁ह्याम् -60830 ▁ह्यूगो -60831 ▁হিসেবে -60832 ▁ಅನುವಾದ -60833 ▁ಪ್ರದೇಶ -60834 ▁ಪ್ರಧಾನ -60835 ▁ಸೇವುಣರ -60836 agrafort -60837 astronom -60838 avyadars -60839 backward -60840 bagalkot -60841 buzkashi -60842 chronous -60843 dhanjali -60844 district -60845 formance -60846 kadhalan -60847 november -60848 original -60849 ospheric -60850 pressure -60851 ructures -60852 santalum -60853 thrissur -60854 ôntostho -60855 अभिज्ञान -60856 अमवास्या -60857 अस्माभिः -60858 आकाशवाणी -60859 आचार्येण -60860 आश्रित्य -60861 इत्येतत् -60862 ऋणत्रयम् -60863 ओलम्पिक् -60864 कक्षायाः -60865 कथावस्तु -60866 करणार्थं -60867 कर्मकराः -60868 कर्माणम् -60869 कर्माणां -60870 कस्योपरि -60871 काङ्क्षा -60872 कामाक्षी -60873 कारत्वेन -60874 कार्यालय -60875 कालीनेषु -60876 कीर्णानि -60877 कीर्त्या -60878 कीवृक्षः -60879 कुलानन्द -60880 क्रमणानि -60881 क्रीडालु -60882 क्षिप्तं -60883 गङ्गानदी -60884 गान्धर्व -60885 गुग्गुली -60886 गुडमिश्र -60887 गुणानाम् -60888 गुरुकुलं -60889 गुवास्सु -60890 गृहौषधम् -60891 गृह्णातु -60892 ग्निदाहे -60893 घटोत्कचः -60894 घातादिषु -60895 ङ्गत्वेन -60896 ङ्गनायाः -60897 चक्राणां -60898 चन्द्रकः -60899 चन्द्रम् -60900 चिन्तयत् -60901 चूर्णस्य -60902 चेतनायाः -60903 च्छात्रः -60904 जगद्गुरु -60905 जन्मनाम् -60906 जन्यानां -60907 जहाङ्गीर -60908 जागरणस्य -60909 जातीनाम् -60910 जारिलाल् -60911 ज्ञातुम् -60912 ञ्जनानां -60913 टुरषाणां -60914 टेक्निक् -60915 टेन्निस् -60916 ट्टिपाळै -60917 डिग्रामे -60918 तण्डुलाः -60919 तन्तूनां -60920 तीक्ष्णं -60921 त्रयात्म -60922 त्रास्ति -60923 थर्ववेदः -60924 दर्शनादि -60925 दिग्भागे -60926 दुर्गात् -60927 दुर्गेषु -60928 देशानाम् -60929 देशीयान् -60930 द्भ्याम् -60931 द्वारात् -60932 द्विजेत् -60933 द्विलक्ष -60934 द्वीपेषु -60935 धनयोजनया -60936 धर्माश्च -60937 धान्येषु -60938 धारत्वेन -60939 धिकारिणं -60940 नगरत्वेन -60941 नागरिकाः -60942 नादारभ्य -60943 नादिकर्म -60944 नामिक्स् -60945 नायुक्तः -60946 निक्षेपः -60947 निराकरणे -60948 निरीक्षण -60949 निर्णयाः -60950 निर्माणी -60951 निवारणम् -60952 नुसन्धान -60953 नृत्यस्य -60954 नृत्येषु -60955 नेतृत्वा -60956 न्द्रिये -60957 न्स्टिन् -60958 पतिरूपेण -60959 पद्मभूषण -60960 पराजयस्य -60961 परिमाणेन -60962 परिहार्य -60963 पर्यन्ता -60964 पर्वतयोः -60965 पातप्रती -60966 पारलौकिक -60967 पार्श्वं -60968 पियोट्रो -60969 पुत्रेषु -60970 पुदुचेरी -60971 पूजादिकं -60972 पृष्ठानि -60973 पेरुमाळ् -60974 प्पदिकार -60975 प्रकल्पः -60976 प्रजहाति -60977 प्रणालिः -60978 प्रतीतिः -60979 प्रपञ्चं -60980 प्रपञ्चः -60981 प्रभावित -60982 प्रशासनं -60983 प्रसाराय -60984 प्रारम्भ -60985 प्राशनम् -60986 प्रिन्स् -60987 प्रेम्णः -60988 प्लान्ट् -60989 फ्टिङ्ग् -60990 बन्दिनां -60991 बन्धनस्य -60992 बालकानां -60993 बुद्धस्य -60994 भगवद्गीत -60995 भङ्ग्यां -60996 भुक्तिम् -60997 भूतमस्ति -60998 भेदानाम् -60999 भ्रात्रा -61000 मण्डपस्य -61001 मतुबर्थे -61002 मध्ययुगे -61003 मनोबुद्ध -61004 मन्त्रैः -61005 मन्त्र्य -61006 मन्दिरतः -61007 मन्दिराय -61008 मल्लिकाव -61009 मस्तिष्क -61010 महाभारते -61011 माध्यमम् -61012 मानवानां -61013 मामबाड़ा -61014 मित्यस्य -61015 मित्यादि -61016 मुद्दीन् -61017 मुद्रिका -61018 मुपयुज्य -61019 मौल्यानि -61020 म्बराणां -61021 यक्षासुर -61022 यादारभ्य -61023 याहिल्स् -61024 य्यङ्गार -61025 रक्षायाः -61026 रतिलकस्य -61027 रसावरकरः -61028 राष्ट्रं -61029 राहित्यं -61030 र्मण्डलं -61031 र्विद्या -61032 लङ्काराः -61033 लाम्बिका -61034 लिङ्गानु -61035 लीकृष्णः -61036 वंशवृक्ष -61037 वंशीयेषु -61038 वन्यजीवा -61039 वर्तिताः -61040 वर्त्मनि -61041 वर्धनात् -61042 वस्तोत्र -61043 वामण्डले -61044 विकारान् -61045 वित्तकोष -61046 विद्यासु -61047 विरुद्धः -61048 विषयकान् -61049 विषयानां -61050 विषयिणीं -61051 विष्णुमह -61052 वैद्यस्य -61053 व्यक्तेः -61054 व्यञ्जका -61055 व्यपदेशः -61056 व्यभारते -61057 व्यवहारा -61058 व्यावसाय -61059 शक्त्योः -61060 शय्यायां -61061 शाठ्येषु -61062 शान्तिम् -61063 शिक्षणेन -61064 शिरोमणिः -61065 शिवानन्द -61066 शिष्यस्य -61067 शुश्रूषा -61068 श्चर्यम् -61069 श्रीलङ्क -61070 श्रेणिषु -61071 श्वरोऽपि -61072 षष्ठ्यां -61073 ष्ट्रिये -61074 संख्यकाः -61075 संन्यासा -61076 संन्यासी -61077 संप्रदाय -61078 संयोगात् -61079 संरक्षणे -61080 संशोधनम् -61081 संस्करणे -61082 संस्थाम् -61083 संस्थाया -61084 सङ्कीर्त -61085 सङ्केताः -61086 सञ्चाराय -61087 सफलतायाः -61088 सभायामपि -61089 समनन्तरं -61090 समन्वितः -61091 समुदायम् -61092 समुदायाः -61093 समुद्भवः -61094 समृद्धम् -61095 सम्पन्ने -61096 सम्मर्दः -61097 सर्वज्ञः -61098 सहस्राणि -61099 सहाय्येन -61100 सागरसुरी -61101 सामाथर्व -61102 सुल्तानः -61103 सोपानानि -61104 स्कृत्वा -61105 स्तित्वं -61106 स्थानकतः -61107 स्फोटस्य -61108 स्वामिन् -61109 स्वीकरणे -61110 हेक्टेर् -61111 हेतुत्वं -61112 ाचार्याय -61113 ाचार्यैः -61114 ात्मिकाः -61115 ादुर्गम् -61116 ादेशीयाः -61117 ाद्वयस्य -61118 ानुविद्ध -61119 ानुशासनं -61120 ानुष्ठेय -61121 ान्तराले -61122 ान्यासन् -61123 ापुष्पम् -61124 ाप्रान्त -61125 ाबाय्याः -61126 ाभिनिवेश -61127 ामन्त्री -61128 ामश्चेत् -61129 ामुत्पाद -61130 ायताक्षी -61131 ारतन्त्र -61132 ाराश्योः -61133 ालोपियस् -61134 ावस्थासु -61135 ासप्तशती -61136 िकेतिहास -61137 िक्रमस्य -61138 ितादीनां -61139 ितोन्नता -61140 ीकरणीयम् -61141 ीनदीतीरे -61142 ीवंशीयाः -61143 ुत्पत्ति -61144 ेतिवृत्त -61145 ेश्र्वरः -61146 ेषूपद्रव -61147 ैश्वर्यं -61148 ोपयोगस्य -61149 ोपाख्यान -61150 ोरनन्तरं -61151 ोऽयमर्थः -61152 ौणादिकेन -61153 ्युत्पाद -61154 ्रियमाणः -61155 ▁00-0-00 -61156 ▁000–000 -61157 ▁adopted -61158 ▁affairs -61159 ▁airport -61160 ▁andrews -61161 ▁artists -61162 ▁britain -61163 ▁chamber -61164 ▁channel -61165 ▁climate -61166 ▁comfort -61167 ▁concern -61168 ▁defined -61169 ▁diamond -61170 ▁distant -61171 ▁eastern -61172 ▁economy -61173 ▁fighter -61174 ▁gallery -61175 ▁geology -61176 ▁georgia -61177 ▁goddess -61178 ▁goswami -61179 ▁grammar -61180 ▁haldane -61181 ▁hodgkin -61182 ▁kailash -61183 ▁kilomet -61184 ▁kishore -61185 ▁lithium -61186 ▁maximum -61187 ▁minutes -61188 ▁mizoram -61189 ▁monitor -61190 ▁neutral -61191 ▁numbers -61192 ▁offices -61193 ▁orleans -61194 ▁pasteur -61195 ▁phoneme -61196 ▁pilgrim -61197 ▁planets -61198 ▁plosive -61199 ▁produce -61200 ▁product -61201 ▁quality -61202 ▁quantum -61203 ▁quarter -61204 ▁reconst -61205 ▁reprint -61206 ▁revised -61207 ▁sampras -61208 ▁session -61209 ▁solapur -61210 ▁srirang -61211 ▁tourist -61212 ▁vaccine -61213 ▁valmiki -61214 ▁weather -61215 ▁working -61216 ▁writers -61217 ▁अंतर्गत -61218 ▁अकरायत् -61219 ▁अग्रणीः -61220 ▁अग्रिमं -61221 ▁अङ्कस्य -61222 ▁अङ्गस्य -61223 ▁अङ्गारः -61224 ▁अचेतनम् -61225 ▁अटित्वा -61226 ▁अतिन्यू -61227 ▁अतिविरल -61228 ▁अदाह्यः -61229 ▁अद्वैति -61230 ▁अधिकरणं -61231 ▁अधिकृतं -61232 ▁अनन्तम् -61233 ▁अनिर्दि -61234 ▁अनुकूलः -61235 ▁अनुगामी -61236 ▁अनुचितं -61237 ▁अनुपमां -61238 ▁अनुभूतः -61239 ▁अनुभूता -61240 ▁अनुमिति -61241 ▁अनुरूपं -61242 ▁अनुरोधं -61243 ▁अनूराधा -61244 ▁अन्तराल -61245 ▁अन्तर्व -61246 ▁अन्तश्च -61247 ▁अन्यदेव -61248 ▁अन्यायं -61249 ▁अन्विता -61250 ▁अन्वेषण -61251 ▁अपगतभयः -61252 ▁अपगमयति -61253 ▁अपराङ्ग -61254 ▁अपवर्तन -61255 ▁अपहृत्य -61256 ▁अपालयत् -61257 ▁अपूरयत् -61258 ▁अप्यत्र -61259 ▁अप्सरसः -61260 ▁अबुगिडा -61261 ▁अभावस्य -61262 ▁अभिनयाय -61263 ▁अभिमानं -61264 ▁अभिलेखे -61265 ▁अभिहितं -61266 ▁अभीष्टः -61267 ▁अमरकोशः -61268 ▁अमरनाथः -61269 ▁अमृतलाल -61270 ▁अम्बाजी -61271 ▁अम्बोली -61272 ▁अम्माल् -61273 ▁अयोजयत् -61274 ▁अरबिन्द -61275 ▁अर्थवाद -61276 ▁अल्पभार -61277 ▁अल्पानि -61278 ▁अल्लाह् -61279 ▁अवधारणा -61280 ▁अवरोद्ध -61281 ▁अवरोधकः -61282 ▁अवरोधाय -61283 ▁अवार्ड् -61284 ▁अवॉर्ड् -61285 ▁अशुष्का -61286 ▁अशोष्यः -61287 ▁असंख्या -61288 ▁असहमानः -61289 ▁अस्मदीय -61290 ▁अस्सामी -61291 ▁अस्साम् -61292 ▁अहमस्मि -61293 ▁आकाशस्य -61294 ▁आख्यानं -61295 ▁आगमानां -61296 ▁आगुम्बे -61297 ▁आङ्ग्लो -61298 ▁आचरणीयः -61299 ▁आचरेयुः -61300 ▁आचार्यं -61301 ▁आत्मनोऽ -61302 ▁आत्रेयी -61303 ▁आदरणीयः -61304 ▁आधारस्य -61305 ▁आपद्भिः -61306 ▁आपराधिक -61307 ▁आयामेषु -61308 ▁आयोजयत् -61309 ▁आयोजिते -61310 ▁आरात्रं -61311 ▁आराधनम् -61312 ▁आराधनाम -61313 ▁आरूढवती -61314 ▁आर्जवम् -61315 ▁आर्द्रं -61316 ▁आवश्यका -61317 ▁आवृत्तः -61318 ▁आस्थानं -61319 ▁इच्छामः -61320 ▁इच्छेत् -61321 ▁इतीमाम् -61322 ▁इत्यमेव -61323 ▁इत्येकः -61324 ▁इदमेकम् -61325 ▁इन्टर्न -61326 ▁इष्टान् -61327 ▁इष्ट्वा -61328 ▁ईश्वरीय -61329 ▁उच्चताप -61330 ▁उत्तेजन -61331 ▁उदितानि -61332 ▁उद्धरणं -61333 ▁उद्धरति -61334 ▁उद्धृतः -61335 ▁उन्नतेः -61336 ▁उपकरोति -61337 ▁उपक्रमे -61338 ▁उपभेदाः -61339 ▁उपरितनः -61340 ▁उपविशन् -61341 ▁उपाधिम् -61342 ▁उपासकाः -61343 ▁उरुग्वे -61344 ▁उषःकाले -61345 ▁उष्णजलं -61346 ▁ऊढवन्तः -61347 ▁ऋत्विक् -61348 ▁ऋषीणाम् -61349 ▁एकवाक्य -61350 ▁एङ्ग्लो -61351 ▁एडोर्ड् -61352 ▁एवाभवत् -61353 ▁कक्षस्य -61354 ▁कटुरहित -61355 ▁कण्ठपाश -61356 ▁कण्ठस्य -61357 ▁कथाकथनं -61358 ▁कन्दराः -61359 ▁कन्नडम् -61360 ▁कन्नडेन -61361 ▁कपिशाकं -61362 ▁कबीरदास -61363 ▁कमलापुर -61364 ▁कर्णाटा -61365 ▁कर्तितं -61366 ▁कर्मणैव -61367 ▁कर्मवीर -61368 ▁कर्मेति -61369 ▁कलिलात् -61370 ▁कल्पस्य -61371 ▁कविकर्ण -61372 ▁कविभ्यः -61373 ▁कविरिति -61374 ▁काञ्चनज -61375 ▁कानपुरे -61376 ▁काम्भोज -61377 ▁कारणाद् -61378 ▁कार्नाड -61379 ▁कार्पोर -61380 ▁कार्यते -61381 ▁कालेऽपि -61382 ▁काश्यपः -61383 ▁काष्ठैः -61384 ▁किञ्चत् -61385 ▁किन्नरि -61386 ▁कीदृशाः -61387 ▁कीर्तिक -61388 ▁कुपिताः -61389 ▁कुम्भेन -61390 ▁कुर्याद -61391 ▁कुलदेवी -61392 ▁कुल्याः -61393 ▁कूर्दनं -61394 ▁कृत्तिक -61395 ▁कृत्यम् -61396 ▁कृपलाणी -61397 ▁केशाणां -61398 ▁कोडर्मा -61399 ▁कोशानां -61400 ▁क्रमात् -61401 ▁क्रमेणा -61402 ▁क्रमेण् -61403 ▁क्रोधम् -61404 ▁क्षमतां -61405 ▁क्षैतिज -61406 ▁खण्डयति -61407 ▁खण्डिता -61408 ▁खनिजानि -61409 ▁खाद्यते -61410 ▁गङ्गाम् -61411 ▁गच्छामः -61412 ▁गणयितुं -61413 ▁गणानाम् -61414 ▁गत्यर्थ -61415 ▁गम्भीरा -61416 ▁गरिष्ठः -61417 ▁गर्तस्य -61418 ▁गर्भस्य -61419 ▁गर्ल्स् -61420 ▁गाङ्गेय -61421 ▁गायकस्य -61422 ▁गाल्टन् -61423 ▁गुरुदास -61424 ▁गुरुवाय -61425 ▁गुहानां -61426 ▁गूढार्थ -61427 ▁गोधूमपि -61428 ▁गोमयस्य -61429 ▁ग्रन्थि -61430 ▁ग्रहणेन -61431 ▁ग्रहेषु -61432 ▁घटनायां -61433 ▁घनश्याम -61434 ▁घृणायाः -61435 ▁चक्रवतः -61436 ▁चतुशृति -61437 ▁चन्नबसव -61438 ▁चिकूफलं -61439 ▁चित्राय -61440 ▁चिन्तकः -61441 ▁चिमाजीअ -61442 ▁चेराणां -61443 ▁चेष्टते -61444 ▁चैतन्या -61445 ▁च्वानजो -61446 ▁छेत्तुं -61447 ▁जनमेजयः -61448 ▁जयद्रथं -61449 ▁जलक्रीड -61450 ▁जलप्लाव -61451 ▁जलबन्धे -61452 ▁जहङ्गीर -61453 ▁जहाँगीर -61454 ▁जागरणम् -61455 ▁जागरयति -61456 ▁जाग्रतः -61457 ▁जानन्तः -61458 ▁जान्सन् -61459 ▁जाह्नवी -61460 ▁जितारिः -61461 ▁जीतवान् -61462 ▁जीवनमपि -61463 ▁जेगीयते -61464 ▁जेठाभाई -61465 ▁जैमिनेः -61466 ▁ज्ञेयाः -61467 ▁ज्यौतिष -61468 ▁डेन्वर् -61469 ▁तक्रस्य -61470 ▁तज्जलम् -61471 ▁तण्डुलं -61472 ▁तत्रस्थ -61473 ▁तत्रायं -61474 ▁तत्सदृश -61475 ▁तत्साधन -61476 ▁तद्दिनं -61477 ▁तन्तुनः -61478 ▁तन्नाम् -61479 ▁तमोगुणः -61480 ▁तर्कस्य -61481 ▁तान्त्र -61482 ▁तारतम्य -61483 ▁तिथिवार -61484 ▁तिपटूरु -61485 ▁तिरुनल् -61486 ▁तिरुमलः -61487 ▁तिरुमला -61488 ▁तिष्ठसि -61489 ▁तिस्त्र -61490 ▁तुर्काः -61491 ▁तृणावृत -61492 ▁तेजपालः -61493 ▁तौल्यते -61494 ▁त्रातुं -61495 ▁त्रिलोक -61496 ▁त्रिशला -61497 ▁त्रिशिख -61498 ▁त्रिष्व -61499 ▁त्रुटिं -61500 ▁त्वदीयं -61501 ▁थियेटर् -61502 ▁दक्षस्य -61503 ▁दक्षिणं -61504 ▁दक्षिणी -61505 ▁दक्षिणो -61506 ▁दत्तस्य -61507 ▁दत्तान् -61508 ▁दातव्यं -61509 ▁दिवंगतः -61510 ▁दिव्यम् -61511 ▁दिशायां -61512 ▁दीपकभाई -61513 ▁दीपानां -61514 ▁दीपावलि -61515 ▁दुःखानु -61516 ▁दुःखेषु -61517 ▁दुर्गमः -61518 ▁दुर्लभः -61519 ▁दुर्वार -61520 ▁दुर्वास -61521 ▁दृष्टवा -61522 ▁दृष्यते -61523 ▁देवपूजा -61524 ▁देवरिया -61525 ▁देवीनां -61526 ▁देशसञ्च -61527 ▁देहिनम् -61528 ▁द्वादशी -61529 ▁द्विजाः -61530 ▁द्विपाद -61531 ▁धनराशिं -61532 ▁धावन्तः -61533 ▁ध्यायन् -61534 ▁नकुलस्य -61535 ▁नन्दिनः -61536 ▁नागपुरं -61537 ▁नागरङ्ग -61538 ▁नागराजः -61539 ▁नागानां -61540 ▁नापेक्ष -61541 ▁नामिकया -61542 ▁निगृहीत -61543 ▁नित्यवै -61544 ▁नियोजनं -61545 ▁निरमायि -61546 ▁निरूपकः -61547 ▁निर्गतं -61548 ▁निर्धने -61549 ▁निर्भयः -61550 ▁निविष्ट -61551 ▁निशायां -61552 ▁निहिताः -61553 ▁नीयन्ते -61554 ▁नृत्यति -61555 ▁नृपाणां -61556 ▁नेतृत्व -61557 ▁नेष्यति -61558 ▁नैयायिक -61559 ▁नैरुत्य -61560 ▁नोचितम् -61561 ▁पक्षिषु -61562 ▁पञ्चमहल -61563 ▁पट्टमहि -61564 ▁पठानकोट -61565 ▁पठितवती -61566 ▁पण्डितं -61567 ▁पण्ड्या -61568 ▁पत्रालय -61569 ▁पदार्था -61570 ▁पद्मपाद -61571 ▁पद्मस्य -61572 ▁पन्थानः -61573 ▁परमाणवः -61574 ▁परागरेण -61575 ▁परिणतिः -61576 ▁परिणमते -61577 ▁परिहृता -61578 ▁परेशस्य -61579 ▁पलाण्डु -61580 ▁पल्लवैः -61581 ▁पशुपक्ष -61582 ▁पाठनस्य -61583 ▁पाठशाला -61584 ▁पाठितम् -61585 ▁पाठ्यते -61586 ▁पादुकां -61587 ▁पालङ्कः -61588 ▁पालङ्कर -61589 ▁पालयामि -61590 ▁पालयेत् -61591 ▁पालितम् -61592 ▁पाषाणैः -61593 ▁पिबेयुः -61594 ▁पिरियाप -61595 ▁पिहितम् -61596 ▁पीलीभीत -61597 ▁पुतिहास -61598 ▁पुरातना -61599 ▁पूगफलम् -61600 ▁पूजनीया -61601 ▁पूजार्ह -61602 ▁पूर्णया -61603 ▁पृथिवीं -61604 ▁पृथिव्य -61605 ▁पौण्ड्र -61606 ▁प्रकाशो -61607 ▁प्रचारो -61608 ▁प्रजायै -61609 ▁प्रथिते -61610 ▁प्रद्यो -61611 ▁प्रपाठक -61612 ▁प्रपाते -61613 ▁प्रबंधन -61614 ▁प्रभावि -61615 ▁प्रभेदा -61616 ▁प्रमाणा -61617 ▁प्रमाणी -61618 ▁प्रमुखो -61619 ▁प्रयच्छ -61620 ▁प्रयतेत -61621 ▁प्रयातः -61622 ▁प्रयोगा -61623 ▁प्रस्था -61624 ▁प्रहसनं -61625 ▁प्रागपि -61626 ▁प्रागल् -61627 ▁प्राञ्ज -61628 ▁प्राणिन -61629 ▁प्रीतिक -61630 ▁प्रेषणं -61631 ▁प्लासीय -61632 ▁फलतृष्ण -61633 ▁फलेभ्यः -61634 ▁फ्रीडम् -61635 ▁बङ्गालि -61636 ▁बन्धिनः -61637 ▁बर्धमान -61638 ▁बहुवचने -61639 ▁बहुवारक -61640 ▁बहुशाखा -61641 ▁बहुसहाय -61642 ▁बागलकोट -61643 ▁बाधन्ते -61644 ▁बाल्यतः -61645 ▁बाहुबली -61646 ▁बिन्दवः -61647 ▁बीजगणित -61648 ▁बृहज्जल -61649 ▁बौद्धमत -61650 ▁ब्रवीषि -61651 ▁ब्रह्मी -61652 ▁ब्रिटीश -61653 ▁भक्ष्यः -61654 ▁भगिन्यौ -61655 ▁भर्ज्यं -61656 ▁भविष्ये -61657 ▁भागलपुर -61658 ▁भागानां -61659 ▁भामहस्य -61660 ▁भाषापरि -61661 ▁भास्करः -61662 ▁भिक्षुः -61663 ▁भूमिकाः -61664 ▁भेदभावः -61665 ▁भ्रमणाय -61666 ▁भ्रमन्त -61667 ▁मगधदेशे -61668 ▁मड्रास् -61669 ▁मनमोहकं -61670 ▁मनोहराः -61671 ▁मनोहारि -61672 ▁मन्दपीत -61673 ▁मन्वादि -61674 ▁मम्मटेन -61675 ▁मरुभूमि -61676 ▁मलमूत्र -61677 ▁महादेवं -61678 ▁महाराजं -61679 ▁महाराज् -61680 ▁महाशिला -61681 ▁माध्यमं -61682 ▁मानवजीव -61683 ▁मापितुं -61684 ▁माप्यते -61685 ▁मार्दवं -61686 ▁मिलिताः -61687 ▁मुकुलित -61688 ▁मुञ्चति -61689 ▁मुद्राप -61690 ▁मुरगोडु -61691 ▁मूर्तीः -61692 ▁मूलमिति -61693 ▁मृगावती -61694 ▁मेघदूतं -61695 ▁मोहनस्य -61696 ▁यक्षस्य -61697 ▁यच्छामि -61698 ▁यज्ञात् -61699 ▁यतोऽत्र -61700 ▁यथेच्छं -61701 ▁यथोचितं -61702 ▁यस्माद् -61703 ▁याचनाम् -61704 ▁याचितम् -61705 ▁युवकस्य -61706 ▁योगसाधन -61707 ▁रघुनाथः -61708 ▁रङ्गकला -61709 ▁रङ्गीला -61710 ▁रजतपदकं -61711 ▁रञ्जयति -61712 ▁रतनटाटा -61713 ▁रश्मिता -61714 ▁रागमाला -61715 ▁रागाणां -61716 ▁राजकीयं -61717 ▁राजकीया -61718 ▁राजधर्म -61719 ▁राजभवनं -61720 ▁राजयोगः -61721 ▁राजशेखर -61722 ▁राज्येन -61723 ▁रात्रिं -61724 ▁रामनाथः -61725 ▁रामफलम् -61726 ▁रामरावः -61727 ▁रुदन्ति -61728 ▁रुदन्ती -61729 ▁रुद्रटः -61730 ▁रुपकाणि -61731 ▁रेलयानं -61732 ▁रैडर्स् -61733 ▁रॉबर्ट् -61734 ▁रोहन्ति -61735 ▁लज्जितः -61736 ▁ललितकला -61737 ▁लवेटिका -61738 ▁लेखनस्य -61739 ▁वंशावली -61740 ▁वङ्गस्य -61741 ▁वर्ज्यः -61742 ▁वर्णनात -61743 ▁वर्णनीय -61744 ▁वर्धनाय -61745 ▁वर्धनेन -61746 ▁वर्षाजल -61747 ▁वर्षामे -61748 ▁वशीभूतः -61749 ▁वस्त्रे -61750 ▁वातामम् -61751 ▁वादेदार -61752 ▁वामदेवः -61753 ▁वायुभार -61754 ▁वासुकिः -61755 ▁विकर्षण -61756 ▁विकासम् -61757 ▁विकृतयः -61758 ▁विग्रहे -61759 ▁विघ्नाः -61760 ▁विचलितं -61761 ▁विचलिता -61762 ▁विचारकः -61763 ▁विचारम् -61764 ▁विजयिनः -61765 ▁विध्यते -61766 ▁विपणिषु -61767 ▁विभागेन -61768 ▁विभूतयः -61769 ▁विमर्शं -61770 ▁विमलशाह -61771 ▁विमानों -61772 ▁विरक्तो -61773 ▁विलीनम् -61774 ▁विल्हेम -61775 ▁विविदिष -61776 ▁विवृतम् -61777 ▁विवेचने -61778 ▁विशालता -61779 ▁विषाणवः -61780 ▁विष्णवे -61781 ▁विष्णुं -61782 ▁वीक्षणं -61783 ▁वृत्तिर -61784 ▁वेदनाम् -61785 ▁वेषभूषण -61786 ▁वैदिकाः -61787 ▁वैशिष्ठ -61788 ▁वैष्णवध -61789 ▁वैष्णवा -61790 ▁वैष्णवी -61791 ▁व्याट्स -61792 ▁व्याधयः -61793 ▁व्यापकः -61794 ▁व्यापाद -61795 ▁व्रजेत् -61796 ▁व्रणान् -61797 ▁व्रतानि -61798 ▁शक्तवती -61799 ▁शक्नुतः -61800 ▁शङ्क्वा -61801 ▁शताधिका -61802 ▁शताब्दः -61803 ▁शताब्दि -61804 ▁शरीरस्थ -61805 ▁शरीरावय -61806 ▁शस्त्रे -61807 ▁शाकानां -61808 ▁शान्तये -61809 ▁शाहजहान -61810 ▁शिबसागर -61811 ▁शिलालिख -61812 ▁शिलाहार -61813 ▁शिवगिरि -61814 ▁शिवधनुः -61815 ▁शिवरामं -61816 ▁शिवसेना -61817 ▁शिवाजिः -61818 ▁शिष्यम् -61819 ▁शुद्धता -61820 ▁शुद्धाः -61821 ▁शुनकस्य -61822 ▁शुष्कता -61823 ▁शून्येन -61824 ▁शैवानां -61825 ▁श्क्यते -61826 ▁श्योपुर -61827 ▁श्रध्दा -61828 ▁श्रीपति -61829 ▁श्रीरमण -61830 ▁श्रेयसः -61831 ▁श्वेतके -61832 ▁श्वेताः -61833 ▁षड्वारं -61834 ▁संगृह्य -61835 ▁संज्ञां -61836 ▁संबन्धः -61837 ▁संयमस्य -61838 ▁संयुज्य -61839 ▁संयोजित -61840 ▁संशयस्य -61841 ▁संहृत्य -61842 ▁सक्षमम् -61843 ▁सगरमाथा -61844 ▁सङ्गणके -61845 ▁सङ्गणना -61846 ▁सङ्गतिः -61847 ▁सङ्गरूर -61848 ▁सतीदेवी -61849 ▁सदृशेषु -61850 ▁सद्गतिः -61851 ▁सनातनम् -61852 ▁सन्देहं -61853 ▁सप्ताहः -61854 ▁सप्रमाण -61855 ▁सफलतायै -61856 ▁समन्ततः -61857 ▁समन्वयं -61858 ▁समर्पित -61859 ▁समवकारः -61860 ▁समवसरणं -61861 ▁समागत्य -61862 ▁समाधिना -61863 ▁समापयत् -61864 ▁समावेशे -61865 ▁समीकरणं -61866 ▁समुच्छल -61867 ▁सम्मताः -61868 ▁सम्माने -61869 ▁सर्वतोऽ -61870 ▁सर्वसम् -61871 ▁सविकल्प -61872 ▁सात्वती -61873 ▁सामरस्य -61874 ▁साहसस्य -61875 ▁सिंधिया -61876 ▁सिङ्गरौ -61877 ▁सिध्दम् -61878 ▁सिन्धुत -61879 ▁सिन्धून -61880 ▁सीताफलं -61881 ▁सीतामन् -61882 ▁सुन्दरौ -61883 ▁सुमध्या -61884 ▁सुवर्णा -61885 ▁सुशिक्ष -61886 ▁सूच्यां -61887 ▁सृष्टम् -61888 ▁सृष्टाः -61889 ▁सोमशेखर -61890 ▁सोयाबीन -61891 ▁सौकर्यं -61892 ▁सौख्यम् -61893 ▁सौलभ्यं -61894 ▁सौहार्द -61895 ▁स्कन्धं -61896 ▁स्तूपाः -61897 ▁स्थाप्य -61898 ▁स्थितधी -61899 ▁स्थूलता -61900 ▁स्नेहेन -61901 ▁स्पर्षः -61902 ▁स्पृशन् -61903 ▁स्फुटम् -61904 ▁स्मारकः -61905 ▁स्मितेन -61906 ▁स्वकीया -61907 ▁स्वच्छः -61908 ▁स्वतर्क -61909 ▁स्वभक्त -61910 ▁स्वरानि -61911 ▁स्वातिः -61912 ▁हनुमन्त -61913 ▁हन्तारं -61914 ▁हरविलास -61915 ▁हरिणस्य -61916 ▁हस्तलेख -61917 ▁हस्तिषु -61918 ▁हांगकां -61919 ▁हास्यरस -61920 ▁हिन्दीप -61921 ▁हिन्दूप -61922 ▁हिरण्या -61923 ▁हैमरस्य -61924 ▁होरनाडु -61925 ▁होशियार -61926 ▁ॐकारस्य -61927 ▁१९३६तमे -61928 ▁१९४०तमे -61929 ▁१९४२तमे -61930 ▁१९५९तमे -61931 ▁१९६१तमे -61932 ▁१९६४तमे -61933 ▁१९७२तमे -61934 ▁१९७३तमे -61935 ▁१९८८तमे -61936 ▁१९९३तमे -61937 ▁१९९९तमे -61938 ▁२००२तमे -61939 ▁२००७तमे -61940 ▁নির্বাচ -61941 ▁ಜನಪ್ರಿಯ -61942 ▁ಸಾಮಾನ್ಯ -61943 ersikhism -61944 gentleman -61945 kuchipudi -61946 momordica -61947 अपरिग्रहः -61948 आदिवासिनः -61949 इस्लामिक् -61950 ऋग्वेदस्य -61951 कर्णाटकम् -61952 कर्तृत्वं -61953 कर्त्तव्य -61954 कर्मविभाग -61955 कार्यागार -61956 कृष्णरायः -61957 केमिकल्स् -61958 क्यान्सर् -61959 क्रमणदिने -61960 क्रमाङ्कः -61961 क्रमाङ्के -61962 क्रान्तम् -61963 क्रियाणां -61964 क्रियाभिः -61965 क्षांशेषु -61966 क्ष्यायाः -61967 गोष्ठ्यां -61968 ग्निरूपेण -61969 ग्रामाणां -61970 ङ्गुल्लुर -61971 चरित्रस्य -61972 चातुर्येण -61973 च्चार्यते -61974 च्छास्त्र -61975 च्छिनत्ति -61976 छात्राणां -61977 जनधनयोजना -61978 ञ्चेस्टर् -61979 तथ्यानाम् -61980 तरङ्गानां -61981 तिक्रान्त -61982 त्तरस्यां -61983 त्यनुगुणं -61984 त्युच्छ्र -61985 दुर्गोष्ठ -61986 देवतानाम् -61987 देवालयान् -61988 द्धितसमास -61989 द्वस्तुनः -61990 द्वाक्यम् -61991 धर्मत्वेन -61992 धान्यानां -61993 धिकारस्ते -61994 निःश्रेयस -61995 नित्यत्वं -61996 निर्णयान् -61997 निर्देशनं -61998 निर्धारणं -61999 निश्चयान् -62000 निष्ठायाः -62001 न्त्राणां -62002 पद्धतीनां -62003 पद्धत्याः -62004 परमहंसस्य -62005 परिकराणां -62006 परित्यागः -62007 परिमितस्य -62008 परिश्रमाः -62009 परिसरोऽयं -62010 पाडित्ताय -62011 पियन्शिप् -62012 पुनर्जन्म -62013 पुष्पाणां -62014 पूर्वकाले -62015 पेक्ष्यते -62016 प्पमहोदयः -62017 प्रकोष्ठः -62018 प्रकोष्ठे -62019 प्रतिपक्ष -62020 प्रतिबन्ध -62021 प्रत्ययेन -62022 प्रभृतिषु -62023 प्रयत्नम् -62024 प्रयोजनम् -62025 प्रवेशात् -62026 प्राप्तुं -62027 प्लुतोदके -62028 बङ्गालस्य -62029 बटुकेश्वर -62030 बाधानिवार -62031 बान्धवान् -62032 बुद्धीनां -62033 बेरिस्टर् -62034 भण्डारस्य -62035 भयारण्यम् -62036 भारतवर्षे -62037 भाषालेखाः -62038 भूखण्डस्य -62039 भूषणमङ्गल -62040 भ्यस्तस्य -62041 मधिगच्छति -62042 मनुष्यस्य -62043 मनोबुद्धि -62044 मभिलक्ष्य -62045 मसीत्यादि -62046 महत्त्वम् -62047 महर्षिभिः -62048 महानगरेषु -62049 महामन्त्र -62050 महासागरीय -62051 महोदयस्तु -62052 माध्यमेषु -62053 मानमण्डले -62054 मार्ताण्ड -62055 मीश्वरस्य -62056 मुक्तावली -62057 मुत्सृज्य -62058 मूर्तीनां -62059 मूल्यानां -62060 यज्ञशिष्ट -62061 यात्रिकाः -62062 यामश्चेत् -62063 युरोपियन् -62064 राचार्यैः -62065 रायस्वामी -62066 रित्यर्थः -62067 रिष्यन्ति -62068 रूपिण्याः -62069 र्जनार्थं -62070 लाजिनकुशो -62071 वर्नमेण्ट -62072 वसतिगृहम् -62073 वाताग्रम् -62074 विकिपीडिय -62075 विच्छिन्न -62076 विद्यानां -62077 विधानानां -62078 विपश्चितः -62079 विशिष्यते -62080 विशेषज्ञः -62081 विश्वकोशः -62082 वृत्तीनां -62083 वेदिकायाः -62084 वैद्यालये -62085 वैराग्यम् -62086 व्यक्तिषु -62087 व्यवसायाः -62088 शब्दानाम् -62089 शब्देनाभि -62090 शिक्षाप्र -62091 शिक्षायां -62092 शिल्पानां -62093 श्रृङ्खला -62094 श्रृङ्गार -62095 श्रेष्ठेन -62096 संरचनायाः -62097 संसाधनानि -62098 संस्काराश -62099 संस्कृतेन -62100 सप्तर्षयः -62101 सम्बद्धां -62102 सर्वेभ्यः -62103 सस्यानाम् -62104 साङ्केतिक -62105 सामान्यतः -62106 सुधानिधिः -62107 सुन्दरतया -62108 सूत्रधारः -62109 सेन्ट्रल् -62110 सौन्दर्या -62111 सौलभ्यानि -62112 स्ट्रियल् -62113 स्तरीयस्य -62114 स्तिष्ठति -62115 स्थितिरेव -62116 स्मारकेषु -62117 स्वभावस्य -62118 स्वभावात् -62119 स्वरुपस्य -62120 हुब्बळ्ळी -62121 हेतुत्वेन -62122 ाग्निदग्ध -62123 ाङ्गत्वेन -62124 ाण्वस्त्र -62125 ादिक्रमेण -62126 ादित्यस्य -62127 ानानुसारं -62128 ानिर्मितः -62129 ानुगुणमेव -62130 ान्तःकरणः -62131 ान्विद्धि -62132 ाप्किन्स् -62133 ाप्रवाहेण -62134 ाप्रान्ते -62135 ायुक्तेषु -62136 ाराधनायां -62137 ार्थनिष्ठ -62138 िकार्येषु -62139 ीनक्षत्रे -62140 ीनगर्याम् -62141 ेहोन्नूरु -62142 ोच्चतायां -62143 ोद्यानानि -62144 ोपग्रहस्य -62145 ोऽभिजायते -62146 ोऽयमात्मा -62147 ्यनुसारेण -62148 ▁academic -62149 ▁analyzer -62150 ▁anusvara -62151 ▁assembly -62152 ▁berkeley -62153 ▁bhyrappa -62154 ▁canadian -62155 ▁category -62156 ▁ceremony -62157 ▁challeng -62158 ▁commonly -62159 ▁composer -62160 ▁cyrillic -62161 ▁discover -62162 ▁elements -62163 ▁examples -62164 ▁filmfare -62165 ▁function -62166 ▁greatest -62167 ▁handbook -62168 ▁homepage -62169 ▁illinois -62170 ▁integral -62171 ▁kinetics -62172 ▁malaysia -62173 ▁numerals -62174 ▁numerous -62175 ▁obsolete -62176 ▁ordinary -62177 ▁panorama -62178 ▁paradise -62179 ▁parrikar -62180 ▁phonemes -62181 ▁ramayana -62182 ▁register -62183 ▁required -62184 ▁samskrit -62185 ▁security -62186 ▁selected -62187 ▁servetus -62188 ▁starting -62189 ▁struggle -62190 ▁tracking -62191 ▁unveiled -62192 ▁vaishnav -62193 ▁volcanic -62194 ▁withered -62195 ▁अकल्पयत् -62196 ▁अग्रेऽपि -62197 ▁अङ्गीरसः -62198 ▁अचिन्त्य -62199 ▁अजीर्णता -62200 ▁अजीर्णम् -62201 ▁अटलाण्टा -62202 ▁अणुस्पोट -62203 ▁अतिक्राम -62204 ▁अतीवोन्न -62205 ▁अत्रस्थः -62206 ▁अथेदानीं -62207 ▁अधिकांशः -62208 ▁अधिकाराय -62209 ▁अध्यक्षो -62210 ▁अध्वर्यु -62211 ▁अनानसफलं -62212 ▁अनुगृह्य -62213 ▁अनुभूताः -62214 ▁अनुभूतिं -62215 ▁अनुभूतिः -62216 ▁अनुयन्ति -62217 ▁अनुरक्ता -62218 ▁अनुर्वरा -62219 ▁अन्तर्नि -62220 ▁अन्तर्भव -62221 ▁अन्तर्वि -62222 ▁अन्त्यम् -62223 ▁अन्यदेकं -62224 ▁अन्यदेशं -62225 ▁अन्यधर्म -62226 ▁अन्योन्य -62227 ▁अन्विष्ट -62228 ▁अपभ्रंशः -62229 ▁अपरगाङ्ग -62230 ▁अपूर्वां -62231 ▁अप्रार्थ -62232 ▁अभियोगम् -62233 ▁अभिव्याप -62234 ▁अभ्युत्थ -62235 ▁अमेरिकां -62236 ▁अरियलूर् -62237 ▁अरेबियन् -62238 ▁अलक्ष्ये -62239 ▁अलङ्कारं -62240 ▁अलङ्कृता -62241 ▁अल्पवयसि -62242 ▁अवगम्येत -62243 ▁अवबोधयति -62244 ▁अवरुद्धं -62245 ▁अवलोकनेन -62246 ▁अवलोकयन् -62247 ▁अवशिष्टे -62248 ▁अविभाज्य -62249 ▁अवेक्ष्य -62250 ▁असंख्याः -62251 ▁असर्वकार -62252 ▁असुराणां -62253 ▁अस्तीत्य -62254 ▁अस्थिरम् -62255 ▁अस्मदादि -62256 ▁आख्यायिक -62257 ▁आगन्तुकः -62258 ▁आचरणीयम् -62259 ▁आचाराङ्ग -62260 ▁आच्छादनं -62261 ▁आत्मान्त -62262 ▁आत्मीयता -62263 ▁आदिमभागे -62264 ▁आधारिताः -62265 ▁आनन्दितः -62266 ▁आन्तरङ्ग -62267 ▁आन्तरिके -62268 ▁आपत्काले -62269 ▁आभ्यन्तर -62270 ▁आमेतसस्य -62271 ▁आयुधानां -62272 ▁आरोग्यम् -62273 ▁आरोपिताः -62274 ▁आर्यभटीय -62275 ▁आर्यभटेन -62276 ▁आर्यरक्ष -62277 ▁आर्यसमाज -62278 ▁आलिङ्ग्य -62279 ▁आवृत्तिः -62280 ▁आशापूर्ण -62281 ▁आश्रमेषु -62282 ▁आसन्निति -62283 ▁आस्थानम् -62284 ▁आहतेभ्यः -62285 ▁इगुपधात् -62286 ▁इतरेभ्यः -62287 ▁इत्यादीः -62288 ▁इत्याहुः -62289 ▁इस्तेमाल -62290 ▁ईसापूर्व -62291 ▁उच्चाक्ष -62292 ▁उच्चारणे -62293 ▁उच्चार्य -62294 ▁उच्छिष्ट -62295 ▁उञ्चळ्ळी -62296 ▁उड्डयनम् -62297 ▁उत्तमस्य -62298 ▁उत्तरस्य -62299 ▁उत्पादित -62300 ▁उत्सादने -62301 ▁उद्देशेन -62302 ▁उद्यमस्य -62303 ▁उद्योगम् -62304 ▁उपदेशस्य -62305 ▁उपनद्याः -62306 ▁उपनाम्ना -62307 ▁उपभोक्तृ -62308 ▁उपसेचनम् -62309 ▁उपस्थिता -62310 ▁उपाविशत् -62311 ▁उभाभ्यां -62312 ▁उल्लिख्य -62313 ▁उल्लेखेन -62314 ▁उशिजायाः -62315 ▁ऋग्भाष्य -62316 ▁ऋचामुपरि -62317 ▁ऋषभदत्तः -62318 ▁एकमात्रः -62319 ▁एकशेषस्य -62320 ▁एकसहस्रं -62321 ▁एकाग्रता -62322 ▁एकीकृत्य -62323 ▁एजुकेशन् -62324 ▁एतावन्तः -62325 ▁एयरफोर्स -62326 ▁ओक्टोबर् -62327 ▁ओलिम्पस् -62328 ▁औषधानाम् -62329 ▁कटुतिक्त -62330 ▁कण्डूयनं -62331 ▁कदाचिदपि -62332 ▁कपिलधारा -62333 ▁कमाण्डर् -62334 ▁करणीयमेव -62335 ▁कर्णदेवः -62336 ▁कर्तुमपि -62337 ▁कर्मसङ्ग -62338 ▁कर्माचरण -62339 ▁कल्पनायै -62340 ▁कषायरुचि -62341 ▁कष्टानां -62342 ▁कस्मादपि -62343 ▁काण्डानि -62344 ▁कानपुरम् -62345 ▁कामनायां -62346 ▁कारागारा -62347 ▁कालशाकम् -62348 ▁किरणवेगः -62349 ▁कुटीरस्य -62350 ▁कुम्भकेन -62351 ▁कुल्चुरी -62352 ▁कृतज्ञता -62353 ▁कृतार्थः -62354 ▁कृत्यस्य -62355 ▁कृत्वापि -62356 ▁केशवदासः -62357 ▁कोंग्रेस -62358 ▁कोंडगांव -62359 ▁कोलकत्ता -62360 ▁क्युव्ये -62361 ▁क्रिस्टि -62362 ▁क्रीडेत् -62363 ▁क्रीडेयं -62364 ▁क्रुद्धा -62365 ▁क्रोधश्च -62366 ▁क्रोधस्य -62367 ▁क्षयरोगः -62368 ▁क्षात्रं -62369 ▁क्षीरोत् -62370 ▁खण्डशर्क -62371 ▁खर्जूरम् -62372 ▁खादयन्ति -62373 ▁खानिजस्य -62374 ▁खुजुराहो -62375 ▁गम्भीरता -62376 ▁गर्भकाले -62377 ▁गर्भाशयं -62378 ▁गानार्थं -62379 ▁गान्धिनः -62380 ▁गुह्यतमं -62381 ▁गृह्णातु -62382 ▁गेलिलियो -62383 ▁गौतमधर्म -62384 ▁ग्रहणात् -62385 ▁ग्लूकोस् -62386 ▁घटितानां -62387 ▁घर्मकाले -62388 ▁चक्राकार -62389 ▁चतुःषष्ट -62390 ▁चतुर्वेद -62391 ▁चतुर्ष्व -62392 ▁चमत्कारः -62393 ▁चरणसिंहः -62394 ▁चर्चितम् -62395 ▁चाक्यारः -62396 ▁चाक्यार् -62397 ▁चितवन्तः -62398 ▁चिदम्बरं -62399 ▁चिलारायः -62400 ▁चिह्नस्य -62401 ▁चोत्सादे -62402 ▁छत्रपतेः -62403 ▁छन्दांसि -62404 ▁छन्दोभिः -62405 ▁छिन्नानि -62406 ▁जमदग्नेः -62407 ▁जम्बूफलं -62408 ▁जलमण्डले -62409 ▁जात्यतीत -62410 ▁जामनगरम् -62411 ▁जार्जिया -62412 ▁जिज्ञासु -62413 ▁जीवरसायन -62414 ▁जूनमासतः -62415 ▁जून्मासे -62416 ▁जेमशेतजी -62417 ▁ज्ञानप्र -62418 ▁ज्ञानार् -62419 ▁ज्ञानासि -62420 ▁टीकाकारः -62421 ▁टीकायाम् -62422 ▁टेक्सास् -62423 ▁टेलिफोन् -62424 ▁डङ्कपुरं -62425 ▁डिसम्बर् -62426 ▁डिसेम्बर -62427 ▁तण्डुलम् -62428 ▁तत्राऽपि -62429 ▁तदन्तर्ग -62430 ▁तदाधारेण -62431 ▁तद्भिन्न -62432 ▁तर्काणां -62433 ▁तस्माच्च -62434 ▁तस्मान्न -62435 ▁तादृशान् -62436 ▁तापमानेन -62437 ▁तारुण्यं -62438 ▁तारुण्ये -62439 ▁तावत्येव -62440 ▁तिब्बतीय -62441 ▁तीर्थेषु -62442 ▁त्यागात् -62443 ▁दर्पणस्य -62444 ▁दशदिनानि -62445 ▁दशम्याम् -62446 ▁दिनकरस्य -62447 ▁दिनद्वये -62448 ▁दिनाङ्कं -62449 ▁दिव्यानि -62450 ▁दीक्षायै -62451 ▁दुरदृष्ट -62452 ▁दुर्गेषु -62453 ▁दृष्टानि -62454 ▁दृष्टानु -62455 ▁दृष्टिम् -62456 ▁देवक्याः -62457 ▁देवशर्मा -62458 ▁देवीरम्म -62459 ▁दैर्ध्यं -62460 ▁दोषाणाम् -62461 ▁द्दश्यते -62462 ▁द्रवन्ति -62463 ▁द्वारेषु -62464 ▁द्वित्रा -62465 ▁द्विलक्ष -62466 ▁द्विविधे -62467 ▁द्विवेदी -62468 ▁धर्मचक्र -62469 ▁धर्मान्त -62470 ▁धर्मान्ध -62471 ▁धर्म्यम् -62472 ▁धारयितुं -62473 ▁ध्रुवयोः -62474 ▁नमस्कारं -62475 ▁नमस्कुरु -62476 ▁नर्तनस्य -62477 ▁नलचम्पूः -62478 ▁नश्यत्सु -62479 ▁नानावर्ण -62480 ▁नामभ्यां -62481 ▁नाशयन्ति -62482 ▁निकोबार् -62483 ▁निदर्शनं -62484 ▁निपतन्ति -62485 ▁निबध्यते -62486 ▁नियोजनम् -62487 ▁निरर्थकं -62488 ▁निरीक्षण -62489 ▁निरूढवती -62490 ▁निर्गतम् -62491 ▁निर्जीवं -62492 ▁निर्णयाः -62493 ▁निर्णयाय -62494 ▁निर्धनाः -62495 ▁निर्बन्ध -62496 ▁निषिद्धं -62497 ▁नीतिज्ञः -62498 ▁नृत्यगीत -62499 ▁नेलमङ्गल -62500 ▁नेष्यामि -62501 ▁न्यायस्य -62502 ▁न्यायाधी -62503 ▁न्याय्यं -62504 ▁न्याशनल् -62505 ▁न्यूनताः -62506 ▁पक्षपातः -62507 ▁पञ्चरत्न -62508 ▁पञ्चषष्ठ -62509 ▁पञ्चायती -62510 ▁पञ्जीकरण -62511 ▁पट्टिकां -62512 ▁पण्डितम् -62513 ▁पतिरूपेण -62514 ▁पत्तनेषु -62515 ▁पत्राचार -62516 ▁परम्परां -62517 ▁परम्पराः -62518 ▁परस्तात् -62519 ▁परामर्शः -62520 ▁परावृत्य -62521 ▁परिचीयते -62522 ▁परिभ्राम -62523 ▁परिवहनाय -62524 ▁परिष्कृत -62525 ▁पर्यालोच -62526 ▁पर्वदिने -62527 ▁पलाण्डुर -62528 ▁पलायनस्य -62529 ▁पलायिताः -62530 ▁पवर्गस्य -62531 ▁पशुपक्षि -62532 ▁पश्चाच्च -62533 ▁पाठशालाः -62534 ▁पादत्रयं -62535 ▁पादपूरणे -62536 ▁पिण्डस्य -62537 ▁पित्तस्य -62538 ▁पिरामिड् -62539 ▁पीड्यमान -62540 ▁पुंसवनम् -62541 ▁पुत्र्यै -62542 ▁पुनश्चेत -62543 ▁पुष्पकवि -62544 ▁पुष्पेषु -62545 ▁पुस्तकेन -62546 ▁पूर्णनाम -62547 ▁पूर्वकमे -62548 ▁पृथक्करण -62549 ▁पेसिफिक् -62550 ▁पोताश्रय -62551 ▁पौराणिका -62552 ▁प्रकारैः -62553 ▁प्रगतिपर -62554 ▁प्रगत्यै -62555 ▁प्रचलितं -62556 ▁प्रतिफलन -62557 ▁प्रतिविष -62558 ▁प्रतीच्य -62559 ▁प्रतीत्य -62560 ▁प्रत्यपि -62561 ▁प्रदत्ते -62562 ▁प्रदर्शय -62563 ▁प्रद्योत -62564 ▁प्रभाषेत -62565 ▁प्रमुखीय -62566 ▁प्रमुखैः -62567 ▁प्रयासैः -62568 ▁प्रवक्ता -62569 ▁प्रवासम् -62570 ▁प्रवासाय -62571 ▁प्रसादेन -62572 ▁प्रहारम् -62573 ▁प्राकारः -62574 ▁प्राणदेव -62575 ▁प्राणिनो -62576 ▁प्रायश्च -62577 ▁प्रिन्सि -62578 ▁प्रिन्स् -62579 ▁प्रेरयन् -62580 ▁प्रेषणम् -62581 ▁प्रेषणाय -62582 ▁प्रोटान् -62583 ▁फेडरेशन् -62584 ▁फ्राङ्क् -62585 ▁बरेन्द्र -62586 ▁बहुकिमपि -62587 ▁बहुमानम् -62588 ▁बहुवारम् -62589 ▁बहुशाखाः -62590 ▁बादरायणः -62591 ▁बालेश्वर -62592 ▁बिजापुरं -62593 ▁बुद्ध्वा -62594 ▁बेलग्रेड -62595 ▁बोब्बिलि -62596 ▁ब्रह्मणे -62597 ▁ब्रह्मन् -62598 ▁ब्रह्माण -62599 ▁ब्रिटीष् -62600 ▁ब्रेझिल् -62601 ▁भगवदुक्त -62602 ▁भट्टिकाव -62603 ▁भट्टेन्द -62604 ▁भद्रगिरि -62605 ▁भरतखण्डे -62606 ▁भवत्विति -62607 ▁भवितव्यं -62608 ▁भावार्थः -62609 ▁भावार्थे -62610 ▁भाषमाणाः -62611 ▁भूत्वापि -62612 ▁भूमण्डलं -62613 ▁भेदद्वयं -62614 ▁भैरवरागः -62615 ▁भोगावलिक -62616 ▁भोगेभ्यः -62617 ▁भोजनशाला -62618 ▁भोजनालयः -62619 ▁भौगोलिकी -62620 ▁मङ्गेशकर -62621 ▁मण्डपस्य -62622 ▁मथुरानाथ -62623 ▁मथुरायां -62624 ▁मद्भक्तः -62625 ▁मद्यपानं -62626 ▁मधुगिरिः -62627 ▁मध्यस्थः -62628 ▁मध्येऽपि -62629 ▁मनोगतान् -62630 ▁मन्तव्यः -62631 ▁मन्दाकिन -62632 ▁मन्वन्ते -62633 ▁मराठीभाष -62634 ▁मलप्पुरम -62635 ▁महात्मने -62636 ▁महोत्सवं -62637 ▁मात्रकैः -62638 ▁मानवजीवन -62639 ▁मानवसभ्य -62640 ▁मार्गात् -62641 ▁मासत्रये -62642 ▁मासिकवेत -62643 ▁मीटरमिते -62644 ▁मुद्रिका -62645 ▁मुहूर्तः -62646 ▁मूर्ध्नि -62647 ▁मृगतृष्ण -62648 ▁मृतसागरः -62649 ▁मेट्टूरु -62650 ▁मेदोजीरक -62651 ▁मेधाविनः -62652 ▁मोक्षश्च -62653 ▁मौक्तिकं -62654 ▁म्यूसिक् -62655 ▁यक्षगानं -62656 ▁यच्छन्तु -62657 ▁यज्ञस्या -62658 ▁यमुनायाः -62659 ▁यवनानाम् -62660 ▁यावदात्म -62661 ▁युक्त्या -62662 ▁युगसहस्र -62663 ▁युद्धयोः -62664 ▁युध्दस्य -62665 ▁योगदानेन -62666 ▁योगसंज्ञ -62667 ▁योद्धारः -62668 ▁यौगलिकाः -62669 ▁रचनात्मक -62670 ▁रचनार्थं -62671 ▁रतिक्रीड -62672 ▁रसायनस्य -62673 ▁राजगुरवे -62674 ▁राजनैथिक -62675 ▁राजर्षेः -62676 ▁रामानन्द -62677 ▁रोगाणाम् -62678 ▁लक्ष्मणं -62679 ▁लघूद्योग -62680 ▁लभ्यमानं -62681 ▁लिङ्गेषु -62682 ▁लिपिकारः -62683 ▁लोकमान्य -62684 ▁लोकहिताय -62685 ▁वंशवृक्ष -62686 ▁वंशश्रेण -62687 ▁वक्तव्ये -62688 ▁वक्रीभवन -62689 ▁वञ्चिताः -62690 ▁वरदक्षिण -62691 ▁वरीवर्ति -62692 ▁वर्जयेत् -62693 ▁वर्षद्वय -62694 ▁वर्षसमये -62695 ▁वल्कलानि -62696 ▁वसुदेवेन -62697 ▁वाग्देवी -62698 ▁वाग्भटेन -62699 ▁वायुदेवः -62700 ▁विकासश्च -62701 ▁विचक्रमे -62702 ▁विचित्रः -62703 ▁विजयनगरे -62704 ▁विजानाति -62705 ▁विज्ञेयः -62706 ▁विद्वत्स -62707 ▁विद्वद्व -62708 ▁विनष्टम् -62709 ▁विन्ध्यः -62710 ▁विपण्यां -62711 ▁विभजनस्य -62712 ▁विभिन्नं -62713 ▁विमुक्तो -62714 ▁विरक्तेः -62715 ▁विराजेते -62716 ▁विलक्षणा -62717 ▁विवेकस्य -62718 ▁विशालानि -62719 ▁विश्रामः -62720 ▁विश्वसति -62721 ▁विसर्जनं -62722 ▁विस्मिता -62723 ▁विस्मृता -62724 ▁विहितानि -62725 ▁वीक्षणम् -62726 ▁वीरभद्रः -62727 ▁वृत्तिषु -62728 ▁वृन्ताकः -62729 ▁वेदभाष्य -62730 ▁वेदान्तः -62731 ▁वैशाल्ये -62732 ▁व्यलिखत् -62733 ▁व्याघरणं -62734 ▁व्यापृतः -62735 ▁व्याप्तौ -62736 ▁व्यायामं -62737 ▁व्योमयान -62738 ▁व्योम्नि -62739 ▁व्रणानां -62740 ▁शक्तिश्च -62741 ▁शक्नुयाम -62742 ▁शक्यमिति -62743 ▁शतकत्रयं -62744 ▁शत्रुवत् -62745 ▁शनिग्रहः -62746 ▁शरीरिणम् -62747 ▁शाङ्खायन -62748 ▁शान्तश्च -62749 ▁शिखराणां -62750 ▁शिथिलानि -62751 ▁शिलायाम् -62752 ▁शिलाशासन -62753 ▁शिवगङ्गे -62754 ▁शिवानन्द -62755 ▁शिशुनागव -62756 ▁शीघ्राति -62757 ▁शीतर्तुः -62758 ▁शुभाशुभं -62759 ▁शुभाश्रय -62760 ▁शूद्रस्य -62761 ▁शोचितुम् -62762 ▁शोषयितुं -62763 ▁श्रवणस्य -62764 ▁श्रवणात् -62765 ▁श्राविका -62766 ▁श्रीनगरे -62767 ▁श्रीरामं -62768 ▁श्रीविजय -62769 ▁श्रुतस्य -62770 ▁श्रेणिकः -62771 ▁श्वासकोश -62772 ▁श्वासस्य -62773 ▁श्वेतानि -62774 ▁षडङ्गानि -62775 ▁षण्मासाः -62776 ▁संक्रमणं -62777 ▁संयुक्तो -62778 ▁संलग्नम् -62779 ▁संवृद्धा -62780 ▁संशोधकाः -62781 ▁संस्करणे -62782 ▁सङ्ख्यां -62783 ▁सङ्ग्रहं -62784 ▁सज्जनस्य -62785 ▁सञ्चालकः -62786 ▁सञ्जीवकं -62787 ▁सतीप्रथा -62788 ▁सत्त्वेन -62789 ▁सत्यजित् -62790 ▁सत्ययुगे -62791 ▁सद्गुणाः -62792 ▁सन्तुलित -62793 ▁सन्तृप्त -62794 ▁सन्दर्भः -62795 ▁सपत्नान् -62796 ▁सप्टम्बर -62797 ▁सप्तधातु -62798 ▁सप्तमस्य -62799 ▁सप्तानां -62800 ▁सप्ताश्व -62801 ▁सभाभवनम् -62802 ▁समन्तात् -62803 ▁समबुद्धि -62804 ▁समर्थनेन -62805 ▁समर्पयति -62806 ▁समाचरेत् -62807 ▁समाधाननं -62808 ▁समान्यतः -62809 ▁समापितम् -62810 ▁समाप्ताः -62811 ▁समालोचना -62812 ▁समाहर्ता -62813 ▁सम्पन्नं -62814 ▁सम्बलपुर -62815 ▁सम्बोधनं -62816 ▁सम्भाव्य -62817 ▁सम्मानने -62818 ▁सम्मानेन -62819 ▁सरलजीवनं -62820 ▁सरलादेवी -62821 ▁सरहिन्दी -62822 ▁सर्वमिति -62823 ▁सर्वेष्व -62824 ▁सहनशीलता -62825 ▁सहभागिनः -62826 ▁सहोद्योग -62827 ▁साक्षिणः -62828 ▁साधर्म्य -62829 ▁साधितानि -62830 ▁सापुतारा -62831 ▁साफल्यम् -62832 ▁सामाजिकः -62833 ▁सामाजिका -62834 ▁सायणस्तु -62835 ▁साहचर्यं -62836 ▁सिद्धसेन -62837 ▁सिम्प्सन -62838 ▁सीमायाम् -62839 ▁सुकेशस्य -62840 ▁सुगन्धित -62841 ▁सुन्दरता -62842 ▁सुमित्रः -62843 ▁सुरक्षां -62844 ▁सुराणाम् -62845 ▁सुल्तानः -62846 ▁सुशोभितः -62847 ▁सूक्ष्मं -62848 ▁सूत्रकृत -62849 ▁सूत्रात् -62850 ▁सैनिकस्य -62851 ▁सौगन्धिक -62852 ▁सौभाग्यं -62853 ▁स्टेट्स् -62854 ▁स्थलानां -62855 ▁स्थलीयाः -62856 ▁स्थाण्वी -62857 ▁स्थानमपि -62858 ▁स्थायिनी -62859 ▁स्नानस्य -62860 ▁स्निग्धा -62861 ▁स्पर्धां -62862 ▁स्पष्टता -62863 ▁स्मारयति -62864 ▁स्मारिका -62865 ▁स्वकार्य -62866 ▁स्वधर्मे -62867 ▁स्वपत्नी -62868 ▁स्वप्रिय -62869 ▁स्वबाल्य -62870 ▁स्वभावतः -62871 ▁स्वयम्भू -62872 ▁स्वरुपम् -62873 ▁स्वरूपतः -62874 ▁स्वसेनां -62875 ▁स्वसैन्य -62876 ▁स्वस्थाः -62877 ▁स्वस्यैव -62878 ▁स्वहिताय -62879 ▁स्वारस्य -62880 ▁स्वार्थं -62881 ▁स्वाश्रय -62882 ▁स्विस्रा -62883 ▁स्वीकरणे -62884 ▁हन्तारम् -62885 ▁हलकट्टिः -62886 ▁हस्तच्यु -62887 ▁हिन्दून् -62888 ▁हेन्रिक् -62889 ▁हैदरालेः -62890 ▁होन्नाळी -62891 ▁१२मासेषु -62892 darjeeling -62893 omegranate -62894 pattadakal -62895 अग्निहोत्र -62896 इत्यस्मिन् -62897 केन्द्रयोः -62898 कोलीफ्लवर् -62899 क्याप्सिकं -62900 क्रियाणाम् -62901 क्रीडापटवः -62902 गणनानुसारं -62903 गुणयुक्तम् -62904 गोडुजलपातः -62905 ग्रन्थमाला -62906 ग्रहणार्थं -62907 ङ्गप्रधानः -62908 चन्द्रशेखर -62909 जलविद्युत् -62910 ज्ञानार्थं -62911 णीन्द्रिया -62912 ण्ड्लुपेटे -62913 ताप्राप्ति -62914 दिवसात्मकः -62915 दीपर्यन्तं -62916 दुर्गोष्ठी -62917 दृष्टान्तः -62918 देशस्योपरि -62919 द्रष्टृत्व -62920 द्वयमात्रं -62921 द्वादश्यां -62922 धृतराष्ट्र -62923 नागरिकाणां -62924 नागरीलिपिः -62925 नागार्जुनः -62926 निर्दिष्टः -62927 पट्टिकायां -62928 परिप्रेक्ष -62929 परिस्थितेः -62930 परिस्थित्य -62931 परीक्षायाः -62932 पाठशालायां -62933 पादपरिमितः -62934 पार्श्वस्य -62935 पुराणादिषु -62936 पुरुषार्थः -62937 पुरुषोत्तम -62938 पूर्वकालिक -62939 प्रतिपादको -62940 प्रतिष्ठां -62941 प्रत्यक्षं -62942 प्रदर्शनाय -62943 प्रभेदानां -62944 प्रसङ्गात् -62945 प्राणायामः -62946 प्रान्तात् -62947 बियादेशस्य -62948 भिमानिलोकं -62949 भूमिकायाम् -62950 भैरवनाम्ना -62951 भ्रान्त्या -62952 मनोबुद्धिः -62953 मन्त्राणाम -62954 महानगरस्थं -62955 मार्गदर्शन -62956 मार्गसमीपे -62957 मुद्युक्तः -62958 यात्रार्थं -62959 राजवंशीयाः -62960 राजस्थानम् -62961 राप्पिल्ली -62962 राष्ट्रेषु -62963 रूपान्तरित -62964 लक्षजनानां -62965 लक्षाधिकाः -62966 वर्णनावसरे -62967 वस्त्रधारी -62968 वाणिज्यस्य -62969 विकासार्थं -62970 विद्यापीठं -62971 विशेषज्ञाः -62972 विषयोऽस्ति -62973 वैशिष्ट्यं -62974 व्यक्तित्व -62975 व्यञ्जनस्य -62976 व्यतिरेकेण -62977 व्यपाश्रयः -62978 व्यवस्थायै -62979 व्यवस्थितौ -62980 शिरोग्रीवं -62981 शिलालेखस्य -62982 शून्यत्वम् -62983 शृङ्खलायां -62984 शैलप्रस्थे -62985 शोभायात्रा -62986 श्रयत्वात् -62987 श्लोकानाम् -62988 संस्करणस्य -62989 संस्कारात् -62990 संस्थायाम् -62991 सदस्यत्वेन -62992 सम्पत्त्या -62993 सम्बद्धस्य -62994 सर्वभूतेषु -62995 सामग्रीणां -62996 सिद्धेश्वर -62997 सिरेमिक्स् -62998 सूत्राणाम् -62999 सेण्टीमीटर -63000 सौन्दर्याय -63001 सौन्दर्येण -63002 स्थान्देशः -63003 स्पष्टीकरण -63004 स्यार्थस्य -63005 ादिन्द्रिय -63006 ानन्दतीर्थ -63007 ान्तरात्मा -63008 ान्योक्तयः -63009 ामहाद्वीपे -63010 ाराजतीर्थः -63011 िक्कुट्टन् -63012 ेक्ष्यन्ति -63013 ेत्युच्यते -63014 ेश्वरनामकं -63015 ्युत्पत्ति -63016 ्रताचार्यः -63017 ्राष्ट्रिय -63018 বীন্দ্রনাথ -63019 ಿಸುತ್ತಿದ್ದ -63020 ▁0,000,000 -63021 ▁announced -63022 ▁aspirates -63023 ▁centuries -63024 ▁champions -63025 ▁chaudhuri -63026 ▁chowdhury -63027 ▁conducted -63028 ▁cuddalore -63029 ▁delivered -63030 ▁determine -63031 ▁districts -63032 ▁dryfruits -63033 ▁dudhsagar -63034 ▁economics -63035 ▁estimated -63036 ▁exploring -63037 ▁harvested -63038 ▁inaugural -63039 ▁indicates -63040 ▁knowledge -63041 ▁ligatures -63042 ▁municipal -63043 ▁newspaper -63044 ▁personnel -63045 ▁phonology -63046 ▁preparing -63047 ▁presented -63048 ▁primarily -63049 ▁processes -63050 ▁promoting -63051 ▁promotion -63052 ▁realmedia -63053 ▁religious -63054 ▁residents -63055 ▁saraswati -63056 ▁scholarly -63057 ▁selection -63058 ▁shorthand -63059 ▁standardi -63060 ▁typically -63061 ▁wikipedia -63062 ▁अक्लेद्यः -63063 ▁अगच्छताम् -63064 ▁अग्निगोलक -63065 ▁अग्रिमस्य -63066 ▁अग्रिमेषु -63067 ▁अङ्गीकृतं -63068 ▁अङ्गुष्ठः -63069 ▁अचिरादेवी -63070 ▁अजितनाथेन -63071 ▁अज्ञानात् -63072 ▁अतिदीर्घा -63073 ▁अतिपवित्र -63074 ▁अतिशीघ्रं -63075 ▁अतिसारस्य -63076 ▁अत्यन्तास -63077 ▁अथोग्राणि -63078 ▁अदृश्यन्त -63079 ▁अद्भुतानि -63080 ▁अधिकरणेषु -63081 ▁अधिकारान् -63082 ▁अधिकारिणी -63083 ▁अधिवेशनम् -63084 ▁अधिष्ठातृ -63085 ▁अधीनराजाः -63086 ▁अनन्तरामु -63087 ▁अनादिकर्म -63088 ▁अनिरुद्धः -63089 ▁अनुष्ठाने -63090 ▁अनुसरणीयः -63091 ▁अनूदितानि -63092 ▁अनौपचारिक -63093 ▁अन्तरीक्ष -63094 ▁अन्यतरस्य -63095 ▁अपकीर्तेः -63096 ▁अपमाननस्य -63097 ▁अभिजानाति -63098 ▁अभिज्ञानं -63099 ▁अभिनेतारः -63100 ▁अभिमानिनः -63101 ▁अमृतसरस्य -63102 ▁अरण्यानां -63103 ▁अर्चयन्ति -63104 ▁अर्वाचीनः -63105 ▁अलङ्करोति -63106 ▁अल्जीरिया -63107 ▁अल्युमिनि -63108 ▁अवबोधिताः -63109 ▁अविचारयत् -63110 ▁अव्याकृता -63111 ▁अशान्तस्य -63112 ▁अशोच्यान् -63113 ▁अश्रद्धया -63114 ▁असङ्ख्याः -63115 ▁असफलतायाः -63116 ▁असमर्थानि -63117 ▁आख्यानस्य -63118 ▁आख्यायिका -63119 ▁आगच्छेयुः -63120 ▁आत्मत्वेन -63121 ▁आदियानिले -63122 ▁आनन्दिताः -63123 ▁आनुकूल्यं -63124 ▁आभ्यन्तरः -63125 ▁आमन्त्र्य -63126 ▁आम्रशुण्ठ -63127 ▁आरम्भादेव -63128 ▁आराधयन्ति -63129 ▁आल्फ्रेड् -63130 ▁आवश्यकतां -63131 ▁आवश्यक्यः -63132 ▁आविर्भूता -63133 ▁आविष्कारं -63134 ▁आश्रमान्त -63135 ▁आश्रयदाता -63136 ▁आश्वलायनः -63137 ▁इन्द्राणी -63138 ▁इब्राहिम् -63139 ▁इष्टवन्तः -63140 ▁इस्लामिक् -63141 ▁उच्चारणेन -63142 ▁उत्कीर्णा -63143 ▁उत्तरदिशः -63144 ▁उत्थापयतु -63145 ▁उद्दीपयति -63146 ▁उद्धरणानि -63147 ▁उपग्रहात् -63148 ▁उपत्यकासु -63149 ▁उपहाराणां -63150 ▁उपूपध्मान -63151 ▁उभयत्रापि -63152 ▁उर्दूभाषा -63153 ▁उल्लङ्घनं -63154 ▁एकविंशतिः -63155 ▁एतादृशान् -63156 ▁एर्णाकुलं -63157 ▁कन्याकुब् -63158 ▁कपिष्ठलकठ -63159 ▁कर्णाटकतः -63160 ▁कर्तयन्ति -63161 ▁कर्तृत्वे -63162 ▁कर्मज्ञान -63163 ▁कर्मबन्धं -63164 ▁कर्मासक्त -63165 ▁कलाकारस्य -63166 ▁कल्पितानि -63167 ▁कश्चिदर्थ -63168 ▁काञ्चिपुर -63169 ▁काठियावाड -63170 ▁कादम्बरीः -63171 ▁कापुरुषता -63172 ▁काफीफलानि -63173 ▁काफीसस्यं -63174 ▁कामयमानाः -63175 ▁काम्पिल्य -63176 ▁कारणत्वेन -63177 ▁कार्तिकेय -63178 ▁कार्यकरणं -63179 ▁कार्यशाला -63180 ▁कालीसिन्ध -63181 ▁कुङ्कुमम् -63182 ▁कुत्राऽपि -63183 ▁कुम्भकारः -63184 ▁कुर्वताम् -63185 ▁कुर्वन्ती -63186 ▁कुस्तुम्ब -63187 ▁कृतिरस्ति -63188 ▁कृषकाणाम् -63189 ▁कृषिकार्य -63190 ▁कृष्णरायः -63191 ▁कोलेस्ट्र -63192 ▁कौरवपक्षे -63193 ▁क्रियताम् -63194 ▁क्रियमाणे -63195 ▁क्रियापदं -63196 ▁क्रीडानां -63197 ▁क्रीणन्ति -63198 ▁क्रीतवान् -63199 ▁क्रैस्तमत -63200 ▁क्लेशानां -63201 ▁क्वचित्तु -63202 ▁क्षिप्यते -63203 ▁खादितवान् -63204 ▁गङ्गाजलम् -63205 ▁गङ्गादेवी -63206 ▁गच्छन्त्य -63207 ▁गद्यपद्या -63208 ▁गयासुरस्य -63209 ▁गापितवान् -63210 ▁गाम्भीर्य -63211 ▁गुवहाटीतः -63212 ▁गोर्बाचोफ -63213 ▁गौरवास्पद -63214 ▁ग्राह्याः -63215 ▁घोषयित्वा -63216 ▁चक्रासन्द -63217 ▁चतुर्विधा -63218 ▁चतुर्वेदी -63219 ▁चतुश्रुति -63220 ▁चरकर्मण्य -63221 ▁चर्मरोगाः -63222 ▁चलनचित्रं -63223 ▁चारित्रिक -63224 ▁चावेक्ष्य -63225 ▁चिकीर्षुः -63226 ▁चिन्तनीया -63227 ▁चूलिकामाप -63228 ▁जगन्मातुः -63229 ▁जनगणनायाः -63230 ▁जनजीवनस्य -63231 ▁जनप्रियाः -63232 ▁जम्बूफलम् -63233 ▁जलपाइगुडि -63234 ▁जलमार्गेण -63235 ▁जवाहरलालः -63236 ▁जहाङ्गीरः -63237 ▁जातमासीत् -63238 ▁जिज्ञासया -63239 ▁जितशत्रोः -63240 ▁जिनालयेषु -63241 ▁जिनेन्द्र -63242 ▁जिन्दाबाद -63243 ▁जीवितकाले -63244 ▁जैनमन्दिर -63245 ▁ज्ञानादेव -63246 ▁ज्ञानानां -63247 ▁ज्ञास्यति -63248 ▁ज्योतिषम् -63249 ▁टेक्नोलजी -63250 ▁डङ्कपुरम् -63251 ▁तदात्मानं -63252 ▁तन्त्रसार -63253 ▁तबलावादकः -63254 ▁तमिलुनाडु -63255 ▁तमिळभाषया -63256 ▁तमिळुभाषा -63257 ▁तरङ्गाणां -63258 ▁तल्लक्षणं -63259 ▁तस्यार्थः -63260 ▁तादृश्यां -63261 ▁तादृश्याः -63262 ▁तारकासुरः -63263 ▁तिरस्कारं -63264 ▁तृष्णायाः -63265 ▁त्रिवादने -63266 ▁त्रिविष्ट -63267 ▁थापावंशम् -63268 ▁दमयन्त्या -63269 ▁दर्शयामास -63270 ▁दशवर्षाणि -63271 ▁दशवर्षेषु -63272 ▁दिवङ्गताः -63273 ▁दीर्घकथाः -63274 ▁दुन्दुभिः -63275 ▁दूरदर्शनं -63276 ▁दूर्वायाः -63277 ▁देवदर्शनं -63278 ▁देवनहळ्ळी -63279 ▁देवेन्द्र -63280 ▁देशद्रोही -63281 ▁देशपाण्डे -63282 ▁देशसेवाम् -63283 ▁देशान्तरं -63284 ▁देहत्यागं -63285 ▁देहत्यागः -63286 ▁देहलीनगरं -63287 ▁देहलीस्थः -63288 ▁देहल्याम् -63289 ▁दैत्यानां -63290 ▁दौर्बल्यं -63291 ▁द्रष्ट्वा -63292 ▁द्रृष्टुं -63293 ▁द्वारावती -63294 ▁द्वित्राः -63295 ▁द्वीपानां -63296 ▁धम्मानन्द -63297 ▁धर्मशालाः -63298 ▁धर्मस्थले -63299 ▁धर्माणाम् -63300 ▁धारवाडस्य -63301 ▁धार्मिकाः -63302 ▁नलिकारेखा -63303 ▁नल्गोण्डा -63304 ▁नवमशतकस्य -63305 ▁नवरत्नानि -63306 ▁नवरात्रम् -63307 ▁नववर्षस्य -63308 ▁नववृन्दाव -63309 ▁नाइजीरिया -63310 ▁नाट्यकारः -63311 ▁नानाविधैः -63312 ▁नामकरणमपि -63313 ▁नारङ्गफलं -63314 ▁नारिकेलेन -63315 ▁नाशक्नोत् -63316 ▁नाशरहितम् -63317 ▁नित्यकर्म -63318 ▁निदेशकस्य -63319 ▁निन्दन्तः -63320 ▁निपात्यते -63321 ▁निम्नसदनं -63322 ▁नियोजिताः -63323 ▁निर्गतानि -63324 ▁निर्मितैः -63325 ▁निर्मियते -63326 ▁निर्मूलनं -63327 ▁निर्वहणाय -63328 ▁निर्विघ्न -63329 ▁निर्वोढुं -63330 ▁निष्पीड्य -63331 ▁निस्थानके -63332 ▁नेच्छन्ति -63333 ▁नेपथ्यगाय -63334 ▁नैमित्तिक -63335 ▁नोपपद्यते -63336 ▁पञ्चम्याः -63337 ▁पञ्चलिङ्ग -63338 ▁पञ्चाशीति -63339 ▁पद्धत्यां -63340 ▁पध्दत्यां -63341 ▁पम्पापतिः -63342 ▁परमाणूनां -63343 ▁परमात्मैव -63344 ▁परस्यार्थ -63345 ▁परिमितानि -63346 ▁पर्वतमस्त -63347 ▁पवित्रेषु -63348 ▁पाञ्चजन्य -63349 ▁पाण्डवकौर -63350 ▁पाण्डवेषु -63351 ▁पादकन्दुक -63352 ▁पादचारणम् -63353 ▁पादाभ्यां -63354 ▁पापनाशिनी -63355 ▁पार्वत्या -63356 ▁पालितमिदं -63357 ▁पालितवान् -63358 ▁पितृवाक्य -63359 ▁पीडारहितः -63360 ▁पुटीकृत्य -63361 ▁पुत्रहीनः -63362 ▁पुरातनस्य -63363 ▁पुरातनेषु -63364 ▁पूजनार्थं -63365 ▁पूजार्थम् -63366 ▁पूज्यन्ते -63367 ▁पूरयितुम् -63368 ▁पूर्वतनाः -63369 ▁पृष्ठदेशं -63370 ▁पृष्ठभागः -63371 ▁पेषयित्वा -63372 ▁पौराणिकाः -63373 ▁प्रकाराणि -63374 ▁प्रकाशितो -63375 ▁प्रकृष्टं -63376 ▁प्रगतिशील -63377 ▁प्रचक्षते -63378 ▁प्रचलन्तः -63379 ▁प्रचलितम् -63380 ▁प्रतिध्वन -63381 ▁प्रतिप्रस -63382 ▁प्रतिभाम् -63383 ▁प्रतिष्ठे -63384 ▁प्रत्यञ्च -63385 ▁प्रथमायां -63386 ▁प्रदर्शनी -63387 ▁प्रपन्नम् -63388 ▁प्रबुद्धः -63389 ▁प्रमाणमपि -63390 ▁प्रमाणितं -63391 ▁प्रमुखनदी -63392 ▁प्रमुखासु -63393 ▁प्रयाणस्य -63394 ▁प्रयोक्तृ -63395 ▁प्रयोजयति -63396 ▁प्रलम्बता -63397 ▁प्रवर्ग्य -63398 ▁प्रवासस्य -63399 ▁प्रवाहयति -63400 ▁प्रवेशस्य -63401 ▁प्रवेशितः -63402 ▁प्रशान्तं -63403 ▁प्रसवसमये -63404 ▁प्रसिध्दं -63405 ▁प्रसृतानि -63406 ▁प्रस्तुता -63407 ▁प्रस्थिता -63408 ▁प्रह्लादः -63409 ▁प्राणापान -63410 ▁प्राणिभिः -63411 ▁प्राबल्यं -63412 ▁प्रारब्धः -63413 ▁प्राशंसत् -63414 ▁प्रासादाः -63415 ▁प्रेषितुं -63416 ▁फलखण्डेषु -63417 ▁बागेपल्ली -63418 ▁बालकानाम् -63419 ▁बाहुल्यम् -63420 ▁बाह्याकाश -63421 ▁बुद्धिश्च -63422 ▁बोद्धव्यं -63423 ▁ब्रह्मेति -63424 ▁ब्रिटिशैः -63425 ▁ब्रिस्टल् -63426 ▁भक्तानाम् -63427 ▁भट्टभास्क -63428 ▁भद्दिलपुर -63429 ▁भद्रेश्वर -63430 ▁भरतमुनिना -63431 ▁भाटकयानेन -63432 ▁भामिनीषट् -63433 ▁भारतदेशाय -63434 ▁भारतवर्षं -63435 ▁भारयुतस्य -63436 ▁भाष्याणां -63437 ▁भास्करस्य -63438 ▁भूप्रदेशे -63439 ▁भूविज्ञान -63440 ▁भूस्खलनेन -63441 ▁भोक्तव्यं -63442 ▁मणिपुरस्य -63443 ▁मण्डल्याः -63444 ▁मतसङ्ख्या -63445 ▁मध्यमायाः -63446 ▁मनमोहकानि -63447 ▁मयूरवर्मा -63448 ▁मरुस्थलम् -63449 ▁मल्लयुध्द -63450 ▁महानगराणि -63451 ▁महानुभावः -63452 ▁महाभूतानि -63453 ▁महोत्सवम् -63454 ▁मातृत्वेन -63455 ▁माध्यमानि -63456 ▁मापनार्थं -63457 ▁मालवीयस्य -63458 ▁मिश्रणस्य -63459 ▁मीटर्मिते -63460 ▁मुख्यभाषा -63461 ▁मुख्यांशः -63462 ▁मुळबागिलु -63463 ▁मुहूर्त्त -63464 ▁मूल्याङ्क -63465 ▁मृत्तिकाः -63466 ▁मेलनार्थं -63467 ▁मोचयित्वा -63468 ▁मोहिन्याः -63469 ▁म्रियन्ते -63470 ▁यज्ज्ञानं -63471 ▁यज्ञार्थं -63472 ▁यथाक्रमम् -63473 ▁यथापूर्वं -63474 ▁यथायोग्यं -63475 ▁याचितवान् -63476 ▁याज्ञिकेन -63477 ▁यावज्जीवं -63478 ▁युधिष्ठिर -63479 ▁योगक्षेमं -63480 ▁रक्तपरिचल -63481 ▁रजपूतानां -63482 ▁रविवर्मणः -63483 ▁रसगङ्गाधर -63484 ▁रसबुद्धिः -63485 ▁रसबुद्धेः -63486 ▁राजगुरुम् -63487 ▁राजमार्गे -63488 ▁राजयोगस्य -63489 ▁राजवंशस्य -63490 ▁राज्ञीनां -63491 ▁राज्यकाले -63492 ▁रात्रिबली -63493 ▁रामायणकथा -63494 ▁राष्ट्राय -63495 ▁रिक्तोदरे -63496 ▁रूपनारायण -63497 ▁रोगमुक्तः -63498 ▁लक्ष्यानि -63499 ▁लिङ्गाङ्ग -63500 ▁लेखनार्थं -63501 ▁लोकप्रिया -63502 ▁लोहपिण्डं -63503 ▁वनवासकाले -63504 ▁वर्धमानाः -63505 ▁वर्धयन्तः -63506 ▁वर्षद्वये -63507 ▁वर्षर्तोः -63508 ▁वल्लभभायी -63509 ▁वसन्तरागः -63510 ▁वसुपूज्यः -63511 ▁वातावरणेन -63512 ▁वायुतत्वं -63513 ▁वार्तायाः -63514 ▁वासुदेवाय -63515 ▁विचारणीयं -63516 ▁विचाल्यते -63517 ▁विठ्ठलभाई -63518 ▁विठ्ठलस्य -63519 ▁विदुराश्व -63520 ▁विद्यानां -63521 ▁विद्यावती -63522 ▁विद्युच्च -63523 ▁विद्युत्स -63524 ▁विद्युदणु -63525 ▁विप्लवस्य -63526 ▁विवक्षिते -63527 ▁विवृण्वन् -63528 ▁विशाखपट्ट -63529 ▁विशेषणानि -63530 ▁विशेषाधिक -63531 ▁विश्रुताः -63532 ▁विश्वसिमि -63533 ▁विसर्गस्य -63534 ▁विस्तरणम् -63535 ▁विस्तरस्य -63536 ▁विस्फोटकः -63537 ▁वीरासनस्य -63538 ▁वीरेन्द्र -63539 ▁वेदिकायां -63540 ▁वेश्यायाः -63541 ▁वैदिकधर्म -63542 ▁वैद्यानां -63543 ▁वैद्यालयः -63544 ▁वैविध्यमय -63545 ▁व्यथयन्ति -63546 ▁व्यभिचारि -63547 ▁व्यवसायाः -63548 ▁व्याख्याय -63549 ▁व्यामिश्र -63550 ▁व्यायामाः -63551 ▁शङ्खेश्वर -63552 ▁शतभिषगिति -63553 ▁शत्रुभ्यः -63554 ▁शाम्यन्ति -63555 ▁शिक्षिताः -63556 ▁शिड्लघट्ट -63557 ▁शिल्पानां -63558 ▁शिवभक्ताः -63559 ▁शिष्टवान् -63560 ▁शिष्टाचार -63561 ▁शुण्ठ्याः -63562 ▁शुद्धरक्त -63563 ▁शुभाशुभम् -63564 ▁शूद्राणां -63565 ▁शैलप्रस्थ -63566 ▁शोधकार्यं -63567 ▁श्चुत्वम् -63568 ▁श्राविताः -63569 ▁श्रीनगरतः -63570 ▁श्रेष्ठता -63571 ▁श्लोकेऽपि -63572 ▁श्वेतरक्त -63573 ▁षष्ठ्यधिक -63574 ▁सँल्लग्नः -63575 ▁संक्षेपतः -63576 ▁संयुक्तम् -63577 ▁संयोगरुपं -63578 ▁संयोगिताह -63579 ▁संरचनायाः -63580 ▁संविधानेन -63581 ▁संसारत्या -63582 ▁संस्करणम् -63583 ▁सकामभावेन -63584 ▁सङ्कोचयति -63585 ▁सङ्क्षेपः -63586 ▁सङ्गणकस्य -63587 ▁सङ्गीतानि -63588 ▁सङ्ग्रहाः -63589 ▁सङ्ग्रामं -63590 ▁सङ्घटिताः -63591 ▁सचिवालयेन -63592 ▁सज्जनानां -63593 ▁सञ्चितानि -63594 ▁सत्तायाम् -63595 ▁सत्तारूढः -63596 ▁सदाशिवराव -63597 ▁सन्देहस्य -63598 ▁सन्निहितः -63599 ▁सन्यासिनः -63600 ▁सप्टम्बर् -63601 ▁समतिष्ठत् -63602 ▁समन्विताः -63603 ▁समानार्थक -63604 ▁समार्जयत् -63605 ▁सम्पन्नाः -63606 ▁सम्पादनम् -63607 ▁सम्पादितः -63608 ▁सम्बन्धाः -63609 ▁सम्बन्धेन -63610 ▁सम्बोधयन् -63611 ▁सम्भाषणम् -63612 ▁सम्भ्रमेण -63613 ▁सम्मिलितौ -63614 ▁सयुक्तिकं -63615 ▁सर्वज्ञता -63616 ▁सर्वज्ञान -63617 ▁सर्वज्ञैः -63618 ▁सर्वतोमुख -63619 ▁सर्वासाम् -63620 ▁सर्वेक्षण -63621 ▁सह्याद्री -63622 ▁सागरपूर्व -63623 ▁साधनमस्ति -63624 ▁साधयित्वा -63625 ▁साध्यसाधन -63626 ▁सामग्र्यः -63627 ▁सामान्यतो -63628 ▁सायङ्कालः -63629 ▁सावरगांवर -63630 ▁साश्चर्यं -63631 ▁साहित्येन -63632 ▁सिंहासनम् -63633 ▁सिन्धनूरु -63634 ▁सुयशादेवी -63635 ▁सुरक्षिता -63636 ▁सुल्तानाः -63637 ▁सेत्स्यति -63638 ▁सेनवंशस्य -63639 ▁सॉन्डर्स् -63640 ▁सोमनाथस्य -63641 ▁सौकर्याणि -63642 ▁स्कन्धस्य -63643 ▁स्तूपानां -63644 ▁स्थलपुराण -63645 ▁स्थलमेतत् -63646 ▁स्थानानां -63647 ▁स्थापत्यं -63648 ▁स्थापितां -63649 ▁स्थितायाः -63650 ▁स्नातकस्य -63651 ▁स्नायूनां -63652 ▁स्निग्धाः -63653 ▁स्पृशन्ति -63654 ▁स्मरणीयम् -63655 ▁स्मारकस्य -63656 ▁स्रोतांसि -63657 ▁स्वनाम्ना -63658 ▁स्वपत्नीं -63659 ▁स्वपरिचयं -63660 ▁स्वप्नस्य -63661 ▁स्वभावात् -63662 ▁स्वयम्भूः -63663 ▁स्वरूपाणि -63664 ▁स्वस्थतां -63665 ▁स्वाधीनता -63666 ▁स्वीकरणम् -63667 ▁हमीरपुरम् -63668 ▁हरिकथामृत -63669 ▁हरिणगमेशी -63670 ▁हर्षचरिते -63671 ▁हिप्पाक्र -63672 ▁हृषीकेशम् -63673 ▁ಎಂಬುದನ್ನು -63674 अट्लाण्टिक् -63675 आफ्रिकाखण्ड -63676 काङ्क्षिभिः -63677 कार्यार्थम् -63678 क्रमाङ्कस्य -63679 गङ्गानद्याः -63680 ग्रन्थत्वेन -63681 ङ्गलराज्यम् -63682 चिकित्सालयः -63683 जन्यविकाराः -63684 तस्मात्सर्व -63685 त्वप्रतिपाद -63686 दक्षिणकन्नड -63687 दर्शनार्थम् -63688 दृष्ट्याऽपि -63689 धर्मसंस्थाप -63690 नियन्त्रणाय -63691 निर्देशनस्य -63692 निर्धूतकल्म -63693 नीनक्षत्रम् -63694 न्दुकक्रीडा -63695 न्द्रियाणाम -63696 पूर्णिमायाः -63697 पृष्ठभूमिका -63698 प्रतियोगिता -63699 प्रदर्शनस्य -63700 प्रदेशत्वेन -63701 प्रदेशानाम् -63702 प्रमाणानाम् -63703 प्रौद्योगिक -63704 फ्रैङ्कलिन् -63705 बाड्मिण्टन् -63706 ब्रह्मचर्यं -63707 भारतवर्षस्य -63708 भेदव्यपदेशो -63709 महापुरुषस्य -63710 महास्वामिनः -63711 मार्गदर्शकः -63712 मुपपादयन्ति -63713 मुपस्थापयति -63714 याज्ञवल्क्य -63715 रक्षणार्थम् -63716 रायस्वामिनः -63717 राष्ट्रपतिः -63718 र्विंशतितमं -63719 लक्षवर्षाणि -63720 वस्त्रधारणं -63721 विजयानन्तरं -63722 विधानसभायाः -63723 व्यासतीर्थः -63724 शङ्कराचार्य -63725 शब्दस्यार्थ -63726 श्रद्धावान् -63727 संस्कृतीनां -63728 सच्चिदानन्द -63729 सवर्णसन्धिः -63730 साक्षात्कार -63731 सार्वभौमस्य -63732 सूरीश्वरस्य -63733 सेप्टेम्बर् -63734 स्थापत्यकला -63735 स्वास्थ्याय -63736 ाण्युग्राणि -63737 ादिकार्याणि -63738 ानुसन्धानम् -63739 ान्तरस्यापि -63740 ापुरमण्डलम् -63741 ाभ्यान्तरम् -63742 ासंस्थानस्य -63743 ीनगरमण्डलम् -63744 ेशियादेशस्य -63745 ेश्वरतीर्थः -63746 ोऽध्येतव्यः -63747 ▁0000-00-00 -63748 ▁connecting -63749 ▁diphthongs -63750 ▁downstroke -63751 ▁earthquake -63752 ▁efficiency -63753 ▁exhibition -63754 ▁expedition -63755 ▁haleakalae -63756 ▁horizontal -63757 ▁karimnagar -63758 ▁motorwagen -63759 ▁pattadakal -63760 ▁population -63761 ▁portuguese -63762 ▁propulsion -63763 ▁recordings -63764 ▁urubhangam -63765 ▁अक्षरज्ञाः -63766 ▁अगस्त्यस्य -63767 ▁अङ्गीकरोमि -63768 ▁अङ्गीकार्य -63769 ▁अङ्गुल्याः -63770 ▁अज्ञातवासं -63771 ▁अज्ञानान्ध -63772 ▁अण्टार्क्ट -63773 ▁अत्तिमब्बा -63774 ▁अत्रत्यस्य -63775 ▁अध्यक्षतां -63776 ▁अध्ययनकाले -63777 ▁अध्यापकस्य -63778 ▁अनुपस्थितः -63779 ▁अनुवर्तिता -63780 ▁अनुष्ठानेन -63781 ▁अनुष्ठितम् -63782 ▁अनुसरणीयाः -63783 ▁अनुस्रियते -63784 ▁अनेकप्रकार -63785 ▁अन्तःकरणम् -63786 ▁अन्तरात्मा -63787 ▁अन्तरालस्य -63788 ▁अन्तरिक्षं -63789 ▁अन्तिमसमये -63790 ▁अन्यत्रापि -63791 ▁अन्यभागेषु -63792 ▁अन्विष्टम् -63793 ▁अन्वेषणस्य -63794 ▁अपहृतवन्तः -63795 ▁अपेक्षिताः -63796 ▁अपौरुषेयाः -63797 ▁अप्रमेयस्य -63798 ▁अभिज्ञातुं -63799 ▁अभिधीयन्ते -63800 ▁अभिप्रायेण -63801 ▁अभिव्याप्य -63802 ▁अभेदागमस्य -63803 ▁अमृतसरनगरे -63804 ▁अमेरिकायां -63805 ▁अम्बेड्कर् -63806 ▁अय्यङ्गारः -63807 ▁अर्थापत्ति -63808 ▁अवगन्तव्यः -63809 ▁अवलम्बितम् -63810 ▁अवशेषेभ्यः -63811 ▁अवस्थितस्य -63812 ▁अविपश्चितः -63813 ▁अष्टशताधिक -63814 ▁अस्पृश्यता -63815 ▁अहोरात्रम् -63816 ▁आङ्ग्लजनाः -63817 ▁आचर्यमाणाः -63818 ▁आत्मवश्यैः -63819 ▁आत्मावलोकन -63820 ▁आत्यन्तिकं -63821 ▁आदरपूर्वकं -63822 ▁आधुनिकयुगे -63823 ▁आपेक्षिकघन -63824 ▁आरक्षकालयं -63825 ▁आरोहणावरोह -63826 ▁आश्चर्यस्य -63827 ▁आषाढमासस्य -63828 ▁इंडोनेशिया -63829 ▁इक्षुखण्डः -63830 ▁इत्यधिकरणे -63831 ▁इत्याद्युप -63832 ▁इत्येतत्पद -63833 ▁इत्येतस्यै -63834 ▁इदानीन्तनं -63835 ▁इम्पीरियल् -63836 ▁इयमुपनिषत् -63837 ▁ईशवीयाब्दे -63838 ▁ईश्वरेच्छा -63839 ▁उक्तरीत्या -63840 ▁उच्चारणस्य -63841 ▁उत्तरत्वेन -63842 ▁उत्तराञ्चल -63843 ▁उत्सवाचरणं -63844 ▁उत्साहवर्ध -63845 ▁उद्यमत्वेन -63846 ▁उद्यानवनम् -63847 ▁उपयोगार्थं -63848 ▁उपर्युक्ते -63849 ▁उपस्थापनम् -63850 ▁एकभुक्तिम् -63851 ▁ओरिस्सायाः -63852 ▁कथनानुगुणं -63853 ▁कनेक्टिकट् -63854 ▁कन्नडलिपिः -63855 ▁कन्नडलेखकः -63856 ▁कन्नम्बाडी -63857 ▁करिष्यतीति -63858 ▁कर्णाभ्यां -63859 ▁कर्मप्रवचन -63860 ▁कर्ममार्गः -63861 ▁कर्मयोगश्च -63862 ▁कर्मसंज्ञं -63863 ▁कलाकृतीनां -63864 ▁कलात्मकानि -63865 ▁कल्पवृक्षः -63866 ▁कषायचूर्णं -63867 ▁काफीसस्यम् -63868 ▁कारणीभूतम् -63869 ▁कारागृहवास -63870 ▁कारागृहात् -63871 ▁कार्तिकेयः -63872 ▁कार्यमस्ति -63873 ▁कार्यरतानि -63874 ▁कार्यस्थलं -63875 ▁कार्याणाम् -63876 ▁कार्यालयम् -63877 ▁कार्यालयाः -63878 ▁कुप्रथानां -63879 ▁कृत्स्नस्य -63880 ▁कृष्णपक्षे -63881 ▁कृष्णबलराम -63882 ▁केम्ब्रिज् -63883 ▁कोलकातायाः -63884 ▁क्रियापदम् -63885 ▁क्रीडयन्ति -63886 ▁क्रीडान्ति -63887 ▁क्रीडापटुः -63888 ▁क्रीडारम्भ -63889 ▁क्रीडालवाः -63890 ▁क्रीडितुम् -63891 ▁क्रीडित्वा -63892 ▁क्रेसेञ्जि -63893 ▁क्षीणक्लेश -63894 ▁क्षीरान्नं -63895 ▁गान्धीवादी -63896 ▁गिरिधाम्नः -63897 ▁गुणालङ्कार -63898 ▁गुरुद्वारा -63899 ▁गृहस्थाश्र -63900 ▁गोदावर्याः -63901 ▁गोवाराज्ये -63902 ▁ग्रन्थरचना -63903 ▁ग्रन्थान्त -63904 ▁घोषितवन्तः -63905 ▁चण्डमारुतः -63906 ▁चतुर्वादने -63907 ▁चत्वारोऽपि -63908 ▁चन्दनकाष्ठ -63909 ▁चन्दबरदायी -63910 ▁चायचूर्णम् -63911 ▁चायसस्यस्य -63912 ▁चारित्रिकं -63913 ▁चिकित्सकाः -63914 ▁चिकित्सालय -63915 ▁चिन्तयन्ती -63916 ▁चुरूमण्डलं -63917 ▁चेत्यादीनि -63918 ▁छत्वसन्धिः -63919 ▁छात्रावासे -63920 ▁जगन्नाथपुर -63921 ▁जगन्मिथ्या -63922 ▁जनजातिजनाः -63923 ▁जन्मस्थाने -63924 ▁जायमानानां -63925 ▁जीवनचरितम् -63926 ▁जीवात्मानः -63927 ▁जैनदेवालयः -63928 ▁ज्ञानानन्द -63929 ▁ज्ञानार्थं -63930 ▁ज्वरातीसार -63931 ▁टिहरीगढवाल -63932 ▁तत्त्ववित् -63933 ▁तत्रोच्यते -63934 ▁तत्सम्बद्ध -63935 ▁तदनन्तरमेव -63936 ▁तादृशेभ्यः -63937 ▁ताम्बूलस्य -63938 ▁तिम्मनायकः -63939 ▁तिरुप्पावै -63940 ▁तिरुमूर्ति -63941 ▁तुलसीमानसम -63942 ▁त्रिशतवर्ष -63943 ▁दक्षिणदिशः -63944 ▁दक्षिणभागं -63945 ▁दत्तकरूपेण -63946 ▁दाडिमफलस्य -63947 ▁दासश्रेष्ठ -63948 ▁दिनाचरणस्य -63949 ▁दीपालङ्कार -63950 ▁दीर्घमस्ति -63951 ▁दुष्टेभ्यः -63952 ▁दूरवाण्याः -63953 ▁दूरीभवन्ति -63954 ▁दृढसङ्कल्प -63955 ▁दृश्यवैभवं -63956 ▁देवराजयज्व -63957 ▁द्वित्राणि -63958 ▁द्विपञ्चाश -63959 ▁द्वैविध्यं -63960 ▁धनसङ्ग्रहः -63961 ▁धर्मयुक्तं -63962 ▁धर्मयुद्धे -63963 ▁धर्मसभायाः -63964 ▁धर्मेन्द्र -63965 ▁धार्मिकस्य -63966 ▁धावनसंख्या -63967 ▁ध्यानचन्दं -63968 ▁नगरस्यास्य -63969 ▁नन्दिबेट्ट -63970 ▁नरायनयुद्ध -63971 ▁नलिनीगुल्म -63972 ▁नामोल्लेखं -63973 ▁नारिकेलानि -63974 ▁नास्त्यत्र -63975 ▁निर्धारितं -63976 ▁निर्विकारि -63977 ▁निवृत्तिम् -63978 ▁निश्चितवती -63979 ▁निष्क्रिया -63980 ▁निष्प्रयोज -63981 ▁निस्थानकम् -63982 ▁नूनातिनूनं -63983 ▁न्यायसूत्र -63984 ▁पञ्चवर्षीय -63985 ▁पत्रकारस्य -63986 ▁परब्रह्मणः -63987 ▁परिगणयन्ति -63988 ▁परिगणितानि -63989 ▁परिग्रहस्य -63990 ▁परिपाल्यते -63991 ▁परिलक्षिता -63992 ▁परिवर्तनेन -63993 ▁परिष्कारम् -63994 ▁परिस्थितेः -63995 ▁परिस्थित्य -63996 ▁परीक्षणानि -63997 ▁पर्यन्तमपि -63998 ▁पर्यन्तस्य -63999 ▁पर्याप्ताः -64000 ▁पशुपक्षिणः -64001 ▁पश्चिमायां -64002 ▁पाञ्चरात्र -64003 ▁पाठशालायाः -64004 ▁पाठ्यक्रमः -64005 ▁पादपरिमिते -64006 ▁पारितोषिकं -64007 ▁पार्श्वयोः -64008 ▁पालीमण्डलं -64009 ▁पितापुत्रौ -64010 ▁पुण्यभूमिः -64011 ▁पुनरेकवारं -64012 ▁पुरुषजातिः -64013 ▁पुरुषार्था -64014 ▁पूर्वकालिक -64015 ▁पूर्वत्रयं -64016 ▁पूर्वपक्षः -64017 ▁पूर्वभरणीप -64018 ▁पृथक्करोति -64019 ▁पृथ्वीदेवी -64020 ▁पौरोहित्यं -64021 ▁प्रकाशवेगः -64022 ▁प्रकृष्टम् -64023 ▁प्रक्रियां -64024 ▁प्रज्ञायाः -64025 ▁प्रतिकृतयः -64026 ▁प्रतिगृहम् -64027 ▁प्रतिफलितः -64028 ▁प्रतिमानां -64029 ▁प्रतिमायां -64030 ▁प्रतिशोधाय -64031 ▁प्रतिस्पर् -64032 ▁प्रत्यपादि -64033 ▁प्रथमगर्भे -64034 ▁प्रदक्षिणं -64035 ▁प्रदर्शनाय -64036 ▁प्रदूषणानि -64037 ▁प्रपश्यामि -64038 ▁प्रमुखानां -64039 ▁प्रयत्नस्य -64040 ▁प्रयोगशाला -64041 ▁प्रयोगाणां -64042 ▁प्रयोजनस्य -64043 ▁प्रवर्तितं -64044 ▁प्रवृत्तेः -64045 ▁प्रवृद्धम् -64046 ▁प्रव्यथितं -64047 ▁प्रशस्तानि -64048 ▁प्रशस्तिम् -64049 ▁प्रशिक्षकः -64050 ▁प्राग्दिशि -64051 ▁प्राचार्यः -64052 ▁प्राचीनासु -64053 ▁प्राणायामं -64054 ▁प्रातःकालः -64055 ▁प्रापेताम् -64056 ▁प्राप्तवत् -64057 ▁प्राप्तान् -64058 ▁प्रामाणिकः -64059 ▁प्रार्थयन् -64060 ▁प्रित्र्यं -64061 ▁प्रेरितवती -64062 ▁प्रोत्साहः -64063 ▁फर्ग्युसन् -64064 ▁फलापेक्षया -64065 ▁फलितोऽर्थः -64066 ▁फलेच्छायाः -64067 ▁फार्मास्यू -64068 ▁बङ्गारपेटे -64069 ▁बन्धविषदहन -64070 ▁बहुसुन्दरं -64071 ▁बादामीनगरे -64072 ▁बान्धवानां -64073 ▁बाष्पस्थाल -64074 ▁बुद्धिकर्म -64075 ▁बृहत्तममेत -64076 ▁बृहत्तमासु -64077 ▁बेळ्तङ्गडी -64078 ▁बोधिसत्त्व -64079 ▁बौद्धधर्मे -64080 ▁ब्रह्मात्म -64081 ▁ब्रिट्टीश् -64082 ▁भक्तिमार्ग -64083 ▁भक्तियोगेन -64084 ▁भट्टाचार्य -64085 ▁भरद्वाजस्य -64086 ▁भवननिर्माण -64087 ▁भविष्यवाणी -64088 ▁भारतमात्रे -64089 ▁भारतीवृत्त -64090 ▁भावप्रकाशः -64091 ▁भूस्वामिनः -64092 ▁भौतशास्त्र -64093 ▁मङ्गलग्रहे -64094 ▁मधुपाकफलम् -64095 ▁मध्वाचार्य -64096 ▁मन्त्रिभिः -64097 ▁मन्दिरमिदं -64098 ▁मरणवार्तां -64099 ▁महत्कार्यं -64100 ▁महाद्वारम् -64101 ▁महामार्गाः -64102 ▁महाव्रतस्य -64103 ▁माउण्टबैटन -64104 ▁माधवदासस्य -64105 ▁मित्रावसोः -64106 ▁मिथ्याचारः -64107 ▁मुक्तिरिति -64108 ▁मुजफ्फरपुर -64109 ▁मुमुक्षुणा -64110 ▁मुम्बईनगरं -64111 ▁मुसल्मानाः -64112 ▁मुस्लिमलीग -64113 ▁मृत्युञ्जय -64114 ▁मृत्युमानं -64115 ▁मोक्षमार्ग -64116 ▁मोक्षार्थं -64117 ▁मोहम्मदरफी -64118 ▁यक्षगानस्य -64119 ▁यद्यप्यत्र -64120 ▁यात्रायाम् -64121 ▁यान्त्रिकी -64122 ▁युक्तेश्वर -64123 ▁युरोपखण्डः -64124 ▁रक्षाबन्धन -64125 ▁रजपूतानाम् -64126 ▁रविशङ्करेण -64127 ▁रसगङ्गाधरः -64128 ▁राजशेखरस्य -64129 ▁राजस्थानम् -64130 ▁राज्यभारम् -64131 ▁रामकृष्णन् -64132 ▁रामपाणिवाद -64133 ▁राममोहनात् -64134 ▁रामरावणयोः -64135 ▁राष्ट्रगान -64136 ▁राष्ट्रियो -64137 ▁राष्ट्रेषु -64138 ▁रीवाविभागे -64139 ▁रुद्रभट्टः -64140 ▁रुद्राक्षि -64141 ▁रेलमार्गैः -64142 ▁लक्ष्मणश्च -64143 ▁लक्ष्मीधरः -64144 ▁लघुराज्यम् -64145 ▁लालकृष्णाड -64146 ▁लालाहरदयाल -64147 ▁लिखितरूपेण -64148 ▁लीलावत्याः -64149 ▁लृतुलसानां -64150 ▁लेतुवायाम् -64151 ▁लोकप्रियता -64152 ▁लोकार्पितं -64153 ▁लोज़बानस्य -64154 ▁वन्यप्राणि -64155 ▁वर्णभेदस्य -64156 ▁वर्णयित्वा -64157 ▁वर्तमानानि -64158 ▁वर्धयितुम् -64159 ▁वसत्यर्थम् -64160 ▁वाक्यार्थः -64161 ▁वाच्योऽर्थ -64162 ▁वात्सल्येन -64163 ▁वार्तकीरसः -64164 ▁वासवदत्तां -64165 ▁विंशत्यधिक -64166 ▁विगतस्पृहः -64167 ▁विगलितधर्म -64168 ▁विचारणीयाः -64169 ▁विचारितवती -64170 ▁विज्ञानमेव -64171 ▁विज्ञानिषु -64172 ▁विदर्भराजः -64173 ▁विदेशेभ्यः -64174 ▁विद्यानाथः -64175 ▁विद्यापीठं -64176 ▁विद्यापीठे -64177 ▁विद्यावान् -64178 ▁विद्याविनय -64179 ▁विधिप्रयोग -64180 ▁विनोदार्थं -64181 ▁विरोधार्थं -64182 ▁विल्हेल्म् -64183 ▁विवाहावसरे -64184 ▁विविधतीर्थ -64185 ▁विशिष्टान् -64186 ▁विशेषपूजाः -64187 ▁विशेषरुपेण -64188 ▁विश्वनाथेन -64189 ▁विश्वबन्धु -64190 ▁विश्वावसुः -64191 ▁विषप्रयोगे -64192 ▁विष्णुर्वि -64193 ▁वीक्षणार्थ -64194 ▁वृत्त्युपा -64195 ▁वृष्टिपातः -64196 ▁वेदवादरताः -64197 ▁वेदवेदाङ्ग -64198 ▁वेदव्यासेन -64199 ▁वैष्णोदेवी -64200 ▁व्यक्ताव्य -64201 ▁व्यतिरिच्य -64202 ▁व्यतीतवान् -64203 ▁व्यवस्थितः -64204 ▁व्याकुलतया -64205 ▁व्याख्यातः -64206 ▁व्यापारश्च -64207 ▁व्याप्तस्य -64208 ▁व्याप्तानि -64209 ▁व्याप्नोति -64210 ▁शब्दब्रह्म -64211 ▁शब्दशक्तयः -64212 ▁शासनमासीत् -64213 ▁शिलान्यासः -64214 ▁शिलापर्वते -64215 ▁शिलालेखस्य -64216 ▁शीतोष्णयोः -64217 ▁शुक्रवासरः -64218 ▁शुभकर्माणि -64219 ▁शुष्कफलानि -64220 ▁शृङ्गारादि -64221 ▁श्रीनिवासा -64222 ▁श्रेष्ठतमं -64223 ▁श्रेष्ठतां -64224 ▁श्रेष्ठानि -64225 ▁श्रेष्ठिना -64226 ▁श्रोत्रस्य -64227 ▁संयुक्तयोः -64228 ▁संरक्षिताः -64229 ▁संसाधनानां -64230 ▁संसारसागरे -64231 ▁संस्कृतनाम -64232 ▁संस्थानाम् -64233 ▁संस्थापितं -64234 ▁सकलशास्त्र -64235 ▁सङ्क्षिप्त -64236 ▁सत्याग्रहे -64237 ▁सद्गुणानां -64238 ▁सन्दर्शनम् -64239 ▁सन्निकर्षः -64240 ▁सप्तदिनानि -64241 ▁सप्तस्वराः -64242 ▁समग्रभारते -64243 ▁समर्थयन्ति -64244 ▁समर्पयितुं -64245 ▁समाजसेवायै -64246 ▁समानान्तरे -64247 ▁समीपस्थात् -64248 ▁सम्पूर्णजन -64249 ▁सम्प्रदानं -64250 ▁सम्बोधिताः -64251 ▁सम्भवनाथेन -64252 ▁सम्भाषणानि -64253 ▁सम्माननस्य -64254 ▁सम्मेलनानि -64255 ▁सरयूनद्याः -64256 ▁सर्वकर्मसु -64257 ▁सर्वजनानां -64258 ▁सर्वप्राणि -64259 ▁सर्वाधिकम् -64260 ▁सर्वासामपि -64261 ▁सर्षपतैलम् -64262 ▁सवेर्षामपि -64263 ▁सान्त्वनां -64264 ▁सान्निध्यं -64265 ▁साप्ताहिकी -64266 ▁सामशब्दस्य -64267 ▁सामान्यजनः -64268 ▁सामान्यस्य -64269 ▁सार्वकालिक -64270 ▁सार्वजनिकः -64271 ▁साहित्यानि -64272 ▁सिद्धप्पशे -64273 ▁सिद्धान्ता -64274 ▁सिमेण्ट्स् -64275 ▁सुखमनुभवति -64276 ▁सुवर्णकालः -64277 ▁सुवर्णपदकं -64278 ▁सूचितवन्तः -64279 ▁सूत्रकारेण -64280 ▁सूर्यग्रहण -64281 ▁सृष्टिचक्र -64282 ▁सेवाकार्यं -64283 ▁सौरवर्षाणि -64284 ▁सौराष्ट्रं -64285 ▁स्थापनीयाः -64286 ▁स्थायिभावो -64287 ▁स्थावरजङ्ग -64288 ▁स्थितेभ्यः -64289 ▁स्मारयन्ति -64290 ▁स्वच्छन्दं -64291 ▁स्वज्येष्ठ -64292 ▁स्वनिर्णयं -64293 ▁स्वमित्रैः -64294 ▁हगरीबोम्मन -64295 ▁हनूमन्तय्य -64296 ▁हरिद्रायाः -64297 ▁हरिद्वारतः -64298 ▁हाइड्रोजन् -64299 ▁हिन्दूनाम् -64300 ▁हृदयाह्लाद -64301 ▁পত্রিকাটির -64302 omanathapura -64303 panchatantra -64304 इत्येतस्मिन् -64305 उडुपीमण्डलम् -64306 कल्याणमण्डली -64307 कार्यकर्त्री -64308 कालपर्यन्तम् -64309 खण्डार्थत्वं -64310 गोल्ड्फील्ड् -64311 चन्द्रगुप्तः -64312 चार्यविरचिता -64313 जनसङ्ख्यायां -64314 जीवशास्त्रम् -64315 ण्युत्सादनाश -64316 ताप्राप्त्यै -64317 दार्शनिकानां -64318 दुर्गस्योपरि -64319 नञ्जुण्डय्यः -64320 निवारणार्थम् -64321 न्यायदर्शनम् -64322 परीक्षणार्थं -64323 पृथ्वीराजस्य -64324 ब्राह्मणोपरि -64325 भविष्यत्कालः -64326 मल्लिकार्जुन -64327 मात्रात्मकम् -64328 मार्गदर्शकाः -64329 मुख्यमन्त्रि -64330 मूर्तितीर्थः -64331 वाहकनौयानस्य -64332 विधिपूर्वकम् -64333 व्यक्तित्वेन -64334 शब्दस्यार्थो -64335 शास्त्रकाराः -64336 शिक्षायोगस्य -64337 समुद्रजलपातः -64338 सर्वभूतानाम् -64339 सहस्रपुत्राः -64340 सहस्रमजपाजपं -64341 स्थलपर्यन्तं -64342 स्वास्थ्यस्य -64343 ानुसन्धानस्य -64344 ासङ्ग्रहालये -64345 ासाम्राज्यम् -64346 ेश्वरमन्दिरे -64347 ेश्वरलिङ्गम् -64348 ोत्तरपुराणम् -64349 ्यायरत्नावली -64350 ▁chitragupta -64351 ▁consumption -64352 ▁educational -64353 ▁fundamental -64354 ▁jayaprakash -64355 ▁manuscripts -64356 ▁outstanding -64357 ▁paralympics -64358 ▁philippines -64359 ▁pudukkottai -64360 ▁significant -64361 ▁smithsonian -64362 ▁अग्निकाण्डे -64363 ▁अट्लाण्टिक् -64364 ▁अड्वान्स्ड् -64365 ▁अतिक्रान्तः -64366 ▁अतिविशिष्टा -64367 ▁अतीवसुन्दरं -64368 ▁अत्याचारस्य -64369 ▁अत्याचारान् -64370 ▁अत्यावश्यकः -64371 ▁अत्रत्यानां -64372 ▁अधिकारिभ्यः -64373 ▁अध्यक्षत्वं -64374 ▁अनुगृह्णातु -64375 ▁अनुष्ठानानि -64376 ▁अनुस्वारस्य -64377 ▁अन्तकालेऽपि -64378 ▁अपूर्वमस्ति -64379 ▁अभयारण्यस्य -64380 ▁अयस्कान्ताः -64381 ▁अर्थव्यवस्थ -64382 ▁अर्थालङ्कार -64383 ▁अलहाबादनगरे -64384 ▁अल्पसन्ततिः -64385 ▁अवगन्तव्यम् -64386 ▁अष्टवर्षीयः -64387 ▁अस्तित्त्वं -64388 ▁अस्तित्वमेव -64389 ▁अस्मिन्नगरे -64390 ▁आगस्टमासस्य -64391 ▁आचार्यत्वेन -64392 ▁आदानप्रदानं -64393 ▁आदिलमन्सूरी -64394 ▁आनन्ददायकम् -64395 ▁आबालवृद्धाः -64396 ▁आमटेवर्यस्य -64397 ▁आमेतसवृक्षः -64398 ▁आयुधशालायां -64399 ▁इत्युक्तवती -64400 ▁उत्कृष्टाम् -64401 ▁उत्पत्स्यते -64402 ▁उत्पादनानां -64403 ▁उत्सृष्टिका -64404 ▁उद्घाटितानि -64405 ▁उद्धारार्थं -64406 ▁उपयुज्यमानः -64407 ▁उपयोक्तव्या -64408 ▁उपस्थापिताः -64409 ▁उपस्थाप्यते -64410 ▁उर्वारुकरसः -64411 ▁उल्लेखनीयम् -64412 ▁ऋषेर्मन्त्र -64413 ▁एतन्नक्षत्र -64414 ▁एप्रिल्मासे -64415 ▁औरङ्गजेबस्य -64416 ▁कच्छप्रदेशे -64417 ▁कथासङ्ग्रहः -64418 ▁करूरुमण्डलं -64419 ▁करूरुमण्डले -64420 ▁कर्णावत्याः -64421 ▁कलकत्तानगरे -64422 ▁कस्माच्चित् -64423 ▁कारणशरीरस्य -64424 ▁कालपर्यन्तं -64425 ▁कालविभाजनम् -64426 ▁काव्यप्रतिभ -64427 ▁काव्यादर्शे -64428 ▁किंवदन्त्यः -64429 ▁कुमारसम्भवं -64430 ▁कुमारिलभट्ट -64431 ▁कुम्भोत्सवः -64432 ▁कृष्णबलरामा -64433 ▁क्रियमाणेषु -64434 ▁क्रियाश्रयः -64435 ▁क्षिप्रानदी -64436 ▁ख्यातोऽस्ति -64437 ▁गणनानुसारम् -64438 ▁गिरजाशङ्करः -64439 ▁गुरुद्वारम् -64440 ▁गुरुशुश्रूष -64441 ▁गृहनिर्माणं -64442 ▁गोकाकजलपातः -64443 ▁गोकुलाष्टमी -64444 ▁गौरीबिदनूरु -64445 ▁ग्रन्थकाराः -64446 ▁ग्रीष्मसमये -64447 ▁चतुर्दिक्षु -64448 ▁चमोलीमण्डलं -64449 ▁चम्बलविभागे -64450 ▁चलनचित्रस्य -64451 ▁चलनचित्रेषु -64452 ▁चावुण्डरायः -64453 ▁चित्रदुर्गं -64454 ▁चिन्तामग्नः -64455 ▁चूर्णपाषाणः -64456 ▁चेत्त्वमिमं -64457 ▁जगदीशचन्द्र -64458 ▁जङ्गमदूरभाष -64459 ▁जळगावमण्डलं -64460 ▁जीर्णशक्तिं -64461 ▁जीवब्रह्मणो -64462 ▁जीवशास्त्रे -64463 ▁जैनमन्दिरम् -64464 ▁ज्ञाताज्ञात -64465 ▁ज्ञानमार्गः -64466 ▁तत्कालीनेषु -64467 ▁तत्त्वानाम् -64468 ▁तत्प्रतिपाद -64469 ▁तद्राज्यस्य -64470 ▁तद्वाक्यस्य -64471 ▁तिरुक्कोयिल -64472 ▁त्रयोदशवारं -64473 ▁त्रिमूर्तयः -64474 ▁दक्षिणगङ्गा -64475 ▁दन्तिदुर्गः -64476 ▁दारिद्र्यम् -64477 ▁दार्जिलिङ्ग -64478 ▁दृष्टिगोचरं -64479 ▁देशेऽस्मिन् -64480 ▁द्रष्टव्याः -64481 ▁द्वितीयशतके -64482 ▁द्वैविध्यम् -64483 ▁धर्मसंस्थाप -64484 ▁धारावाहिकम् -64485 ▁धूमशकटमार्ग -64486 ▁धृष्टद्युम् -64487 ▁ध्वनिमुद्रण -64488 ▁नक्षत्राकार -64489 ▁नपुंसकत्वम् -64490 ▁नरहरितीर्थः -64491 ▁नवीनपटनायकः -64492 ▁नागरिकाणाम् -64493 ▁नागौरमण्डलं -64494 ▁नानाविधानां -64495 ▁नानुशोचन्ति -64496 ▁नारङ्गफलरसः -64497 ▁नारदमहर्षिः -64498 ▁नारिकेलतैलं -64499 ▁निमेषपर्यतं -64500 ▁नियोजितवान् -64501 ▁निर्धनेभ्यः -64502 ▁निर्वर्तयति -64503 ▁निर्वाचनेषु -64504 ▁निर्वाणकालं -64505 ▁निर्वाणसमयं -64506 ▁निवारितवान् -64507 ▁निवासस्थानं -64508 ▁निवेदितवान् -64509 ▁निष्कासिताः -64510 ▁निस्सन्देहं -64511 ▁न्यायपालिका -64512 ▁न्यूक्लियर् -64513 ▁पक्षिसङ्कुल -64514 ▁पञ्चाङ्गानि -64515 ▁पञ्चाशताधिक -64516 ▁पतिव्रतायाः -64517 ▁पद्मोत्तरेण -64518 ▁परभणीमण्डलं -64519 ▁परमारवंशीयः -64520 ▁परम्परायाम् -64521 ▁पश्चात्तापं -64522 ▁पाकिस्थानेन -64523 ▁पाण्डवेभ्यः -64524 ▁पाण्डुलिपिः -64525 ▁पारमार्थिकः -64526 ▁पुट्टराजस्य -64527 ▁पुण्यपापयोः -64528 ▁पुत्राभ्यां -64529 ▁पुनरागतवान् -64530 ▁पुनर्निमाणं -64531 ▁पूर्वावस्था -64532 ▁प्रकटीकरोति -64533 ▁प्रकाशयन्ति -64534 ▁प्रक्षेपणम् -64535 ▁प्रक्षेप्ता -64536 ▁प्रचलितानां -64537 ▁प्रतापरुद्र -64538 ▁प्रतिज्ञायौ -64539 ▁प्रतिभाशाली -64540 ▁प्रतिवेशिनः -64541 ▁प्रभावत्याः -64542 ▁प्रमाणपत्रं -64543 ▁प्रमुखकृतयः -64544 ▁प्रमुखपात्र -64545 ▁प्रयुक्तानि -64546 ▁प्रयोगशालाः -64547 ▁प्रवासिजनाः -64548 ▁प्रवृत्तानि -64549 ▁प्रसिद्धासु -64550 ▁प्रह्लादस्य -64551 ▁प्राच्यकाले -64552 ▁प्राणायामेन -64553 ▁प्रादेशिकाः -64554 ▁प्रान्तीयाः -64555 ▁प्राप्तवन्त -64556 ▁प्राप्तव्या -64557 ▁प्राप्तानां -64558 ▁प्रामाण्यम् -64559 ▁प्रोक्तवान् -64560 ▁प्रोत्साहेन -64561 ▁प्लाक्षफलम् -64562 ▁बलिप्रतिपत् -64563 ▁बिजापुरनगरे -64564 ▁ब्रह्मगिरेः -64565 ▁ब्रह्मवस्तु -64566 ▁ब्राह्मणभाग -64567 ▁ब्राह्मणरूप -64568 ▁भक्तिमार्गं -64569 ▁भद्रानद्याः -64570 ▁भरतनाट्यस्य -64571 ▁भारतीयकालगण -64572 ▁भारतीयचित्र -64573 ▁भारतीयविचार -64574 ▁भारोत्तोलने -64575 ▁भाषाविज्ञान -64576 ▁भेदप्रतिपाद -64577 ▁भ्रमणार्थम् -64578 ▁भ्रष्टाचारं -64579 ▁मत्स्यागारः -64580 ▁मध्यमवर्गीय -64581 ▁मल्लिदेव्या -64582 ▁महत्त्वयुतं -64583 ▁महात्मगान्ध -64584 ▁महानुभावान् -64585 ▁मात्रात्मकं -64586 ▁मायामालवगौल -64587 ▁मिश्रशैल्या -64588 ▁मुक्त्यर्थं -64589 ▁मुमुक्षुभिः -64590 ▁मूर्तिपूजां -64591 ▁मेलनानन्तरं -64592 ▁मैसूरुनगरम् -64593 ▁यज्ञादिकर्म -64594 ▁यन्त्रागारः -64595 ▁याथार्थ्येन -64596 ▁यावन्मात्रं -64597 ▁युधिष्ठिरेण -64598 ▁युनिवर्सिटि -64599 ▁योगाभ्यासेन -64600 ▁यौवनावस्थां -64601 ▁रक्तवर्णीयं -64602 ▁रष्यादेशस्य -64603 ▁रागद्वेषयोः -64604 ▁राघवेन्द्रः -64605 ▁राज्यमासीत् -64606 ▁राज्यशासनम् -64607 ▁राज्यस्तरीय -64608 ▁रामतीर्थस्य -64609 ▁रामानुजताता -64610 ▁रायगडमण्डलं -64611 ▁राष्ट्रगीतं -64612 ▁राष्ट्रध्वज -64613 ▁रुच्यनुसारं -64614 ▁लिङ्गनमक्कि -64615 ▁लोकप्रसिद्ध -64616 ▁लोकप्रियतां -64617 ▁वराहमिहिरेण -64618 ▁वर्षाकालस्य -64619 ▁वल्लभदेवस्य -64620 ▁वसिष्ठर्षिः -64621 ▁वसुगुप्तस्य -64622 ▁वस्तुसेवयोः -64623 ▁वायुमण्डलीय -64624 ▁वायुयानानां -64625 ▁विजयदशम्याः -64626 ▁विज्ञापनानि -64627 ▁विद्यालयात् -64628 ▁विनायकदामोद -64629 ▁विभावानुभाव -64630 ▁विरोधमकरोत् -64631 ▁विश्वकर्मणा -64632 ▁विश्वभूतिना -64633 ▁विश्वयुद्धे -64634 ▁विश्वविजेतृ -64635 ▁विस्तारितम् -64636 ▁वीक्षणार्थं -64637 ▁वीक्षणीयानि -64638 ▁वेतालोत्थाप -64639 ▁वैदिककालस्य -64640 ▁वैरोद्धारम् -64641 ▁वैषिष्ट्यम् -64642 ▁व्याख्यारूप -64643 ▁व्याघ्राणां -64644 ▁व्यापारिणां -64645 ▁शमीवृक्षस्य -64646 ▁शातवाहनानां -64647 ▁शिक्षणतज्ञः -64648 ▁शुष्कीकरणम् -64649 ▁शून्यमुद्रा -64650 ▁श्रीकृष्णम् -64651 ▁श्रीजनार्दन -64652 ▁श्रीमदानन्द -64653 ▁श्रीरामनवमी -64654 ▁श्रीवासुदेव -64655 ▁श्रीहर्षस्य -64656 ▁श्रीहीरविजय -64657 ▁श्रुण्वन्ति -64658 ▁श्रेयस्करम् -64659 ▁संवर्धयन्ति -64660 ▁सङ्गीतकाराः -64661 ▁सञ्योजयन्ति -64662 ▁सत्कुलप्रसू -64663 ▁सत्त्वपुरुष -64664 ▁सत्यनिष्ठया -64665 ▁सत्यभामायाः -64666 ▁सन्ध्याकालः -64667 ▁सन्न्यासिनः -64668 ▁समाजसुधारकः -64669 ▁समाजसेवायाः -64670 ▁समानान्तरेण -64671 ▁समीक्षकाणां -64672 ▁समुद्रजलस्य -64673 ▁समुद्रतटस्य -64674 ▁समुद्रतटात् -64675 ▁समुद्रतीरम् -64676 ▁सम्भविष्यति -64677 ▁सर्वकर्मणां -64678 ▁सांस्कृतिकं -64679 ▁सांस्कृतिकी -64680 ▁साङ्ख्यानां -64681 ▁सात्त्विकाः -64682 ▁साम्प्रतिकं -64683 ▁सिद्धगङ्गाम -64684 ▁सिद्धार्थेन -64685 ▁सुभाषचन्द्र -64686 ▁सुमित्रायाः -64687 ▁सुल्तानानां -64688 ▁सुस्पष्टतया -64689 ▁सूर्यकिरणैः -64690 ▁सूर्यमण्डले -64691 ▁सूर्यवंशस्य -64692 ▁स्थानीयानां -64693 ▁स्थितोऽस्ति -64694 ▁स्नानघट्टाः -64695 ▁स्पष्टमस्ति -64696 ▁स्पष्टीकरणं -64697 ▁स्वपुत्रान् -64698 ▁स्वातंत्र्य -64699 ▁स्वाभाविकम् -64700 ▁हनूमन्तय्यः -64701 ▁हर्षवर्धनेन -64702 ▁हस्तोद्यमाः -64703 ▁हिन्दुसमाजे -64704 ▁हिलेब्राण्ट -64705 ▁हुगलीनद्याः -64706 ▁हुतात्मभ्यः -64707 -0000-0000-0. -64708 shraddhanjali -64709 अन्यभाषालेखाः -64710 अर्थालङ्काराः -64711 कार्यक्रमाणां -64712 क्षेत्रज्ञयोः -64713 गुरुत्वाकर्षण -64714 छत्रपतिशिवाजी -64715 दध्यायादारभ्य -64716 नप्रक्रियायां -64717 निर्माणकार्यं -64718 पुरुषानुष्ठेय -64719 प्रतिष्ठानस्य -64720 प्रयोगशालायां -64721 भारतीयपर्वाणि -64722 भाषाविज्ञानम् -64723 भिवृद्ध्यर्थं -64724 राजारविवर्मणः -64725 श्रौतसूत्रस्य -64726 षोडशसंस्काराः -64727 सस्यविज्ञानम् -64728 साम्राज्यकाले -64729 सूर्यमन्दिरम् -64730 स्वरुपविमर्शः -64731 ादन्येषूपद्रव -64732 ासाम्राज्यस्य -64733 ▁combinations -64734 ▁contribution -64735 ▁distribution -64736 ▁institutions -64737 ▁jyotirlingas -64738 ▁krishnamurti -64739 ▁naturopathic -64740 ▁अक्टोबरमासतः -64741 ▁अखण्डभारतस्य -64742 ▁अगस्ट्मासस्य -64743 ▁अगस्त्यर्षेः -64744 ▁अग्निगोलकस्य -64745 ▁अग्निप्रवेशं -64746 ▁अग्निहोत्रम् -64747 ▁अङ्कीयतालकम् -64748 ▁अजमेरमण्डलम् -64749 ▁अतिप्रसिद्धः -64750 ▁अतिप्राचीनम् -64751 ▁अध्यक्षतायां -64752 ▁अनासक्तभावेन -64753 ▁अनुवादकार्यं -64754 ▁अन्तयुक्तानि -64755 ▁अन्नमाचार्यः -64756 ▁अन्वयव्यतिरे -64757 ▁अभिज्ञातवान् -64758 ▁अभ्युपगम्यते -64759 ▁अय्यङ्गार्यः -64760 ▁अरण्यप्रदेशः -64761 ▁अष्टावक्रस्य -64762 ▁अस्योत्पादने -64763 ▁अहिच्छत्रपुर -64764 ▁आक्रान्तवान् -64765 ▁आचार्यसंहिता -64766 ▁आत्मज्ञानिनः -64767 ▁आनन्दबोधभट्ट -64768 ▁आपत्कालघोषणा -64769 ▁आश्चर्यचकिता -64770 ▁इत्यादिरूपेण -64771 ▁इत्यादिविषये -64772 ▁इन्द्रादिभिः -64773 ▁इन्द्रियगोचर -64774 ▁उत्तरदायित्व -64775 ▁उत्पादयितुम् -64776 ▁उद्घोषितवान् -64777 ▁उपयुज्यमानम् -64778 ▁उल्लेखोऽस्ति -64779 ▁ऋष्यशृङ्गस्य -64780 ▁करूरुमण्डलम् -64781 ▁कर्मानुष्ठान -64782 ▁कस्यांश्चित् -64783 ▁कारागृहवासम् -64784 ▁कार्तिकशुक्ल -64785 ▁कार्यशालायां -64786 ▁किञ्चिद्दूरे -64787 ▁कूष्माण्डस्य -64788 ▁कृष्णद्वैपाय -64789 ▁कृष्णन्वर्यः -64790 ▁कृष्णराजपेटे -64791 ▁कोङ्कणधूमशकट -64792 ▁कोल्हापुरस्य -64793 ▁क्रीडकसंख्या -64794 ▁क्रैस्ताब्दः -64795 ▁क्रैस्ताब्दे -64796 ▁क्षेत्रेभ्यः -64797 ▁खाद्यपदार्थः -64798 ▁गच्छन्नासीत् -64799 ▁गीतगोविन्दम् -64800 ▁गुल्जारिलाल् -64801 ▁गोपालकृष्णन् -64802 ▁चलनचित्राणां -64803 ▁चातुर्मासस्य -64804 ▁चिकित्सार्थं -64805 ▁चित्रमीमांसा -64806 ▁जयन्तभट्टस्य -64807 ▁जालनामण्डलम् -64808 ▁जीवनपर्यन्तं -64809 ▁जैनमन्दिरेषु -64810 ▁तिरुवळ्ळुवर् -64811 ▁तिरुवाङ्कूरु -64812 ▁तीर्थयात्रां -64813 ▁त्रिंशद्वर्ष -64814 ▁दक्षिणभागेषु -64815 ▁दक्षिणहस्तेन -64816 ▁दक्षिणाफ्रिक -64817 ▁दर्शनमात्रेण -64818 ▁दर्शपूर्णमास -64819 ▁दसरामहोत्सवः -64820 ▁दुष्टबुद्धेः -64821 ▁देवस्मितायाः -64822 ▁देवानन्दायाः -64823 ▁द्वात्रिंशत् -64824 ▁द्वादशराशिषु -64825 ▁द्विपञ्चाशत् -64826 ▁धनसङ्ग्रहस्य -64827 ▁धर्माधर्मयोः -64828 ▁धाराप्रवाहेण -64829 ▁धावनाङ्कानां -64830 ▁धृतराष्ट्रम् -64831 ▁ध्यानावस्थां -64832 ▁नगरपालिकायां -64833 ▁नगरपालिकायाः -64834 ▁नरसिंहदेवस्य -64835 ▁नाटकेऽस्मिन् -64836 ▁निम्नवर्गस्य -64837 ▁नियन्त्रिताः -64838 ▁नियमानुसारेण -64839 ▁नीतिशास्त्रं -64840 ▁नेमिकुमारस्य -64841 ▁नौकानिस्थानं -64842 ▁न्यूजीलैण्ड् -64843 ▁न्यूनमूल्येन -64844 ▁परमपुरुषार्थ -64845 ▁परिवर्तनशीलः -64846 ▁परिवर्तयन्ति -64847 ▁परिवर्तितानि -64848 ▁पर्वतारोहणम् -64849 ▁पादपरिमितात् -64850 ▁पार्श्ववायुर -64851 ▁पाश्चात्त्यः -64852 ▁पीतवर्णीयानि -64853 ▁पुष्यमित्रशु -64854 ▁पूर्ववर्तिनः -64855 ▁पूर्वाभिमुखः -64856 ▁पृथ्वीनारायण -64857 ▁पृथ्वीपालस्य -64858 ▁प्रचाल्यन्ते -64859 ▁प्रचाल्यमानः -64860 ▁प्रतिग्राहिय -64861 ▁प्रतिनिवृत्त -64862 ▁प्रतिष्ठापित -64863 ▁प्रत्यक्षस्य -64864 ▁प्रदत्तमस्ति -64865 ▁प्रदर्शितवती -64866 ▁प्रयुक्तानां -64867 ▁प्रयोगशालासु -64868 ▁प्रवहन्त्याः -64869 ▁प्रवेशितवान् -64870 ▁प्रसन्नचेतसः -64871 ▁प्रसारितवान् -64872 ▁प्रस्तुवन्ति -64873 ▁प्रस्थापितम् -64874 ▁प्राचीनकालतः -64875 ▁प्राचीनतमेषु -64876 ▁प्राचीनतायाः -64877 ▁प्राचीनभारते -64878 ▁प्रातरुत्थाय -64879 ▁प्रादुर्भवति -64880 ▁प्राध्यापिका -64881 ▁प्रान्तीयराज -64882 ▁प्राप्स्यामः -64883 ▁प्रेमचन्दस्य -64884 ▁प्रौढशालायां -64885 ▁प्लास्मोडियं -64886 ▁बङ्गारप्पस्य -64887 ▁बङ्गालराज्ये -64888 ▁बङ्गालीभाषया -64889 ▁बिन्दुसारस्य -64890 ▁बृहत्कथामञ्ज -64891 ▁ब्रह्मगुप्तं -64892 ▁ब्रह्मपुत्रन -64893 ▁भाद्रपदशुक्ल -64894 ▁मङ्गळूरुनगरे -64895 ▁मण्डलाधिकारि -64896 ▁मल्लेश्वर्या -64897 ▁महत्प्रयासाः -64898 ▁महाराष्ट्रिय -64899 ▁मात्रास्पर्श -64900 ▁मास्कोनगरस्य -64901 ▁मुख्यभूमिकां -64902 ▁मुख्योद्देशः -64903 ▁मुनिभक्ष्यम् -64904 ▁मुम्बईनगरस्य -64905 ▁मुरुडेश्वरम् -64906 ▁मैक्रोस्कोप् -64907 ▁यत्रकुत्रापि -64908 ▁यमधर्मराजस्य -64909 ▁यवनप्रार्थना -64910 ▁युद्धादिकर्म -64911 ▁युरोपखण्डस्य -64912 ▁राजराजेश्वरी -64913 ▁राजवंशीयानां -64914 ▁राज्यसाहित्य -64915 ▁राज्याधिकारं -64916 ▁रामचन्द्रस्य -64917 ▁रेकिचिकित्सा -64918 ▁रेड्डिमहोदयः -64919 ▁रेलनिस्थानकं -64920 ▁लोकमान्यतिलक -64921 ▁लोकसङ्ग्रहम् -64922 ▁लोकार्पितस्य -64923 ▁लोकार्पितानि -64924 ▁वर्णव्यवस्था -64925 ▁वर्षानन्तरम् -64926 ▁वस्तुस्थितिः -64927 ▁वाक्यसंस्कार -64928 ▁वादनपर्यन्तं -64929 ▁वायुमण्डलात् -64930 ▁विख्यातमस्ति -64931 ▁विजयनगरराजाः -64932 ▁विजयलक्ष्मीः -64933 ▁विज्ञानविषये -64934 ▁विद्यमानायां -64935 ▁विद्यावारिधि -64936 ▁विद्वत्तायाः -64937 ▁विनिवर्तन्ते -64938 ▁विमर्शकानाम् -64939 ▁विशाखपट्टणम् -64940 ▁विषयेन्द्रिय -64941 ▁विष्णुगुप्तः -64942 ▁विस्तृतमस्ति -64943 ▁वेदार्थावबोध -64944 ▁वैदिकसाहित्य -64945 ▁व्यक्तित्वेन -64946 ▁व्याख्यानमपि -64947 ▁व्यासमहर्षिः -64948 ▁व्युत्पत्तिं -64949 ▁शक्तिविशिष्ट -64950 ▁शतकपर्यन्तम् -64951 ▁शब्दस्यार्थः -64952 ▁शरीरसंस्कारः -64953 ▁श्रीलक्ष्मणः -64954 ▁श्रुतकीर्तिः -64955 ▁श्रेष्ठतायाः -64956 ▁श्रोत्रादीनि -64957 ▁श्लाघितवन्तः -64958 ▁संवर्धनार्थं -64959 ▁संशोधनकार्ये -64960 ▁संहितोपनिषद् -64961 ▁सङ्ग्रहालयाः -64962 ▁सत्त्वादिगुण -64963 ▁सप्तमाध्याये -64964 ▁सम्प्राप्ताः -64965 ▁सम्प्रार्थ्य -64966 ▁सम्मेदशिखरम् -64967 ▁सर्वपापेभ्यो -64968 ▁सर्वप्रकारेण -64969 ▁सर्वप्रकारैः -64970 ▁सर्वापेक्षया -64971 ▁सिक्खधर्मस्य -64972 ▁सुगन्धयुक्तः -64973 ▁सुब्रह्मण्यः -64974 ▁सुरतमण्डलस्य -64975 ▁सूक्ष्मरूपेण -64976 ▁सृष्टिस्थिति -64977 ▁सेनापतित्वेन -64978 ▁स्त्रीदर्शनं -64979 ▁स्त्रीपुरुषौ -64980 ▁स्थूलसूक्ष्म -64981 ▁स्मरणमात्रेण -64982 ▁स्वग्रन्थस्य -64983 ▁स्वग्रन्थेषु -64984 geosynchronous -64985 अद्वैतवेदान्तः -64986 उच्चन्यायालयेन -64987 तद्येनास्तपस्य -64988 तुरस्रकिलोमीटर -64989 दोषोपहतस्वभावः -64990 द्वाविंशततितमं -64991 नारायणमन्दिरम् -64992 प्रजातन्त्रस्य -64993 मुन्नेत्रकळगम् -64994 मेघालयराज्यस्य -64995 र्मस्युटिकल्स् -64996 लिङ्गानुशासनम् -64997 ल्लक्षवर्षाणां -64998 विनष्टसन्दिग्ध -64999 विमानस्थानकानि -65000 शस्त्रघातादिषु -65001 शान्तिकपौष्टिक -65002 शास्त्रज्ञानां -65003 षट्त्रिंशत्तमं -65004 सामाजिकवृत्तयः -65005 स्वयंसेवकसङ्घः -65006 ारम्भपरित्यागी -65007 ेन्द्रियक्रियः -65008 ोष्णकटिबन्धीयः -65009 ▁philosophical -65010 ▁technological -65011 ▁traditionally -65012 ▁अत्रत्यजनानां -65013 ▁अथिराप्पिल्ली -65014 ▁अपभ्रंशत्वात् -65015 ▁अपेक्षानुगुणं -65016 ▁अपेक्षानुसारं -65017 ▁अहिच्छत्रपुरं -65018 ▁आङ्ग्लेयानाम् -65019 ▁आचार्यभिक्षुः -65020 ▁आदिचुञ्चनगिरि -65021 ▁इतिहासानुसारं -65022 ▁इदानीन्तनकाले -65023 ▁ईरोडुमण्डलस्य -65024 ▁उच्चन्यायालये -65025 ▁उत्तराभाद्रपद -65026 ▁उत्पादनार्थम् -65027 ▁उत्साहपूर्वकं -65028 ▁उपस्थाप्यन्ते -65029 ▁ऊनषड्वर्षियाः -65030 ▁एकेश्वरवादस्य -65031 ▁ऐतरेयब्राह्मण -65032 ▁कच्छप्रदेशस्य -65033 ▁कडलूरुमण्डलम् -65034 ▁कर्तव्यपालनेन -65035 ▁कस्मिंश्चिदपि -65036 ▁कार्यक्रमाणां -65037 ▁कार्यनिर्वहणं -65038 ▁काव्यदृष्ट्या -65039 ▁किञ्चनमण्डलम् -65040 ▁कुरुक्षेत्रम् -65041 ▁कृष्णवर्णीयाः -65042 ▁कृष्णानदीतीरे -65043 ▁कोडुङ्गुल्लुर -65044 ▁क्षत्रियवर्णः -65045 ▁खाद्यपदार्थाः -65046 ▁गोपथब्राह्मणे -65047 ▁चण्डप्रद्योतः -65048 ▁चैतन्यमहाप्रभ -65049 ▁छत्रपतिशिवाजी -65050 ▁जगत्प्रसिद्धः -65051 ▁जीवविज्ञानस्य -65052 ▁जेडरदासिमय्यः -65053 ▁तिरुचिरापळ्ळि -65054 ▁तिरुमलतिरुपति -65055 ▁तूत्तुकुड्यां -65056 ▁तेजोलेश्यायाः -65057 ▁दक्षिणसिक्किम -65058 ▁दशमशताब्द्यां -65059 ▁दहनेऽग्निदाहे -65060 ▁दुर्गेऽस्मिन् -65061 ▁दृश्यकाव्यस्य -65062 ▁द्राक्षाफलरसः -65063 ▁द्विशताधिकषट् -65064 ▁धारावाहिन्यां -65065 ▁धूमशकटमार्गाः -65066 ▁ध्वनिप्रदूषणं -65067 ▁नारायणमूर्तिः -65068 ▁निर्द्वन्द्वो -65069 ▁निर्वाणसमयस्य -65070 ▁निश्चयात्मिका -65071 ▁नीलगिरिमण्डले -65072 ▁नेकचन्दमहोदयः -65073 ▁न्यायदर्शनस्य -65074 ▁न्यायाधीशानां -65075 ▁पञ्चदशवर्षीयः -65076 ▁परिणामस्वरूपं -65077 ▁पर्यन्तमासीत् -65078 ▁पश्चिमघट्टेषु -65079 ▁पातिव्रत्यस्य -65080 ▁पारिजातवृक्षः -65081 ▁पारिवारिकजनाः -65082 ▁पूर्वफाल्गुनी -65083 ▁पूर्वभाद्रपदा -65084 ▁पूर्वापेक्षया -65085 ▁प्रज्वालयन्ति -65086 ▁प्रतीहारेन्दु -65087 ▁प्रथमप्रवृत्त -65088 ▁प्रसारितवन्तः -65089 ▁प्राग्गोदावरी -65090 ▁प्राचीननगरीषु -65091 ▁बङ्गालसमुद्रः -65092 ▁बङ्गालोपसागरे -65093 ▁बेङ्गालीभाषया -65094 ▁बोकारोमण्डलम् -65095 ▁बौद्धधर्मीयाः -65096 ▁ब्रह्मगुप्तेन -65097 ▁भक्तिमार्गस्य -65098 ▁भारतीयकालमाने -65099 ▁भारतीयपर्वाणि -65100 ▁भारतीयप्राचीन -65101 ▁भारतीयराजनीति -65102 ▁भ्रष्टाचारस्य -65103 ▁मन्त्रद्रष्टा -65104 ▁मलप्रभानद्याः -65105 ▁मल्लिकुमार्या -65106 ▁महत्परिश्रमेण -65107 ▁महिलाविभागस्य -65108 ▁महेन्द्रवर्मा -65109 ▁मार्गदर्शनस्य -65110 ▁मार्गनिर्माणं -65111 ▁मासाभ्यान्तरं -65112 ▁मीटरपध्दत्यां -65113 ▁मैसूरुराजानां -65114 ▁मोक्षयिष्यामि -65115 ▁यन्त्रागारेषु -65116 ▁युद्धानन्तरम् -65117 ▁रक्तवर्णीयानि -65118 ▁राज्यपालत्वेन -65119 ▁राज्याध्यक्षः -65120 ▁रामलक्ष्मणयोः -65121 ▁लक्ष्मणदासस्य -65122 ▁लक्ष्मणसेनस्य -65123 ▁लक्ष्मीप्रसाद -65124 ▁लवणसत्याग्रहः -65125 ▁लवणसत्याग्रहे -65126 ▁लोकप्रियतायाः -65127 ▁वडोदरामण्डलम् -65128 ▁वाच्यव्यङ्ग्य -65129 ▁विद्याभ्यासम् -65130 ▁विद्यावारिधिः -65131 ▁विभाजनानन्तरं -65132 ▁विशिष्टशैल्या -65133 ▁विशिष्टाद्वैत -65134 ▁विष्णुवर्धनेन -65135 ▁वृक्षायुर्वेद -65136 ▁वैद्यशास्त्रे -65137 ▁वैविध्यपूर्णा -65138 ▁वैशाखपूर्णिमा -65139 ▁व्यक्तित्वात् -65140 ▁व्यवह्रियन्ते -65141 ▁शस्त्रचिकित्स -65142 ▁शस्त्रप्रहरणे -65143 ▁शिवरात्रिदिने -65144 ▁श्रद्धाञ्जलिः -65145 ▁श्रीविरूपाक्ष -65146 ▁श्वासोच्छ्वास -65147 ▁श्वेताश्वतरोप -65148 ▁समाचारपत्राणि -65149 ▁समुद्रमार्गेण -65150 ▁सम्मानितवन्तः -65151 ▁सर्वकिल्बिषैः -65152 ▁सर्वोत्कृष्टं -65153 ▁सस्यशास्त्रीय -65154 ▁साङ्ख्ययोगिनः -65155 ▁साङ्गलीमण्डलं -65156 ▁साबरमतीनद्याः -65157 ▁सुदर्शनचक्रेण -65158 ▁सुरतमहानगरस्य -65159 ▁स्थानान्तरिता -65160 ▁स्थापनाञ्चकार -65161 ▁स्थिरनिध्यंशः -65162 ▁हरियाणाराज्यं -65163 ▁२००१तमवर्षस्य -65164 कर्मेन्द्रियाणि -65165 ण्येवाधिकारस्ते -65166 दावणगेरेमण्डलम् -65167 दिनाङ्कपर्यन्तं -65168 द्विपञ्चाशत्तमं -65169 नेपालीसाहित्यम् -65170 प्रधानमन्त्रिणा -65171 भारतीयदेशभक्ताः -65172 भोजनादिव्यवस्था -65173 लाजिनकुशोत्तरम् -65174 विक्रमादित्यस्य -65175 विद्युत्स्थावरः -65176 संस्कृतकाव्यानि -65177 साहित्यक्षेत्रे -65178 स्वातन्त्र्यस्य -65179 ▁otolaryngology -65180 ▁अग्निशस्त्रस्य -65181 ▁अड्वाणिवर्यस्य -65182 ▁अथर्वसंहितायाः -65183 ▁अनुकूलप्रतिकूल -65184 ▁अन्तिमशिलालेखः -65185 ▁अन्त्यसंस्कारः -65186 ▁अमृतलताकषायस्य -65187 ▁अयोध्यानगर्यां -65188 ▁अश्वमेधयज्ञस्य -65189 ▁अष्टाङ्गयोगस्य -65190 ▁अष्टादशवर्षीयः -65191 ▁अष्टाध्याय्यां -65192 ▁अस्यामवस्थायां -65193 ▁अहमदनगरमण्डलम् -65194 ▁आकर्षणकेन्द्रं -65195 ▁आनन्दमनुभवन्ति -65196 ▁इत्युक्तत्वात् -65197 ▁इन्द्रियनिग्रह -65198 ▁उपमुख्यमन्त्री -65199 ▁कन्दुकप्रक्षेप -65200 ▁कर्णाटकसङ्गीते -65201 ▁कल्याणीचालुक्य -65202 ▁कारगिलयुद्धस्य -65203 ▁कृषिक्षेत्रेषु -65204 ▁कृष्णार्जुनयोः -65205 ▁कोशिकाविज्ञानी -65206 ▁कोहिमामण्डलस्य -65207 ▁क्रीडाक्षेत्रे -65208 ▁क्रैस्तदेवालयः -65209 ▁ख्रीष्टाब्दात् -65210 ▁गान्धीमहोदयस्य -65211 ▁गुर्जरप्रान्ते -65212 ▁गोकर्णक्षेत्रे -65213 ▁गोन्दियामण्डलं -65214 ▁गोबिचेट्टिपाळै -65215 ▁चतुर्थदिनाङ्के -65216 ▁चातुर्मास्यस्य -65217 ▁चालुक्यवंशीयाः -65218 ▁छत्तीसगढराज्यं -65219 ▁जुनागढमण्डलस्य -65220 ▁ज्योतिषाचार्यः -65221 ▁टिप्पुसुल्तान् -65222 ▁तत्त्वज्ञानिनः -65223 ▁तत्त्वदर्शिभिः -65224 ▁तर्कशास्त्रस्य -65225 ▁त्रैगुण्यविषया -65226 ▁दक्षिणामूर्तेः -65227 ▁दूरदर्शकयन्त्र -65228 ▁दौर्भाग्यवशात् -65229 ▁धार्मिकस्थलेषु -65230 ▁नर्मदायोजनायाः -65231 ▁नाङ्गीकृतवन्तः -65232 ▁नामकरणप्रसङ्गे -65233 ▁नामकरणसंस्कारः -65234 ▁निस्त्रैगुण्यः -65235 ▁पञ्चलक्षरूप्यक -65236 ▁पम्पाक्षेत्रम् -65237 ▁पाठ्यपुस्तकेषु -65238 ▁पादमितापेक्षया -65239 ▁पारितोषिकरूपेण -65240 ▁पिण्डखर्जूरस्य -65241 ▁पूर्वदेशान्तरे -65242 ▁पूर्वरूपसन्धिः -65243 ▁प्रतिपादनमस्ति -65244 ▁प्रतिपाद्यन्ते -65245 ▁प्रथमश्रेण्यां -65246 ▁प्रयोक्तव्यानि -65247 ▁प्रवेशद्वारस्य -65248 ▁प्रसिद्धमासीत् -65249 ▁प्राणवियोगरुपं -65250 ▁प्राप्तिर्भवति -65251 ▁प्राप्त्यर्थम् -65252 ▁बङ्गालपर्यन्तं -65253 ▁बङ्गालोपसागरेण -65254 ▁बहुकालपर्यन्तं -65255 ▁बाल्यावस्थायां -65256 ▁बाल्यावस्थायाः -65257 ▁ब्रह्माण्डकिरण -65258 ▁ब्राह्मीकषायम् -65259 ▁ब्राह्मीलिप्या -65260 ▁भारतराष्ट्रस्य -65261 ▁भारतीयराजनैतिक -65262 ▁भावनगरमण्डलस्य -65263 ▁मलखाम्बस्पर्धा -65264 ▁मल्लिकुमार्याः -65265 ▁महत्त्वपूर्णां -65266 ▁महासागरीयजलस्य -65267 ▁मार्गशीर्षमासे -65268 ▁मुख्यकार्यालयः -65269 ▁मुख्यन्यायाधीश -65270 ▁राजकोटमण्डलस्य -65271 ▁रेड्डिमहोदयस्य -65272 ▁वर्नियरकैलिपर् -65273 ▁वसन्तपञ्चम्याः -65274 ▁वाणिज्यव्यवहार -65275 ▁वास्तुशिल्पानि -65276 ▁विक्रमसंवत्सरः -65277 ▁विद्युदुत्पादन -65278 ▁विवाहसंस्कारेण -65279 ▁विश्वप्रसिद्धं -65280 ▁विश्वप्रसिद्धा -65281 ▁वीक्षणस्थानानि -65282 ▁व्यवस्थितरूपेण -65283 ▁व्याकरणशास्त्र -65284 ▁शुक्लयजुर्वेदे -65285 ▁श्रीनीलरत्नस्य -65286 ▁श्रीलक्ष्मणस्य -65287 ▁श्रीलप्रभुपादः -65288 ▁श्रीवामनतीर्थः -65289 ▁श्वासोच्छ्वासे -65290 ▁संयुक्तमुद्राः -65291 ▁सचिनतेण्डुलकरः -65292 ▁सञ्चारक्रान्ति -65293 ▁समाचारपत्राणां -65294 ▁समुद्रगुप्तस्य -65295 ▁सहस्ररूप्यकाणि -65296 ▁सहस्रवर्षेभ्यः -65297 ▁सामूहिकजीवनस्य -65298 ▁सामूहिकप्रार्थ -65299 ▁सूर्यमन्दिरस्य -65300 ▁सोमनाथमन्दिरम् -65301 ▁स्कन्दस्वामिना -65302 ▁स्मृतिचिह्नानि -65303 ▁स्मृतिभ्रंशात् -65304 ▁स्वतन्त्ररूपेण -65305 ▁स्वरूपज्ञानस्य -65306 ▁स्वातन्त्र्याय -65307 ▁हनुमानप्रसादेन -65308 ▁हरियाणराज्यस्य -65309 ▁हावेरीमण्डलस्य -65310 ▁हेग्गडदेवनकोटे -65311 अमरनाथयात्रायाम् -65312 छत्तीसगढराज्यस्य -65313 दिनाङ्कपर्यन्तम् -65314 ब्राह्मणकुटुम्बे -65315 राप्पळ्ळिमण्डलम् -65316 शास्त्रीयसङ्गीतं -65317 श्चत्वारिंशत्तमं -65318 स्तोत्रसाहित्यम् -65319 ाप्रत्यक्षरीत्या -65320 ▁::::::::::::::: -65321 ▁discoversikhism -65322 ▁अन्ताराष्ट्रिया -65323 ▁अश्वत्थवृक्षस्य -65324 ▁अहमदाबादमण्डलम् -65325 ▁आत्मसाक्षात्कार -65326 ▁आदिशङ्कराचार्यः -65327 ▁आयुर्वेदचिकित्स -65328 ▁आस्ट्रियादेशस्य -65329 ▁इत्यादिस्थानानि -65330 ▁उत्तरकाशीमण्डलं -65331 ▁उपूपध्मानीयानां -65332 ▁ऋग्वेदसंहितायाः -65333 ▁एकादशशताब्द्याः -65334 ▁एकोनत्रिंशत्तमे -65335 ▁ऐतिहासिकस्थलानि -65336 ▁काञ्चिपुरमण्डलं -65337 ▁कुञ्ञिक्कुट्टन् -65338 ▁गर्भधारणानन्तरं -65339 ▁गीताशास्त्रेऽपि -65340 ▁गुजरातसर्वकारेण -65341 ▁गुण्टूरुमण्डलम् -65342 ▁गुरुग्रन्थसाहिब -65343 ▁गोपालकृष्णगोखले -65344 ▁चरकर्मण्यस्थिरे -65345 ▁चित्तौडगढमण्डलं -65346 ▁जनसङ्ख्याघनत्वं -65347 ▁जन्मप्राप्तवान् -65348 ▁ज्ञानेन्द्रियैः -65349 ▁ज्योतिषशास्त्रे -65350 ▁डिग्रीसेल्सियस् -65351 ▁डिसेम्बर्मासस्य -65352 ▁तिरुच्चिरापळ्ळि -65353 ▁त्रिकालज्ञानिनः -65354 ▁दक्षिणपूर्वदिशि -65355 ▁देवीचन्द्रगुप्त -65356 ▁द्वितीयमहायुद्ध -65357 ▁धार्मिककार्याणि -65358 ▁धार्मिकक्षेत्रे -65359 ▁धार्मिकदृष्ट्या -65360 ▁ध्येयवाक्यरूपेण -65361 ▁नगरीयक्षेत्रेषु -65362 ▁नीलगिरिमण्डलस्य -65363 ▁परस्यार्थादीनां -65364 ▁पश्चिमबङ्गालस्य -65365 ▁पाकिस्तानदेशस्य -65366 ▁पाश्चिमात्यरेकि -65367 ▁पृथ्वीराजतृतीयः -65368 ▁प्रकृतिचिकित्सा -65369 ▁प्रतिभासम्पन्नः -65370 ▁प्रत्यर्पितवान् -65371 ▁प्रफुल्लचन्द्रः -65372 ▁प्रवासव्यवस्थां -65373 ▁प्रसिद्धतीर्थम् -65374 ▁प्रादेशिकभाषासु -65375 ▁प्रार्थनामन्दिर -65376 ▁बङ्किमचन्द्रस्य -65377 ▁बाधितानुवृत्तिः -65378 ▁बाल्यावस्थायाम् -65379 ▁बुद्धिसत्त्वस्य -65380 ▁भारतीयकालमानस्य -65381 ▁भारतीयजनसङ्घस्य -65382 ▁भारतीयराज्यानां -65383 ▁भारतीयसैनिकानां -65384 ▁भारतीयाण्वस्त्र -65385 ▁भारतीयान्तरिक्ष -65386 ▁मन्त्रद्रष्टारः -65387 ▁मार्कण्डेयर्षेः -65388 ▁मार्गदर्शनार्थं -65389 ▁मीमांसादर्शनस्य -65390 ▁मीमांसाशास्त्रे -65391 ▁मेधाव्रताचार्यः -65392 ▁रसायनशास्त्रस्य -65393 ▁राष्ट्रपतिशासनं -65394 ▁राष्ट्राध्यक्षः -65395 ▁रोगनिरोधकशक्तिः -65396 ▁वास्तुशास्त्रम् -65397 ▁विद्यार्थिजीवने -65398 ▁विश्वविद्यालस्य -65399 ▁वैशेषिकदर्शनस्य -65400 ▁शस्त्रविद्यायाः -65401 ▁शास्त्रदृष्ट्या -65402 ▁शिल्पशास्त्रस्य -65403 ▁शिवगङ्गामण्डलम् -65404 ▁शीतवीर्ययुक्तम् -65405 ▁श्रीनिवासतीर्थः -65406 ▁श्रीमध्वाचार्यः -65407 ▁श्रीसन्तरामदेरी -65408 ▁श्रीसुब्रह्मण्य -65409 ▁संस्कृतविद्वान् -65410 ▁सन्न्यासदीक्षां -65411 ▁सप्तमशताब्द्यां -65412 ▁सर्वकारीयोद्योग -65413 ▁सर्वाङ्गसुन्दरी -65414 ▁सिद्धान्तकौमुदी -65415 ▁सिन्धुप्रदेशस्य -65416 ▁सोमेश्वरदेवालयः -65417 ▁स्वप्राणाहुतिम् -65418 ▁हजारीबागमण्डलम् -65419 ▁हिमाचलप्रदेशस्य -65420 "॥ -65421 '. -65422 ): -65423 *) -65424 +0 -65425 ,. -65426 ,’ -65427 ._ -65428 0- -65429 0। -65430 :? -65431 ?) -65432 cn -65433 cr -65434 db -65435 dy -65436 fa -65437 fy -65438 gi -65439 hô -65440 hī -65441 lv -65442 nl -65443 oj -65444 ou -65445 qi -65446 tw -65447 tī -65448 xl -65449 zu -65450 |' -65451 ंत -65452 अट -65453 आँ -65454 आज -65455 आद -65456 आम -65457 ईट -65458 ईय -65459 उल -65460 एच -65461 ओब -65462 कक -65463 कछ -65464 कब -65465 कश -65466 खण -65467 गध -65468 गय -65469 गह -65470 ग़ -65471 घड -65472 ङा -65473 ङे -65474 जघ -65475 ढि -65476 णम -65477 दव -65478 धस -65479 नथ -65480 फत -65481 फू -65482 मङ -65483 मट -65484 यह -65485 रप -65486 रॉ -65487 लह -65488 ळः -65489 शव -65490 शह -65491 षभ -65492 षू -65493 हव -65494 हस -65495 ़े -65496 ाळ -65497 ूय -65498 ृथ -65499 ॅन -65500 ैध -65501 ैय -65502 ॉल -65503 ोब -65504 ौद -65505 ्क -65506 ।. -65507 ।“ -65508 ।” -65509 ॥” -65510 গে -65511 পন -65512 শি -65513 ষা -65514 সা -65515 িম -65516 ীর -65517 েষ -65518 ্ন -65519 જી -65520 તન -65521 கு -65522 லவ -65523 ிவ -65524 ்ர -65525 ಅನ -65526 ಕರ -65527 ಕೀ -65528 ಜನ -65529 ದಯ -65530 ದ್ -65531 ಪಡ -65532 ಪರ -65533 ಪಹ -65534 ಬಾ -65535 ಬೇ -65536 ಯೆ -65537 ಲೀ -65538 ಲೈ -65539 ಲೊ -65540 ವೂ -65541 ಶು -65542 ಶೇ -65543 ಷಣ -65544 ಷಿ -65545 ಸಂ -65546 ಾಚ -65547 ಾಥ -65548 ೀನ -65549 ೇಡ -65550 ೋಚ -65551 ೋಧ -65552 ”) -65553 ▁ā -65554 -'' -65555 -0) -65556 -0, -65557 agn -65558 alu -65559 amm -65560 aps -65561 arb -65562 bad -65563 bam -65564 bet -65565 cav -65566 cdu -65567 cot -65568 cue -65569 cum -65570 dhô -65571 div -65572 dor -65573 ean -65574 egg -65575 ein -65576 enz -65577 eta -65578 evi -65579 eyn -65580 fen -65581 fil -65582 gad -65583 gam -65584 geb -65585 gha -65586 heb -65587 hew -65588 hit -65589 hol -65590 hum -65591 ift -65592 ige -65593 iny -65594 jal -65595 jav -65596 jñā -65597 kem -65598 kha -65599 kop -65600 lad -65601 lat -65602 lav -65603 lie -65604 log -65605 lot -65606 mac -65607 mes -65608 nek -65609 non -65610 nur -65611 oid -65612 ois -65613 oko -65614 oop -65615 osy -65616 oto -65617 oty -65618 pav -65619 pne -65620 pon -65621 pot -65622 pow -65623 pun -65624 rah -65625 ria -65626 riv -65627 rix -65628 rno -65629 roc -65630 run -65631 sir -65632 sol -65633 sum -65634 sun -65635 swe -65636 tam -65637 thô -65638 toc -65639 tte -65640 udu -65641 umi -65642 uut -65643 uva -65644 vag -65645 vic -65646 vio -65647 why -65648 wns -65649 yah -65650 yar -65651 yla -65652 yāv -65653 ंगल -65654 ंजा -65655 ंटि -65656 ंडर -65657 ंशे -65658 अका -65659 अक् -65660 अनि -65661 अनी -65662 अम् -65663 अवि -65664 असि -65665 आउट -65666 आनि -65667 आने -65668 आय् -65669 आलु -65670 आशा -65671 आहु -65672 इतः -65673 ईद् -65674 उज् -65675 उल् -65676 ऋचः -65677 एको -65678 एरा -65679 ओशो -65680 कडो -65681 कपो -65682 कमा -65683 करव -65684 करस -65685 करौ -65686 कलं -65687 कली -65688 कलो -65689 कळग -65690 कवी -65691 कसा -65692 काण -65693 काे -65694 कुच -65695 कुप -65696 केळ -65697 कैव -65698 कौल -65699 क्ड -65700 क्थ -65701 खनन -65702 खने -65703 खम् -65704 खरः -65705 खास -65706 गडि -65707 गणक -65708 गळू -65709 गवा -65710 गस् -65711 गाड -65712 गाण -65713 गीस -65714 गुज -65715 गेर -65716 गौः -65717 घञ् -65718 घरे -65719 घाः -65720 घान -65721 ङगं -65722 ङ्य -65723 चत् -65724 चयन -65725 चषक -65726 चिम -65727 चुः -65728 चुल -65729 चेन -65730 चेल -65731 चोड -65732 चौर -65733 जनय -65734 जनै -65735 जनो -65736 जब् -65737 जमै -65738 जया -65739 जवस -65740 ज़े -65741 जिः -65742 जीन -65743 जुग -65744 जेः -65745 टक् -65746 टेल -65747 टोक -65748 ट्न -65749 ठार -65750 ठाल -65751 डगी -65752 डया -65753 डले -65754 ड़ि -65755 डिश -65756 डुः -65757 डेड -65758 डैव -65759 डोज -65760 ड्ढ -65761 ड्स -65762 णोर -65763 तकः -65764 तरण -65765 तिन -65766 तैव -65767 तोर -65768 थां -65769 थाई -65770 थाल -65771 दजह -65772 दशक -65773 दशे -65774 दिह -65775 दीः -65776 दुक -65777 दुल -65778 धने -65779 धमः -65780 धये -65781 धर् -65782 धवल -65783 धिन -65784 ध्म -65785 नगे -65786 नभः -65787 नमा -65788 नरः -65789 नरक -65790 नली -65791 नसं -65792 नहि -65793 निम -65794 निश -65795 नीज -65796 नुस -65797 नैट -65798 नैन -65799 न्ह -65800 पचौ -65801 पथा -65802 पलं -65803 पां -65804 पाई -65805 पिर -65806 पुण -65807 पृष -65808 फते -65809 फरि -65810 फल् -65811 फ़ो -65812 फान -65813 फार -65814 फिक -65815 फुल -65816 बंग -65817 बसद -65818 बाब -65819 बेड -65820 बेत -65821 बैत -65822 बोस -65823 ब्ल -65824 भगं -65825 भयो -65826 भस् -65827 भित -65828 भेष -65829 भोई -65830 मचल -65831 मथु -65832 मयो -65833 महु -65834 मह् -65835 माइ -65836 मिड -65837 मीप -65838 मुत -65839 मूह -65840 मेथ -65841 मोट -65842 म्न -65843 यडा -65844 यदृ -65845 याज -65846 रथं -65847 रथा -65848 रथे -65849 रमन -65850 रमर -65851 रर् -65852 रहः -65853 रीन -65854 रीष -65855 रुत -65856 रुर -65857 रेज -65858 रैच -65859 रोई -65860 लखा -65861 लगो -65862 लना -65863 लमो -65864 लाओ -65865 लेह -65866 लोः -65867 लोय -65868 वणी -65869 वदु -65870 वधा -65871 वया -65872 वलय -65873 वसर -65874 वह् -65875 विच -65876 वेप -65877 शतो -65878 शमः -65879 शरः -65880 शशा -65881 शाइ -65882 शिण -65883 शीश -65884 शेम -65885 षभः -65886 सगी -65887 सज् -65888 सना -65889 सफल -65890 समो -65891 सया -65892 सास -65893 सिः -65894 सुत -65895 सैः -65896 हाल -65897 हुण -65898 होळ -65899 ांट -65900 ाकः -65901 ागत -65902 ाटे -65903 ाणः -65904 ाबे -65905 ाशू -65906 ासर -65907 ासह -65908 ाऽऽ -65909 िकथ -65910 िगर -65911 िट् -65912 िणि -65913 िनट -65914 िमी -65915 ियो -65916 िर् -65917 ीकद -65918 ीडु -65919 ीणः -65920 ीनो -65921 ीयु -65922 ीरस -65923 ीव् -65924 ुंग -65925 ुंच -65926 ुलर -65927 ूका -65928 ूक् -65929 ूदर -65930 ूनं -65931 ूरं -65932 ूली -65933 ूलू -65934 ृतय -65935 ृषं -65936 ृषा -65937 ॅन् -65938 ॅर् -65939 ॆड् -65940 ेकर -65941 ेके -65942 ेद् -65943 ेनो -65944 ेयु -65945 ेरॉ -65946 ेषे -65947 ैरप -65948 ैरी -65949 ॉजी -65950 ॉरि -65951 ॊति -65952 ॊत् -65953 ोगं -65954 ोटा -65955 ोध् -65956 ोपह -65957 ोऽव -65958 ौरव -65959 ौरा -65960 ौस् -65961 ौहा -65962 ्क् -65963 ्तं -65964 ्वः -65965 ०१३ -65966 ०२२ -65967 ०२३ -65968 ०७६ -65969 ०८१ -65970 ०८६ -65971 १०२ -65972 १२७ -65973 १३४ -65974 १३६ -65975 १३८ -65976 १४१ -65977 १४२ -65978 १४६ -65979 १४७ -65980 १५२ -65981 १५४ -65982 १६२ -65983 १७२ -65984 १७६ -65985 १७८ -65986 १८१ -65987 १८९ -65988 १९१ -65989 २०७ -65990 २१९ -65991 २२६ -65992 २३९ -65993 २४० -65994 २५३ -65995 २५४ -65996 २६१ -65997 २६६ -65998 २६७ -65999 २८१ -66000 २८२ -66001 २८३ -66002 २८८ -66003 २९१ -66004 २९३ -66005 २९४ -66006 ३०३ -66007 ३०४ -66008 ३०६ -66009 ३२१ -66010 ३३८ -66011 ३३९ -66012 ३४९ -66013 ३५१ -66014 ३५२ -66015 ३५८ -66016 ३६५ -66017 ३७४ -66018 ४३२ -66019 ४३९ -66020 ४५५ -66021 ४७६ -66022 ५५८ -66023 ५८५ -66024 ६५० -66025 ७३९ -66026 ७८१ -66027 ७९३ -66028 ८४६ -66029 ८७३ -66030 ८७७ -66031 ८८० -66032 ९०२ -66033 ९१८ -66034 ९२४ -66035 ९२८ -66036 ९४२ -66037 ९४६ -66038 ९४७ -66039 ९४९ -66040 ९६५ -66041 ९८४ -66042 ९८५ -66043 ९९२ -66044 কার -66045 গ্য -66046 তভা -66047 ধান -66048 ন্ম -66049 বিদ -66050 বিধ -66051 ভেম -66052 লিক -66053 াকে -66054 ્રી -66055 த்த -66056 லம் -66057 ில் -66058 ும் -66059 ಂಜು -66060 ಂಟ್ -66061 ಂತಹ -66062 ಕಪಾ -66063 ಕರು -66064 ಕಲೆ -66065 ಕಾಲ -66066 ಗ್ರ -66067 ಚಾರ -66068 ಡಿಗ -66069 ಡಿಯ -66070 ಡುಗ -66071 ಡುವ -66072 ತಿಸ -66073 ದಾರ -66074 ನಿಯ -66075 ಪ್ಯ -66076 ಬಂದ -66077 ಭ್ಯ -66078 ಮೂಡ -66079 ರುಷ -66080 ರ್ಮ -66081 ರ್ಯ -66082 ಲಾಗ -66083 ವಂತ -66084 ವಚನ -66085 ವಾಸ -66086 ಶೇಷ -66087 ಿಕೆ -66088 ಿಗಳ -66089 ಿಗೂ -66090 ಿಸೆ -66091 ೀನ್ -66092 ುಂಬ -66093 ೆಸ್ -66094 ೋಗಿ -66095 ್ರಮ -66096 ್ರೆ -66097 ್ಲೆ -66098 ▁"- -66099 ▁0- -66100 ▁:’ -66101 ▁bg -66102 ▁fm -66103 ▁gn -66104 ▁ib -66105 ▁ox -66106 ▁rh -66107 ▁sq -66108 ▁sô -66109 ▁tv -66110 ▁ug -66111 ▁ul -66112 ▁um -66113 ▁अझ -66114 ▁उध -66115 ▁एअ -66116 ▁एश -66117 ▁ऐश -66118 ▁ऐह -66119 ▁ओर -66120 ▁कॆ -66121 ▁खट -66122 ▁खव -66123 ▁ख़ -66124 ▁ख् -66125 ▁गठ -66126 ▁घै -66127 ▁घ० -66128 ▁झख -66129 ▁झल -66130 ▁झ् -66131 ▁टन -66132 ▁ट् -66133 ▁डं -66134 ▁डय -66135 ▁ढी -66136 ▁थै -66137 ▁थो -66138 ▁धृ -66139 ▁धे -66140 ▁पक -66141 ▁पड -66142 ▁बत -66143 ▁य् -66144 ▁लः -66145 ▁वढ -66146 ▁शङ -66147 ▁षो -66148 ▁सथ -66149 ▁ऽऽ -66150 ▁०४ -66151 ▁জ্ -66152 ▁দু -66153 ▁ভা -66154 ▁মত -66155 ▁মো -66156 ▁সি -66157 ▁সু -66158 ▁হন -66159 ▁સ્ -66160 ▁ಆಚ -66161 ▁ಕನ -66162 ▁ಕೈ -66163 ▁ಜಗ -66164 ▁ಜಿ -66165 ▁ದೊ -66166 ▁ನೆ -66167 ▁ಮೈ -66168 ▁ಮೋ -66169 ▁ವಂ -66170 ▁’। -66171 ...। -66172 /00) -66173 _000 -66174 abha -66175 ache -66176 acid -66177 adas -66178 aged -66179 ager -66180 aign -66181 akos -66182 akot -66183 also -66184 amba -66185 amon -66186 anan -66187 anar -66188 anim -66189 appa -66190 ardo -66191 arez -66192 arin -66193 arum -66194 azoa -66195 bagh -66196 bang -66197 belg -66198 bell -66199 bend -66200 benz -66201 bhim -66202 bomb -66203 chem -66204 cher -66205 chik -66206 chit -66207 coal -66208 cosm -66209 crit -66210 crow -66211 duit -66212 edev -66213 elli -66214 ells -66215 elly -66216 emor -66217 erer -66218 erne -66219 esis -66220 eway -66221 fast -66222 ffer -66223 fied -66224 fish -66225 five -66226 from -66227 furt -66228 gall -66229 gand -66230 garh -66231 gedy -66232 giri -66233 habi -66234 hani -66235 hasi -66236 heim -66237 heri -66238 hetu -66239 hier -66240 hita -66241 hooy -66242 horn -66243 host -66244 hrad -66245 hree -66246 html -66247 hund -66248 hutā -66249 ibil -66250 ibly -66251 icer -66252 icht -66253 ient -66254 iman -66255 imum -66256 inch -66257 inea -66258 inid -66259 inth -66260 ints -66261 iser -66262 isro -66263 itra -66264 ittu -66265 izab -66266 jabi -66267 june -66268 kaas -66269 kham -66270 know -66271 kyot -66272 kāry -66273 leep -66274 libr -66275 liet -66276 ller -66277 look -66278 lung -66279 madh -66280 mark -66281 nett -66282 note -66283 ocha -66284 ogya -66285 olan -66286 onic -66287 opes -66288 opus -66289 ores -66290 pala -66291 pass -66292 pent -66293 pert -66294 phia -66295 plas -66296 pped -66297 quer -66298 rabb -66299 rate -66300 riya -66301 rors -66302 scop -66303 secs -66304 self -66305 sequ -66306 shin -66307 shop -66308 silk -66309 sing -66310 stal -66311 stan -66312 step -66313 tega -66314 term -66315 thān -66316 turm -66317 udra -66318 uled -66319 umān -66320 unct -66321 unny -66322 usht -66323 uted -66324 vert -66325 very -66326 wadi -66327 wang -66328 wise -66329 xing -66330 xtec -66331 yana -66332 zech -66333 zero -66334 zing -66335 āpak -66336 ँश्च -66337 ंशाः -66338 ंसते -66339 अड्व -66340 अतएव -66341 अपरि -66342 अफला -66343 अबनि -66344 अब्द -66345 अर्क -66346 अर्च -66347 अवशः -66348 अश्म -66349 असतः -66350 असुर -66351 आग्र -66352 आम्र -66353 आरुप -66354 आर्ष -66355 आषाढ -66356 इन्ध -66357 इमम् -66358 इलाह -66359 उदाह -66360 उपमा -66361 उपरि -66362 उर्व -66363 उवाच -66364 ऋतोः -66365 एकदा -66366 एतद् -66367 एनम् -66368 एपिस -66369 एल्ल -66370 ऐतरे -66371 ऐराव -66372 ओल्ड -66373 कडपा -66374 कतां -66375 कथास -66376 कदलः -66377 कन्न -66378 कपदे -66379 कमले -66380 करणी -66381 कराल -66382 कलनं -66383 कलाम -66384 कलाय -66385 कवचः -66386 कवित -66387 कव्य -66388 कसार -66389 काक् -66390 काचः -66391 काजी -66392 कातः -66393 कामं -66394 काया -66395 कायि -66396 कारु -66397 कीति -66398 कुतु -66399 कुदि -66400 कूचि -66401 कृषौ -66402 केतः -66403 केरी -66404 कोका -66405 कोचं -66406 कोटक -66407 कोना -66408 क्मे -66409 क्रौ -66410 क्लं -66411 क्वथ -66412 क्वि -66413 क्सी -66414 खंडन -66415 खर्व -66416 खादी -66417 खेले -66418 गगने -66419 गणम् -66420 गणेन -66421 गभीर -66422 गमना -66423 गमम् -66424 गमाः -66425 गमाय -66426 गरेट -66427 गर्ज -66428 गर्त -66429 गर्द -66430 गळनु -66431 गस्त -66432 गामा -66433 गायक -66434 गाली -66435 गिरः -66436 गुरौ -66437 गून् -66438 गूर् -66439 ग्गी -66440 घातो -66441 घोषण -66442 घ्ना -66443 ङ्कण -66444 ङ्घा -66445 चयाः -66446 चरखा -66447 चरैः -66448 चलत् -66449 चालक -66450 चिकः -66451 चिदा -66452 चीन् -66453 चुरी -66454 च्चय -66455 च्यू -66456 छोटी -66457 जनगर -66458 जनता -66459 जनने -66460 जनाथ -66461 जपुर -66462 जम्ब -66463 जयम् -66464 जलचर -66465 जलैः -66466 ज़र् -66467 जिक् -66468 जिल् -66469 जीर् -66470 जुलै -66471 जेंट -66472 जेट् -66473 जैम् -66474 ज्जग -66475 ज्ञि -66476 ज्यै -66477 ञ्चः -66478 टनम् -66479 टरेन -66480 टिट् -66481 टिना -66482 टिबे -66483 टेनि -66484 टेमी -66485 टेषु -66486 टोन् -66487 ट्ज् -66488 डवाल -66489 डाया -66490 डियम -66491 डिसे -66492 डिस् -66493 डीष् -66494 डीसा -66495 डेजा -66496 डेमि -66497 डेयर -66498 ड्का -66499 ड्यु -66500 णामे -66501 णिशः -66502 णीति -66503 णीम् -66504 णुते -66505 णोत् -66506 ण्डू -66507 ण्णं -66508 ण्णी -66509 ण्मा -66510 ण्यौ -66511 तकम् -66512 ततम् -66513 तन्म -66514 तमसः -66515 तमाय -66516 तरां -66517 तराय -66518 तरुः -66519 तरेण -66520 तलम् -66521 तार् -66522 तिमा -66523 तीसं -66524 तुरग -66525 तुळु -66526 तृट् -66527 तेय् -66528 तेर् -66529 तोपे -66530 त्मन -66531 त्रक -66532 थम्ब -66533 थिषु -66534 दगीत -66535 दधति -66536 दनेन -66537 दर्ग -66538 दलीय -66539 दलैः -66540 दाटु -66541 दातु -66542 दादि -66543 दानः -66544 दामः -66545 दामि -66546 दायक -66547 दारः -66548 दिनि -66549 दिरे -66550 दीस् -66551 दृक् -66552 देहं -66553 देहे -66554 दैवत -66555 दोषे -66556 द्यथ -66557 धीने -66558 धूसर -66559 धेनु -66560 ध्यप -66561 नन्त -66562 नन्न -66563 नमाज -66564 नमिव -66565 नयति -66566 नर्थ -66567 नल्ल -66568 नवम् -66569 नागल -66570 नातः -66571 नानक -66572 नानी -66573 नायं -66574 नारा -66575 नाळ् -66576 नावो -66577 नाशो -66578 नासा -66579 नासी -66580 निकं -66581 निकः -66582 निकट -66583 नियर -66584 निरस -66585 नीचं -66586 नीलः -66587 नुसर -66588 नेरु -66589 नेरे -66590 नेवा -66591 नेवे -66592 नैट् -66593 नोतु -66594 नोषि -66595 नौषध -66596 न्ङ् -66597 न्च् -66598 न्ड् -66599 न्दं -66600 न्धो -66601 न्यं -66602 पटना -66603 पठने -66604 पतत् -66605 पदैः -66606 पयति -66607 परकं -66608 परतः -66609 परमः -66610 पराध -66611 परुष -66612 पर्ष -66613 पशुः -66614 पश्व -66615 पाटण -66616 पादक -66617 पादप -66618 पानि -66619 पान् -66620 पाप् -66621 पायः -66622 पायन -66623 पारे -66624 पालक -66625 पिना -66626 पुडा -66627 पुडि -66628 पुळि -66629 पूडि -66630 पूरक -66631 प्पन -66632 प्पय -66633 प्पे -66634 प्लु -66635 फ़न् -66636 फिरे -66637 फिल् -66638 फीन् -66639 फुट् -66640 फैन् -66641 फैलो -66642 फ्फा -66643 फ्री -66644 बध्द -66645 बलिं -66646 बल्स -66647 बह्व -66648 बाकु -66649 बाडी -66650 बादश -66651 बायि -66652 बिने -66653 बिरु -66654 बिसि -66655 बीजा -66656 बेरा -66657 बोधे -66658 बोरे -66659 बोर् -66660 ब्बर -66661 ब्यं -66662 ब्रे -66663 भजन् -66664 भयेन -66665 भरचु -66666 भवाय -66667 भानं -66668 भासा -66669 भीति -66670 भुक् -66671 भुजा -66672 भुवि -66673 भूयो -66674 भृता -66675 भेते -66676 भेरि -66677 भोगे -66678 भ्रु -66679 मथनं -66680 मद्द -66681 मनभि -66682 मनवे -66683 मनसो -66684 मन्न -66685 मयाः -66686 मयीं -66687 मर्म -66688 मलाल -66689 मष्ट -66690 महता -66691 महान -66692 महेत -66693 माजि -66694 मादे -66695 मादौ -66696 मायि -66697 मारः -66698 मालो -66699 मावह -66700 माशु -66701 मिगु -66702 मिरा -66703 मिली -66704 मिश् -66705 मिषं -66706 मुकु -66707 मेंट -66708 मेतः -66709 मेरे -66710 मेली -66711 मेषः -66712 मैका -66713 मैथु -66714 मोदा -66715 मोरु -66716 म्बै -66717 म्म् -66718 म्वः -66719 यञ्च -66720 यन्म -66721 यितृ -66722 युग् -66723 युतौ -66724 युम् -66725 योनौ -66726 योस् -66727 योहो -66728 योऽन -66729 य्यन -66730 रगाव -66731 रजसः -66732 रथवा -66733 रमठः -66734 रमाप -66735 रश्म -66736 रसाह -66737 रागी -66738 रागो -66739 राजि -66740 राजे -66741 राब् -66742 राला -66743 रावल -66744 रास् -66745 रिदम -66746 रिमा -66747 रिमे -66748 रियर -66749 रियल -66750 रीठा -66751 रीसृ -66752 रुग् -66753 रुचे -66754 रुपक -66755 रूपक -66756 रेयं -66757 रोधं -66758 र्के -66759 र्गल -66760 र्गो -66761 र्गौ -66762 र्चि -66763 र्जै -66764 र्टल -66765 र्णन -66766 र्दा -66767 र्धः -66768 र्धन -66769 र्पो -66770 र्मं -66771 र्मम -66772 र्यौ -66773 र्षु -66774 लज्ज -66775 लयतः -66776 लवणा -66777 लाडु -66778 लाभे -66779 लामा -66780 लिडे -66781 लिपे -66782 लिपौ -66783 लियन -66784 लियु -66785 लीधर -66786 लीनः -66787 लूकु -66788 लूरे -66789 लेतु -66790 लेतै -66791 लेहे -66792 लोट् -66793 लोवा -66794 लोहा -66795 ल्का -66796 ल्चि -66797 ल्पु -66798 ल्फ् -66799 ल्मु -66800 ल्ल् -66801 ल्हौ -66802 ळैयं -66803 ळ्ळे -66804 वगाह -66805 वधम् -66806 वधाय -66807 वयसः -66808 वर्प -66809 वशाः -66810 वसाद -66811 वसुः -66812 वाचि -66813 वाचो -66814 वाडे -66815 वापी -66816 वामा -66817 वास् -66818 विकस -66819 विठल -66820 विता -66821 विदा -66822 विदि -66823 विदे -66824 विमल -66825 विवृ -66826 विषं -66827 विषी -66828 विसृ -66829 विस् -66830 वीरो -66831 वुदु -66832 वृते -66833 वृत् -66834 वेनि -66835 वेब् -66836 वेरि -66837 वेषे -66838 वैट् -66839 वैफल -66840 व्रज -66841 व्वा -66842 शतघ् -66843 शतम् -66844 शतां -66845 शतैः -66846 शनम् -66847 शनेन -66848 शरथि -66849 शाकल -66850 शाहः -66851 शिखा -66852 शिवन -66853 शिवस -66854 शीलौ -66855 शूलः -66856 शेड् -66857 शेषे -66858 शोकः -66859 शोथः -66860 श्छि -66861 श्नु -66862 श्यः -66863 श्वि -66864 षीम् -66865 ष्कु -66866 ष्टक -66867 ष्णी -66868 संगे -66869 सनभो -66870 सपुर -66871 सभया -66872 समनु -66873 समाध -66874 सराई -66875 साधक -66876 साधि -66877 सिड् -66878 सिपी -66879 सिहः -66880 सीयं -66881 सुतः -66882 सूरः -66883 सेटि -66884 सेरि -66885 सेवन -66886 सोन् -66887 स्तू -66888 स्थी -66889 स्ना -66890 स्पै -66891 स्यः -66892 स्रं -66893 स्वे -66894 हजार -66895 हनम् -66896 हरत् -66897 हर्ब -66898 हल्व -66899 हाडि -66900 हानी -66901 हारन -66902 हाल् -66903 हृति -66904 हृदि -66905 हेच् -66906 हेतू -66907 ह्नव -66908 ह्नु -66909 ह्या -66910 ऽग्र -66911 ऽस्म -66912 ांके -66913 ांस् -66914 ागतः -66915 ाट्ट -66916 ाणोः -66917 ातकी -66918 ातम् -66919 ात्य -66920 ादर् -66921 ानस् -66922 ानाद -66923 ानुस -66924 ान्थ -66925 ापाक -66926 ापाद -66927 ाबार -66928 ाबिय -66929 ामयः -66930 ामिन -66931 ायकं -66932 ायमा -66933 ारन् -66934 ारपु -66935 ारल् -66936 ाराघ -66937 ारुप -66938 ार्च -66939 ावकं -66940 ावतः -66941 ावधू -66942 ावनी -66943 ासमु -66944 ासरी -66945 ासील -66946 िकीट -66947 िकोट -66948 ितमे -66949 ितयं -66950 ितरु -66951 िलाः -66952 ीकाः -66953 ीतीः -66954 ीतीर -66955 ीत्व -66956 ीनार -66957 ीपर् -66958 ीयर् -66959 ीयसी -66960 ीयाव -66961 ीवनं -66962 ुतीय -66963 ुमपि -66964 ुरयं -66965 ुरेण -66966 ुर्य -66967 ुश्च -66968 ूंषि -66969 ूटम् -66970 ूभाई -66971 ूरतः -66972 ूराम -66973 ृगेव -66974 ृच्छ -66975 ृष्य -66976 ेतरा -66977 ेतरो -66978 ेद्व -66979 ेनाम -66980 ेयाय -66981 ेय्य -66982 ेषेण -66983 ैकां -66984 ैरनु -66985 ैर्घ -66986 ैर्भ -66987 ैवेद -66988 ोद्व -66989 ोधनं -66990 ोपरम -66991 ोपलः -66992 ोपीय -66993 ोप्प -66994 ोलन् -66995 ोऽनि -66996 ोऽनू -66997 ्तम् -66998 ्तर् -66999 ्नाथ -67000 ्यकं -67001 ्रका -67002 ्राड -67003 ्वैव -67004 १००४ -67005 १०७९ -67006 १६१० -67007 १७५६ -67008 १७५७ -67009 १८०७ -67010 १८७२ -67011 १८७९ -67012 १८८५ -67013 १८९३ -67014 १८९६ -67015 १९०१ -67016 १९१० -67017 १९१२ -67018 १९१३ -67019 १९१४ -67020 १९२७ -67021 १९४३ -67022 १९८३ -67023 কাতা -67024 লায় -67025 ায়ক -67026 িত্ব -67027 ুদ্ধ -67028 ্লোল -67029 ્રસ્ -67030 ಂಬರ್ -67031 ಕರಿಸ -67032 ಕ್ಕಿ -67033 ಗುರು -67034 ಜಾಲಿ -67035 ಟಾಗೋ -67036 ತೆಗೆ -67037 ದ್ದು -67038 ನಾನು -67039 ನಾಯಕ -67040 ನಿಂದ -67041 ನಿಗೆ -67042 ರಿಂದ -67043 ರ್ಡ್ -67044 ಲ್ಸ್ -67045 ಸ್ಥಿ -67046 ಾನಪದ -67047 ಾರತಿ -67048 ಾರ್ಯ -67049 ಿಕೆಯ -67050 ೀತಿಯ -67051 ೀರಿದ -67052 ೂರ್ಯ -67053 ೇರಿಕ -67054 ೊಬ್ಬ -67055 ṭānt -67056 ▁''. -67057 ▁ago -67058 ▁aks -67059 ▁alv -67060 ▁aps -67061 ▁arc -67062 ▁arm -67063 ▁bab -67064 ▁bik -67065 ▁bip -67066 ▁ble -67067 ▁cab -67068 ▁cad -67069 ▁cas -67070 ▁chô -67071 ▁cit -67072 ▁dal -67073 ▁dha -67074 ▁dra -67075 ▁eat -67076 ▁egg -67077 ▁ehr -67078 ▁eth -67079 ▁fan -67080 ▁fit -67081 ▁flo -67082 ▁flu -67083 ▁fly -67084 ▁gad -67085 ▁gaz -67086 ▁gok -67087 ▁gom -67088 ▁got -67089 ▁hai -67090 ▁hib -67091 ▁hrs -67092 ▁hub -67093 ▁hue -67094 ▁hur -67095 ▁icr -67096 ▁ira -67097 ▁ire -67098 ▁irs -67099 ▁ist -67100 ▁jat -67101 ▁kak -67102 ▁kaz -67103 ▁kel -67104 ▁ker -67105 ▁kun -67106 ▁kut -67107 ▁kya -67108 ▁lax -67109 ▁les -67110 ▁lib -67111 ▁lis -67112 ▁liv -67113 ▁los -67114 ▁luz -67115 ▁mcc -67116 ▁mes -67117 ▁mom -67118 ▁nad -67119 ▁nal -67120 ▁nam -67121 ▁naz -67122 ▁pas -67123 ▁pen -67124 ▁pul -67125 ▁put -67126 ▁rav -67127 ▁rev -67128 ▁run -67129 ▁say -67130 ▁seg -67131 ▁ses -67132 ▁taj -67133 ▁tar -67134 ▁tet -67135 ▁tex -67136 ▁too -67137 ▁tor -67138 ▁tus -67139 ▁tut -67140 ▁unc -67141 ▁vel -67142 ▁wol -67143 ▁yam -67144 ▁āry -67145 ▁अकि -67146 ▁अखा -67147 ▁अनय -67148 ▁अफझ -67149 ▁अफ़ -67150 ▁अफी -67151 ▁अभु -67152 ▁अलग -67153 ▁अवर -67154 ▁अहर -67155 ▁आंत -67156 ▁आडि -67157 ▁आणि -67158 ▁आती -67159 ▁आबि -67160 ▁आलय -67161 ▁आवस -67162 ▁आसं -67163 ▁आसे -67164 ▁इक् -67165 ▁इडा -67166 ▁इद् -67167 ▁इमा -67168 ▁इयम -67169 ▁इरा -67170 ▁ईव् -67171 ▁उदु -67172 ▁उना -67173 ▁उपम -67174 ▁ऊधम -67175 ▁एट् -67176 ▁एत् -67177 ▁एथे -67178 ▁ऐकम -67179 ▁ऐटि -67180 ▁ऐर् -67181 ▁ओडव -67182 ▁ओढव -67183 ▁ओदन -67184 ▁ओर् -67185 ▁औसा -67186 ▁कडि -67187 ▁करज -67188 ▁कवल -67189 ▁कात -67190 ▁काह -67191 ▁कित -67192 ▁कुण -67193 ▁कैक -67194 ▁कैन -67195 ▁कैस -67196 ▁कोइ -67197 ▁कौन -67198 ▁खगव -67199 ▁खलि -67200 ▁खाम -67201 ▁खार -67202 ▁ख्य -67203 ▁गंग -67204 ▁गजा -67205 ▁गझल -67206 ▁गाब -67207 ▁गेल -67208 ▁गैस -67209 ▁गोन -67210 ▁ग्व -67211 ▁घञि -67212 ▁घटि -67213 ▁घनः -67214 ▁घनो -67215 ▁चमस -67216 ▁चव् -67217 ▁चाड -67218 ▁चाऽ -67219 ▁चीफ -67220 ▁चुर -67221 ▁चूत -67222 ▁चेक -67223 ▁चैन -67224 ▁चैल -67225 ▁चोष -67226 ▁चौड -67227 ▁छलं -67228 ▁छोड -67229 ▁जका -67230 ▁जगर -67231 ▁जतु -67232 ▁जनो -67233 ▁जपः -67234 ▁जब् -67235 ▁जमन -67236 ▁जरद -67237 ▁जलद -67238 ▁जव् -67239 ▁जहर -67240 ▁ज़ि -67241 ▁ज़े -67242 ▁जां -67243 ▁जाट -67244 ▁जीन -67245 ▁जुट -67246 ▁जुन -67247 ▁जुल -67248 ▁जेष -67249 ▁टों -67250 ▁टोप -67251 ▁डबो -67252 ▁डाह -67253 ▁डिम -67254 ▁डीप -67255 ▁डुम -67256 ▁डेड -67257 ▁डेह -67258 ▁ण्व -67259 ▁ततं -67260 ▁तदप -67261 ▁तदव -67262 ▁तमस -67263 ▁तरी -67264 ▁तलग -67265 ▁तवल -67266 ▁तूप -67267 ▁तेव -67268 ▁तैर -67269 ▁तोट -67270 ▁तोय -67271 ▁तोष -67272 ▁त्स -67273 ▁थार -67274 ▁थिय -67275 ▁दमण -67276 ▁दाश -67277 ▁दिए -67278 ▁दीग -67279 ▁दुख -67280 ▁दृष -67281 ▁देन -67282 ▁देय -67283 ▁दैह -67284 ▁दोर -67285 ▁धनन -67286 ▁नदः -67287 ▁नभः -67288 ▁नलं -67289 ▁नाऽ -67290 ▁नुद -67291 ▁नूप -67292 ▁नेच -67293 ▁नैऋ -67294 ▁नोह -67295 ▁पठि -67296 ▁पथे -67297 ▁पल् -67298 ▁पशो -67299 ▁पस् -67300 ▁पहु -67301 ▁पीय -67302 ▁पुत -67303 ▁पैल -67304 ▁पोट -67305 ▁पोप -67306 ▁फकी -67307 ▁फणि -67308 ▁फली -67309 ▁फ़ो -67310 ▁फाउ -67311 ▁फाल -67312 ▁फोर -67313 ▁बकः -67314 ▁बदर -67315 ▁बरा -67316 ▁बाट -67317 ▁बान -67318 ▁बाप -67319 ▁बाय -67320 ▁बिन -67321 ▁बेड -67322 ▁बोट -67323 ▁बोड -67324 ▁भवः -67325 ▁भाज -67326 ▁भिम -67327 ▁भिष -67328 ▁भेष -67329 ▁मक् -67330 ▁मघो -67331 ▁मठं -67332 ▁मदः -67333 ▁मदो -67334 ▁मरक -67335 ▁मरे -67336 ▁मलै -67337 ▁मवु -67338 ▁मसू -67339 ▁महः -67340 ▁माई -67341 ▁माष -67342 ▁मिख -67343 ▁मिर -67344 ▁मिष -67345 ▁मूळ -67346 ▁मोट -67347 ▁मोस -67348 ▁मौर -67349 ▁यदन -67350 ▁यदव -67351 ▁यदी -67352 ▁यन् -67353 ▁यमं -67354 ▁ययो -67355 ▁यश् -67356 ▁यस् -67357 ▁यही -67358 ▁युथ -67359 ▁यूर -67360 ▁रङग -67361 ▁रमो -67362 ▁रवं -67363 ▁रसौ -67364 ▁रुह -67365 ▁रेन -67366 ▁लघौ -67367 ▁लाइ -67368 ▁लाख -67369 ▁लाढ -67370 ▁लान -67371 ▁लास -67372 ▁लिक -67373 ▁लिड -67374 ▁लिव -67375 ▁लीग -67376 ▁लुई -67377 ▁लेक -67378 ▁लोण -67379 ▁वडि -67380 ▁वनु -67381 ▁वमन -67382 ▁वरो -67383 ▁वलभ -67384 ▁वसई -67385 ▁वसि -67386 ▁वाऽ -67387 ▁वैड -67388 ▁वोख -67389 ▁शते -67390 ▁शनी -67391 ▁शपथ -67392 ▁शेव -67393 ▁शोल -67394 ▁संप -67395 ▁संब -67396 ▁संल -67397 ▁संव -67398 ▁सदर -67399 ▁सनक -67400 ▁सवण -67401 ▁साग -67402 ▁सान -67403 ▁सोज -67404 ▁सौध -67405 ▁हतं -67406 ▁हरण -67407 ▁हळे -67408 ▁हुत -67409 ▁१२३ -67410 ▁१८१ -67411 ▁२१२ -67412 ▁२२० -67413 ▁२२६ -67414 ▁२२८ -67415 ▁२३१ -67416 ▁२३६ -67417 ▁२५३ -67418 ▁२६१ -67419 ▁२६७ -67420 ▁२८८ -67421 ▁२९१ -67422 ▁२९३ -67423 ▁३०३ -67424 ▁३०७ -67425 ▁३३० -67426 ▁३४१ -67427 ▁३४३ -67428 ▁३४४ -67429 ▁३४७ -67430 ▁३५६ -67431 ▁३६३ -67432 ▁३६४ -67433 ▁३६५ -67434 ▁३७४ -67435 ▁३७५ -67436 ▁३९१ -67437 ▁३९३ -67438 ▁३९९ -67439 ▁४१५ -67440 ▁४२० -67441 ▁५०१ -67442 ▁५२० -67443 ▁५३१ -67444 ▁५४० -67445 ▁५८२ -67446 ▁६०२ -67447 ▁६१० -67448 ▁६४६ -67449 ▁६४८ -67450 ▁६५१ -67451 ▁६६० -67452 ▁७कि -67453 ▁७४० -67454 ▁७८८ -67455 ▁८२६ -67456 ▁८७० -67457 ▁९२७ -67458 ▁९७२ -67459 ▁গ্র -67460 ▁পরি -67461 ▁বলে -67462 ▁ভ্র -67463 ▁শুভ -67464 ▁તાર -67465 ▁ಅವಧ -67466 ▁ಅವು -67467 ▁ಕಥೆ -67468 ▁ಜನರ -67469 ▁ತೊಡ -67470 ▁ದಾಸ -67471 ▁ನೆಯ -67472 ▁ಬಹು -67473 ▁ರೂಪ -67474 ▁ವಿಕ -67475 ▁ವಿದ -67476 '','' -67477 0.00) -67478 00.00 -67479 about -67480 acock -67481 agpur -67482 aluru -67483 amaic -67484 ambul -67485 anand -67486 ancer -67487 anian -67488 annah -67489 anned -67490 annes -67491 arika -67492 astra -67493 athas -67494 atyak -67495 audio -67496 avagu -67497 bafta -67498 being -67499 belur -67500 billi -67501 books -67502 broad -67503 brown -67504 buddh -67505 build -67506 built -67507 canal -67508 chair -67509 chess -67510 child -67511 cobra -67512 david -67513 early -67514 edias -67515 ellae -67516 emple -67517 enary -67518 endon -67519 ening -67520 enner -67521 ented -67522 eties -67523 etime -67524 eware -67525 final -67526 flies -67527 front -67528 gerow -67529 gourd -67530 huang -67531 ifera -67532 ijing -67533 ikhil -67534 image -67535 inath -67536 indra -67537 inity -67538 iques -67539 ische -67540 iscus -67541 isted -67542 itary -67543 itial -67544 itude -67545 japan -67546 javur -67547 kanta -67548 khand -67549 kyoto -67550 kāvya -67551 lickr -67552 marie -67553 matim -67554 matra -67555 metre -67556 metry -67557 mohan -67558 month -67559 obact -67560 onder -67561 onent -67562 onymi -67563 opher -67564 osity -67565 oteca -67566 otype -67567 paint -67568 pared -67569 plete -67570 pneum -67571 point -67572 quiry -67573 racle -67574 ragav -67575 ready -67576 redit -67577 reece -67578 renal -67579 riday -67580 river -67581 roman -67582 ropri -67583 savad -67584 seats -67585 shana -67586 short -67587 songs -67588 swami -67589 title -67590 trade -67591 ughly -67592 ulate -67593 ulder -67594 usion -67595 utter -67596 venue -67597 venus -67598 verse -67599 video -67600 vijay -67601 vyāpt -67602 wheel -67603 yanna -67604 yghur -67605 ंशेषु -67606 ंहिता -67607 ःकरणं -67608 अकाली -67609 अक्षय -67610 अङ्गु -67611 अचित् -67612 अजमेर -67613 अतिथि -67614 अत्रि -67615 अदिति -67616 अशोकः -67617 अस्थि -67618 आंग्ल -67619 आगच्छ -67620 आधारः -67621 आयोगः -67622 आरम्भ -67623 आर्ट् -67624 आर्यन -67625 आवारा -67626 इच्छा -67627 इड्लि -67628 इण्डो -67629 इत्थं -67630 इत्ये -67631 उण्ड् -67632 उपनगर -67633 उपवास -67634 एकस्य -67635 एड्स् -67636 एतयोः -67637 एताम् -67638 एर्ना -67639 ओडेयर -67640 कत्वे -67641 कदापि -67642 कपिला -67643 कम्पा -67644 करणाः -67645 करवट् -67646 करहित -67647 कर्णी -67648 कर्तन -67649 कर्मे -67650 कर्षक -67651 कलस्य -67652 कलहेन -67653 कायम् -67654 कायां -67655 कारकत -67656 कावने -67657 काश्य -67658 किङ्ग -67659 कुमटा -67660 कुशान -67661 कूपाः -67662 कृषिं -67663 केतोः -67664 केनरा -67665 केनेथ -67666 कोडगु -67667 कोलका -67668 कोलार -67669 कोल्ह -67670 कोशाः -67671 कोषाः -67672 क्ट्र -67673 क्यम् -67674 क्येन -67675 क्रुः -67676 क्षता -67677 खम्बा -67678 खालसा -67679 खियों -67680 ख्युः -67681 गङ्गं -67682 गणनया -67683 गणिते -67684 गणेषु -67685 गद्दे -67686 गन्धः -67687 गर्ते -67688 गलस्य -67689 गाथां -67690 गिरयः -67691 गुणगण -67692 गृध्र -67693 गृहणि -67694 गोनिय -67695 गोलिक -67696 ग्गर् -67697 ग्भिः -67698 ग्रफि -67699 ग्रास -67700 ग्लिश -67701 घनस्य -67702 घाताः -67703 घृतम् -67704 घोषेण -67705 ङिक्त -67706 ङ्कां -67707 ङ्केन -67708 ङ्गता -67709 ङ्गर् -67710 ङ्गलु -67711 ङ्गले -67712 ङ्गुः -67713 ङ्गेन -67714 चम्पा -67715 चरिता -67716 चार्ड -67717 चिगन् -67718 चुरल् -67719 च्चैः -67720 च्छवी -67721 च्छास -67722 च्छिल -67723 छर्दि -67724 छायां -67725 छेदनं -67726 जनमेज -67727 जनिर् -67728 जन्मः -67729 जबायी -67730 जलमेव -67731 ज़ार् -67732 ज़िल् -67733 जागरण -67734 जापान -67735 जिगीष -67736 जिबुर -67737 जिराव -67738 जिल्ल -67739 जिल्ह -67740 जुराम -67741 ज्येत -67742 झाबाद -67743 ञ्चर् -67744 ञ्जनः -67745 ञ्जन् -67746 ञ्जरा -67747 ञ्जली -67748 ञ्जसा -67749 टरिना -67750 टलैंड -67751 टेसरी -67752 ट्यूट -67753 ट्रस् -67754 डर्न् -67755 डलस्य -67756 डाक्ट -67757 डुराइ -67758 डोरम् -67759 ड्डार -67760 ड्यम् -67761 ड्याः -67762 ढ्यम् -67763 णरुपं -67764 णाश्च -67765 णीष्व -67766 ण्डकं -67767 ण्डिः -67768 तनूरु -67769 तमिति -67770 तापेन -67771 ताप्त -67772 ताभिः -67773 तारूप -67774 तालुक -67775 तिकाः -67776 तिथेः -67777 तिरीय -67778 तिरुव -67779 तिलका -67780 तिशयः -67781 तुर्क -67782 तुवाय -67783 त्तत् -67784 त्तथा -67785 त्तमो -67786 त्ताप -67787 त्तिक -67788 त्तिस -67789 त्तुर -67790 त्तूर -67791 त्त्य -67792 त्थम् -67793 त्यतः -67794 त्यया -67795 त्यान -67796 त्येक -67797 त्रुट -67798 त्रैः -67799 त्रोः -67800 त्वेव -67801 त्वेऽ -67802 त्स्न -67803 दण्डी -67804 दण्डे -67805 दत्तं -67806 दत्ता -67807 दधिका -67808 दन्यः -67809 दम्भि -67810 दशहरा -67811 दांयू -67812 दाख्य -67813 दायुः -67814 दाहृत -67815 दिग्ग -67816 दिन्द -67817 दिशां -67818 दीपाः -67819 दीपेन -67820 दुर्म -67821 दूरेण -67822 दूर्व -67823 देव्य -67824 दोषम् -67825 द्गृह -67826 द्दशः -67827 द्दार -67828 द्भवं -67829 द्भेद -67830 द्रुम -67831 द्रूप -67832 द्रेख -67833 धत्ते -67834 धनादि -67835 धन्या -67836 धर्मौ -67837 धानां -67838 धावकः -67839 धिभिः -67840 धिवेश -67841 धिष्ण -67842 धीशाः -67843 नगस्य -67844 नपराः -67845 नरताः -67846 नवोदय -67847 नस्या -67848 नागर् -67849 नादिः -67850 नान्त -67851 नामधे -67852 नामनी -67853 नामाव -67854 नायकं -67855 नालजी -67856 नावधौ -67857 नासतो -67858 निकाय -67859 निकोड -67860 निभाः -67861 निम्ब -67862 नियन् -67863 निर्घ -67864 नीतयः -67865 नीतिं -67866 नीयता -67867 नेतुः -67868 नैरपि -67869 नोक्त -67870 न्तान -67871 न्तिः -67872 न्तीव -67873 न्तुर -67874 न्तेन -67875 न्दरी -67876 न्दवं -67877 न्नेन -67878 न्वन् -67879 न्वयः -67880 पटस्य -67881 पटेलः -67882 पतन्त -67883 पदव्य -67884 पद्मे -67885 पन्थि -67886 पयादि -67887 परमाण -67888 परशुः -67889 परिधि -67890 पर्ति -67891 पर्यु -67892 पाटिः -67893 पाट्य -67894 पाठम् -67895 पादने -67896 पादिक -67897 पानीय -67898 पापैः -67899 पावनी -67900 पाश्च -67901 पिपास -67902 पिशित -67903 पिष्य -67904 पुट्ट -67905 पूजकः -67906 पेटिक -67907 पेपर् -67908 प्पल् -67909 प्यनु -67910 प्रचय -67911 प्रचु -67912 प्रणय -67913 प्रभू -67914 प्रमो -67915 प्रशम -67916 प्रसव -67917 प्रात -67918 प्रीक -67919 फर्ड् -67920 फलकम् -67921 फलकेन -67922 फ़ेसर -67923 बङ्की -67924 बजकशि -67925 बरमती -67926 बलराम -67927 बसदिः -67928 बहिर् -67929 बहुधा -67930 बाल्य -67931 बाहुं -67932 बिखरे -67933 बेस्ट -67934 बोर्ड -67935 ब्दतः -67936 भक्षक -67937 भगवते -67938 भङ्गे -67939 भटस्य -67940 भरितं -67941 भर्तृ -67942 भवेषु -67943 भाकरी -67944 भागयो -67945 भागाय -67946 भारति -67947 भाषीय -67948 भास्व -67949 भिनयं -67950 भिनयः -67951 भिनये -67952 भिमुख -67953 भिरपि -67954 भिर्ज -67955 भिर्न -67956 भिर्भ -67957 भीर्य -67958 भूमये -67959 भूमयो -67960 भूम्य -67961 भेदैः -67962 भेद्य -67963 भ्योः -67964 भ्राम -67965 मकारि -67966 मखिलं -67967 मग्नि -67968 मङ्गं -67969 मण्डु -67970 मत्वा -67971 मधुना -67972 मध्या -67973 मन्तर -67974 मन्थः -67975 मन्ये -67976 मपीदं -67977 मय्या -67978 मरीचं -67979 मर्थं -67980 मवरोध -67981 मसङ्ग -67982 मसस्य -67983 महम्म -67984 महापु -67985 मातार -67986 मान्व -67987 माप्त -67988 मायेव -67989 मारुम -67990 मारूढ -67991 मारूप -67992 मार्य -67993 मालया -67994 मासाद -67995 मास्क -67996 मिनस् -67997 मिनार -67998 मिर्च -67999 मिेते -68000 मुखता -68001 मुञ्च -68002 मुदित -68003 मुध्द -68004 मुनये -68005 मुपनि -68006 मुपरि -68007 मुल्ल -68008 मूर्ख -68009 मूर्त -68010 मृतम् -68011 मेवाड -68012 म्बनं -68013 म्बेन -68014 म्भनं -68015 म्मम् -68016 म्मया -68017 यक्ष् -68018 यज्ञे -68019 यमस्य -68020 यर्स् -68021 यवनाः -68022 यस्ते -68023 यामत् -68024 योगतः -68025 योगिन -68026 योरेक -68027 रक्ते -68028 रचनाय -68029 रणेषु -68030 रतस्य -68031 रतिलक -68032 रमितः -68033 रलैंड -68034 रसप्त -68035 रसिकः -68036 रहितौ -68037 रागिण -68038 राणाम -68039 राण्य -68040 रामजी -68041 रायणे -68042 रायेन -68043 राल्ड -68044 रावति -68045 रिणाम -68046 रितुं -68047 रियर् -68048 रेस्ट -68049 रोगेन -68050 र्गति -68051 र्चिक -68052 र्णेन -68053 र्णैः -68054 र्तला -68055 र्तृह -68056 र्थ्य -68057 र्दनं -68058 र्धाम -68059 र्धेन -68060 र्नैव -68061 र्पति -68062 र्पेट -68063 र्मणः -68064 र्माप -68065 र्लख् -68066 र्वतः -68067 र्वन् -68068 र्शने -68069 लब्धा -68070 लमोवा -68071 लम्बा -68072 लम्भे -68073 लयात् -68074 लवाडा -68075 लषाही -68076 लाकाश -68077 लाबाद -68078 लाभिः -68079 लावदर -68080 लाहौर -68081 लिह्य -68082 लुचरण -68083 लेखनं -68084 लोपाद -68085 लोऽपि -68086 ल्डनर -68087 ळिगेय -68088 ळ्ळपक -68089 वकाशं -68090 वगन्त -68091 वततार -68092 वतारा -68093 वत्या -68094 वत्सः -68095 वधस्य -68096 वनिका -68097 वन्तो -68098 वल्या -68099 वश्या -68100 वसरत् -68101 वसिता -68102 वस्तू -68103 वहारः -68104 वाचकं -68105 वाधार -68106 वानसि -68107 वासन् -68108 वाहकः -68109 विकसन -68110 विजय् -68111 विजेत -68112 विठलः -68113 विदार -68114 विधुर -68115 विधैः -68116 विनयं -68117 विन्ध -68118 विभाव -68119 विरूढ -68120 विशन् -68121 विषन् -68122 विषयम -68123 वृश्च -68124 वेदम् -68125 वेदैः -68126 वैपरी -68127 वैरस् -68128 व्योः -68129 व्रतम -68130 शक्तौ -68131 शङ्खं -68132 शतकीय -68133 शतस्य -68134 शब्दे -68135 शमनम् -68136 शयात् -68137 शर्कर -68138 शाखां -68139 शामकः -68140 शासनः -68141 शियल् -68142 शिवम् -68143 शिशिर -68144 शुनम् -68145 शेरते -68146 शेषम् -68147 शैत्य -68148 शोधकः -68149 शोधनं -68150 शोभते -68151 शौर्य -68152 श्चरम -68153 श्रमण -68154 श्रीह -68155 श्वरे -68156 षष्ठे -68157 षायां -68158 षिभिः -68159 ष्टुव -68160 संशयं -68161 संसदः -68162 सङ्कर -68163 सङ्खा -68164 सङ्घं -68165 सञ्जी -68166 सत्ति -68167 सदृशा -68168 सद्यो -68169 सन्स् -68170 सफेद् -68171 सभयोः -68172 समासे -68173 सम्पद -68174 सर्पे -68175 सर्व् -68176 सर्षप -68177 सवन्य -68178 सशक्त -68179 सिंहो -68180 सिएशन -68181 सिलिक -68182 सिष्ट -68183 सीसस् -68184 सुधां -68185 सूनुः -68186 सेण्ट -68187 सेन्ट -68188 सेवास -68189 सोपान -68190 सोऽयं -68191 सौभाग -68192 स्टाक -68193 स्तिं -68194 स्तिथ -68195 स्पिन -68196 स्माक -68197 स्वरं -68198 स्वरौ -68199 स्वीक -68200 स्वेद -68201 स्वेव -68202 हंसम् -68203 हल्ली -68204 हवेली -68205 हस्तो -68206 हाउस् -68207 हार्ड -68208 हीनता -68209 हुताश -68210 हृत्य -68211 ह्नुव -68212 ऽधिकं -68213 ऽपसार -68214 ऽप्या -68215 ऽर्थे -68216 ऽवस्थ -68217 ऽस्मि -68218 ांग्ल -68219 ांशम् -68220 ांस्त -68221 ाकदमी -68222 ाकृति -68223 ाक्षर -68224 ाख्यं -68225 ागपुर -68226 ागिरि -68227 ाचार् -68228 ाटकम् -68229 ाणीति -68230 ातीतः -68231 ादधिक -68232 ादिका -68233 ादिग् -68234 ादिनः -68235 ादिने -68236 ादिया -68237 ादुर् -68238 ाद्यु -68239 ाधिपं -68240 ाधीशः -68241 ानगती -68242 ानतरं -68243 ानयतु -68244 ानयनं -68245 ानिधि -68246 ानिश् -68247 ानुवा -68248 ानेतृ -68249 ान्तो -68250 ान्द् -68251 ान्यः -68252 ापणम् -68253 ापयन् -68254 ापाठः -68255 ाप्या -68256 ामहम् -68257 ामहल् -68258 ामिनी -68259 ामुखी -68260 ामूर् -68261 ाम्लं -68262 ायनीय -68263 ायमान -68264 ायामत -68265 ायिन् -68266 ायुतः -68267 ारकम् -68268 ारसिक -68269 ाराजः -68270 ाराणि -68271 ारूढा -68272 ारूढो -68273 ारोही -68274 ार्षे -68275 ार्हः -68276 ालङ्क -68277 ालजपत -68278 ालिका -68279 ालेमी -68280 ावधिं -68281 ावयति -68282 ावरेण -68283 ावर्ष -68284 ावसरः -68285 ावसान -68286 ावृतं -68287 ासत्त -68288 ासदृश -68289 ासनेन -68290 ासन्न -68291 ासपुर -68292 ासम्प -68293 ासुरं -68294 ाहारे -68295 िकयाः -68296 िकासः -68297 िकीति -68298 िणश्च -68299 ितमपि -68300 ितरेण -68301 ितवत् -68302 ितस्म -68303 ित्यै -68304 िनगरं -68305 िन्यै -68306 िन्यो -68307 ीकुलम -68308 ीचन्द -68309 ीदेयु -68310 ीयरेल -68311 ीवेति -68312 ुकामः -68313 ुक्ते -68314 ुद्धः -68315 ुरेवं -68316 ूत्तम -68317 ूर्णं -68318 ूलार् -68319 ूषस्य -68320 ेतभीः -68321 ेनकल् -68322 ेनिक् -68323 ेनियं -68324 ेयान् -68325 ेश्वो -68326 ेषयत् -68327 ैकादश -68328 ैभ्यो -68329 ैयार् -68330 ैर्वा -68331 ैवाहं -68332 ोक्ता -68333 ोक्ते -68334 ोचनम् -68335 ोत्कट -68336 ोदयम् -68337 ोपकार -68338 ोपमम् -68339 ोपरति -68340 ोपवेश -68341 ोपायं -68342 ोपेतः -68343 ोरस्य -68344 ोर्वि -68345 ोष्णः -68346 ोष्णा -68347 ोहिणी -68348 ोऽतीत -68349 ोऽतीव -68350 ोऽथवा -68351 ोऽधिक -68352 ौद्भि -68353 ्यग्र -68354 ्यतेऽ -68355 ्यत्व -68356 ्यमाण -68357 ्याड् -68358 ्यार् -68359 ्येनं -68360 ्रधिः -68361 ्रिन् -68362 ्र्वर -68363 ्वेनि -68364 খ্যাত -68365 বামার -68366 ્યક્ત -68367 ಂದಿಗೂ -68368 ಕನ್ನಡ -68369 ಗಳಿಂದ -68370 ದರ್ಶನ -68371 ಬಹುದು -68372 ಸಿದ್ಧ -68373 ಾನಿಶ್ -68374 ಾರ್ಡ್ -68375 ುತ್ತಾ -68376 ೋತ್ಸವ -68377 ್ಲೆಟಿ -68378 ṭānta -68379 ▁(00) -68380 ▁0.0) -68381 ▁:::• -68382 ▁abul -68383 ▁acad -68384 ▁amma -68385 ▁anom -68386 ▁arri -68387 ▁atom -68388 ▁auto -68389 ▁aver -68390 ▁awar -68391 ▁azad -68392 ▁bell -68393 ▁bord -68394 ▁bund -68395 ▁burn -68396 ▁cher -68397 ▁ches -68398 ▁chin -68399 ▁dark -68400 ▁deal -68401 ▁decl -68402 ▁deer -68403 ▁dens -68404 ▁dike -68405 ▁dipl -68406 ▁erdg -68407 ▁eval -68408 ▁fair -68409 ▁fame -68410 ▁fann -68411 ▁fine -68412 ▁flat -68413 ▁foen -68414 ▁fran -68415 ▁fulf -68416 ▁hard -68417 ▁holy -68418 ▁hund -68419 ▁huss -68420 ▁hydr -68421 ▁indo -68422 ▁insp -68423 ▁jaya -68424 ▁kach -68425 ▁kali -68426 ▁kaly -68427 ▁kidd -68428 ▁kāry -68429 ▁lack -68430 ▁laws -68431 ▁lipi -68432 ▁loan -68433 ▁mach -68434 ▁male -68435 ▁marx -68436 ▁maya -68437 ▁mell -68438 ▁meta -68439 ▁mira -68440 ▁mith -68441 ▁mont -68442 ▁much -68443 ▁nirn -68444 ▁niss -68445 ▁nose -68446 ▁odia -68447 ▁once -68448 ▁pain -68449 ▁past -68450 ▁path -68451 ▁peer -68452 ▁penn -68453 ▁phen -68454 ▁pion -68455 ▁pock -68456 ▁poem -68457 ▁pran -68458 ▁pred -68459 ▁prem -68460 ▁prob -68461 ▁raut -68462 ▁rema -68463 ▁room -68464 ▁sage -68465 ▁save -68466 ▁scar -68467 ▁seed -68468 ▁seva -68469 ▁sita -68470 ▁sukh -68471 ▁susp -68472 ▁swed -68473 ▁tang -68474 ▁tank -68475 ▁tomb -68476 ▁tony -68477 ▁trip -68478 ▁ubha -68479 ▁vaid -68480 ▁vats -68481 ▁venk -68482 ▁vols -68483 ▁vyas -68484 ▁want -68485 ▁wave -68486 ▁weap -68487 ▁wife -68488 ▁yard -68489 ▁अकरि -68490 ▁अकीम -68491 ▁अकृत -68492 ▁अखाद -68493 ▁अचिर -68494 ▁अठ्ठ -68495 ▁अडाल -68496 ▁अणुः -68497 ▁अत्त -68498 ▁अधमं -68499 ▁अधरत -68500 ▁अनार -68501 ▁अनुद -68502 ▁अनैक -68503 ▁अपरम -68504 ▁अपाक -68505 ▁अब्ब -68506 ▁अयतत -68507 ▁अयनं -68508 ▁अरवि -68509 ▁अर्श -68510 ▁अवहे -68511 ▁अवाद -68512 ▁अवाप -68513 ▁असमि -68514 ▁असां -68515 ▁असूत -68516 ▁अह्व -68517 ▁आंगल -68518 ▁आगार -68519 ▁आतुर -68520 ▁आधेय -68521 ▁आभ्य -68522 ▁आयास -68523 ▁आरणि -68524 ▁आर्क -68525 ▁आर्ग -68526 ▁आलिख -68527 ▁आलोड -68528 ▁आवलि -68529 ▁आसना -68530 ▁आहता -68531 ▁आहवा -68532 ▁इंजन -68533 ▁इञ्ज -68534 ▁इन्ड -68535 ▁इरान -68536 ▁इलाम -68537 ▁इल्त -68538 ▁ईषत् -68539 ▁उकार -68540 ▁उट्ट -68541 ▁उदयो -68542 ▁उनकी -68543 ▁उपयो -68544 ▁उपवन -68545 ▁उप्त -68546 ▁उभाव -68547 ▁उल्क -68548 ▁उळवि -68549 ▁उळवी -68550 ▁उसकी -68551 ▁ऊतयः -68552 ▁ऊष्म -68553 ▁ऊहां -68554 ▁ऋचाः -68555 ▁एकशत -68556 ▁एतदा -68557 ▁एमिल -68558 ▁एलां -68559 ▁एषैव -68560 ▁एषोऽ -68561 ▁ऑर्ग -68562 ▁ओपस् -68563 ▁ओरिय -68564 ▁ओळगो -68565 ▁औशनस -68566 ▁कञ्ज -68567 ▁कत्त -68568 ▁कन्ध -68569 ▁कपाट -68570 ▁कमले -68571 ▁करिक -68572 ▁करीम -68573 ▁कर्प -68574 ▁कलरि -68575 ▁कलिक -68576 ▁कवाट -68577 ▁कव्य -68578 ▁कहवा -68579 ▁कहीं -68580 ▁काजि -68581 ▁काट् -68582 ▁कात् -68583 ▁कामे -68584 ▁कायि -68585 ▁काये -68586 ▁कालर -68587 ▁कित् -68588 ▁किमि -68589 ▁किये -68590 ▁कुळि -68591 ▁कृतव -68592 ▁कृशक -68593 ▁केलू -68594 ▁केळ् -68595 ▁कैप् -68596 ▁कैरल -68597 ▁कैवल -68598 ▁कोटी -68599 ▁कोडि -68600 ▁कोम् -68601 ▁कोला -68602 ▁कोळि -68603 ▁कोशल -68604 ▁कोषा -68605 ▁कौटल -68606 ▁क्लृ -68607 ▁खत्म -68608 ▁खमसा -68609 ▁खराब -68610 ▁खासी -68611 ▁खेला -68612 ▁गणेन -68613 ▁गन्थ -68614 ▁गम्य -68615 ▁गयान -68616 ▁गवाय -68617 ▁गाझि -68618 ▁गाढं -68619 ▁गिनि -68620 ▁गुणं -68621 ▁गुणो -68622 ▁गुरि -68623 ▁गृणी -68624 ▁गोचर -68625 ▁गोदा -68626 ▁गोवध -68627 ▁गौणः -68628 ▁गौर् -68629 ▁ग्या -68630 ▁घाटी -68631 ▁घातु -68632 ▁घोरः -68633 ▁चपलः -68634 ▁चपेट -68635 ▁चरमं -68636 ▁चल्ल -68637 ▁चाति -68638 ▁चिली -68639 ▁चीत् -68640 ▁चीमन -68641 ▁चेटी -68642 ▁चेरि -68643 ▁चेरु -68644 ▁चेलु -68645 ▁चैवा -68646 ▁चोटी -68647 ▁छपरा -68648 ▁छेदः -68649 ▁जकार -68650 ▁जक्क -68651 ▁जगदा -68652 ▁जज्ञ -68653 ▁जनने -68654 ▁जनसं -68655 ▁जनास -68656 ▁जनित -68657 ▁जनीं -68658 ▁जयान -68659 ▁जयाप -68660 ▁जयेम -68661 ▁जाकु -68662 ▁जानो -68663 ▁जायत -68664 ▁जाली -68665 ▁जिता -68666 ▁जिनः -68667 ▁जिला -68668 ▁जिले -68669 ▁जुति -68670 ▁जुन् -68671 ▁जूनि -68672 ▁जोगि -68673 ▁झार् -68674 ▁झेन् -68675 ▁टनों -68676 ▁टेलि -68677 ▁ट्रा -68678 ▁ट्रै -68679 ▁ट्रो -68680 ▁डिमः -68681 ▁डीजल -68682 ▁ढक्क -68683 ▁तङ्ग -68684 ▁तज्ञ -68685 ▁तण्ड -68686 ▁तदभि -68687 ▁तदहं -68688 ▁तदाऽ -68689 ▁तमपि -68690 ▁तमसा -68691 ▁तरवः -68692 ▁तलम् -68693 ▁तापस -68694 ▁तिल् -68695 ▁तुलु -68696 ▁तूतु -68697 ▁त्र२ -68698 ▁थाने -68699 ▁थाय् -68700 ▁दतिय -68701 ▁दम्भ -68702 ▁दशधा -68703 ▁दशशि -68704 ▁दादर -68705 ▁दाल् -68706 ▁दिवः -68707 ▁दूरः -68708 ▁दूषण -68709 ▁देते -68710 ▁देवो -68711 ▁दोग् -68712 ▁दोषो -68713 ▁द्री -68714 ▁द्वी -68715 ▁धम्म -68716 ▁धरणी -68717 ▁धवला -68718 ▁नक्त -68719 ▁नञ्ज -68720 ▁नटना -68721 ▁ननाद -68722 ▁नभसि -68723 ▁नमनं -68724 ▁नम्प -68725 ▁नरेश -68726 ▁नागः -68727 ▁नाथः -68728 ▁नावा -68729 ▁निखर -68730 ▁निगड -68731 ▁निज़ -68732 ▁निजा -68733 ▁निल् -68734 ▁निव् -68735 ▁नीचै -68736 ▁नीतौ -68737 ▁नूर् -68738 ▁नेपथ -68739 ▁नैनं -68740 ▁नैवा -68741 ▁न्य़ -68742 ▁पङ्ग -68743 ▁पटोल -68744 ▁पतित -68745 ▁पथाय -68746 ▁पथिक -68747 ▁पदयो -68748 ▁परमः -68749 ▁परमि -68750 ▁पराग -68751 ▁परुष -68752 ▁पवनः -68753 ▁पहली -68754 ▁पांच -68755 ▁पाठा -68756 ▁पापि -68757 ▁पायो -68758 ▁पालः -68759 ▁पालक -68760 ▁पितः -68761 ▁पिशा -68762 ▁पीटर -68763 ▁पीठे -68764 ▁पूरः -68765 ▁पूरी -68766 ▁पेरू -68767 ▁पैन् -68768 ▁पौडी -68769 ▁प्रक -68770 ▁प्रर -68771 ▁प्रष -68772 ▁फर्ड -68773 ▁फलकं -68774 ▁फिजि -68775 ▁फूट् -68776 ▁फूल् -68777 ▁फ्रॉ -68778 ▁बञ्ज -68779 ▁बनवा -68780 ▁बरार -68781 ▁बर्ग -68782 ▁बल्य -68783 ▁बहुध -68784 ▁बाक् -68785 ▁बापु -68786 ▁बाप् -68787 ▁बिहू -68788 ▁बीना -68789 ▁बुला -68790 ▁बृहत -68791 ▁बेगम -68792 ▁बेगु -68793 ▁बेटे -68794 ▁बेत् -68795 ▁बेने -68796 ▁बेलु -68797 ▁बोडो -68798 ▁बोधन -68799 ▁बोरी -68800 ▁बोली -68801 ▁बोल् -68802 ▁भजन् -68803 ▁भागम -68804 ▁भागी -68805 ▁भाजप -68806 ▁भाणे -68807 ▁भासा -68808 ▁भिदा -68809 ▁भीमन -68810 ▁भीम् -68811 ▁भुवड -68812 ▁भुशु -68813 ▁भूखा -68814 ▁भूतप -68815 ▁भोगव -68816 ▁मंजु -68817 ▁मकरः -68818 ▁मगने -68819 ▁मतिय -68820 ▁मतीय -68821 ▁मधुः -68822 ▁मधुब -68823 ▁मननं -68824 ▁मन्न -68825 ▁मरडि -68826 ▁मरम् -68827 ▁मलयः -68828 ▁मलया -68829 ▁मलाल -68830 ▁मलेन -68831 ▁मलेष -68832 ▁महोध -68833 ▁महोब -68834 ▁माधे -68835 ▁माने -68836 ▁मामु -68837 ▁माली -68838 ▁माळव -68839 ▁माहि -68840 ▁माही -68841 ▁मिको -68842 ▁मिड् -68843 ▁मिला -68844 ▁मिशि -68845 ▁मुखा -68846 ▁मुथु -68847 ▁मुदं -68848 ▁मुना -68849 ▁मूलत -68850 ▁मृगा -68851 ▁मृदा -68852 ▁मेघा -68853 ▁मेघो -68854 ▁मेची -68855 ▁मेदः -68856 ▁मेरौ -68857 ▁मेलन -68858 ▁मैंग -68859 ▁मैको -68860 ▁मैथु -68861 ▁मोळ् -68862 ▁मौना -68863 ▁मौला -68864 ▁यमलौ -68865 ▁यमाय -68866 ▁ययाच -68867 ▁युगः -68868 ▁युगो -68869 ▁योगद -68870 ▁रचने -68871 ▁रज्य -68872 ▁रथेन -68873 ▁रन्ध -68874 ▁रम्भ -68875 ▁रषिय -68876 ▁राड् -68877 ▁राणे -68878 ▁रायच -68879 ▁रासो -68880 ▁रुचक -68881 ▁रूढः -68882 ▁रूपा -68883 ▁रेका -68884 ▁रेड् -68885 ▁रेने -68886 ▁रोगा -68887 ▁रोपण -68888 ▁रोषः -68889 ▁लखीम -68890 ▁लघुर -68891 ▁लवणः -68892 ▁लिङग -68893 ▁लिबर -68894 ▁लीन् -68895 ▁लुङ् -68896 ▁लूना -68897 ▁लूयि -68898 ▁लेन् -68899 ▁लेपा -68900 ▁लेस् -68901 ▁लोपो -68902 ▁वंशो -68903 ▁वणिज -68904 ▁वधूं -68905 ▁वनसू -68906 ▁वनैः -68907 ▁वमने -68908 ▁वयसा -68909 ▁वाडी -68910 ▁वायो -68911 ▁वासि -68912 ▁विजी -68913 ▁विदी -68914 ▁विधे -68915 ▁विन् -68916 ▁वियत -68917 ▁विवध -68918 ▁विशय -68919 ▁विशल -68920 ▁वीरं -68921 ▁वीरु -68922 ▁वृध् -68923 ▁वृषा -68924 ▁वेङक -68925 ▁वेदन -68926 ▁वेसे -68927 ▁वैदु -68928 ▁वैपु -68929 ▁वॉशि -68930 ▁वोल् -68931 ▁वौठा -68932 ▁व्यं -68933 ▁व्यस -68934 ▁व्ही -68935 ▁शतम् -68936 ▁शलाक -68937 ▁शवेन -68938 ▁शाकु -68939 ▁शाहु -68940 ▁शिवि -68941 ▁शीता -68942 ▁शुचः -68943 ▁शेख् -68944 ▁शेषः -68945 ▁शैशव -68946 ▁शोधं -68947 ▁शोधः -68948 ▁शोषण -68949 ▁श्क् -68950 ▁श्रि -68951 ▁श्ला -68952 ▁श्वस -68953 ▁षड्र -68954 ▁संभव -68955 ▁संयत -68956 ▁सऊदी -68957 ▁सकती -68958 ▁सङ्ख -68959 ▁सचेत -68960 ▁सच्छ -68961 ▁सतता -68962 ▁सदपि -68963 ▁सभाप -68964 ▁सभार -68965 ▁समभि -68966 ▁समरस -68967 ▁समिध -68968 ▁समेध -68969 ▁सरसा -68970 ▁सरोद -68971 ▁सविक -68972 ▁सहजः -68973 ▁सहना -68974 ▁साङ् -68975 ▁सापि -68976 ▁सायन -68977 ▁सिख् -68978 ▁सिर् -68979 ▁सीट् -68980 ▁सीतः -68981 ▁सीवन -68982 ▁सीसं -68983 ▁सुखद -68984 ▁सुखा -68985 ▁सुखि -68986 ▁सुचि -68987 ▁सुता -68988 ▁सुदे -68989 ▁सुनो -68990 ▁सुभा -68991 ▁सुर् -68992 ▁सूखे -68993 ▁सूमि -68994 ▁सूरा -68995 ▁सेट् -68996 ▁सोनी -68997 ▁सोला -68998 ▁सोहण -68999 ▁स्की -69000 ▁स्टि -69001 ▁स्वग -69002 ▁हंसा -69003 ▁हंसी -69004 ▁हमार -69005 ▁हळ्ळ -69006 ▁हाकी -69007 ▁हिता -69008 ▁हिते -69009 ▁हिरो -69010 ▁हुस् -69011 ▁हेमा -69012 ▁हेरि -69013 ▁हैहय -69014 ▁हॉल् -69015 ▁होडल -69016 ▁होतृ -69017 ▁होप् -69018 ▁१०१२ -69019 ▁१११७ -69020 ▁११७७ -69021 ▁१२२५ -69022 ▁१२२८ -69023 ▁१२५० -69024 ▁१३१६ -69025 ▁१४२३ -69026 ▁१४५९ -69027 ▁१५०१ -69028 ▁१५१३ -69029 ▁१५३३ -69030 ▁१५४० -69031 ▁१५५६ -69032 ▁१५७० -69033 ▁१६०८ -69034 ▁१६३९ -69035 ▁१६४० -69036 ▁१६४८ -69037 ▁१६५६ -69038 ▁१६६५ -69039 ▁१६६७ -69040 ▁१६८० -69041 ▁१७०४ -69042 ▁१७२३ -69043 ▁१७३५ -69044 ▁१७४६ -69045 ▁१७४८ -69046 ▁१७५२ -69047 ▁१७५९ -69048 ▁१७६० -69049 ▁१७६३ -69050 ▁१७८३ -69051 ▁१७९४ -69052 ▁१७९८ -69053 ▁१८०८ -69054 ▁१८१४ -69055 ▁१८२२ -69056 ▁१८२६ -69057 ▁१८३७ -69058 ▁१८३८ -69059 ▁१८३९ -69060 ▁१८४२ -69061 ▁१८४९ -69062 ▁१८५१ -69063 ▁३०कि -69064 ▁३२०० -69065 ▁३८०० -69066 ▁५५०० -69067 ▁७००० -69068 ▁জন্ম -69069 ▁নভেম -69070 ▁ಅವಳು -69071 ▁ಕ್ರಿ -69072 ▁ಕ್ರೀ -69073 ▁ಗುರು -69074 ▁ನಡೆದ -69075 ▁ಬರೆಯ -69076 ▁ಭಾಷಾ -69077 ▁ಮಧ್ಯ -69078 ▁ಮಾತು -69079 ▁ವಿರು -69080 ▁ವಿಷಯ -69081 ▁ಸಣ್ಣ -69082 ------ -69083 .....” -69084 .0000. -69085 /00/00 -69086 00.00. -69087 ablish -69088 actyla -69089 akarta -69090 akshmi -69091 alileo -69092 amarck -69093 ancial -69094 andhar -69095 arctic -69096 armati -69097 ashley -69098 ashram -69099 ashtra -69100 astern -69101 athiya -69102 atijñā -69103 august -69104 bitter -69105 buddha -69106 cement -69107 chalam -69108 chella -69109 christ -69110 combin -69111 diesel -69112 divers -69113 ebeedu -69114 editor -69115 elidae -69116 enders -69117 enguin -69118 enscha -69119 ension -69120 escope -69121 george -69122 hammad -69123 hedral -69124 histor -69125 hradun -69126 illips -69127 illong -69128 imeter -69129 iophag -69130 ishali -69131 ishing -69132 istani -69133 isting -69134 itanya -69135 iticum -69136 junior -69137 kokpar -69138 kritis -69139 letter -69140 lowing -69141 manent -69142 minute -69143 mitted -69144 namese -69145 narang -69146 nature -69147 normal -69148 olitan -69149 opathy -69150 ophyll -69151 ordata -69152 orials -69153 ostrop -69154 oyager -69155 palasi -69156 puduch -69157 record -69158 rowing -69159 rubber -69160 sanchi -69161 sardar -69162 social -69163 tasādh -69164 udhury -69165 ughout -69166 ularly -69167 ulated -69168 ulator -69169 unesco -69170 valley -69171 vikram -69172 violet -69173 vishnu -69174 vodaya -69175 wberry -69176 ंजाभाई -69177 अक्षयत -69178 अदृश्य -69179 अद्यतन -69180 अधिवेश -69181 अनन्तः -69182 अनन्तर -69183 अन्तरण -69184 अन्तर् -69185 अन्नम् -69186 अन्यथा -69187 अपराह् -69188 अमृतम् -69189 अशेषेण -69190 अस्यां -69191 आग्नेय -69192 आच्छाद -69193 आदिपीठ -69194 आद्यम् -69195 आवश्यक -69196 इन्दौर -69197 इब्राह -69198 इस्लाम -69199 उत्तरे -69200 उत्साह -69201 उदाहरण -69202 उद्घाट -69203 उर्वशी -69204 उष्ट्र -69205 एतावत् -69206 कक्षां -69207 कताण्ड -69208 कथाभिः -69209 कथालेख -69210 कन्यया -69211 कमलस्य -69212 करणञ्च -69213 करसस्य -69214 करावली -69215 कराश्च -69216 कर्णम् -69217 कर्माण -69218 कर्षति -69219 कविताः -69220 कश्मीर -69221 काख्यं -69222 कायस्य -69223 कारान् -69224 कारिता -69225 कीदेवी -69226 कुक्कु -69227 कुटीरे -69228 कुम्भक -69229 कुलजाः -69230 कुवरबा -69231 कुशस्य -69232 कूपस्य -69233 कृताम् -69234 कृत्यः -69235 कृत्वे -69236 कृषिम् -69237 कृष्टा -69238 कृष्या -69239 केचित् -69240 केतुना -69241 केभ्यो -69242 कोसम्ब -69243 क्काडु -69244 क्याप् -69245 क्रयणे -69246 क्रोडः -69247 क्लेशः -69248 क्लोरो -69249 क्विन् -69250 क्षपित -69251 क्षयाय -69252 क्षातः -69253 क्षिकं -69254 क्षीणे -69255 क्षेत् -69256 क्षेपा -69257 खण्डकी -69258 खण्डेन -69259 खिसराय -69260 गणितीय -69261 गतवान् -69262 गर्भित -69263 गवेषणा -69264 गांवकर -69265 गाधिपं -69266 गायत्र -69267 गुड्डे -69268 गुणमेव -69269 गुणेषु -69270 गुण्यं -69271 गुत्ति -69272 गुब्बि -69273 गूडेम् -69274 गृह्णा -69275 गोपुरः -69276 गोप्ता -69277 गौडस्य -69278 ग्नस्य -69279 ग्रथित -69280 ग्रामा -69281 ग्र्यं -69282 ग्लास् -69283 घटनस्य -69284 घर्षणं -69285 घर्ष्य -69286 घाटयत् -69287 ङ्कदेव -69288 ङ्कान् -69289 ङ्गतया -69290 ङ्गिरस -69291 ङ्ग्रा -69292 ङ्घ्रि -69293 चक्रुः -69294 चतुष्प -69295 चनानां -69296 चार्यं -69297 चित्तो -69298 चिन्हं -69299 चीनगरे -69300 चुर्यं -69301 चेरिल् -69302 च्छेदं -69303 छात्रः -69304 छेदनम् -69305 जनकयोः -69306 जागतिक -69307 जाङ्गल -69308 जातकम् -69309 जातिषु -69310 जातीये -69311 जिल्ला -69312 जीवस्य -69313 जैकिशन -69314 जैमिनि -69315 ज्जीवन -69316 ञ्चोळी -69317 ञ्जनम् -69318 ञ्जलिं -69319 ञ्जिरा -69320 ञ्जीरा -69321 टकानां -69322 टिमोर् -69323 टीनस्य -69324 टेनिस् -69325 टेमिया -69326 टोरिया -69327 ट्टनम् -69328 ट्टस्य -69329 ट्रॉन् -69330 डैवीडु -69331 ड्लिगी -69332 ण्ट्ल् -69333 ण्ड्ल् -69334 ण्ड्स् -69335 ण्णिमे -69336 तत्तत् -69337 तन्नाम -69338 तपन्ति -69339 तपस्वि -69340 तममिति -69341 तयामास -69342 तामङ्ग -69343 तारिखे -69344 तारीखे -69345 ताऽसती -69346 तुर्कि -69347 तेश्वर -69348 तोऽर्थ -69349 त्तत्र -69350 त्तुम् -69351 त्तोळ् -69352 त्मकाः -69353 त्यनेन -69354 त्यल्प -69355 त्रयोप -69356 त्राणि -69357 त्रीणि -69358 त्र्या -69359 त्वमनु -69360 त्समये -69361 त्सुकः -69362 थानॉल् -69363 थोलोजी -69364 दधिकाः -69365 दन्त्य -69366 दर्पणः -69367 दर्शकं -69368 दर्शकः -69369 दर्शन् -69370 दर्शिन -69371 दश्यां -69372 दहळ्ळी -69373 दाचरति -69374 दायिका -69375 दाहरति -69376 दिव्या -69377 दुत्तर -69378 दुपकरण -69379 दुर्गा -69380 दुर्बल -69381 दुल्ला -69382 दृष्टं -69383 देवयोः -69384 देवसेन -69385 देवीम् -69386 देशकाल -69387 देसायी -69388 देहात् -69389 दैवतम् -69390 दोषात् -69391 द्दीनः -69392 द्देशे -69393 द्रोहः -69394 द्वान् -69395 द्वापर -69396 धर्मेण -69397 धारणाय -69398 धारस्य -69399 धिक्ये -69400 धित्वा -69401 धिपतिं -69402 धिपतेः -69403 ध्ययना -69404 ध्यानं -69405 ध्वर्य -69406 नगरपाल -69407 नगरीम् -69408 नन्दिः -69409 नन्यया -69410 नय्यरः -69411 नरीतिः -69412 नर्मदा -69413 नाडुनः -69414 नाड्यः -69415 नात्मा -69416 नाथडों -69417 नादीन् -69418 नारदीय -69419 निन्कै -69420 निपुणः -69421 नियतम् -69422 नियोगः -69423 निरुपण -69424 निर्मल -69425 निशादं -69426 निषदनं -69427 निष्ठो -69428 नीकेषु -69429 नुयाम् -69430 नेतृषु -69431 न्ड्रा -69432 न्दिनी -69433 न्देली -69434 न्द्रो -69435 न्नगरे -69436 न्निति -69437 न्यानि -69438 पक्षीय -69439 पञ्चके -69440 पत्नम् -69441 पदन्तु -69442 पन्थाः -69443 परमाम् -69444 परस्पर -69445 परिणतः -69446 परिणये -69447 परित्य -69448 पर्वतम -69449 पात्री -69450 पादपाः -69451 पादिका -69452 पिण्डः -69453 पुत्रि -69454 पुराणा -69455 पुरुषौ -69456 पुलकेश -69457 पुष्पः -69458 पेयस्य -69459 पोर्ट् -69460 प्तुम् -69461 प्पय्य -69462 प्रणाम -69463 प्रतयः -69464 प्रथमः -69465 प्रथमे -69466 प्राणः -69467 प्राणा -69468 प्राणे -69469 प्रावी -69470 फलकानि -69471 फलकारि -69472 फेब्रु -69473 फोर्ड् -69474 फोर्स् -69475 फ्रैडे -69476 बच्चनः -69477 बन्धाः -69478 बलाकाः -69479 बलेनैव -69480 बहिर्ग -69481 बहुलां -69482 बालकाः -69483 बालुका -69484 बाल्डी -69485 बाल्ये -69486 बाहुना -69487 बाहूदर -69488 बिनेट् -69489 भङ्गुर -69490 भङ्गेन -69491 भज्यते -69492 भरतस्य -69493 भवर्यः -69494 भवेयुः -69495 भागशाल -69496 भारताय -69497 भार्गव -69498 भावनाः -69499 भावादि -69500 भाविनः -69501 भाष्या -69502 भाष्यो -69503 भासस्य -69504 भित्तौ -69505 भिनयेन -69506 भिनवां -69507 भिमानी -69508 भिर्यज -69509 भूतात् -69510 भूताधि -69511 भूदेवी -69512 भेताम् -69513 भेदेषु -69514 भोक्ता -69515 भोजनेन -69516 भ्यासो -69517 भ्युपे -69518 भ्रामण -69519 मकथयत् -69520 मङ्कनं -69521 मत्परः -69522 मधीत्य -69523 मध्याप -69524 मनकाले -69525 मनन्तं -69526 मनस्सु -69527 मनोभाव -69528 मन्यवः -69529 मप्रेम -69530 मलेरिय -69531 मस्यां -69532 महत्वं -69533 महर्षि -69534 महाभाग -69535 महोत्स -69536 मांश्च -69537 माकाशः -69538 माणान् -69539 माणासु -69540 मादीनि -69541 माधवम् -69542 माधुरी -69543 मानवाः -69544 मानिता -69545 मापकेन -69546 मायाति -69547 मारण्य -69548 मार्गो -69549 माल्कम -69550 मावतार -69551 मास्ते -69552 मिष्टं -69553 मुख्यः -69554 मुख्ये -69555 मुग्रि -69556 मुत्तर -69557 मुष्णं -69558 मृगस्य -69559 मेकत्र -69560 मेकमेव -69561 मेतन्म -69562 मेयस्य -69563 मेवाभि -69564 मैक्रो -69565 मोक्षं -69566 मोग्लो -69567 मोनिया -69568 म्पारे -69569 म्पेट् -69570 म्पोले -69571 म्बिया -69572 म्बूलं -69573 म्बेर् -69574 म्ब्रे -69575 यष्टिः -69576 यागस्य -69577 यादवाः -69578 यादिकं -69579 यानेषु -69580 युगलम् -69581 युग्मक -69582 यूरोप् -69583 येदिति -69584 योजितं -69585 योत्तर -69586 रचनस्य -69587 रब्बर् -69588 रमठस्य -69589 रमणस्य -69590 रमणीयः -69591 रहितेन -69592 राजसूय -69593 रायणाः -69594 रायाम् -69595 रालियं -69596 रावरणे -69597 राशिना -69598 राशिम् -69599 रासनम् -69600 रिकोटा -69601 रीभवति -69602 रुक्तं -69603 रुद्रः -69604 रुपश्च -69605 रुपाणि -69606 रुपिणी -69607 रुपेणा -69608 रूपकम् -69609 रूपमपि -69610 रूपयत् -69611 रेट्स् -69612 रेण्ड् -69613 रोगान् -69614 रोहिणी -69615 र्गुरु -69616 र्जवम् -69617 र्जुनौ -69618 र्त्तृ -69619 र्त्रे -69620 र्निया -69621 र्मणां -69622 र्मध्य -69623 र्मनसि -69624 र्लाग् -69625 र्लोकः -69626 र्श्वे -69627 र्षस्य -69628 लक्षणः -69629 लक्षित -69630 लब्धिः -69631 लाभात् -69632 लालस्य -69633 लिखितं -69634 लिपिम् -69635 लिवुड् -69636 लीलाम् -69637 लेखकैः -69638 लेन्स् -69639 लेपनम् -69640 लेपनेन -69641 लोमानु -69642 ल्लस्य -69643 ल्लेरु -69644 ल्लोके -69645 ल्सियं -69646 वचनस्य -69647 वडोदरा -69648 वत्योः -69649 वत्सरं -69650 वदस्ति -69651 वयस्कः -69652 वरणस्य -69653 वर्जित -69654 वर्णनम -69655 वर्णीय -69656 वर्तने -69657 वर्तिः -69658 वर्याः -69659 वर्याय -69660 वसरेषु -69661 वसाहेब -69662 वस्त्व -69663 वाचकाः -69664 वादनतः -69665 वादनेन -69666 वादिचा -69667 वाद्ये -69668 वायस्य -69669 वारमेव -69670 वासिनो -69671 वाहननि -69672 विकसित -69673 विकासे -69674 विकृति -69675 वित्वा -69676 विधस्य -69677 विधाता -69678 विध्वं -69679 विपणिः -69680 विभजनं -69681 विमानि -69682 विमूढः -69683 विमोचन -69684 विवरणे -69685 विशालः -69686 विशेषौ -69687 विश्वा -69688 विषयका -69689 विषयां -69690 विसर्ज -69691 वृद्धः -69692 वृद्धौ -69693 वेदनया -69694 वेदनां -69695 वेदेषु -69696 वेन्दु -69697 वैद्यक -69698 वैषम्य -69699 व्यतिक -69700 व्स्कि -69701 शक्त्य -69702 शतकीयः -69703 शरव्या -69704 शाख्यं -69705 शान्ता -69706 शालायै -69707 शालिनि -69708 शालिनो -69709 शासनाय -69710 शित्वं -69711 शिबिरे -69712 शिल्पी -69713 शिवाजि -69714 शिष्टः -69715 शीलतां -69716 शीलश्च -69717 शुक्ति -69718 शुष्कः -69719 शून्या -69720 शेट्टि -69721 श्चक्र -69722 श्चिति -69723 श्यामः -69724 श्यामा -69725 श्लोका -69726 श्वरेण -69727 श्वशुर -69728 श्शेरि -69729 ष्ठस्य -69730 ष्ठात् -69731 ष्यमाण -69732 संक्रम -69733 संयम्य -69734 संरचना -69735 सङ्कोच -69736 सङ्गति -69737 सङ्घेन -69738 सङ्घैः -69739 सञ्चयः -69740 सत्रम् -69741 सन्तति -69742 सन्ताप -69743 सन्धेः -69744 समदुःख -69745 समरस्य -69746 समर्पण -69747 समागमः -69748 समाधिः -69749 समानता -69750 सम्बोध -69751 सम्भवा -69752 सम्भाष -69753 सर्विस -69754 सहायेन -69755 सहितां -69756 साचिन् -69757 साधिका -69758 सामश्र -69759 सारम्भ -69760 सिकस्य -69761 सितस्य -69762 सिनाटि -69763 सिन्हा -69764 सुधारण -69765 सुलतान -69766 सूर्यं -69767 सूर्यः -69768 सृष्टि -69769 सृष्टौ -69770 सेट्स् -69771 सेल्स् -69772 स्कन्द -69773 स्टेट् -69774 स्ट्रन -69775 स्तत्स -69776 स्तद्ध -69777 स्तरम् -69778 स्ताना -69779 स्तिति -69780 स्तीरे -69781 स्तुनि -69782 स्तुम् -69783 स्तौत् -69784 स्त्वा -69785 स्थानः -69786 स्थायी -69787 स्थावर -69788 स्थिरः -69789 स्थिरा -69790 स्नातक -69791 स्पृशं -69792 स्फोटः -69793 स्मदीय -69794 स्माभि -69795 स्मीति -69796 स्रोतो -69797 स्वताः -69798 स्वादु -69799 स्वित् -69800 हनुमान -69801 हरणस्य -69802 हिमालय -69803 होत्रा -69804 ऽन्तर् -69805 ऽपराणि -69806 ऽमेरिक -69807 ांशयोः -69808 ाकारकं -69809 ाणूनां -69810 ाण्याः -69811 ातायाः -69812 ात्मसं -69813 ात्रये -69814 ादिकाः -69815 ादिनम् -69816 ादेवीं -69817 ाद्यैः -69818 ानयनम् -69819 ानामके -69820 ानायाः -69821 ानाश्च -69822 ानिर्व -69823 ानीयम् -69824 ानुभवं -69825 ानुष्क -69826 ान्तेर -69827 ान्यहं -69828 ान्याय -69829 ापघाते -69830 ापत्रे -69831 ापन्नं -69832 ापल्ली -69833 ापिपास -69834 ापौष्ण -69835 ाप्रिय -69836 ामुत्र -69837 ामेकां -69838 ायाञ्च -69839 ायामनु -69840 ायुधम् -69841 ारभ्यः -69842 ाराजाः -69843 ाराधकः -69844 ाराध्य -69845 ारामूल -69846 ारायणं -69847 ार्जनं -69848 ार्थिक -69849 ार्यते -69850 ार्याः -69851 ार्हता -69852 ालम्बन -69853 ावनकोर -69854 ावरोधे -69855 ावाप्त -69856 ासत्या -69857 ासनानि -69858 ासप्तश -69859 ासस्यं -69860 ासहितं -69861 ासिध्द -69862 ासुरेण -69863 ासूक्त -69864 ास्पदः -69865 िकाराः -69866 िकारैः -69867 िकासाय -69868 िकोक्त -69869 िकोण्ड -69870 िक्रमा -69871 ितत्वं -69872 ितरूपं -69873 ितौन्न -69874 ित्त्व -69875 िनामकं -69876 िमध्ये -69877 िरभूत् -69878 ीतरङ्ग -69879 ीनन्दन -69880 ीनामकः -69881 ीपदस्य -69882 ुद्धम् -69883 ुमिच्छ -69884 ुरस्ति -69885 ृक्षाः -69886 ृत्त्व -69887 ेच्छया -69888 ेनाऽपि -69889 ेशियम् -69890 ेषधारी -69891 ेषन्स् -69892 ैर्येण -69893 ोक्तेः -69894 ोङ्कार -69895 ोत्थान -69896 ोदयात् -69897 ोद्भूत -69898 ोपकारक -69899 ोपनिषद -69900 ोपपत्त -69901 ोपादान -69902 ोपायेन -69903 ोलरागः -69904 ोष्ठम् -69905 ोष्यसि -69906 ोहन्सि -69907 ोऽक्षर -69908 ोऽग्नि -69909 ोऽग्रे -69910 ोऽध्ये -69911 ोऽर्थो -69912 ्मध्ये -69913 ्यवस्थ -69914 ्याख्य -69915 ्यादेः -69916 ्याम्य -69917 ्यालाः -69918 ्यूसन् -69919 ्योतिष -69920 ्रितिः -69921 ्रियेत -69922 ्रुत्त -69923 ्वन्तः -69924 ्वब्दे -69925 ्वर्यं -69926 ्वातुं -69927 গ্যবিধ -69928 ನಿಕೇತನ -69929 ಪ್ರದಾಯ -69930 ಲಾಯಿತು -69931 ವಾಗಿದೆ -69932 ಸ್ತಾನದ -69933 ಾಲುಕ್ಯ -69934 ಾಸ್ತ್ರ -69935 ಿಕೊಂಡು -69936 ▁"0000 -69937 ▁''000 -69938 ▁*000- -69939 ▁00.00 -69940 ▁0000; -69941 ▁00–00 -69942 ▁abdul -69943 ▁abjad -69944 ▁adher -69945 ▁advan -69946 ▁amrit -69947 ▁atlas -69948 ▁belur -69949 ▁bihar -69950 ▁blair -69951 ▁blood -69952 ▁brass -69953 ▁brill -69954 ▁bruce -69955 ▁catal -69956 ▁celeb -69957 ▁chick -69958 ▁chile -69959 ▁clark -69960 ▁clean -69961 ▁clock -69962 ▁coupe -69963 ▁crops -69964 ▁drive -69965 ▁dunes -69966 ▁dutta -69967 ▁escap -69968 ▁escul -69969 ▁expos -69970 ▁exter -69971 ▁ficus -69972 ▁forth -69973 ▁forum -69974 ▁fragr -69975 ▁fully -69976 ▁gases -69977 ▁gerty -69978 ▁globe -69979 ▁hands -69980 ▁horse -69981 ▁hotel -69982 ▁indra -69983 ▁indus -69984 ▁insat -69985 ▁isaac -69986 ▁italy -69987 ▁jacob -69988 ▁khush -69989 ▁korea -69990 ▁lives -69991 ▁local -69992 ▁looks -69993 ▁makes -69994 ▁malpe -69995 ▁mayor -69996 ▁miles -69997 ▁mirza -69998 ▁movie -69999 ▁nagar -70000 ▁navig -70001 ▁neigh -70002 ▁noted -70003 ▁opera -70004 ▁parva -70005 ▁phage -70006 ▁plain -70007 ▁plate -70008 ▁plays -70009 ▁proof -70010 ▁punct -70011 ▁recre -70012 ▁rishi -70013 ▁roads -70014 ▁robot -70015 ▁samar -70016 ▁sapak -70017 ▁sarat -70018 ▁sched -70019 ▁scout -70020 ▁sengu -70021 ▁seven -70022 ▁shift -70023 ▁siang -70024 ▁sibil -70025 ▁snake -70026 ▁somew -70027 ▁spain -70028 ▁staff -70029 ▁stops -70030 ▁theor -70031 ▁tilak -70032 ▁trial -70033 ▁trich -70034 ▁trill -70035 ▁verse -70036 ▁wound -70037 ▁अकर्ष -70038 ▁अकोला -70039 ▁अक्कल -70040 ▁अखबार -70041 ▁अखिलं -70042 ▁अगत्य -70043 ▁अगोचर -70044 ▁अङ्गल -70045 ▁अचित् -70046 ▁अजगरः -70047 ▁अजेयः -70048 ▁अज्ञः -70049 ▁अट्ला -70050 ▁अतिसं -70051 ▁अथातो -70052 ▁अथॉरि -70053 ▁अदोषौ -70054 ▁अधीते -70055 ▁अधीना -70056 ▁अनयन् -70057 ▁अनिलः -70058 ▁अनुरण -70059 ▁अन्तत -70060 ▁अन्यै -70061 ▁अपयशः -70062 ▁अपस्म -70063 ▁अपहृत -70064 ▁अब्दु -70065 ▁अब्बि -70066 ▁अभद्र -70067 ▁अभावो -70068 ▁अभितः -70069 ▁अमराः -70070 ▁अमीन् -70071 ▁अमुकं -70072 ▁अमृते -70073 ▁अमोघं -70074 ▁अयनम् -70075 ▁अय्यर -70076 ▁अरावल -70077 ▁अर्था -70078 ▁अलेग् -70079 ▁अल्फा -70080 ▁अवदम् -70081 ▁अवध्य -70082 ▁अवसाद -70083 ▁असच्च -70084 ▁असमये -70085 ▁असह्य -70086 ▁असिता -70087 ▁असूया -70088 ▁अस्ती -70089 ▁अस्सि -70090 ▁अहमद् -70091 ▁अहारं -70092 ▁अह्नि -70093 ▁अासन् -70094 ▁आईजोल -70095 ▁आकारं -70096 ▁आकाशं -70097 ▁आकृति -70098 ▁आख्यः -70099 ▁आगामी -70100 ▁आघातं -70101 ▁आङग्ल -70102 ▁आजादः -70103 ▁आजाद् -70104 ▁आण्डि -70105 ▁आदेशे -70106 ▁आनयने -70107 ▁आनेगो -70108 ▁आपस्त -70109 ▁आपूर् -70110 ▁आभवत् -70111 ▁आभासः -70112 ▁आम्लः -70113 ▁आयुधं -70114 ▁आयोगे -70115 ▁आर्टी -70116 ▁आर्ये -70117 ▁आळ्वा -70118 ▁आवाम् -70119 ▁आवासः -70120 ▁आवृता -70121 ▁आशयाः -70122 ▁आशायै -70123 ▁आशिषं -70124 ▁आसुरी -70125 ▁इंग्ल -70126 ▁इच्छु -70127 ▁इञ्च् -70128 ▁इडाना -70129 ▁इण्डी -70130 ▁इतश्च -70131 ▁इदानि -70132 ▁इम्यू -70133 ▁इराक् -70134 ▁इर्पु -70135 ▁इवान् -70136 ▁इस्ता -70137 ▁ईशानः -70138 ▁ईसवीय -70139 ▁उड्डय -70140 ▁उणादि -70141 ▁उदकम् -70142 ▁उदारा -70143 ▁उद्धव -70144 ▁उपचयः -70145 ▁उपत्य -70146 ▁उपधान -70147 ▁उपशाम -70148 ▁उपैति -70149 ▁उपोद् -70150 ▁उभयतो -70151 ▁उभयथा -70152 ▁उमरिय -70153 ▁उमरोई -70154 ▁उमेशः -70155 ▁उर्मि -70156 ▁उसायि -70157 ▁ऊर्जं -70158 ▁ऊर्णा -70159 ▁ऋगादि -70160 ▁ऎक्यं -70161 ▁एककोट -70162 ▁एकदैव -70163 ▁एकपाद -70164 ▁एकभाग -70165 ▁एकमपि -70166 ▁एकमास -70167 ▁एकाम् -70168 ▁एक्ता -70169 ▁एडिन् -70170 ▁एलोरा -70171 ▁एवमनु -70172 ▁ऐसाक् -70173 ▁ओंकार -70174 ▁ओजोन् -70175 ▁ओडिश् -70176 ▁ओबव्व -70177 ▁ओष्ठः -70178 ▁औत्सु -70179 ▁औषधिः -70180 ▁औषधेन -70181 ▁कच्छप -70182 ▁कठिनः -70183 ▁कठोरा -70184 ▁कण्वा -70185 ▁कथयते -70186 ▁कथयसि -70187 ▁कदलीप -70188 ▁कनिष् -70189 ▁कन्दः -70190 ▁कन्दर -70191 ▁कमठेन -70192 ▁कमलम् -70193 ▁करञ्ज -70194 ▁करतले -70195 ▁करस्य -70196 ▁करिणी -70197 ▁कर्मे -70198 ▁कलयति -70199 ▁कलापि -70200 ▁कलापी -70201 ▁कल्कं -70202 ▁कल्लि -70203 ▁कल्लु -70204 ▁कवामु -70205 ▁कश्मल -70206 ▁कष्टे -70207 ▁कस्तू -70208 ▁काजळी -70209 ▁कानने -70210 ▁काफ़ी -70211 ▁कारणा -70212 ▁काशीं -70213 ▁कियता -70214 ▁किरात -70215 ▁किसान -70216 ▁कुणाल -70217 ▁कुमां -70218 ▁कुल्म -70219 ▁कुल्ल -70220 ▁कुशाल -70221 ▁कूपाः -70222 ▁कृपाल -70223 ▁कृषका -70224 ▁केनचन -70225 ▁केनडि -70226 ▁कैमास -70227 ▁कोट्य -70228 ▁कोनीय -70229 ▁कोयना -70230 ▁कोरीय -70231 ▁कोष्ट -70232 ▁कौतूह -70233 ▁कौपीन -70234 ▁क्लोम -70235 ▁क्षयं -70236 ▁क्षौर -70237 ▁खनिजः -70238 ▁खम्मम -70239 ▁खलीफः -70240 ▁खादनं -70241 ▁गजराज -70242 ▁गझनवी -70243 ▁गणयति -70244 ▁गणिते -70245 ▁गणेशं -70246 ▁गद्ये -70247 ▁गन्ता -70248 ▁गरीयो -70249 ▁गव्यं -70250 ▁गहनम् -70251 ▁गांधी -70252 ▁गाग्र -70253 ▁गीतिक -70254 ▁गुणेन -70255 ▁गुरोर -70256 ▁गुलिक -70257 ▁गुहिल -70258 ▁गोचरी -70259 ▁गोप्य -70260 ▁गोभिल -70261 ▁ग्रही -70262 ▁ग्रीन -70263 ▁घग्गर -70264 ▁घट्टे -70265 ▁घराणा -70266 ▁घसेटि -70267 ▁चणकाः -70268 ▁चन्नै -70269 ▁चपेटा -70270 ▁चमेली -70271 ▁चरणम् -70272 ▁चरतां -70273 ▁चरिते -70274 ▁चलनम् -70275 ▁चाकले -70276 ▁चाञ्च -70277 ▁चालकः -70278 ▁चिपको -70279 ▁चिरम् -70280 ▁चुञ्च -70281 ▁चेट्ट -70282 ▁चैतत् -70283 ▁चैवम् -70284 ▁चोपडा -70285 ▁चौधुर -70286 ▁जगच्च -70287 ▁जगत्स -70288 ▁जगद्ध -70289 ▁जगन्न -70290 ▁जग्गी -70291 ▁जनयतः -70292 ▁जनहित -70293 ▁जनितः -70294 ▁जन्तर -70295 ▁जयेत् -70296 ▁जलधार -70297 ▁जलपान -70298 ▁जलमपि -70299 ▁जल्पः -70300 ▁जस्ता -70301 ▁जहाना -70302 ▁जागरण -70303 ▁जाज्व -70304 ▁जातकं -70305 ▁जानेव -70306 ▁जालना -70307 ▁जिर्ण -70308 ▁जिसका -70309 ▁जीवनी -70310 ▁जेनुक -70311 ▁जैत्र -70312 ▁जोवाई -70313 ▁जोसेफ -70314 ▁टर्की -70315 ▁टिबेट -70316 ▁टेकरी -70317 ▁टेनिस -70318 ▁डालर् -70319 ▁तंत्र -70320 ▁तकनीक -70321 ▁तक्षा -70322 ▁तज्ञः -70323 ▁तथेति -70324 ▁तदत्र -70325 ▁तद्गत -70326 ▁तन्तौ -70327 ▁तन्मत -70328 ▁तन्वा -70329 ▁तस्कर -70330 ▁तस्यः -70331 ▁तस्य् -70332 ▁ताजुल -70333 ▁तापम् -70334 ▁ताप्त -70335 ▁तामसः -70336 ▁तारन् -70337 ▁ताल्ल -70338 ▁तास्म -70339 ▁तिलहन -70340 ▁तिहाड -70341 ▁तीरम् -70342 ▁तेप्प -70343 ▁तोलनं -70344 ▁त्रयं -70345 ▁त्रिक -70346 ▁त्वेन -70347 ▁थर्मल -70348 ▁दधाना -70349 ▁दध्मौ -70350 ▁दरगाह -70351 ▁दर्शक -70352 ▁दशरथं -70353 ▁दशहरा -70354 ▁दशांश -70355 ▁दहनेन -70356 ▁दाक्ष -70357 ▁दादरा -70358 ▁दीपकं -70359 ▁दीर्ध -70360 ▁दुर्ज -70361 ▁दुल्ह -70362 ▁दुश्च -70363 ▁दुहित -70364 ▁दूरेण -70365 ▁दृढता -70366 ▁दृढम् -70367 ▁देङ्क -70368 ▁देशतः -70369 ▁दैवीं -70370 ▁दोलनं -70371 ▁दोलाय -70372 ▁द्यौः -70373 ▁द्रवं -70374 ▁द्रवे -70375 ▁द्विः -70376 ▁धनराज -70377 ▁धात्र -70378 ▁धाराः -70379 ▁धावको -70380 ▁धीमहि -70381 ▁धूमनी -70382 ▁ध्वजं -70383 ▁ध्वनौ -70384 ▁नगरीं -70385 ▁नत्वा -70386 ▁नदीतः -70387 ▁नन्दन -70388 ▁नन्दा -70389 ▁नमनम् -70390 ▁नमामि -70391 ▁नम्ना -70392 ▁नर्तन -70393 ▁नलिका -70394 ▁नवदशं -70395 ▁नवमास -70396 ▁नवाब् -70397 ▁नविलु -70398 ▁नवीने -70399 ▁नागतः -70400 ▁नागदा -70401 ▁नादेन -70402 ▁नान्व -70403 ▁नाप्य -70404 ▁नाभिं -70405 ▁नाभेः -70406 ▁नामसु -70407 ▁नाशकः -70408 ▁नाशित -70409 ▁निघ्न -70410 ▁निधने -70411 ▁निबध् -70412 ▁निमिष -70413 ▁नियति -70414 ▁निरूह -70415 ▁निलीय -70416 ▁नीतिक -70417 ▁नीरसं -70418 ▁नीललो -70419 ▁नूतनो -70420 ▁नृपति -70421 ▁नोलन् -70422 ▁पक्वः -70423 ▁पट्टी -70424 ▁पठिता -70425 ▁पण्डर -70426 ▁पदमपि -70427 ▁पद्मो -70428 ▁पनामा -70429 ▁परंतु -70430 ▁परदार -70431 ▁परमनु -70432 ▁परवशः -70433 ▁पराभव -70434 ▁परिणत -70435 ▁परिधे -70436 ▁परुषा -70437 ▁पर्पट -70438 ▁पशुषु -70439 ▁पश्मि -70440 ▁पानकं -70441 ▁पान्थ -70442 ▁पारणं -70443 ▁पार्ष -70444 ▁पालाः -70445 ▁पावनः -70446 ▁पिटके -70447 ▁पिधाय -70448 ▁पीठम् -70449 ▁पीतम् -70450 ▁पुंसः -70451 ▁पुमान -70452 ▁पुरोध -70453 ▁पुर्ण -70454 ▁पूरकं -70455 ▁पॄथ्व -70456 ▁पेट्र -70457 ▁पेद्द -70458 ▁पेयजल -70459 ▁पोषणे -70460 ▁पौरुष -70461 ▁पौलिं -70462 ▁प्रणम -70463 ▁प्रप् -70464 ▁प्ररि -70465 ▁प्रसी -70466 ▁प्रहल -70467 ▁प्लवं -70468 ▁फर्गु -70469 ▁फलपाक -70470 ▁फलितः -70471 ▁फ़्ले -70472 ▁फ्रम् -70473 ▁बच्चे -70474 ▁बद्धे -70475 ▁बधिरा -70476 ▁बन्धो -70477 ▁बम्बई -70478 ▁बलिया -70479 ▁बस्तर -70480 ▁बहरैच -70481 ▁बहुरु -70482 ▁बहुला -70483 ▁बह्वः -70484 ▁बह्वा -70485 ▁बाबरः -70486 ▁बालकौ -70487 ▁बाहरी -70488 ▁बाहवः -70489 ▁बिधान -70490 ▁ब्याट -70491 ▁ब्रिट -70492 ▁ब्लाग -70493 ▁भग्नः -70494 ▁भजन्त -70495 ▁भजस्व -70496 ▁भद्रं -70497 ▁भयाद् -70498 ▁भरताय -70499 ▁भर्तु -70500 ▁भल्लः -70501 ▁भल्लो -70502 ▁भवतोः -70503 ▁भवनाथ -70504 ▁भवितु -70505 ▁भवेयं -70506 ▁भव्यः -70507 ▁भागेन -70508 ▁भारतः -70509 ▁भारत् -70510 ▁भाल्क -70511 ▁भीतिं -70512 ▁भीमजी -70513 ▁भीमाय -70514 ▁भीषणं -70515 ▁भूतलं -70516 ▁भूपति -70517 ▁भूषणे -70518 ▁मज्जा -70519 ▁मञ्चं -70520 ▁मञ्चन -70521 ▁मतभेद -70522 ▁मदरसा -70523 ▁मदर्थ -70524 ▁मदान् -70525 ▁मदीना -70526 ▁मद्गत -70527 ▁मधूरु -70528 ▁मधूली -70529 ▁मनोदश -70530 ▁मनोरं -70531 ▁ममतां -70532 ▁ममतार -70533 ▁मरिया -70534 ▁मलबार -70535 ▁मल्लो -70536 ▁मसीदि -70537 ▁मस्जि -70538 ▁महत्य -70539 ▁महत्स -70540 ▁महदेव -70541 ▁महाबळ -70542 ▁महामे -70543 ▁महारी -70544 ▁महालय -70545 ▁महीम् -70546 ▁माइकल -70547 ▁माकिं -70548 ▁माक्स -70549 ▁माद्य -70550 ▁माद्र -70551 ▁मानवं -70552 ▁मानसे -70553 ▁मानेन -70554 ▁मापकः -70555 ▁मापतौ -70556 ▁मामुप -70557 ▁मायास -70558 ▁मालवं -70559 ▁मालवी -70560 ▁माल्य -70561 ▁मितेन -70562 ▁मिलतु -70563 ▁मीटरी -70564 ▁मुबार -70565 ▁मुम्म -70566 ▁मुल्ल -70567 ▁मुस्त -70568 ▁मूषकं -70569 ▁मेधस् -70570 ▁मेनका -70571 ▁मेरुप -70572 ▁मेवात -70573 ▁मैकल् -70574 ▁मैदान -70575 ▁मोघला -70576 ▁मोदकं -70577 ▁मोहम् -70578 ▁मौलवी -70579 ▁म्यार -70580 ▁यज्ञा -70581 ▁यद्वि -70582 ▁यवनाल -70583 ▁यवानी -70584 ▁याजनं -70585 ▁यामाः -70586 ▁यावति -70587 ▁युध्य -70588 ▁युवसु -70589 ▁येऽपि -70590 ▁योगाः -70591 ▁योजयि -70592 ▁योध्द -70593 ▁योऽसौ -70594 ▁रक्ति -70595 ▁रङ्गा -70596 ▁रङ्ग् -70597 ▁रजनीश -70598 ▁रणजीत -70599 ▁रणधीर -70600 ▁रणवीर -70601 ▁रत्नं -70602 ▁रब्बी -70603 ▁रषिया -70604 ▁राजपू -70605 ▁राजसं -70606 ▁राजसू -70607 ▁राठौड -70608 ▁राणाय -70609 ▁रामगड -70610 ▁रामबन -70611 ▁रार्ह -70612 ▁राहुः -70613 ▁रुक्ष -70614 ▁रुद्ध -70615 ▁रुधिर -70616 ▁रूपका -70617 ▁रूपगो -70618 ▁रेचकं -70619 ▁रोगों -70620 ▁रोटिक -70621 ▁रोहतक -70622 ▁रोहित -70623 ▁लघुजल -70624 ▁लछवाड -70625 ▁लभस्व -70626 ▁लम्हे -70627 ▁लवणता -70628 ▁लसुनं -70629 ▁लाघवं -70630 ▁लाभाय -70631 ▁लालसा -70632 ▁लावणी -70633 ▁लिपिक -70634 ▁लूकस् -70635 ▁लेखनः -70636 ▁लेबर् -70637 ▁लोकम् -70638 ▁लोकाप -70639 ▁लोभेन -70640 ▁वंशम् -70641 ▁वंशाः -70642 ▁वक्षु -70643 ▁वज्रः -70644 ▁वडनगर -70645 ▁वढवाण -70646 ▁वणिजो -70647 ▁वदनम् -70648 ▁वराहः -70649 ▁वरुणो -70650 ▁वर्ड् -70651 ▁वर्धय -70652 ▁वर्धि -70653 ▁वसतां -70654 ▁वस्ति -70655 ▁वाङ्क -70656 ▁वाटिक -70657 ▁वाणीं -70658 ▁वामतो -70659 ▁वालिः -70660 ▁वाष्प -70661 ▁वासाय -70662 ▁विजये -70663 ▁वितर् -70664 ▁विन्न -70665 ▁विभेद -70666 ▁विमला -70667 ▁वियोग -70668 ▁विरलः -70669 ▁विशदा -70670 ▁विशये -70671 ▁विषयम -70672 ▁विषयौ -70673 ▁विषीद -70674 ▁वीणया -70675 ▁वृषभो -70676 ▁वृष्ण -70677 ▁वेणुः -70678 ▁वेत्थ -70679 ▁वेदम् -70680 ▁वेदान -70681 ▁वेद्य -70682 ▁वेमनः -70683 ▁वेम्प -70684 ▁वैचार -70685 ▁वैभाष -70686 ▁वैमान -70687 ▁वैल्ड -70688 ▁वोहरा -70689 ▁व्यत् -70690 ▁व्यपा -70691 ▁व्यूढ -70692 ▁व्रणं -70693 ▁शकान् -70694 ▁शङ्खौ -70695 ▁शतकान -70696 ▁शबरेण -70697 ▁शब्दौ -70698 ▁शमनम् -70699 ▁शमनीं -70700 ▁शरीरम -70701 ▁शरीरो -70702 ▁शांति -70703 ▁शापम् -70704 ▁शासति -70705 ▁शिरीष -70706 ▁शिलात -70707 ▁शिलाव -70708 ▁शिवन् -70709 ▁शिवहर -70710 ▁शुद्र -70711 ▁शुषिर -70712 ▁शूरवी -70713 ▁शैलाः -70714 ▁शैलीं -70715 ▁श्रिय -70716 ▁श्वान -70717 ▁संचाल -70718 ▁संभाव -70719 ▁संलाप -70720 ▁संसदं -70721 ▁संसेव -70722 ▁सकामं -70723 ▁सक्तो -70724 ▁सक्षम -70725 ▁सङगीत -70726 ▁सङ्गे -70727 ▁सञ्चि -70728 ▁सताम् -70729 ▁सभायै -70730 ▁समक्ष -70731 ▁समतया -70732 ▁समतले -70733 ▁समतां -70734 ▁समधिक -70735 ▁समभुज -70736 ▁समयाव -70737 ▁समयेन -70738 ▁समासो -70739 ▁समितौ -70740 ▁समुपा -70741 ▁समुहः -70742 ▁सम्बल -70743 ▁सम्मन -70744 ▁सम्यक -70745 ▁सरगम् -70746 ▁सरीसृ -70747 ▁सर्गे -70748 ▁सर्पं -70749 ▁सर्पण -70750 ▁सर्पि -70751 ▁सर्वथ -70752 ▁सर्वद -70753 ▁सर्वम -70754 ▁सवायि -70755 ▁साँची -70756 ▁साटोप -70757 ▁सादरा -70758 ▁साधकं -70759 ▁साधित -70760 ▁सामना -70761 ▁साम्र -70762 ▁सायुध -70763 ▁सारदा -70764 ▁सारम् -70765 ▁सालार -70766 ▁सिंधु -70767 ▁सिक्थ -70768 ▁सिग्म -70769 ▁सिङ्घ -70770 ▁सीमां -70771 ▁सुखदः -70772 ▁सुगमः -70773 ▁सुगमा -70774 ▁सुजात -70775 ▁सुत्त -70776 ▁सुनील -70777 ▁सुफला -70778 ▁सुर्य -70779 ▁सेन्ट -70780 ▁सेवास -70781 ▁सेव्य -70782 ▁सोलन् -70783 ▁सोऽहं -70784 ▁स्पेन -70785 ▁स्मित -70786 ▁स्लाइ -70787 ▁स्वरं -70788 ▁स्वसा -70789 ▁स्वसु -70790 ▁हजारे -70791 ▁हठयोग -70792 ▁हन्तु -70793 ▁हबीबु -70794 ▁हरप्प -70795 ▁हरिणः -70796 ▁हरितं -70797 ▁हरितः -70798 ▁हरितक -70799 ▁हर्षा -70800 ▁हस्ता -70801 ▁हानिक -70802 ▁हालोल -70803 ▁हिमम् -70804 ▁हिल्स -70805 ▁हीयते -70806 ▁हुच्च -70807 ▁हूग्ल -70808 ▁हृतम् -70809 ▁हृदयो -70810 ▁हेण्ड -70811 ▁होयसल -70812 ▁ह्रीं -70813 ▁१७तमे -70814 ▁१९तमे -70815 ▁२६००० -70816 ▁२७तमे -70817 ▁३४तमे -70818 ▁সালের -70819 ▁ನಿರೂಪ -70820 ▁ಮಾರ್ಗ -70821 abulary -70822 acional -70823 actions -70824 ainital -70825 angabad -70826 antiaca -70827 athittu -70828 belgola -70829 cinnati -70830 current -70831 diacrit -70832 edevils -70833 essment -70834 gallica -70835 ganesha -70836 general -70837 germany -70838 gujarat -70839 gwalior -70840 iculata -70841 ireless -70842 izabeth -70843 kanheri -70844 library -70845 melkote -70846 onesian -70847 onomous -70848 picture -70849 plement -70850 private -70851 project -70852 ruption -70853 sinhala -70854 somnath -70855 sterdam -70856 towards -70857 visible -70858 william -70859 अनन्तरं -70860 अनुग्रह -70861 अनुपातः -70862 अन्तारा -70863 अन्यत्र -70864 अयुक्तः -70865 अशोकस्य -70866 अश्वमेध -70867 अश्विनौ -70868 आख्यात् -70869 आन्दोलन -70870 आफ्रीका -70871 आस्थितः -70872 इक्ष्वा -70873 इतिहासे -70874 इत्येषः -70875 इन्स्टि -70876 उत्पन्न -70877 उद्यमाः -70878 उद्याने -70879 उपग्रहः -70880 उपमण्डल -70881 कक्षासु -70882 कटीबन्ध -70883 कत्वमपि -70884 करेभ्यः -70885 कलानाम् -70886 कलायाम् -70887 कलिकाता -70888 कल्याणा -70889 कविभागः -70890 कस्तूरि -70891 कान्तेन -70892 कारान्त -70893 कार्त्त -70894 कार्मिक -70895 कालिकम् -70896 काव्याल -70897 काव्यैः -70898 काश्यां -70899 कीर्तनं -70900 कीर्तिक -70901 कुर्वती -70902 कुसुमम् -70903 कूर्दनं -70904 कृत्योः -70905 कृष्णम् -70906 केनचित् -70907 क्रियाप -70908 क्रीडकः -70909 क्रीडनं -70910 क्रोधेन -70911 क्लित्त -70912 क्लिष्ट -70913 क्षमाला -70914 क्षरस्य -70915 क्षांशः -70916 क्षुद्र -70917 क्षुभिः -70918 क्षेपणे -70919 ख्यातिं -70920 ख्यायाः -70921 गतेच्छा -70922 गवर्नर् -70923 गीतिकाव -70924 गुहानां -70925 गृहाणां -70926 ग्रजस्य -70927 ग्रहात् -70928 ग्रेस्प -70929 ङ्कवंशः -70930 ङ्काराः -70931 ङ्क्ष्व -70932 चक्रवत् -70933 चक्षुषा -70934 चामुण्ड -70935 चालनस्य -70936 चित्रेण -70937 चिन्तकः -70938 चिन्तना -70939 चेष्टाः -70940 चौडय्यः -70941 च्चार्य -70942 च्छादने -70943 च्छायम् -70944 छन्दसां -70945 जनितानि -70946 जन्येषु -70947 जयन्तिः -70948 जलवायुः -70949 जानानां -70950 जापुरम् -70951 जितवान् -70952 जिनालयः -70953 जीवाणवः -70954 जीवितम् -70955 ज्जनिका -70956 ज्ञातेः -70957 ज्ञानाम -70958 टीकायाः -70959 डब्ल्यु -70960 डब्ल्यू -70961 ण्डानां -70962 ण्डोलिम -70963 तमासीत् -70964 ताचार्य -70965 ताजमहल् -70966 तिकानां -70967 तिलकस्य -70968 तिशयस्य -70969 तुमकूरु -70970 तुल्यम् -70971 तुल्याः -70972 तोमुखम् -70973 त्तरमेव -70974 त्तुङ्ग -70975 त्तूरुः -70976 त्मकस्य -70977 त्यन्ते -70978 त्रयमेव -70979 त्रयात् -70980 त्रिशूल -70981 त्साक्ष -70982 दर्शिता -70983 दर्शिनो -70984 दाक्षम् -70985 दातॄणां -70986 दानीमपि -70987 दासवरेण -70988 दिविषये -70989 दुक्तम् -70990 देवगिरि -70991 द्यायाः -70992 द्रात्र -70993 द्विजान -70994 द्विश्व -70995 धनराशिः -70996 धर्मबीज -70997 धर्मश्च -70998 धिकाराः -70999 धिक्यम् -71000 धिपमार् -71001 ध्यवसाय -71002 नगरमिति -71003 नन्दिना -71004 नरहरिती -71005 नवमशतके -71006 नवर्येण -71007 नात्मकः -71008 नारायणं -71009 निरतिशय -71010 निर्णयो -71011 निर्ममो -71012 निर्यात -71013 निर्यास -71014 निवारणे -71015 निष्पाव -71016 नीयमिति -71017 नुद्दीन -71018 नुव्रता -71019 नेत्रेण -71020 नौकायाः -71021 न्तरमपि -71022 न्दावहै -71023 न्द्रम् -71024 न्धन्ति -71025 न्नगरम् -71026 न्नित्य -71027 न्येषां -71028 न्सिल्व -71029 पंक्तयः -71030 पञ्चमहा -71031 पत्तिषु -71032 पदव्याः -71033 पदारूढः -71034 पद्धत्य -71035 पन्थीयः -71036 परमार्थ -71037 परस्परं -71038 परिपालन -71039 परिमाणः -71040 परिमितो -71041 परिश्रम -71042 परिसञ्च -71043 पलायनम् -71044 पल्लवाः -71045 पश्चिमी -71046 पाठशाला -71047 पापात्र -71048 पारसनाथ -71049 पार्थिव -71050 पाळैयम् -71051 पिप्पली -71052 पीडायाः -71053 पुत्राय -71054 पुत्रैः -71055 पुष्टिः -71056 पुष्पकः -71057 पूरिताः -71058 पूर्वाः -71059 पोताश्र -71060 प्रकाशो -71061 प्रचारं -71062 प्रणम्य -71063 प्रणीता -71064 प्रतिफल -71065 प्रत्यव -71066 प्रभवाः -71067 प्रमाणः -71068 प्रमुखा -71069 प्रमोचन -71070 प्रवासे -71071 प्रव्यथ -71072 प्रसाद् -71073 प्रहारः -71074 प्रीतये -71075 प्रीतिं -71076 प्रोष्ठ -71077 फ्रेञ्च -71078 बन्धुना -71079 बांग्ला -71080 बालकस्य -71081 बालकान् -71082 बालायाः -71083 बीजानां -71084 बुद्धिम -71085 बुद्ध्य -71086 बोधिकाः -71087 ब्बलियु -71088 भण्डारी -71089 भावाच्च -71090 भित्तेः -71091 भिनेत्र -71092 भूतकर्म -71093 भूम्याः -71094 भूषणस्य -71095 भूषिताः -71096 भूस्खलन -71097 भेदेऽपि -71098 भ्यामपि -71099 भ्यासाय -71100 भ्रमणम् -71101 भ्रष्टं -71102 मणिबन्ध -71103 मण्डपाः -71104 मधिगम्य -71105 मनुपश्य -71106 मनुसरति -71107 मन्दिरम -71108 मर्दनम् -71109 मर्दिनी -71110 मवस्थाप -71111 मव्ययम् -71112 महाकाली -71113 महापर्व -71114 महाराजं -71115 महाशयेन -71116 महिन्दु -71117 महोदस्य -71118 माचरेत् -71119 माच्छाद -71120 मात्मकः -71121 माध्वमह -71122 मानेऽपि -71123 मामात्म -71124 मावतारः -71125 मावृत्य -71126 मासाद्य -71127 मिश्राः -71128 मिष्यत् -71129 मिस्टर् -71130 मुकुन्द -71131 मुक्तसर -71132 मुख्यम् -71133 मुख्यैः -71134 मुचितम् -71135 मुच्छलन -71136 मुत्तोल -71137 मुद्घाट -71138 मुद्घोष -71139 मुल्लिख -71140 मुस्लिं -71141 मृगाणां -71142 मेट्रिक -71143 म्पल्लि -71144 म्मायाः -71145 यत्वान् -71146 यन्त्रण -71147 यातायात -71148 यात्मनः -71149 यानन्दे -71150 यिषितम् -71151 यिष्यते -71152 यीनगरम् -71153 युगादिः -71154 युग्मम् -71155 युद्धेन -71156 युरेनस् -71157 योगक्षे -71158 योऽस्ति -71159 रक्षायै -71160 रचनाकाल -71161 रहितश्च -71162 राजकोषे -71163 राणामपि -71164 रादिभिः -71165 रामचरित -71166 रिकृष्ण -71167 रूपाणां -71168 रोमाञ्च -71169 र्जुनम् -71170 र्त्तुं -71171 र्यज्ञे -71172 र्यायाः -71173 र्लब्धा -71174 लक्षणां -71175 लम्बमान -71176 लाजिकल् -71177 लिकम्यु -71178 लिह्यसे -71179 लेखनानि -71180 लेखानां -71181 ल्मुल्क -71182 ल्यार्थ -71183 ल्लक्षण -71184 ल्लिखित -71185 ल्शियम् -71186 वक्त्रं -71187 वर्जिता -71188 वर्णकम् -71189 वर्णेषु -71190 वर्तिका -71191 वर्तिना -71192 वर्माणं -71193 वर्षणेन -71194 वसिष्ठः -71195 वस्तुषू -71196 वासरस्य -71197 वासांसि -71198 विकसितः -71199 विकासेन -71200 विक्रयण -71201 विचारम् -71202 विचारेण -71203 विजेतुः -71204 विद्यते -71205 विद्वां -71206 विधानां -71207 विधिश्च -71208 विध्याल -71209 विध्वंस -71210 विनाशनं -71211 विन्दति -71212 विपणिषु -71213 विपर्यय -71214 विप्लवे -71215 विभक्ति -71216 विभागीय -71217 विरुध्द -71218 विवेकाः -71219 विवेचनं -71220 विशालम् -71221 विशिष्ठ -71222 विशेषैः -71223 विश्राम -71224 विष्यत् -71225 वीक्ष्य -71226 वृत्तयो -71227 वृत्त्य -71228 वेक्ष्य -71229 वेशनस्य -71230 वैद्युत -71231 वैवस्वत -71232 वैश्विक -71233 शङ्करेण -71234 शतककाले -71235 शततमस्य -71236 शताब्दः -71237 शताब्दौ -71238 शतोत्तर -71239 शनिग्रह -71240 शरीरस्थ -71241 शरीरेषु -71242 शर्करया -71243 शान्तये -71244 शान्तिं -71245 शान्तेः -71246 शार्दूल -71247 शासनात् -71248 शासनेषु -71249 शिलाहार -71250 शीर्वाद -71251 शीलानां -71252 शुद्धिं -71253 शुभाशुभ -71254 शैल्योः -71255 श्यामला -71256 श्रमिकं -71257 श्रयिणः -71258 श्रीपाद -71259 श्रुतेः -71260 श्रेयसः -71261 श्वानाः -71262 ष्वङ्गः -71263 संज्ञके -71264 संयोगम् -71265 संयोगेन -71266 संयोजकः -71267 संवर्धन -71268 संशोधने -71269 संसर्गर -71270 सङ्गाति -71271 सङ्गीता -71272 सञ्चलनं -71273 सद्भावे -71274 सन्तूर् -71275 सन्निधौ -71276 सप्तशती -71277 समकालिक -71278 समञ्जरी -71279 समवायाः -71280 समाजवाद -71281 समासश्च -71282 समुच्चय -71283 समुदायं -71284 समृद्धः -71285 सम्भाजी -71286 सम्मुखे -71287 सरस्वति -71288 सर्गेषु -71289 सवदत्ती -71290 सहयोगेन -71291 सान्त्व -71292 साराभाई -71293 सारूप्य -71294 साहितिः -71295 सिंहासन -71296 सिद्धम् -71297 सीमान्त -71298 सुभद्रा -71299 सुमन्तु -71300 सूत्रैः -71301 सूयन्तो -71302 सृत्यैव -71303 सोलङ्की -71304 सोवियत् -71305 सौलभ्यं -71306 स्कन्दः -71307 स्कन्धः -71308 स्कन्धे -71309 स्कान्द -71310 स्कृतेः -71311 स्क्रीड -71312 स्तानतः -71313 स्तित्व -71314 स्त्वां -71315 स्थाप्य -71316 स्मध्ये -71317 स्मरणेन -71318 स्माकम् -71319 स्मृतम् -71320 स्रोतसा -71321 स्वरूपी -71322 स्वस्थः -71323 स्वाधीन -71324 स्वितया -71325 हळेबीडु -71326 हास्यम् -71327 हृदयस्य -71328 ऽशुभात् -71329 ागराणां -71330 ातत्त्व -71331 ात्मकता -71332 ात्मनां -71333 ात्मभाव -71334 ात्म्यं -71335 ादर्शनं -71336 ादिनाम् -71337 ादिरूपं -71338 ादुर्गं -71339 ादेशेषु -71340 ाद्वीपं -71341 ाधारिता -71342 ाधिपतेः -71343 ानगरात् -71344 ानपेक्ष -71345 ानलार्क -71346 ानामत्र -71347 ानामप्य -71348 ानुकरणं -71349 ानुकूलः -71350 ानुभूतं -71351 ानुरूपं -71352 ानुसारि -71353 ान्तरतः -71354 ान्तर्व -71355 ान्तिमे -71356 ान्तेषु -71357 ान्नानि -71358 ान्वितं -71359 ान्सिस् -71360 ापुत्रः -71361 ापुष्पं -71362 ाप्रदेश -71363 ाप्रमाण -71364 ामुक्ति -71365 ामुपैति -71366 ायतनानि -71367 ायोगात् -71368 ारपुकुर -71369 ाराजस्य -71370 ाराणाम् -71371 ाराधनम् -71372 ारामस्य -71373 ारूपस्य -71374 ारोहणम् -71375 ालम्भनं -71376 ालयोऽपि -71377 ालिरागः -71378 ावर्तते -71379 ावस्थाः -71380 ावस्थित -71381 ासंस्था -71382 ासभायां -71383 ासस्यम् -71384 ासाहेबः -71385 िकाभ्यः -71386 िकारणम् -71387 िकेभ्यः -71388 िकौमुदी -71389 ितरुनगर -71390 ितवत्यौ -71391 ितव्याः -71392 ितसत्वं -71393 ितात्मा -71394 ितास्ति -71395 ित्यादि -71396 िवर्याः -71397 ीकरणीयः -71398 ीतवन्तौ -71399 ीनिक्स् -71400 ीयमस्ति -71401 ीयवर्षा -71402 ुक्तस्य -71403 ुक्तानि -71404 ुक्त्वा -71405 ुद्धरणं -71406 ुरुनगरे -71407 ुर्वरेण -71408 ूकतायाः -71409 ूर्णस्य -71410 ूर्त्या -71411 ेङ्गोडे -71412 ेवर्येण -71413 ेश्वरेण -71414 ेष्विति -71415 ैक्यतां -71416 ैवत्यमा -71417 ैस्त्रि -71418 ोचितानि -71419 ोत्तमम् -71420 ोपकारकं -71421 ोपदेशकः -71422 ोपदेशाः -71423 ोपदेशेन -71424 ोपासनम् -71425 ोर्ध्वं -71426 ौचित्यं -71427 ्क्करणं -71428 ्यमानेन -71429 ्यात्मक -71430 ्यात्मा -71431 ्यानिक् -71432 ्युत्तर -71433 ्युयेल् -71434 ्राज्यं -71435 ्रियोलो -71436 १७९९तमे -71437 १९३२तमे -71438 १९४६तमे -71439 १९७१तमे -71440 १९७५तमे -71441 १९७६तमे -71442 १९८४तमे -71443 १९८९तमे -71444 १९९०तमे -71445 १९९९तमे -71446 २००१तमे -71447 রাষ্ট্র -71448 ಕಪಾತ್ರಾ -71449 ತಿಯಲ್ಲಿ -71450 ನಿವರ್ಸಿ -71451 ▁*0000- -71452 ▁...... -71453 ▁00000, -71454 ▁00–00, -71455 ▁across -71456 ▁acting -71457 ▁adding -71458 ▁afghan -71459 ▁akadem -71460 ▁almond -71461 ▁alumin -71462 ▁amount -71463 ▁artist -71464 ▁banana -71465 ▁berger -71466 ▁bhasha -71467 ▁bhatta -71468 ▁bhatti -71469 ▁biswas -71470 ▁bridal -71471 ▁canada -71472 ▁cantos -71473 ▁carbon -71474 ▁castle -71475 ▁charge -71476 ▁clonal -71477 ▁commer -71478 ▁compet -71479 ▁concep -71480 ▁course -71481 ▁cowell -71482 ▁crater -71483 ▁credit -71484 ▁critic -71485 ▁cultiv -71486 ▁daniel -71487 ▁darwin -71488 ▁dating -71489 ▁denote -71490 ▁dimens -71491 ▁double -71492 ▁easily -71493 ▁either -71494 ▁ending -71495 ▁flight -71496 ▁formal -71497 ▁france -71498 ▁galaxy -71499 ▁genius -71500 ▁greece -71501 ▁hannah -71502 ▁hostel -71503 ▁hunter -71504 ▁huxley -71505 ▁improv -71506 ▁indies -71507 ▁ishwar -71508 ▁itrans -71509 ▁javari -71510 ▁jayant -71511 ▁julian -71512 ▁kerala -71513 ▁khitan -71514 ▁knight -71515 ▁korean -71516 ▁lahore -71517 ▁larger -71518 ▁latest -71519 ▁layout -71520 ▁levels -71521 ▁listed -71522 ▁living -71523 ▁mandya -71524 ▁margin -71525 ▁mirror -71526 ▁mixtec -71527 ▁months -71528 ▁mumbai -71529 ▁native -71530 ▁necess -71531 ▁nikhil -71532 ▁normal -71533 ▁nutmeg -71534 ▁ortega -71535 ▁oscill -71536 ▁others -71537 ▁papaya -71538 ▁pepper -71539 ▁petrol -71540 ▁pierre -71541 ▁poetic -71542 ▁poetry -71543 ▁polity -71544 ▁propos -71545 ▁purana -71546 ▁purush -71547 ▁raghav -71548 ▁rarely -71549 ▁remain -71550 ▁remote -71551 ▁resemb -71552 ▁rocket -71553 ▁satara -71554 ▁shapes -71555 ▁southe -71556 ▁spoken -71557 ▁square -71558 ▁sudeep -71559 ▁sunday -71560 ▁swachh -71561 ▁sādhan -71562 ▁tables -71563 ▁telugu -71564 ▁tennis -71565 ▁teresa -71566 ▁territ -71567 ▁thakur -71568 ▁tongue -71569 ▁truths -71570 ▁videos -71571 ▁vijaya -71572 ▁vikram -71573 ▁voiced -71574 ▁vyāpak -71575 ▁werner -71576 ▁widely -71577 ▁wonder -71578 ▁अंगदान -71579 ▁अकर्तृ -71580 ▁अखिलेश -71581 ▁अगत्वा -71582 ▁अगायत् -71583 ▁अग्नित -71584 ▁अङ्गणे -71585 ▁अङ्गैः -71586 ▁अटन्तः -71587 ▁अटितुं -71588 ▁अट्टाः -71589 ▁अणुभौत -71590 ▁अण्डाश -71591 ▁अतिथिः -71592 ▁अतिदीन -71593 ▁अतिप्र -71594 ▁अतिबृह -71595 ▁अतिवेग -71596 ▁अतिसार -71597 ▁अतीत्य -71598 ▁अत्युप -71599 ▁अधिकजल -71600 ▁अधिकता -71601 ▁अधीताः -71602 ▁अधोमुख -71603 ▁अध्यास -71604 ▁अध्युष -71605 ▁अनवरतं -71606 ▁अनिलाः -71607 ▁अनिलेन -71608 ▁अनुचित -71609 ▁अनुनास -71610 ▁अनुरूप -71611 ▁अनूदित -71612 ▁अपघातः -71613 ▁अपरञ्च -71614 ▁अपारां -71615 ▁अपिबत् -71616 ▁अप्रिय -71617 ▁अबाधित -71618 ▁अभिघात -71619 ▁अभिज्ञ -71620 ▁अभिनतः -71621 ▁अभिनवः -71622 ▁अभिमुख -71623 ▁अमात्य -71624 ▁अरुचिः -71625 ▁अर्चनं -71626 ▁अर्हता -71627 ▁अर्हाः -71628 ▁अलभन्त -71629 ▁अलिखन् -71630 ▁अलेक्स -71631 ▁अल्पम् -71632 ▁अवततार -71633 ▁अवतरति -71634 ▁अवनतिं -71635 ▁अवन्ती -71636 ▁अवस्थे -71637 ▁अविमार -71638 ▁अव्ययं -71639 ▁अश्लील -71640 ▁असफलाः -71641 ▁अहन्ता -71642 ▁अहल्या -71643 ▁अहिताः -71644 ▁आकाशम् -71645 ▁आकृतयः -71646 ▁आखेटाय -71647 ▁आघाताः -71648 ▁आचरिता -71649 ▁आचरेत् -71650 ▁आत्मने -71651 ▁आदर्शं -71652 ▁आदिकाल -71653 ▁आदिदेश -71654 ▁आदिनम् -71655 ▁आदेशाः -71656 ▁आपतिता -71657 ▁आपन्नः -71658 ▁आभूषणं -71659 ▁आयुक्त -71660 ▁आयुधेन -71661 ▁आरोहति -71662 ▁आलम्बन -71663 ▁आलोचकः -71664 ▁आवागमन -71665 ▁आवासीय -71666 ▁आशयस्य -71667 ▁आसाद्य -71668 ▁आसीदतः -71669 ▁इंस्टि -71670 ▁इच्छसि -71671 ▁इच्छाश -71672 ▁इच्छित -71673 ▁इण्डस् -71674 ▁इतरेतर -71675 ▁इतरेषु -71676 ▁इत्यंश -71677 ▁इन्दोर -71678 ▁इमामेव -71679 ▁इयमेका -71680 ▁इरविन् -71681 ▁इलाकों -71682 ▁इष्टम् -71683 ▁ईदृशाः -71684 ▁उक्तयः -71685 ▁उत्कटे -71686 ▁उत्सुक -71687 ▁उदयनेन -71688 ▁उद्गमः -71689 ▁उद्गिर -71690 ▁उद्दाम -71691 ▁उद्यमं -71692 ▁उद्यमे -71693 ▁उन्नाव -71694 ▁उन्हें -71695 ▁उपकृतः -71696 ▁उपदेशो -71697 ▁उपनयनं -71698 ▁उपभोगे -71699 ▁उपरकोट -71700 ▁उपवेदः -71701 ▁उपवेशन -71702 ▁उपशमनं -71703 ▁उपशैले -71704 ▁उपहासं -71705 ▁उपायम् -71706 ▁उपायेन -71707 ▁उपासका -71708 ▁उपासनं -71709 ▁उभयमपि -71710 ▁उल्हास -71711 ▁उव्वटः -71712 ▁ऊर्मिल -71713 ▁ऋषिकेश -71714 ▁एकताम् -71715 ▁एकरूपं -71716 ▁एकवर्ग -71717 ▁एकाङ्क -71718 ▁एतदर्थ -71719 ▁एतद्यो -71720 ▁एतेष्व -71721 ▁एपिग्र -71722 ▁एयरोनॉ -71723 ▁एर्लख् -71724 ▁एवमिति -71725 ▁एषोऽपि -71726 ▁ऐक्यम् -71727 ▁ऐच्छिक -71728 ▁ऐन्दवं -71729 ▁ऐन्स्ट -71730 ▁ओडिष्ष -71731 ▁ओरेगन् -71732 ▁कटिहार -71733 ▁कठोरेण -71734 ▁कण्ठीर -71735 ▁कथानके -71736 ▁कथाभिः -71737 ▁कदलीफल -71738 ▁कन्नडि -71739 ▁कन्नूर -71740 ▁कपोताः -71741 ▁कमलिनी -71742 ▁कम्पिल -71743 ▁करकुशल -71744 ▁करण्डक -71745 ▁कराधान -71746 ▁कर्तार -71747 ▁कर्माण -71748 ▁कलशानि -71749 ▁कलिकाल -71750 ▁कल्चर् -71751 ▁कल्पनं -71752 ▁कवित्व -71753 ▁कविरयं -71754 ▁कविवरः -71755 ▁कश्चिद -71756 ▁काकोरी -71757 ▁कामनार -71758 ▁काम्पो -71759 ▁कारकम् -71760 ▁कारात् -71761 ▁कारैकल -71762 ▁कार्यक -71763 ▁कालशाक -71764 ▁किफिरे -71765 ▁किमप्य -71766 ▁किरीटं -71767 ▁किल्बि -71768 ▁किशोरी -71769 ▁कीटान् -71770 ▁कुट्टि -71771 ▁कुतश्च -71772 ▁कुतुबः -71773 ▁कुद्रे -71774 ▁कुफ्रि -71775 ▁कुलक्ष -71776 ▁कुलपति -71777 ▁कुसुमा -71778 ▁कूटिया -71779 ▁कृतकॊप -71780 ▁कृतघ्न -71781 ▁कृतात् -71782 ▁कृदन्त -71783 ▁कृपणाः -71784 ▁कृषिकः -71785 ▁कृषीवल -71786 ▁केन्दु -71787 ▁केन्या -71788 ▁केवलमे -71789 ▁केषुचन -71790 ▁कैलासः -71791 ▁कैश्चि -71792 ▁कोपस्य -71793 ▁कोल्वा -71794 ▁कोहराम -71795 ▁कौन्ते -71796 ▁कौशिकः -71797 ▁क्याप् -71798 ▁क्रिडा -71799 ▁क्रुतः -71800 ▁क्रुते -71801 ▁क्रूरे -71802 ▁क्वथित -71803 ▁क्वीन् -71804 ▁क्षमार -71805 ▁क्षारः -71806 ▁क्षेपण -71807 ▁खड्गेन -71808 ▁खरोष्ठ -71809 ▁खल्वपि -71810 ▁खिल्जि -71811 ▁खिल्जी -71812 ▁खुराना -71813 ▁ख्याल् -71814 ▁गङ्गाः -71815 ▁गच्छसि -71816 ▁गभीरता -71817 ▁गर्वम् -71818 ▁गार्डन -71819 ▁गिटार् -71820 ▁गीतासु -71821 ▁गुडस्य -71822 ▁गुप्ता -71823 ▁गुलाम् -71824 ▁गुहागर -71825 ▁गृद्धः -71826 ▁गृहमाग -71827 ▁गृहौषध -71828 ▁गृह्णा -71829 ▁गोदावर -71830 ▁गोपुरः -71831 ▁गोमतीत -71832 ▁गोमयम् -71833 ▁गोमाता -71834 ▁गोरक्ष -71835 ▁गोलस्य -71836 ▁गोल्ड् -71837 ▁गोष्ठि -71838 ▁ग्रहाय -71839 ▁ग्रामौ -71840 ▁ग्राहक -71841 ▁ग्रीको -71842 ▁ग्लूको -71843 ▁घट्टाः -71844 ▁घोषणाः -71845 ▁चतुःशत -71846 ▁चतुर्म -71847 ▁चरणस्य -71848 ▁चव्हाण -71849 ▁चाक्षु -71850 ▁चाभवन् -71851 ▁चारिटि -71852 ▁चिकागो -71853 ▁चिट्टा -71854 ▁चिनायः -71855 ▁चिरापु -71856 ▁चिह्रो -71857 ▁छेदनम् -71858 ▁जगजीत् -71859 ▁जगदेकम -71860 ▁जठरस्य -71861 ▁जनसङ्घ -71862 ▁जम्भिय -71863 ▁जयन्ति -71864 ▁जयपराज -71865 ▁जयपुरं -71866 ▁जयमङ्ग -71867 ▁जयरामः -71868 ▁जर्जरा -71869 ▁जलपूरण -71870 ▁जव्हार -71871 ▁जाग्रत -71872 ▁जातात् -71873 ▁जातीफल -71874 ▁जातेषु -71875 ▁जानासि -71876 ▁जिम्ना -71877 ▁जिष्णु -71878 ▁जीरकम् -71879 ▁जीर्णः -71880 ▁जीवनीय -71881 ▁जीविते -71882 ▁जेटेमी -71883 ▁जैनागम -71884 ▁जैमिनी -71885 ▁जोनास् -71886 ▁ज्ञापक -71887 ▁ज्यायो -71888 ▁झटित्य -71889 ▁डूप्ले -71890 ▁डेल्टा -71891 ▁ड्राइव -71892 ▁तत्परं -71893 ▁तत्परे -71894 ▁तत्रोप -71895 ▁तत्सम् -71896 ▁तत्साध -71897 ▁तत्साम -71898 ▁तदन्तः -71899 ▁तदन्तर -71900 ▁तदन्ते -71901 ▁तदर्थे -71902 ▁तदात्म -71903 ▁तपतीसं -71904 ▁तमायाः -71905 ▁तल्लेख -71906 ▁तळ्ळपक -71907 ▁तव्यत् -71908 ▁तस्मिन -71909 ▁ताडनम् -71910 ▁ताडनेन -71911 ▁ताण्डव -71912 ▁तामलुक -71913 ▁तारिणी -71914 ▁तिब्बि -71915 ▁तिरवत् -71916 ▁तीरस्य -71917 ▁तुर्कि -71918 ▁तुलसीं -71919 ▁तुलारा -71920 ▁तृप्ति -71921 ▁तैलांश -71922 ▁तोण्डै -71923 ▁त्यजन् -71924 ▁त्रिपद -71925 ▁त्रिपु -71926 ▁त्रिवे -71927 ▁त्वञ्च -71928 ▁दक्खन् -71929 ▁दक्शिण -71930 ▁दक्षता -71931 ▁दण्डनं -71932 ▁दधिमधु -71933 ▁दध्युः -71934 ▁दयालुः -71935 ▁दरभङ्ग -71936 ▁दर्पणा -71937 ▁दर्शनम -71938 ▁दह्यते -71939 ▁दाद्रा -71940 ▁दानवाः -71941 ▁दारूणि -71942 ▁दास्यं -71943 ▁दास्या -71944 ▁दाहस्य -71945 ▁दिशश्च -71946 ▁दीर्घे -71947 ▁दुग्धे -71948 ▁दुर्भि -71949 ▁दुष्कर -71950 ▁दुहिता -71951 ▁दूषितं -71952 ▁दृश्यत -71953 ▁देवकुल -71954 ▁देवताप -71955 ▁देवलोक -71956 ▁देवासु -71957 ▁देवीम् -71958 ▁देहाद् -71959 ▁देहाभि -71960 ▁दैत्यः -71961 ▁द्याम् -71962 ▁द्रौपद -71963 ▁द्विनव -71964 ▁धननन्द -71965 ▁धनपालः -71966 ▁धरातले -71967 ▁धर्तुं -71968 ▁धर्मिक -71969 ▁धातोर् -71970 ▁धारणां -71971 ▁धारयतः -71972 ▁धारयते -71973 ▁धावेत् -71974 ▁धीरनाग -71975 ▁धृतवती -71976 ▁ध्येयं -71977 ▁ध्रुवं -71978 ▁ध्रुवन -71979 ▁ध्रुवो -71980 ▁नतमस्त -71981 ▁नदीभिः -71982 ▁नराणां -71983 ▁नवदेहल -71984 ▁नवनवति -71985 ▁नवलकथा -71986 ▁नवीनां -71987 ▁नागराज -71988 ▁नागवंश -71989 ▁नागस्य -71990 ▁नाटकीय -71991 ▁नाट्या -71992 ▁नाट्ये -71993 ▁नानुशो -71994 ▁नापितः -71995 ▁नामानु -71996 ▁नायकेन -71997 ▁नाविकः -71998 ▁नाशश्च -71999 ▁नासदीय -72000 ▁निकेल् -72001 ▁निगेटि -72002 ▁निपातः -72003 ▁निबिडं -72004 ▁निरवयव -72005 ▁निराशा -72006 ▁निर्गम -72007 ▁निशाचर -72008 ▁निषेधो -72009 ▁निस्सर -72010 ▁निहत्य -72011 ▁निहितं -72012 ▁नीनादे -72013 ▁नीलेशः -72014 ▁नेपाल् -72015 ▁नेल्लि -72016 ▁नेवारी -72017 ▁नैरुति -72018 ▁नैशनल् -72019 ▁नोकिया -72020 ▁नौयाने -72021 ▁न्यूनव -72022 ▁पङ्कम् -72023 ▁पञ्चवट -72024 ▁पटलस्य -72025 ▁पठनीयं -72026 ▁पठन्तः -72027 ▁पण्डरा -72028 ▁पतीनां -72029 ▁पदरचना -72030 ▁पब्लिक -72031 ▁परशुना -72032 ▁पराङ्ग -72033 ▁परामृश -72034 ▁परिक्ष -72035 ▁परिचये -72036 ▁परिवर् -72037 ▁परिष्क -72038 ▁पर्णैः -72039 ▁पशुभिः -72040 ▁पश्चाद -72041 ▁पाकस्य -72042 ▁पाण्डे -72043 ▁पादुका -72044 ▁पानीयं -72045 ▁पापिनः -72046 ▁पारलौक -72047 ▁पारायण -72048 ▁पार्सि -72049 ▁पालकाः -72050 ▁पालकैः -72051 ▁पाळैयं -72052 ▁पिङ्गळ -72053 ▁पिञ्जर -72054 ▁पिधानं -72055 ▁पिप्पल -72056 ▁पिल्लै -72057 ▁पुङ्के -72058 ▁पुनर्ग -72059 ▁पुराणा -72060 ▁पुराणो -72061 ▁पुरोडा -72062 ▁पुलोमा -72063 ▁पूगस्य -72064 ▁पूजयति -72065 ▁पूज्यः -72066 ▁पूर्वज -72067 ▁पृथक्त -72068 ▁पृथगेव -72069 ▁पृथग्र -72070 ▁पेन्ना -72071 ▁पेरेन् -72072 ▁पोट्टि -72073 ▁पोलिका -72074 ▁पोषकम् -72075 ▁पोषणाय -72076 ▁पौत्री -72077 ▁पौर्वा -72078 ▁पौष्णं -72079 ▁प्रणवः -72080 ▁प्रतनू -72081 ▁प्रथित -72082 ▁प्रबलं -72083 ▁प्रलये -72084 ▁प्रवीण -72085 ▁प्रसन् -72086 ▁प्रसभं -72087 ▁प्रसवं -72088 ▁प्रसृत -72089 ▁प्रहरे -72090 ▁प्राणा -72091 ▁प्राणे -72092 ▁प्राफ् -72093 ▁प्रारभ -72094 ▁प्रियो -72095 ▁प्रेमः -72096 ▁प्रेयः -72097 ▁प्रेरक -72098 ▁प्रेस् -72099 ▁फर्स्ट -72100 ▁फलार्थ -72101 ▁फाइबर् -72102 ▁फाउण्ड -72103 ▁फाल्के -72104 ▁फिरङ्ग -72105 ▁फिलिप् -72106 ▁फ्लेमि -72107 ▁बङ्गला -72108 ▁बदांयू -72109 ▁बन्द्य -72110 ▁बर्बरक -72111 ▁बलाकाः -72112 ▁बहुमतो -72113 ▁बह्व्य -72114 ▁बादामि -72115 ▁बाधिका -72116 ▁बाधितः -72117 ▁बान्दा -72118 ▁बालकम् -72119 ▁बालटाल -72120 ▁बाष्पी -72121 ▁बिटिष् -72122 ▁बिपिन् -72123 ▁बियास् -72124 ▁बुद्धी -72125 ▁बुद्बु -72126 ▁बृह्त् -72127 ▁बेनथम् -72128 ▁बेलारू -72129 ▁बोधयन् -72130 ▁बोधितं -72131 ▁बोम्बे -72132 ▁ब्रूस् -72133 ▁भक्तेन -72134 ▁भक्ष्य -72135 ▁भगवद्ध -72136 ▁भग्नाः -72137 ▁भण्यते -72138 ▁भवानां -72139 ▁भवेयुर -72140 ▁भागयोः -72141 ▁भागवतः -72142 ▁भाग्यं -72143 ▁भाटिया -72144 ▁भारतभू -72145 ▁भावनां -72146 ▁भाषणेन -72147 ▁भाषातः -72148 ▁भाषाम् -72149 ▁भासमान -72150 ▁भासर्व -72151 ▁भिवानी -72152 ▁भीतिम् -72153 ▁भूखण्ड -72154 ▁भूपतिः -72155 ▁भूमिगत -72156 ▁भूवराह -72157 ▁भूषिता -72158 ▁भेण्डा -72159 ▁भोजराज -72160 ▁भ्रमरा -72161 ▁भ्रामं -72162 ▁भ्रामक -72163 ▁मञ्जुल -72164 ▁मण्डला -72165 ▁मतैक्य -72166 ▁मदीयम् -72167 ▁मदोन्म -72168 ▁मद्यपः -72169 ▁मधुरैन -72170 ▁मधुवनं -72171 ▁मध्यतः -72172 ▁मध्यमौ -72173 ▁मननात् -72174 ▁मनोज्ञ -72175 ▁मरिचिः -72176 ▁मर्दनः -72177 ▁महर्षय -72178 ▁महाकवे -72179 ▁महानाय -72180 ▁महानुप -72181 ▁महामाय -72182 ▁महीपते -72183 ▁महीयते -72184 ▁मातामह -72185 ▁माधवेन -72186 ▁मानवता -72187 ▁मानुषी -72188 ▁मानुषे -72189 ▁मान्यो -72190 ▁माप्यं -72191 ▁मामेति -72192 ▁मायावि -72193 ▁मारणाय -72194 ▁मारवाड -72195 ▁मारीस् -72196 ▁मार्क् -72197 ▁मालदीव -72198 ▁मित्रः -72199 ▁मिलितं -72200 ▁मिलियन -72201 ▁मिलिया -72202 ▁मिलेगी -72203 ▁मिलेत् -72204 ▁मुग्धा -72205 ▁मुण्डक -72206 ▁मुदखेड -72207 ▁मुद्गल -72208 ▁मुनिर् -72209 ▁मृगयया -72210 ▁मृतान् -72211 ▁मृत्यू -72212 ▁मेक्का -72213 ▁मेध्या -72214 ▁मेनिरे -72215 ▁मेल्पु -72216 ▁मेळघाट -72217 ▁मेश्वो -72218 ▁मैग्नी -72219 ▁मोयिलि -72220 ▁मौलिका -72221 ▁म्युनि -72222 ▁यज्ञम् -72223 ▁यडियूर -72224 ▁यतमाना -72225 ▁यत्नतः -72226 ▁यत्रेद -72227 ▁यदुकुल -72228 ▁यद्धनं -72229 ▁यध्यपि -72230 ▁यमुनां -72231 ▁यलहङ्क -72232 ▁यष्टया -72233 ▁यष्टिर -72234 ▁याचस्व -72235 ▁याचितः -72236 ▁यापयत् -72237 ▁युगन्ध -72238 ▁युगलम् -72239 ▁यॉर्क् -72240 ▁योगरूढ -72241 ▁योग्यत -72242 ▁योद्धु -72243 ▁योनिषु -72244 ▁रचनायै -72245 ▁रज्जुः -72246 ▁रन्वार -72247 ▁रमणीयः -72248 ▁रम्यम् -72249 ▁रशियन् -72250 ▁रसायनो -72251 ▁रहमान् -72252 ▁रागयोः -72253 ▁रागश्च -72254 ▁रागानि -72255 ▁रागान् -72256 ▁रागिका -72257 ▁राजगिर -72258 ▁राजत्व -72259 ▁राजदूत -72260 ▁राजहंस -72261 ▁राजासी -72262 ▁राजेश् -72263 ▁रामणीय -72264 ▁रामपाल -72265 ▁रामफलं -72266 ▁रामश्च -72267 ▁रिक्ता -72268 ▁रुग्णे -72269 ▁रुचिरा -72270 ▁रुष्टः -72271 ▁रुष्टा -72272 ▁रूक्षा -72273 ▁रूक्षो -72274 ▁रूपिता -72275 ▁रूप्यक -72276 ▁रेवाडी -72277 ▁रोपणम् -72278 ▁रोहितः -72279 ▁रौद्रः -72280 ▁लकुचम् -72281 ▁लकुलीश -72282 ▁लघुतमः -72283 ▁ललाटम् -72284 ▁लवणरसः -72285 ▁लवणानि -72286 ▁लाक्षण -72287 ▁लाघवम् -72288 ▁लाभकरं -72289 ▁लाभस्य -72290 ▁लुप्तं -72291 ▁लेखाम् -72292 ▁लेपनम् -72293 ▁लैटिन् -72294 ▁लोकनाट -72295 ▁लोकात् -72296 ▁लोहिया -72297 ▁वनवासं -72298 ▁वनवासी -72299 ▁वन्दनं -72300 ▁वर्ज्य -72301 ▁वर्तनं -72302 ▁वर्धान -72303 ▁वर्येण -72304 ▁वर्षया -72305 ▁वर्षैः -72306 ▁वल्कलं -72307 ▁वसन्ते -72308 ▁वस्तुन -72309 ▁वहेयुः -72310 ▁वाकाटक -72311 ▁वाग्मी -72312 ▁वाच्यं -72313 ▁वाञ्छा -72314 ▁वातस्य -72315 ▁वातहरः -72316 ▁वातापी -72317 ▁वातायन -72318 ▁वाप्यः -72319 ▁वामदेव -72320 ▁वामनीं -72321 ▁वामनेन -72322 ▁वायुतः -72323 ▁वायुम् -72324 ▁वायोर् -72325 ▁वाय्वा -72326 ▁वारयति -72327 ▁वालिनं -72328 ▁विकम्प -72329 ▁विकारं -72330 ▁विकृति -72331 ▁विक्रं -72332 ▁विचलति -72333 ▁विचारा -72334 ▁विदग्ध -72335 ▁विद्मः -72336 ▁विद्रु -72337 ▁विधानि -72338 ▁विधाने -72339 ▁विधीन् -72340 ▁विनिमय -72341 ▁विनूतन -72342 ▁विपाशा -72343 ▁विमुखो -72344 ▁विरहेण -72345 ▁विराटः -72346 ▁विरोधो -72347 ▁विलसति -72348 ▁विलीना -72349 ▁विलुप् -72350 ▁विल्ञु -72351 ▁विल्सन -72352 ▁विवादं -72353 ▁विवृतं -72354 ▁विशेषे -72355 ▁विषयान -72356 ▁विषयोः -72357 ▁विषस्य -72358 ▁वीक्षक -72359 ▁वीथीति -72360 ▁वीर्यं -72361 ▁वूलार् -72362 ▁वेतालं -72363 ▁वेदभाष -72364 ▁वेदानि -72365 ▁वेदानु -72366 ▁वेद्यः -72367 ▁वेषभूष -72368 ▁वैश्यः -72369 ▁व्यतीत -72370 ▁व्यरचि -72371 ▁व्यराज -72372 ▁व्यवाह -72373 ▁व्याधय -72374 ▁व्याहर -72375 ▁व्यूहं -72376 ▁व्रजेत -72377 ▁शकानां -72378 ▁शङ्कया -72379 ▁शङ्कां -72380 ▁शतकानि -72381 ▁शतकेषु -72382 ▁शतायुः -72383 ▁शत्रुप -72384 ▁शयनादु -72385 ▁शरणबसव -72386 ▁शर्मणा -72387 ▁शलाटवः -72388 ▁शस्यते -72389 ▁शाकस्य -72390 ▁शाखाम् -72391 ▁शान्तो -72392 ▁शावकाः -72393 ▁शाहपुर -72394 ▁शाहिद् -72395 ▁शिग्रु -72396 ▁शिन्दे -72397 ▁शिबिका -72398 ▁शिवधनु -72399 ▁शिवयोग -72400 ▁शिवलिङ -72401 ▁शिवात् -72402 ▁शिशून् -72403 ▁शीतलता -72404 ▁शीतलाः -72405 ▁शीतस्य -72406 ▁शुण्डा -72407 ▁शुभाम् -72408 ▁शुभ्रं -72409 ▁शुष्कक -72410 ▁शूद्रो -72411 ▁शून्यः -72412 ▁शूरवीर -72413 ▁शृङ्गे -72414 ▁शृत्वा -72415 ▁शैत्या -72416 ▁शैलस्य -72417 ▁शोकात् -72418 ▁शोथस्य -72419 ▁शौर्ये -72420 ▁श्रामण -72421 ▁श्रावं -72422 ▁श्रीमू -72423 ▁श्लेषः -72424 ▁श्वासं -72425 ▁षष्ठ्य -72426 ▁संक्रम -72427 ▁संघस्य -72428 ▁संजाता -72429 ▁संजीवक -72430 ▁संवहनं -72431 ▁संस्तु -72432 ▁सक्करे -72433 ▁सङ्कुच -72434 ▁सङ्घीय -72435 ▁सञ्चयः -72436 ▁सत्येन -72437 ▁सदस्यं -72438 ▁सद्गृह -72439 ▁सनातनं -72440 ▁सन्ताड -72441 ▁सन्दीप -72442 ▁सन्धान -72443 ▁सन्नती -72444 ▁सन्नपि -72445 ▁सप्तभू -72446 ▁समनन्त -72447 ▁समभवन् -72448 ▁समभावः -72449 ▁समर्थौ -72450 ▁समवलोक -72451 ▁समवसरण -72452 ▁समवायो -72453 ▁समष्टि -72454 ▁समस्ति -72455 ▁समाधाय -72456 ▁समाधिर -72457 ▁समिधाः -72458 ▁समीकरण -72459 ▁समूलम् -72460 ▁समूहेन -72461 ▁सम्पदं -72462 ▁सम्पदः -72463 ▁सम्पीड -72464 ▁सम्मतः -72465 ▁सम्मति -72466 ▁सम्राट -72467 ▁सरलानि -72468 ▁सरोजिन -72469 ▁सर्जरि -72470 ▁सर्वगत -72471 ▁सविनयं -72472 ▁सस्तनि -72473 ▁सहवासं -72474 ▁सहवासः -72475 ▁सहस्रह -72476 ▁साइबर् -72477 ▁सातारा -72478 ▁सादरम् -72479 ▁साधितं -72480 ▁सामयिक -72481 ▁सामानि -72482 ▁साम्नः -72483 ▁साम्बः -72484 ▁साम्ये -72485 ▁सावद्य -72486 ▁सिध्दं -72487 ▁सिन्धी -72488 ▁सिरीस् -72489 ▁सुखिनो -72490 ▁सुखेषु -72491 ▁सुदृढः -72492 ▁सुधियः -72493 ▁सुमध्य -72494 ▁सुरपुर -72495 ▁सूचनया -72496 ▁सृत्वा -72497 ▁सेन्ट् -72498 ▁सेविता -72499 ▁सैक्लो -72500 ▁सैलाना -72501 ▁सोलङ्क -72502 ▁सौलभ्य -72503 ▁स्टेन् -72504 ▁स्टोरी -72505 ▁स्तम्ब -72506 ▁स्तराः -72507 ▁स्तरैः -72508 ▁स्थगनं -72509 ▁स्थाणु -72510 ▁स्थातु -72511 ▁स्थावर -72512 ▁स्थूलो -72513 ▁स्फुटी -72514 ▁स्वगुण -72515 ▁स्वभाष -72516 ▁स्वमतं -72517 ▁स्वमेव -72518 ▁स्वलील -72519 ▁स्वलेख -72520 ▁स्वादः -72521 ▁स्वान् -72522 ▁स्वाम् -72523 ▁स्वीने -72524 ▁स्वीयः -72525 ▁स्वेज् -72526 ▁स्वेदं -72527 ▁हठयोगः -72528 ▁हण्टर् -72529 ▁हतवान् -72530 ▁हत्याक -72531 ▁हरदेवः -72532 ▁हरिन्म -72533 ▁हरीतकी -72534 ▁हस्ततः -72535 ▁हार्डी -72536 ▁हार्न् -72537 ▁हासनम् -72538 ▁हिंसया -72539 ▁हिंसां -72540 ▁हिक्कः -72541 ▁हिग्स् -72542 ▁हितकरी -72543 ▁हिन्द् -72544 ▁हिमशिल -72545 ▁हिम्मे -72546 ▁हिरोशि -72547 ▁हैदराब -72548 ▁होटेल् -72549 ▁होलिका -72550 ▁होसनगर -72551 ▁ह्यवरं -72552 ▁ह्रसति -72553 ▁ह्स्तौ -72554 ▁কল্লোল -72555 ▁ভারতভা -72556 ▁ಅತ್ಯಂತ -72557 ▁ಅಮೇರಿಕ -72558 ▁ಅವರಿಗೆ -72559 ▁ದಕ್ಷಿಣ -72560 ▁ನೊಬೆಲ್ -72561 ▁ನೋಬೆಲ್ -72562 ▁ಭಿಲ್ಲಮ -72563 ▁ರಚಿಸಿದ -72564 ▁ವಿಶ್ವದ -72565 ▁ಶಾಲೆಗೆ -72566 actualit -72567 administ -72568 advanced -72569 ashankar -72570 avagupta -72571 castorii -72572 dynamics -72573 eggplant -72574 electron -72575 flection -72576 hooykaas -72577 iophagus -72578 jogfalls -72579 location -72580 mathemat -72581 onautics -72582 otanical -72583 pression -72584 reviewed -72585 saathiya -72586 turmeric -72587 अक्टोबर् -72588 अनित्याः -72589 अन्तवन्त -72590 अलहाबाद् -72591 अस्तेयम् -72592 अहङ्कारः -72593 इत्यादयः -72594 इन्डियन् -72595 उदाहृतम् -72596 एकस्मिन् -72597 एशियायाः -72598 ऑक्साइड् -72599 ओडेयरस्य -72600 कन्दुकाव -72601 कमण्डलम् -72602 कर्तारम् -72603 कर्मणश्च -72604 कर्मसङ्ग -72605 कर्माशयः -72606 कल्पानां -72607 कवीन्द्र -72608 काध्ययनं -72609 कारकाणां -72610 कारागारं -72611 कारागृहे -72612 कारेभ्यः -72613 कार्नाडः -72614 कार्यजनन -72615 कार्यमपि -72616 कालहस्ती -72617 कीर्तिना -72618 कुटुम्बं -72619 कुण्डस्य -72620 कुसुमानि -72621 कृत्तिका -72622 क्रान्तं -72623 गमनावसरे -72624 गान्धारः -72625 गान्धिना -72626 गीतानाम् -72627 गुन्तकल् -72628 गुरुमुखी -72629 गृहीतारः -72630 गेन्बाकु -72631 गोत्रीयः -72632 ग्रन्थम् -72633 ग्रन्थेः -72634 ग्राफिया -72635 ग्रीत्या -72636 घटनानाम् -72637 घण्टापरि -72638 घनेन्द्र -72639 ङ्कत्रये -72640 ङ्कितानि -72641 चतुर्णां -72642 चतुष्टये -72643 चलपर्वते -72644 चातुर्मा -72645 चिन्तयन् -72646 चीनादेशः -72647 चुल्लिका -72648 च्छात्रा -72649 छात्रेषु -72650 जलपातेषु -72651 जलबन्धेन -72652 जोकोविक् -72653 ज्ञातारः -72654 ज्ञानादि -72655 ज्येष्ठः -72656 ज्वालयत् -72657 ञ्चक्रुः -72658 टरेनियन् -72659 टर्मिनस् -72660 ठाकुरस्य -72661 डिसेम्बर -72662 डीग्रामे -72663 णार्थमपि -72664 तत्त्वैः -72665 तथ्यानां -72666 तमशतकस्य -72667 तानुगुणं -72668 तापक्षेण -72669 तायुक्तं -72670 तावादस्य -72671 तासम्पाद -72672 तेलङ्गाण -72673 त्तत्त्व -72674 त्तमायाः -72675 त्यागय्य -72676 त्रयोदशी -72677 त्रिपाठी -72678 त्वमग्ने -72679 त्वमस्ति -72680 त्वस्यैव -72681 त्वादिति -72682 त्सहस्रं -72683 दध्यायाः -72684 दर्शनेषु -72685 दर्शितम् -72686 दाङ्कितः -72687 दानावसरे -72688 दीक्षाम् -72689 दीर्घकाल -72690 दुःखानां -72691 दुष्कृते -72692 दृष्टस्य -72693 देवताभिः -72694 देवेभ्यः -72695 देशीयानि -72696 दैत्यस्य -72697 द्ब्रह्म -72698 द्भवन्ति -72699 द्वारेषु -72700 द्वीपात् -72701 धनञ्जयम् -72702 धिगन्तुं -72703 ध्दार्थं -72704 ध्यक्षेण -72705 ध्ययनमेव -72706 ध्यानस्य -72707 नल्गोण्ड -72708 नवद्वारे -72709 नसामग्री -72710 नस्थानम् -72711 नाटककारः -72712 नात्मकम् -72713 नादिभ्यः -72714 नानद्योः -72715 नार्थमेव -72716 निमित्ते -72717 निर्णयाय -72718 निर्णायक -72719 निर्यासः -72720 निर्वहणे -72721 निवृत्तौ -72722 निश्चयेन -72723 निश्चितं -72724 नेतृभ्यः -72725 नेल्वेलि -72726 न्देशीयः -72727 न्नास्ति -72728 न्यायस्य -72729 न्लेण्ड् -72730 न्वन्तरे -72731 पक्षिभिः -72732 पङ्क्तिः -72733 पञ्चशिवश -72734 पट्टणस्य -72735 पदमञ्जरी -72736 पदार्थेन -72737 पद्मावती -72738 परतन्त्र -72739 परत्वात् -72740 परम्पराः -72741 परस्मिन् -72742 परायणस्य -72743 परिचालित -72744 परिच्छेद -72745 परिपालनं -72746 परियोजना -72747 परोपकारः -72748 पर्वतमाल -72749 पश्यन्ति -72750 पाणिनीया -72751 पायिण्ट् -72752 पीठभूमेः -72753 पुरनगरम् -72754 पुराणादि -72755 पुरातत्व -72756 पुरुषात् -72757 पुरुषेषु -72758 पुरोहितः -72759 पुष्पस्य -72760 पौर्णमास -72761 प्नेभ्यो -72762 प्पनायकः -72763 प्पोक्रे -72764 प्यालेस् -72765 प्रजातयः -72766 प्रजातिः -72767 प्रजानां -72768 प्रजापति -72769 प्रज्ञम् -72770 प्रतिषेध -72771 प्रदानाय -72772 प्रबन्धे -72773 प्रमुखाः -72774 प्रयत्नः -72775 प्रयोगाय -72776 प्रयोगैः -72777 प्रवाहेण -72778 प्रवेशेन -72779 प्राणान् -72780 प्रियस्य -72781 प्रेक्षण -72782 प्रेरणया -72783 फलोत्पाद -72784 फुट्बाल् -72785 फ्रान्सि -72786 बजनाङ्गः -72787 बलारोग्य -72788 बागलकोटे -72789 बालकृष्ण -72790 बीजतैलम् -72791 बुक्कस्य -72792 बुद्धिना -72793 बुद्धिम् -72794 बृहस्पति -72795 बेन्द्रे -72796 बौद्धजैन -72797 ब्रह्मचर -72798 ब्रह्मन् -72799 भक्तियोग -72800 भक्त्यैव -72801 भट्टारकः -72802 भविष्यन् -72803 भागत्वेन -72804 भाभ्याम् -72805 भिक्षुणा -72806 भित्तिषु -72807 भिप्रेतं -72808 भुङ्क्ते -72809 भूतात्मा -72810 भैरवरागः -72811 भ्युपगमः -72812 भ्रंशाद् -72813 मतिरिच्य -72814 मध्यभागे -72815 मनस्कस्य -72816 मन्त्रेण -72817 मरीचिकाः -72818 मर्हन्ति -72819 मवशिष्टं -72820 मस्त्येव -72821 महानुभाव -72822 महारजस्य -72823 महेश्वरः -72824 मातृकासु -72825 मानत्वेन -72826 मानन्देन -72827 मानोपमेय -72828 मापद्यते -72829 मार्थ्यं -72830 मासिकस्य -72831 मिकुमारः -72832 मित्यत्र -72833 मिवासीत् -72834 मिश्रिता -72835 मुत्पन्न -72836 मुदाहरणं -72837 मुनीनाम् -72838 मुपजायते -72839 मुष्टिना -72840 मूर्तिना -72841 मृदुवर्ग -72842 मेकाग्रं -72843 मेघदूतम् -72844 मेतदस्ति -72845 मेवार्थं -72846 मेवासीत् -72847 मैक्डोनल -72848 म्पत्योः -72849 म्बन्धाः -72850 यन्त्येव -72851 यामण्डले -72852 यितव्याः -72853 युद्धानि -72854 योगदानाय -72855 योजनानां -72856 रक्षकस्य -72857 रघुवंशम् -72858 रचनार्थं -72859 रचयितृषु -72860 रतिरिक्त -72861 रत्नाकरे -72862 रत्नानां -72863 रथोत्सवः -72864 रसयुक्तं -72865 रहितत्वं -72866 राजनीतिः -72867 राजपुत्र -72868 राजवंशेन -72869 राजवडेयर -72870 रात्मानं -72871 रामानुजः -72872 रूपत्वेन -72873 र्तव्याः -72874 र्भवतीति -72875 र्मन्यते -72876 र्लिङ्गः -72877 र्वर्तते -72878 र्वेदस्य -72879 र्शयन्तः -72880 लक्षाधिक -72881 लुप्ताया -72882 लेखेभ्यः -72883 ल्लक्षणा -72884 ल्लक्षम् -72885 ळुबागिलु -72886 वंशस्थाः -72887 वंशीयान् -72888 वरणार्थं -72889 वरतीर्थः -72890 वर्गीयाः -72891 वर्जिताः -72892 वर्णीयम् -72893 वर्तमानः -72894 वर्तमाने -72895 वर्तिनां -72896 वर्त्यते -72897 वर्धकानि -72898 वलोक्यते -72899 वल्लीमठः -72900 वस्थायाम -72901 वाक्ययोः -72902 वाक्यस्य -72903 वाङ्मयम् -72904 वाल्मीकि -72905 वासिनाम् -72906 वास्तविक -72907 वाहिन्या -72908 विक्रयणे -72909 वितरणस्य -72910 विद्येति -72911 विद्वांस -72912 विमानानि -72913 विमुक्तः -72914 विलम्बेन -72915 विशिष्टा -72916 विश्लेषण -72917 विश्वनाथ -72918 विषयकाणि -72919 विषीदन्त -72920 विष्करणं -72921 विस्फोटः -72922 विस्फोटक -72923 विस्मृति -72924 वीक्षणम् -72925 वृत्तानि -72926 वैयक्तिक -72927 व्यापिनी -72928 व्यायामः -72929 व्यायोगः -72930 व्रतानां -72931 शक्तिश्च -72932 शताब्देः -72933 शब्दस्तु -72934 शाश्वतम् -72935 शिबिरस्य -72936 शिरोमणेः -72937 शैल्याम् -72938 श्चाभवत् -72939 श्चेत्ये -72940 श्रयन्ते -72941 श्रुत्या -72942 श्रेयान् -72943 श्रेष्ठं -72944 ष्ठितिम् -72945 ष्यामीति -72946 ष्येभ्यः -72947 संग्रामे -72948 संयुक्ता -72949 संयोगस्य -72950 संरक्षणा -72951 संवर्धने -72952 संशोधनेन -72953 संस्कृता -72954 संस्थापक -72955 संस्थायै -72956 सङ्ख्याः -72957 सङ्घर्षे -72958 सत्यभामा -72959 सन्तमेरी -72960 सन्दर्भा -72961 समन्विता -72962 समाजवादि -72963 समारम्भे -72964 समाहिताः -72965 समुद्रम् -72966 समृद्धेः -72967 सम्भूतम् -72968 सम्मार्ज -72969 सयाजीराव -72970 सानन्तरं -72971 सामान्यत -72972 सिङ्गस्य -72973 सुरतविधि -72974 सेवानाम् -72975 सेवार्थं -72976 स्टिक्स् -72977 स्ताडनम् -72978 स्त्रीन् -72979 स्त्रीषु -72980 स्थल्यां -72981 स्थानीयं -72982 स्थापकाः -72983 स्थितात् -72984 स्थितानि -72985 स्थितान् -72986 स्थितिकः -72987 स्थितिकी -72988 स्थित्वा -72989 स्पन्दनं -72990 स्पर्धां -72991 स्मृत्या -72992 स्रावस्य -72993 स्वरूपतः -72994 स्वामिनी -72995 स्वामिनो -72996 हितार्थं -72997 हिरोशिमा -72998 हिर्बुध् -72999 हैदराबाद -73000 ऽङ्गुष्ठ -73001 ऽप्यस्ति -73002 ाङ्गुलीय -73003 ाचार्याः -73004 ादित्येन -73005 ादिसिद्ध -73006 ादेशेऽपि -73007 ाध्यक्षा -73008 ानामिकां -73009 ानायकस्य -73010 ानुप्रास -73011 ानुभवस्य -73012 ानुमीयते -73013 ान्तरमपि -73014 ान्तादेश -73015 ान्वितम् -73016 ापयित्वा -73017 ाप्रणाली -73018 ाप्रामाण -73019 ाभिनीतम् -73020 ाभ्यन्तर -73021 ामन्दिरे -73022 ामृतभुजो -73023 ारम्भाद् -73024 ारम्भान् -73025 ार्थमिदं -73026 ार्थानां -73027 ावर्यस्य -73028 ावल्याम् -73029 ावस्थानि -73030 ावृत्तिं -73031 ासंस्थया -73032 ासैनिकाः -73033 िक्रमनाश -73034 ितव्रताः -73035 ितोन्नतं -73036 ितोऽभवत् -73037 िनक्षत्र -73038 िनोऽस्मि -73039 ीकुसुमम् -73040 ीतमासीत् -73041 ीनामिकां -73042 ीनारायणः -73043 ीपरिणयम् -73044 ुक्तवान् -73045 ेच्छायाः -73046 ेनापक्षः -73047 ेरनन्तरं -73048 ेश्वरादि -73049 ेश्वर्यै -73050 ेष्वलङ्क -73051 ैन्दवानि -73052 ोच्छितिः -73053 ोत्साहेन -73054 ोद्योगेन -73055 ोपकारकम् -73056 ोपभोगस्य -73057 ोपमण्डले -73058 ोपयोगिनी -73059 ोऽनूराधा -73060 ोऽव्यक्त -73061 ्यनुगुणं -73062 ্গাব্দের -73063 ಪ್ಯಾನಿಶ್ -73064 ṭṭikāvya -73065 ▁***0000 -73066 ▁0000–00 -73067 ▁absence -73068 ▁alvarez -73069 ▁anthony -73070 ▁applied -73071 ▁average -73072 ▁baptist -73073 ▁becomes -73074 ▁bergbau -73075 ▁billion -73076 ▁braille -73077 ▁bridges -73078 ▁burkina -73079 ▁charged -73080 ▁collage -73081 ▁compton -73082 ▁conduit -73083 ▁convers -73084 ▁created -73085 ▁decimal -73086 ▁dioxide -73087 ▁doubled -73088 ▁ehrlich -73089 ▁england -73090 ▁enlight -73091 ▁equival -73092 ▁exactly -73093 ▁extreme -73094 ▁fallacy -73095 ▁finland -73096 ▁founded -73097 ▁further -73098 ▁gazette -73099 ▁gomates -73100 ▁grouped -73101 ▁hearing -73102 ▁highest -73103 ▁hundred -73104 ▁hussain -73105 ▁iberian -73106 ▁imaging -73107 ▁infrast -73108 ▁infused -73109 ▁ireland -73110 ▁islamic -73111 ▁maharaj -73112 ▁malabar -73113 ▁morning -73114 ▁musical -73115 ▁mystery -73116 ▁nalanda -73117 ▁nicobar -73118 ▁officer -73119 ▁origins -73120 ▁package -73121 ▁parvati -73122 ▁passion -73123 ▁pioneer -73124 ▁plastic -73125 ▁prabhav -73126 ▁prakash -73127 ▁pratyak -73128 ▁proving -73129 ▁purpose -73130 ▁records -73131 ▁release -73132 ▁respect -73133 ▁reviews -73134 ▁roughly -73135 ▁russian -73136 ▁sangeet -73137 ▁satguru -73138 ▁schools -73139 ▁sharing -73140 ▁spelled -73141 ▁started -73142 ▁stephen -73143 ▁strateg -73144 ▁subhash -73145 ▁summary -73146 ▁sustain -73147 ▁svabhāv -73148 ▁talking -73149 ▁taxonom -73150 ▁torture -73151 ▁tragedy -73152 ▁tribune -73153 ▁tripura -73154 ▁uniform -73155 ▁unknown -73156 ▁variety -73157 ▁victory -73158 ▁village -73159 ▁vocalic -73160 ▁अक्रमणं -73161 ▁अक्रियत -73162 ▁अक्षय्य -73163 ▁अक्षीणि -73164 ▁अग्रवाल -73165 ▁अघोषयन् -73166 ▁अङ्कान् -73167 ▁अङ्कितः -73168 ▁अङ्किता -73169 ▁अङ्कुरः -73170 ▁अङ्कोला -73171 ▁अङ्गुलि -73172 ▁अचिनोत् -73173 ▁अजमेरोः -73174 ▁अट्टक्क -73175 ▁अडाल्फ् -73176 ▁अतिचतुर -73177 ▁अत्युत् -73178 ▁अत्रेति -73179 ▁अथेन्स् -73180 ▁अधिकतरः -73181 ▁अधिभूतं -73182 ▁अधोभागः -73183 ▁अधोमुखं -73184 ▁अनन्तरे -73185 ▁अनाशिनः -73186 ▁अनित्यः -73187 ▁अनिलस्य -73188 ▁अनुकम्प -73189 ▁अनुचिता -73190 ▁अनुचिते -73191 ▁अनुमन्य -73192 ▁अनुवादौ -73193 ▁अनुशीलन -73194 ▁अनूदितः -73195 ▁अनौपचार -73196 ▁अन्नादि -73197 ▁अन्यतरा -73198 ▁अन्ययोः -73199 ▁अन्यायः -73200 ▁अपरपक्ष -73201 ▁अपवादाः -73202 ▁अपवित्र -73203 ▁अपस्मार -73204 ▁अपहरणम् -73205 ▁अपाकरणं -73206 ▁अपादानं -73207 ▁अपादाने -73208 ▁अपाभवत् -73209 ▁अपायस्य -73210 ▁अप्रधान -73211 ▁अप्सरसं -73212 ▁अभिनयति -73213 ▁अभिनयेन -73214 ▁अभिनीतं -73215 ▁अभिनेतृ -73216 ▁अभिरुचि -73217 ▁अभिषेको -73218 ▁अभिहितः -73219 ▁अभूत्वा -73220 ▁अभ्यसित -73221 ▁अभ्यागत -73222 ▁अमरत्वं -73223 ▁अमारयन् -73224 ▁अमूल्यः -73225 ▁अम्बिगर -73226 ▁अम्माळ् -73227 ▁अयोग्यं -73228 ▁अयोजयन् -73229 ▁अरक्षन् -73230 ▁अरुणस्य -73231 ▁अर्घ्यं -73232 ▁अर्जुने -73233 ▁अर्थेषु -73234 ▁अल्टानि -73235 ▁अल्मोडा -73236 ▁अवतार्य -73237 ▁अवनमयतु -73238 ▁अवनमय्य -73239 ▁अवमाननं -73240 ▁अवरोहणं -73241 ▁अवलोकते -73242 ▁अवादयत् -73243 ▁अविलम्ब -73244 ▁अशुद्धः -73245 ▁अश्नुते -73246 ▁अश्रावण -73247 ▁अश्लेषा -73248 ▁अष्टभिः -73249 ▁अष्टमम् -73250 ▁अष्टापद -73251 ▁असत्प्र -73252 ▁असमर्थो -73253 ▁असाधयत् -73254 ▁अस्त्रं -73255 ▁अस्थायि -73256 ▁अस्माद् -73257 ▁आकाशभाष -73258 ▁आकाशवत् -73259 ▁आकृत्या -73260 ▁आकृष्टं -73261 ▁आक्षेपे -73262 ▁आग्नेया -73263 ▁आचक्षते -73264 ▁आच्छादन -73265 ▁आत्रेयः -73266 ▁आदरभावः -73267 ▁आदर्शम् -73268 ▁आदिकविः -73269 ▁आदिदेवः -73270 ▁आनुपाति -73271 ▁आन्तोन् -73272 ▁आपतन्ति -73273 ▁आपरेशन् -73274 ▁आपूर्ति -73275 ▁आम्लानि -73276 ▁आयतनस्य -73277 ▁आरक्षणं -73278 ▁आरोपयति -73279 ▁आरोहणाय -73280 ▁आर्किड् -73281 ▁आर्जयत् -73282 ▁आर्थिकः -73283 ▁आलमट्टि -73284 ▁आलम्बनं -73285 ▁आवरणस्य -73286 ▁आवश्यको -73287 ▁आविष्टः -73288 ▁आवृणोति -73289 ▁आवृत्ति -73290 ▁आश्रितं -73291 ▁आश्रिता -73292 ▁आश्लेषा -73293 ▁आसादिता -73294 ▁आस्थितः -73295 ▁आहारेषु -73296 ▁आह्वयतु -73297 ▁इच्छाम् -73298 ▁इतोऽप्य -73299 ▁इत्युद् -73300 ▁इत्येनन -73301 ▁इन्द्रो -73302 ▁इवासीत् -73303 ▁इष्टदेव -73304 ▁इष्टिका -73305 ▁इस्लामी -73306 ▁उक्त्या -73307 ▁उच्चतमं -73308 ▁उच्छलति -73309 ▁उड्डयनं -73310 ▁उत्थाने -73311 ▁उत्सवाय -73312 ▁उदयनस्य -73313 ▁उदाहृतः -73314 ▁उदुम्बर -73315 ▁उद्धारः -73316 ▁उद्भूतं -73317 ▁उद्यताः -73318 ▁उद्योते -73319 ▁उद्वेगं -73320 ▁उपजातयः -73321 ▁उपदिष्ट -73322 ▁उपदेशाय -73323 ▁उपनिषदो -73324 ▁उपमारूप -73325 ▁उपयोगाः -73326 ▁उपलब्धं -73327 ▁उपवासम् -73328 ▁उपविष्य -73329 ▁उपसर्गः -73330 ▁उपेक्षा -73331 ▁उष्ट्रः -73332 ▁उष्णवलय -73333 ▁ऊधमसिंह -73334 ▁ऋग्यजुः -73335 ▁एकपादेन -73336 ▁एकलक्षं -73337 ▁एकविंशे -73338 ▁एकाकिनः -73339 ▁एकाम्बर -73340 ▁एग्रेट् -73341 ▁एतस्यैव -73342 ▁एतादृशि -73343 ▁एथेन्स् -73344 ▁एवंविधा -73345 ▁ओलम्पिक -73346 ▁ओषध्याः -73347 ▁कञ्चुकं -73348 ▁कतिचिद् -73349 ▁कतिपयाः -73350 ▁कथाकारः -73351 ▁कथायाम् -73352 ▁कथितानि -73353 ▁कनकगिरि -73354 ▁कफपित्त -73355 ▁कमलानेह -73356 ▁करतलयोः -73357 ▁करोतीति -73358 ▁कर्काटक -73359 ▁कर्तारं -73360 ▁कर्तेति -73361 ▁कर्पूरः -73362 ▁कलुषितं -73363 ▁कल्कत्त -73364 ▁कल्पनाश -73365 ▁कल्पिते -73366 ▁कल्याणे -73367 ▁कवितासु -73368 ▁कविराजः -73369 ▁कविरासी -73370 ▁कष्टस्य -73371 ▁काँश्चन -73372 ▁काकन्दी -73373 ▁काङ्ग्र -73374 ▁काजूतकं -73375 ▁काठिन्य -73376 ▁कामनाम् -73377 ▁कारन्तः -73378 ▁कार्षीः -73379 ▁कालगणना -73380 ▁कालमेघः -73381 ▁कालस्तु -73382 ▁कावेरीं -73383 ▁कासिन्स -73384 ▁किन्तुः -73385 ▁किन्त्व -73386 ▁किस्त्व -73387 ▁कुङ्कुम -73388 ▁कुटीराः -73389 ▁कुतोऽपि -73390 ▁कुत्सित -73391 ▁कुर्याम -73392 ▁कूजन्ति -73393 ▁कूल्यया -73394 ▁कूल्याः -73395 ▁कृष्णाय -73396 ▁कृष्युप -73397 ▁केचिच्च -73398 ▁केचिदभि -73399 ▁केण्डल् -73400 ▁केमिकल् -73401 ▁केलुचरण -73402 ▁केवलदेव -73403 ▁केशवलाल -73404 ▁केशवस्य -73405 ▁कैटरिना -73406 ▁कोङ्कणं -73407 ▁कोङ्कणि -73408 ▁कोझीकोड -73409 ▁कोट्टयम -73410 ▁कोडीनार -73411 ▁कोपभवनं -73412 ▁कोरसीना -73413 ▁कोलारम् -73414 ▁कोऽर्थः -73415 ▁कौशलानि -73416 ▁क्योंकि -73417 ▁क्रमश्च -73418 ▁क्रमान् -73419 ▁क्रीडकं -73420 ▁क्रीडेय -73421 ▁क्लिश्य -73422 ▁क्लेशेन -73423 ▁खण्डनम् -73424 ▁खण्डान् -73425 ▁खम्भात् -73426 ▁खलीफस्य -73427 ▁खल्विदं -73428 ▁खव्वालि -73429 ▁ख्रिस्त -73430 ▁गङ्गावत -73431 ▁गढकालिक -73432 ▁गतासून् -73433 ▁गतेभ्यः -73434 ▁गदगनगरे -73435 ▁गद्यस्य -73436 ▁गन्तासि -73437 ▁गम्भीरः -73438 ▁गरिमाणं -73439 ▁गर्गस्य -73440 ▁गीतरचना -73441 ▁गुजराति -73442 ▁गुडाकेश -73443 ▁गुणगानं -73444 ▁गुलमर्ग -73445 ▁गृहणाति -73446 ▁गृहीताः -73447 ▁गेरुसोप -73448 ▁गोपीनाथ -73449 ▁गोमूत्र -73450 ▁गोलिकाः -73451 ▁गोष्ठीं -73452 ▁ग्रस्ता -73453 ▁ग्रामतः -73454 ▁ग्रामेण -73455 ▁घनिष्ठः -73456 ▁घोषिताः -73457 ▁चक्षुरा -73458 ▁चतुर्थो -73459 ▁चतुष्पा -73460 ▁चन्द्रं -73461 ▁चन्द्रा -73462 ▁चन्द्रो -73463 ▁चम्पारण -73464 ▁चरितानि -73465 ▁चर्चितः -73466 ▁चायपत्र -73467 ▁चार्जुन -73468 ▁चास्याः -73469 ▁चिखलदरा -73470 ▁चित्रित -73471 ▁चीनांशु -73472 ▁चौर्यम् -73473 ▁छन्दसाम -73474 ▁छाजुराम -73475 ▁छात्रेण -73476 ▁जनजातिः -73477 ▁जनमानसे -73478 ▁जनहिताय -73479 ▁जन्मादि -73480 ▁जन्यराग -73481 ▁जयचन्दः -73482 ▁जयद्रथः -73483 ▁जयपराजय -73484 ▁जलतरङ्ग -73485 ▁जलपातैः -73486 ▁जलयानम् -73487 ▁जलवाष्प -73488 ▁जलस्तरे -73489 ▁जागृताः -73490 ▁जागृतिः -73491 ▁जातायां -73492 ▁जातिभेद -73493 ▁जानीयुः -73494 ▁जायमानो -73495 ▁जायसवाल -73496 ▁जीरिकां -73497 ▁जीर्णम् -73498 ▁जीवनमेव -73499 ▁जीवाणुः -73500 ▁जीवाश्च -73501 ▁जीवाश्म -73502 ▁जूनियर् -73503 ▁जेराल्ड -73504 ▁ज्ञातुः -73505 ▁ज्ञानिन -73506 ▁ज्येष्ट -73507 ▁ज्वलनम् -73508 ▁झवेरभाई -73509 ▁टेम्पल् -73510 ▁टैङ्कर् -73511 ▁डब्ल्यु -73512 ▁डाक्टर् -73513 ▁डिसीसस् -73514 ▁डेमोक्र -73515 ▁तच्छङ्क -73516 ▁तत्कर्म -73517 ▁तत्रावी -73518 ▁तथास्तु -73519 ▁तथाऽग्र -73520 ▁तथ्यानि -73521 ▁तदन्तरं -73522 ▁तदीयस्य -73523 ▁तदेवानु -73524 ▁तन्त्री -73525 ▁तन्मतेन -73526 ▁तन्मनसि -73527 ▁तयोर्वि -73528 ▁तर्कान् -73529 ▁तलगप्पा -73530 ▁तस्मान् -73531 ▁तस्यैका -73532 ▁ताण्डवन -73533 ▁तात्विक -73534 ▁तादृशेन -73535 ▁तादृशैः -73536 ▁तारङ्गा -73537 ▁तारषड्ज -73538 ▁तिर्यग् -73539 ▁तिसृणां -73540 ▁तीव्रतर -73541 ▁तुलाभार -73542 ▁तुष्टिः -73543 ▁तृतीयेन -73544 ▁त्यजामि -73545 ▁त्यागाय -73546 ▁त्रयीति -73547 ▁त्रस्ता -73548 ▁त्रुटयः -73549 ▁त्र्यणु -73550 ▁दन्तपाल -73551 ▁दन्तिलः -73552 ▁दरभङ्गा -73553 ▁दर्शकाः -73554 ▁दलनायकः -73555 ▁दलनायकौ -73556 ▁दशलक्षच -73557 ▁दशलक्षण -73558 ▁दाधात्व -73559 ▁दित्याः -73560 ▁दिनकरेण -73561 ▁दिनचर्य -73562 ▁दिनांके -73563 ▁दिनाङके -73564 ▁दीप्तिम -73565 ▁दीयमानं -73566 ▁दीयमानः -73567 ▁दुर्खीम -73568 ▁दुर्गां -73569 ▁दुर्दैव -73570 ▁दुर्बला -73571 ▁दूरादेव -73572 ▁देवभाषा -73573 ▁देवलस्य -73574 ▁देशकालौ -73575 ▁देशजनैः -73576 ▁देहानां -73577 ▁दैत्याः -73578 ▁दोलायते -73579 ▁दोषारोप -73580 ▁द्युतिः -73581 ▁द्युतेः -73582 ▁द्रौपदे -73583 ▁द्वयणुक -73584 ▁द्वापरे -73585 ▁धननन्दः -73586 ▁धनपालेन -73587 ▁धनराशिः -73588 ▁धनार्थं -73589 ▁धन्धुका -73590 ▁धर्मघोष -73591 ▁धर्ममूल -73592 ▁ध्यायतः -73593 ▁ध्रुवैः -73594 ▁नमोस्तु -73595 ▁नरगुन्द -73596 ▁नरवर्मा -73597 ▁नर्तनम् -73598 ▁नवनीतम् -73599 ▁नवमशतके -73600 ▁नवीकरणं -73601 ▁नवीनतया -73602 ▁नस्यवत् -73603 ▁नागरिका -73604 ▁नागेशेन -73605 ▁नाङ्गीक -73606 ▁नाटकगळु -73607 ▁नामकर्म -73608 ▁नाम्नीं -73609 ▁नायकत्व -73610 ▁नारणप्प -73611 ▁नार्मन् -73612 ▁नाशयेत् -73613 ▁नासिकया -73614 ▁नासिकां -73615 ▁निःसरति -73616 ▁निखिलम् -73617 ▁निग्रहं -73618 ▁निग्रहे -73619 ▁निम्नां -73620 ▁नियोक्त -73621 ▁निरमात् -73622 ▁निरस्ता -73623 ▁निरुपणं -73624 ▁निर्गते -73625 ▁निर्झरं -73626 ▁निर्झरे -73627 ▁निर्भीक -73628 ▁निर्मला -73629 ▁निर्वाच -73630 ▁निर्वास -73631 ▁निवारकः -73632 ▁निवृत्य -73633 ▁निश्चये -73634 ▁निष्णात -73635 ▁निष्फला -73636 ▁निह्नवः -73637 ▁नीतिशतक -73638 ▁नीलगिरी -73639 ▁नीलरत्न -73640 ▁नृपादेः -73641 ▁नेच्छसि -73642 ▁नेत्रेण -73643 ▁नोच्यते -73644 ▁नोत्पाद -73645 ▁नौकाचाल -73646 ▁नौकाश्र -73647 ▁नौशादेन -73648 ▁न्यस्तं -73649 ▁न्यस्तः -73650 ▁पक्षधरः -73651 ▁पङ्क्ति -73652 ▁पञ्चदशं -73653 ▁पञ्चमुख -73654 ▁पञ्जाबः -73655 ▁पटेलस्य -73656 ▁पण्डित् -73657 ▁पतितानि -73658 ▁पथिकस्य -73659 ▁पदकाराः -73660 ▁पदभ्यां -73661 ▁पदान्ते -73662 ▁पदार्थे -73663 ▁पदार्थौ -73664 ▁पद्धतेः -73665 ▁परमशिवः -73666 ▁परमाणोः -73667 ▁परमाण्व -73668 ▁परमेष्ठ -73669 ▁परमोच्च -73670 ▁पराजितो -73671 ▁परार्थं -73672 ▁परावाक् -73673 ▁परित्यज -73674 ▁परिमाणः -73675 ▁परिमाणे -73676 ▁परोक्षा -73677 ▁पर्णेषु -73678 ▁पर्यटनं -73679 ▁पर्याये -73680 ▁पर्शिया -73681 ▁पाठिताः -73682 ▁पाठ्यां -73683 ▁पाण्डवस -73684 ▁पाण्डेय -73685 ▁पादत्रय -73686 ▁पापनाशं -73687 ▁पारयामः -73688 ▁पालगञ्ज -73689 ▁पालिताः -73690 ▁पिङ्गलि -73691 ▁पिङ्गळा -73692 ▁पितृणां -73693 ▁पिपासवः -73694 ▁पीयन्ते -73695 ▁पुंसवनं -73696 ▁पुण्ड्र -73697 ▁पुण्यम् -73698 ▁पुरातनव -73699 ▁पुरातने -73700 ▁पुरूरवः -73701 ▁पुर्वम् -73702 ▁पुष्करं -73703 ▁पुष्करे -73704 ▁पूरिताः -73705 ▁पूर्तये -73706 ▁पूर्तिं -73707 ▁पूर्वजः -73708 ▁पूर्वपद -73709 ▁पृच्छतु -73710 ▁पृच्छन् -73711 ▁पृथग्वि -73712 ▁पृथिवीप -73713 ▁पेरियार -73714 ▁पेशीनां -73715 ▁प्रकर्ष -73716 ▁प्रकारा -73717 ▁प्रकारो -73718 ▁प्रकाशक -73719 ▁प्रकोपः -73720 ▁प्रग्रह -73721 ▁प्रचलतः -73722 ▁प्रणयेन -73723 ▁प्रणामं -73724 ▁प्रणीतः -73725 ▁प्रतिदश -73726 ▁प्रतीका -73727 ▁प्रथमाः -73728 ▁प्रथमेन -73729 ▁प्रथयति -73730 ▁प्रथितं -73731 ▁प्रदेशौ -73732 ▁प्रपन्न -73733 ▁प्रपेदे -73734 ▁प्रभावक -73735 ▁प्रवक्त -73736 ▁प्रवणता -73737 ▁प्रशस्य -73738 ▁प्रसक्त -73739 ▁प्रसारण -73740 ▁प्रसृतं -73741 ▁प्रस्तो -73742 ▁प्राणिः -73743 ▁प्रापुः -73744 ▁प्रियवि -73745 ▁प्लेटिन -73746 ▁फलेच्छा -73747 ▁फिल्मस् -73748 ▁फ्रक्टो -73749 ▁फ्रण्ट् -73750 ▁बङ्गारु -73751 ▁बन्धात् -73752 ▁बन्धून् -73753 ▁बभूवेति -73754 ▁बहुदूरं -73755 ▁बहुमानं -73756 ▁बहुवर्ष -73757 ▁बाणकवेः -73758 ▁बाधिताः -73759 ▁बाबाबुड -73760 ▁बार्पेट -73761 ▁बाहुबलि -73762 ▁बाह्यतः -73763 ▁बिन्दुं -73764 ▁बिभ्यति -73765 ▁बीभत्सः -73766 ▁बीरसिंह -73767 ▁बुद्धिर -73768 ▁बुध्देः -73769 ▁बेङलूरु -73770 ▁बेङ्गली -73771 ▁बेलगावी -73772 ▁बोधितम् -73773 ▁ब्रवीमि -73774 ▁भक्ष्यं -73775 ▁भटिण्डा -73776 ▁भण्डारा -73777 ▁भयङ्करी -73778 ▁भरतश्रे -73779 ▁भल्लूकः -73780 ▁भवन्त्य -73781 ▁भावयामि -73782 ▁भावार्थ -73783 ▁भाषमाणः -73784 ▁भाषास्य -73785 ▁भाष्यते -73786 ▁भासन्ते -73787 ▁भिक्षां -73788 ▁भित्तेः -73789 ▁भीष्मेण -73790 ▁भुजानां -73791 ▁भुञ्जते -73792 ▁भुञ्जीय -73793 ▁भूतलस्य -73794 ▁भूभागाः -73795 ▁भेत्तुं -73796 ▁भोगैश्व -73797 ▁भोजपुरी -73798 ▁भ्रमस्य -73799 ▁मकारस्य -73800 ▁मङगलूरु -73801 ▁मतान्तर -73802 ▁मत्त्वा -73803 ▁मधुगिरि -73804 ▁मधुररसः -73805 ▁मधुरैतः -73806 ▁मध्ययुग -73807 ▁मनोभावं -73808 ▁मनोभावः -73809 ▁मनोहरम् -73810 ▁मन्दिरस -73811 ▁ममत्वम् -73812 ▁मरणकाले -73813 ▁मरवन्ते -73814 ▁मल्लप्प -73815 ▁मळवळ्ळी -73816 ▁महर्धिक -73817 ▁महर्षयो -73818 ▁महात्मन -73819 ▁महाबोधि -73820 ▁महामुनि -73821 ▁महासेनः -73822 ▁महोदयाय -73823 ▁महोदस्य -73824 ▁महोर्मि -73825 ▁मांसपेश -73826 ▁माखनलाल -73827 ▁माञ्जरा -73828 ▁माणिक्क -73829 ▁मात्रया -73830 ▁मानदण्ड -73831 ▁मानसिकी -73832 ▁मारवाडी -73833 ▁मारिताः -73834 ▁मार्टिन -73835 ▁मालवस्य -73836 ▁मालाबार -73837 ▁मिचिगन् -73838 ▁मिश्रणे -73839 ▁मीनानां -73840 ▁मुच्यते -73841 ▁मुझफ्फर -73842 ▁मुद्दणः -73843 ▁मुल्तान -73844 ▁मुहूर्त -73845 ▁मूत्रकृ -73846 ▁मूर्खता -73847 ▁मूर्खाः -73848 ▁मूलकानि -73849 ▁मूलभूता -73850 ▁मृगराजः -73851 ▁मृगालये -73852 ▁मृतकस्य -73853 ▁मेघरथेन -73854 ▁मेथिकाप -73855 ▁मैकडोनल -73856 ▁मौकरवट् -73857 ▁म्यूसिय -73858 ▁यष्टेरु -73859 ▁यस्याम् -73860 ▁यस्येति -73861 ▁याचिकां -73862 ▁याचितुं -73863 ▁यापितम् -73864 ▁याभ्यां -73865 ▁युगादिः -73866 ▁युध्दम् -73867 ▁युववाणी -73868 ▁योगस्थः -73869 ▁योजनासु -73870 ▁रक्तानि -73871 ▁रङ्गस्य -73872 ▁रजपूताः -73873 ▁रजोगुणः -73874 ▁रत्नपुर -73875 ▁रत्नवाह -73876 ▁रत्नाकर -73877 ▁रथकेतनं -73878 ▁रमणीयता -73879 ▁रमणीयाः -73880 ▁रसवर्जं -73881 ▁राजकीये -73882 ▁राजधानि -73883 ▁राजभाषा -73884 ▁राजाभोज -73885 ▁रामनगरे -73886 ▁रामभद्र -73887 ▁रामरायः -73888 ▁रामलीला -73889 ▁रायचन्द -73890 ▁रिक्तम् -73891 ▁रिचार्ड -73892 ▁रिडैमन् -73893 ▁रुग्णाः -73894 ▁रुद्राः -73895 ▁रुष्टाः -73896 ▁रूपकाणि -73897 ▁रूपिताः -73898 ▁रेड्डिः -73899 ▁रोटिकाः -73900 ▁रोमदेशे -73901 ▁लकुचस्य -73902 ▁लक्षणेन -73903 ▁लक्षणैः -73904 ▁लखीमपुर -73905 ▁लघ्व्यः -73906 ▁लज्जाम् -73907 ▁लज्जालु -73908 ▁लब्धुम् -73909 ▁लाञ्चर् -73910 ▁लालित्य -73911 ▁लावण्यं -73912 ▁लिडडार् -73913 ▁लिड्डार -73914 ▁लुधियान -73915 ▁लुप्तम् -73916 ▁लेखकश्च -73917 ▁लेखनात् -73918 ▁लेखायाः -73919 ▁लोहकण्ड -73920 ▁लोहकारः -73921 ▁वंशयष्ट -73922 ▁वत्सस्य -73923 ▁वनगमनाय -73924 ▁वयस्काः -73925 ▁वररुचेः -73926 ▁वरिष्ठं -73927 ▁वर्क्स् -73928 ▁वर्णयन् -73929 ▁वर्णात् -73930 ▁वर्णिते -73931 ▁वर्तस्व -73932 ▁वर्धयतु -73933 ▁वसुधारा -73934 ▁वस्तुम् -73935 ▁वस्त्रा -73936 ▁वाक्पटु -73937 ▁वाग्गेय -73938 ▁वाङ्मयं -73939 ▁वाताग्र -73940 ▁वादनस्य -73941 ▁वापीकूप -73942 ▁वामनराव -73943 ▁वामपादे -73944 ▁वायुसेन -73945 ▁वास्तवे -73946 ▁वास्तवो -73947 ▁वास्त्र -73948 ▁विक्रमी -73949 ▁विक्रयण -73950 ▁विक्रये -73951 ▁विजानतः -73952 ▁विजापुर -73953 ▁वितृष्ण -73954 ▁विदितम् -73955 ▁विद्योत -73956 ▁विद्विष -73957 ▁विधीनां -73958 ▁विनम्रः -73959 ▁विनष्टः -73960 ▁विनाश्य -73961 ▁विन्दते -73962 ▁विपश्चि -73963 ▁विभूतिं -73964 ▁विमिश्र -73965 ▁विरक्तं -73966 ▁विवरणेन -73967 ▁विशदतया -73968 ▁विशदयति -73969 ▁विशेषां -73970 ▁विशेष्य -73971 ▁विश्रुत -73972 ▁विषययोः -73973 ▁विषयात् -73974 ▁विस्मयं -73975 ▁विहङ्गम -73976 ▁वीरसिंह -73977 ▁वृक्षकः -73978 ▁वृणीष्व -73979 ▁वृत्त्य -73980 ▁वृध्दिः -73981 ▁वृष्टिं -73982 ▁वृष्ट्य -73983 ▁वेदनानि -73984 ▁वेदपाठं -73985 ▁वेदस्या -73986 ▁वेदेष्व -73987 ▁वेलावदर -73988 ▁वेशभूषा -73989 ▁वैदिकैः -73990 ▁वैभाषिक -73991 ▁वैलक्षण -73992 ▁वैवस्वत -73993 ▁वैषम्यं -73994 ▁व्यवहृत -73995 ▁व्याधाः -73996 ▁व्योमन् -73997 ▁व्रतस्य -73998 ▁शकारस्य -73999 ▁शक्नोषि -74000 ▁शक्येते -74001 ▁शतमानम् -74002 ▁शताब्दी -74003 ▁शत्रुता -74004 ▁शनिग्रह -74005 ▁शन्तनोः -74006 ▁शबर्याः -74007 ▁शब्दवेध -74008 ▁शब्दश्च -74009 ▁शमयितुं -74010 ▁शरणार्थ -74011 ▁शाक्यते -74012 ▁शाखायां -74013 ▁शान्तिर -74014 ▁शार्ङ्ग -74015 ▁शाल्मलि -74016 ▁शाश्वती -74017 ▁शासकात् -74018 ▁शास्यते -74019 ▁शाहजहाँ -74020 ▁शाहजहां -74021 ▁शिरसितः -74022 ▁शिलाप्र -74023 ▁शिलायुग -74024 ▁शिवमोग् -74025 ▁शिवाजेः -74026 ▁शिष्याय -74027 ▁शीतकालः -74028 ▁शुण्ठीक -74029 ▁शुण्ठीर -74030 ▁शुद्धिं -74031 ▁शृगालाः -74032 ▁शोचितुं -74033 ▁शोभमानं -74034 ▁शौर्येण -74035 ▁श्यालाः -74036 ▁श्रव्यं -74037 ▁श्रावका -74038 ▁श्रावणे -74039 ▁श्रीदाद -74040 ▁श्रीधरः -74041 ▁श्रीप्र -74042 ▁श्रीषेण -74043 ▁श्रुताः -74044 ▁षड्गुरु -74045 ▁षण्णाम् -74046 ▁षण्मासा -74047 ▁संकीर्ण -74048 ▁संयमात् -74049 ▁संरचनां -74050 ▁संलग्नं -74051 ▁संवादम् -74052 ▁संशोधना -74053 ▁संशोधित -74054 ▁संसारम् -74055 ▁संसूच्य -74056 ▁संहारम् -74057 ▁सगौरवम् -74058 ▁सङ्कलने -74059 ▁सङ्केति -74060 ▁सङ्ख्ये -74061 ▁सङ्गणकं -74062 ▁सङ्गमेन -74063 ▁सञ्चरणं -74064 ▁सञ्चारि -74065 ▁सञ्चारी -74066 ▁सत्ताम् -74067 ▁सत्यवतः -74068 ▁सद्गतिं -74069 ▁सधैर्यं -74070 ▁सन्तापं -74071 ▁सन्तापः -74072 ▁सन्देशे -74073 ▁सन्देहो -74074 ▁सन्धिम् -74075 ▁सन्निधि -74076 ▁सन्मानं -74077 ▁सप्तकुल -74078 ▁सप्ततिः -74079 ▁सप्ताहं -74080 ▁सभाभवनं -74081 ▁सभ्यतां -74082 ▁समक्षम् -74083 ▁समचित्त -74084 ▁समवाप्त -74085 ▁समवायेन -74086 ▁समष्टेः -74087 ▁समाचर्य -74088 ▁समापयति -74089 ▁समाम्ना -74090 ▁समावर्त -74091 ▁समित्या -74092 ▁समीपतमं -74093 ▁समुचितं -74094 ▁समुचिता -74095 ▁समुदिता -74096 ▁सम्पदम् -74097 ▁सम्पद्य -74098 ▁सम्मुखी -74099 ▁सर्वगतं -74100 ▁सर्वगतः -74101 ▁सर्वादौ -74102 ▁सल्मान् -74103 ▁सवदत्ति -74104 ▁सविशाखं -74105 ▁सस्तनाः -74106 ▁सस्नेहं -74107 ▁सहकरोति -74108 ▁सहयोगम् -74109 ▁सहृदयाः -74110 ▁सहोदरैः -74111 ▁साइन्स् -74112 ▁साधनाम् -74113 ▁साधवश्च -74114 ▁साधारणं -74115 ▁साधारणा -74116 ▁साधारणे -74117 ▁साध्यते -74118 ▁साध्याः -74119 ▁सान्दीप -74120 ▁सान्सन् -74121 ▁सायुज्य -74122 ▁सारांशः -74123 ▁सावधानः -74124 ▁सावरकरं -74125 ▁सावित्र -74126 ▁सासाराम -74127 ▁सिंहरथः -74128 ▁सिकिन्द -74129 ▁सिञ्चति -74130 ▁सिद्धये -74131 ▁सिद्धेः -74132 ▁सिस्टम् -74133 ▁सीताराघ -74134 ▁सुखार्थ -74135 ▁सुग्राह -74136 ▁सुतराम् -74137 ▁सुनन्दा -74138 ▁सुनियोज -74139 ▁सुप्ताः -74140 ▁सुप्रभा -74141 ▁सुराधिप -74142 ▁सुललितं -74143 ▁सूक्तयः -74144 ▁सेल्शिय -74145 ▁सेवारतः -74146 ▁सैन्सस् -74147 ▁सैबीरिय -74148 ▁सोडियम् -74149 ▁सोनभद्र -74150 ▁सोमनाथं -74151 ▁सौमनस्य -74152 ▁स्कन्धौ -74153 ▁स्टीफन् -74154 ▁स्टेशन् -74155 ▁स्तन्यं -74156 ▁स्तब्धा -74157 ▁स्थानके -74158 ▁स्थायिन -74159 ▁स्थिरम् -74160 ▁स्थैर्य -74161 ▁स्नातको -74162 ▁स्पार्ट -74163 ▁स्मरामः -74164 ▁स्याच्च -74165 ▁स्यान्न -74166 ▁स्रंसते -74167 ▁स्वकर्ण -74168 ▁स्वदेशि -74169 ▁स्वराज् -74170 ▁स्वल्पा -74171 ▁स्वसमयं -74172 ▁स्वसेना -74173 ▁स्वस्था -74174 ▁स्वीयां -74175 ▁स्वीयेन -74176 ▁स्वीयैः -74177 ▁स्वेनैव -74178 ▁स्वोच्च -74179 ▁हन्तुम् -74180 ▁हरितानक -74181 ▁हरितानि -74182 ▁हरिदासः -74183 ▁हस्तगतः -74184 ▁हाजीपुर -74185 ▁हानिकरः -74186 ▁हिन्दूः -74187 ▁हृदयङ्ग -74188 ▁हैन्दवः -74189 ▁ह्यात्म -74190 ▁ह्रियते -74191 ▁१९०५तमे -74192 ▁१९०६तमे -74193 ▁१९१४तमे -74194 ▁१९२५तमे -74195 ▁१९३०तमे -74196 ▁१९४९तमे -74197 ▁१९५४तमे -74198 ▁१९६२तमे -74199 ▁१९६६तमे -74200 ▁१९७०तमे -74201 ▁१९८४तमे -74202 ▁१९९६तमे -74203 ▁१९९७तमे -74204 ▁२०११तमे -74205 ▁নভেম্বর -74206 ▁পর্যন্ত -74207 ▁প্রতিষ্ -74208 ▁ಅವಾರ್ಡ್ -74209 ▁ಕರ್ನಾಟಕ -74210 ▁ಪ್ರಾರಂಭ -74211 ▁ಶಿಕ್ಷಣದ -74212 bollywood -74213 booknotes -74214 broadcast -74215 classical -74216 diversity -74217 hieronymi -74218 kaleshwar -74219 matimonas -74220 narasimha -74221 obacteria -74222 pneumonia -74223 president -74224 rographis -74225 savadatti -74226 secretary -74227 tasādhana -74228 अकादम्याः -74229 अध्यायस्य -74230 अभयारण्यं -74231 अव्यक्तम् -74232 अहमदाबाद् -74233 आर्यावर्त -74234 इंग्ग्लिश -74235 इत्यादिषु -74236 इत्यादीनि -74237 उद्यानस्य -74238 एषियायाम् -74239 कत्वेनापि -74240 कर्तॄणाम् -74241 कर्मागारः -74242 कर्मादिषु -74243 कल्पनायाः -74244 कल्पसूत्र -74245 कारणत्वेन -74246 कालसमाप्त -74247 कृतित्वेन -74248 कोरवाटस्य -74249 क्ट्रियन् -74250 क्रान्ताः -74251 क्रान्तिं -74252 क्रिस्मस् -74253 क्रीडकस्य -74254 क्रीडालोः -74255 क्षिप्तम् -74256 क्षेत्रतः -74257 क्ष्म्याः -74258 गृह्णन्ति -74259 गोत्रियाः -74260 गोरखपुरम् -74261 ग्रन्थयोः -74262 ग्रन्थात् -74263 ग्राह्यम् -74264 घोषितवान् -74265 चन्द्रशेख -74266 चातुर्यम् -74267 चार्योऽपि -74268 चिन्तामणौ -74269 चेतनसाधना -74270 च्चारित्र -74271 च्छेदकस्य -74272 च्युत्पाद -74273 जिज्ञासुः -74274 जीवनविषये -74275 ज्ञानमिति -74276 ज्ञानिनां -74277 डिसेम्बर् -74278 तत्त्वमसि -74279 तमवर्षयोः -74280 तिकर्तव्य -74281 तिरुवनन्त -74282 तिष्ठन्ते -74283 तिसूक्ष्म -74284 तीर्थानां -74285 तृतीयायां -74286 तेय्बेट्ट -74287 तेलङ्गाणा -74288 त्तिष्ठति -74289 त्नतीर्थः -74290 त्यस्मिन् -74291 त्वर्षाणि -74292 दंष्ट्राक -74293 दम्पत्योः -74294 दहनोत्सवः -74295 दायित्वेन -74296 दिक्रियाः -74297 दिनात्मकः -74298 दीपोत्सवः -74299 दीर्घसमास -74300 दृष्टिकोण -74301 देवपर्वतः -74302 देशपाण्डे -74303 देशान्तरे -74304 दोषत्वात् -74305 दौर्बल्यं -74306 द्वितीयम् -74307 द्विषन्तः -74308 द्विसहस्र -74309 धन्वन्तरी -74310 धम्मानन्द -74311 धातोरर्थः -74312 धीशतीर्थः -74313 धुरन्धरेण -74314 ध्रुवारम् -74315 नक्षेत्रे -74316 नगरस्थस्य -74317 नाम्न्यां -74318 नायिकायोः -74319 नियमानाम् -74320 निर्मातुः -74321 निर्वाणम् -74322 निवासिनां -74323 निवृत्तिं -74324 निष्ठायां -74325 निसर्गधाम -74326 नृत्यानां -74327 नैमित्तिक -74328 नोद्विजते -74329 न्त्यात्म -74330 न्द्रियाण -74331 न्वर्यस्य -74332 पक्षत्वेन -74333 पञ्चम्यां -74334 पद्धत्यां -74335 परमेश्वरे -74336 परामर्शकः -74337 परित्यज्य -74338 परिभ्रमणं -74339 परिश्रमम् -74340 परीक्षणाय -74341 परीक्षासु -74342 परोपकाराय -74343 पर्वतमाला -74344 पारिषदस्य -74345 पार्श्वयो -74346 पालसङ्घैः -74347 पालाभ्यां -74348 पुरस्सरम् -74349 पुराणानां -74350 पुष्करिणी -74351 पुस्तकस्य -74352 पुस्तकेषु -74353 पूर्वभागे -74354 प्रकाराणि -74355 प्रतिकृतय -74356 प्रतिपन्न -74357 प्रतियोगि -74358 प्रतिष्ठं -74359 प्रतिष्ठः -74360 प्रत्येकं -74361 प्रदायिनी -74362 प्रपाठकाः -74363 प्रयत्नेन -74364 प्रयुक्तः -74365 प्रवाहस्य -74366 प्रश्नस्य -74367 प्रसादजैन -74368 प्रसिद्धे -74369 प्राङ्गणे -74370 प्रोफेसर् -74371 फिन्स्टन् -74372 बान्धव्यं -74373 बुद्धयस्त -74374 बुद्धियोग -74375 भगवद्गीता -74376 भवनमासीत् -74377 भावात्मकः -74378 भाषारूपेण -74379 भाषास्वपि -74380 भिरक्षितं -74381 भूतत्वात् -74382 भ्यस्त्री -74383 मच्चित्तः -74384 मण्डलस्थे -74385 मत्स्थानि -74386 मनानन्तरं -74387 मन्त्राणि -74388 मभविष्यत् -74389 मलङ्करोति -74390 मवाप्नोत् -74391 महिलाभ्यः -74392 महेश्वरम् -74393 महोदयायाः -74394 मात्रादेव -74395 मात्रायाः -74396 मात्रेणैव -74397 माधुर्येण -74398 मामुपेत्य -74399 मालङ्कारः -74400 मालिकायां -74401 माहात्म्य -74402 मित्यादयः -74403 मित्येतत् -74404 मिन्द्रिय -74405 मिश्रितम् -74406 मिश्रेणेव -74407 मुक्तमिति -74408 मुक्तवान् -74409 मुत्थाप्य -74410 मुदाहरणम् -74411 मुदाहृतम् -74412 मुद्धृत्य -74413 मुपनिधिना -74414 मुपपद्यते -74415 मेकमण्डलं -74416 मोक्ष्यसे -74417 यज्ञानाम् -74418 यीमण्डलम् -74419 योगसूत्रे -74420 योरुभयोर् -74421 रसम्बन्धि -74422 रसयुक्तम् -74423 राजविद्या -74424 राजस्थाने -74425 राममोहनेन -74426 रूपत्वात् -74427 रेलमार्गे -74428 र्वर्ण्यं -74429 र्विज्ञान -74430 लङ्कारेषु -74431 लियर्ड्स् -74432 लोकसभायाः -74433 लोत्पादनं -74434 वंशश्रेणि -74435 वंशीयराजा -74436 वाच्यत्वं -74437 वाटिकानां -74438 वाडग्रामे -74439 वादोऽस्ति -74440 विठ्ठलस्य -74441 विद्वत्सु -74442 विधायकानि -74443 विनाशिनम् -74444 विरोधिकार -74445 विशुद्धये -74446 विश्रुतम् -74447 विश्वासेन -74448 विषयाणाम् -74449 विष्ण्वोः -74450 विहितानां -74451 वेदसाधारण -74452 वैविध्येन -74453 वैशम्पायन -74454 व्याधीनां -74455 व्याप्तेः -74456 व्युत्पाद -74457 शय्यासनभो -74458 शान्तिस्त -74459 शास्त्रिय -74460 शिरोवेदना -74461 शिष्याणां -74462 शैलप्रस्थ -74463 शोधनार्थं -74464 श्चन्द्रः -74465 श्रयत्वम् -74466 श्वेताश्व -74467 संज्ञकस्य -74468 संरक्षणम् -74469 संविधानम् -74470 संस्करणम् -74471 संस्कारैः -74472 संस्कृतम् -74473 संस्कृतयः -74474 संस्थापकः -74475 सङ्ग्रहाः -74476 सचिवरूपेण -74477 सप्तम्यां -74478 समस्यायां -74479 समारोहस्य -74480 समितीनाम् -74481 समुद्रतटः -74482 समुद्रयोः -74483 सम्पत्तिर -74484 सम्पादनम् -74485 सम्प्रयोग -74486 सम्बन्धम् -74487 सम्बन्धित -74488 सामण्डलम् -74489 सामान्यम् -74490 सार्वभौमः -74491 साहाय्यम् -74492 सिंहासनम् -74493 सुल्तानाः -74494 सुविधानां -74495 सुविधायाः -74496 स्तरीयाणि -74497 स्तस्मात् -74498 स्त्रियाः -74499 स्त्रीभिः -74500 स्थानकस्य -74501 स्थानकेषु -74502 स्थानमिति -74503 स्थापकस्य -74504 स्थिमन्तः -74505 स्मिन्नेव -74506 स्याच्छाद -74507 स्वभावजम् -74508 स्वाभिमान -74509 स्वामिमठः -74510 हासार्थम् -74511 हेमचन्द्र -74512 ाचलव्यतिक -74513 ात्मज्ञान -74514 ादिद्वारा -74515 ादेवालयाः -74516 ानिर्मितं -74517 ानुरागिणः -74518 ानुसारेण् -74519 ान्वेषणाय -74520 ाप्रकोष्ठ -74521 ाप्रसङ्गे -74522 ाभिमानिनः -74523 ाभ्यासस्य -74524 ामहोदयस्य -74525 ायामस्यां -74526 ायिमहोदयः -74527 ायुक्तानि -74528 ावस्थायाम -74529 ासूत्रस्य -74530 िकादहनस्य -74531 िकारन्ध्र -74532 िकार्थस्य -74533 िकिलोमीटर -74534 िकीविद्या -74535 ीकरणीयानि -74536 ीकर्तुमपि -74537 ीपुत्रस्य -74538 ुरुमण्डले -74539 ेन्दुराजा -74540 ेन्द्रस्य -74541 ोत्पन्नम् -74542 ोद्देशस्य -74543 ोपनयनचूडा -74544 ोल्लङ्घनं -74545 ौरमण्डलम् -74546 ्नाथठागोर -74547 ्यानन्तरं -74548 ्यानुसारं -74549 ्यार्थमेव -74550 ्रोनिक्स् -74551 গ্যবিধাতা -74552 ಿಸುತ್ತಾರೆ -74553 ▁000-000, -74554 ▁aircraft -74555 ▁alliance -74556 ▁apostrop -74557 ▁apparent -74558 ▁atlantic -74559 ▁bhashana -74560 ▁campaign -74561 ▁colonial -74562 ▁commemor -74563 ▁conserve -74564 ▁creating -74565 ▁critical -74566 ▁delicate -74567 ▁deutsche -74568 ▁editions -74569 ▁egyptian -74570 ▁entrance -74571 ▁everyone -74572 ▁fannings -74573 ▁franklin -74574 ▁glossary -74575 ▁halebidu -74576 ▁hibiscus -74577 ▁historic -74578 ▁intellig -74579 ▁internal -74580 ▁japanese -74581 ▁keyboard -74582 ▁laurence -74583 ▁linnaeus -74584 ▁luminous -74585 ▁mangrove -74586 ▁measured -74587 ▁muscatel -74588 ▁navodaya -74589 ▁normally -74590 ▁opposite -74591 ▁periodic -74592 ▁perspect -74593 ▁pervaded -74594 ▁phenomen -74595 ▁planning -74596 ▁produces -74597 ▁provides -74598 ▁province -74599 ▁question -74600 ▁reformed -74601 ▁relative -74602 ▁relevant -74603 ▁replaced -74604 ▁sections -74605 ▁sengupta -74606 ▁serratus -74607 ▁tributes -74608 ▁triticum -74609 ▁vaishali -74610 ▁vatsaras -74611 ▁vesalius -74612 ▁westward -74613 ▁workshop -74614 ▁अंग्रेजी -74615 ▁अंतरिक्ष -74616 ▁अंशुमान् -74617 ▁अकर्मकाः -74618 ▁अकीर्तिक -74619 ▁अकृत्वैव -74620 ▁अक्षांशे -74621 ▁अङ्कितेन -74622 ▁अङ्गभूतं -74623 ▁अङ्गुलीय -74624 ▁अजयपालेन -74625 ▁अजानन्तः -74626 ▁अजीमगञ्ज -74627 ▁अञ्चलानि -74628 ▁अतिशीतलं -74629 ▁अत्रस्थं -74630 ▁अथर्वस्य -74631 ▁अदृश्याः -74632 ▁अद्याऽपि -74633 ▁अधिभूतम् -74634 ▁अधुनातने -74635 ▁अधोलिखित -74636 ▁अनन्तगुण -74637 ▁अनन्तशयन -74638 ▁अनन्तानि -74639 ▁अनर्थस्य -74640 ▁अनारोग्य -74641 ▁अनुकूलता -74642 ▁अनुक्रमण -74643 ▁अनुग्रहः -74644 ▁अनुत्पाद -74645 ▁अनुमानित -74646 ▁अनुसंधान -74647 ▁अनुस्वार -74648 ▁अनूदितम् -74649 ▁अनेकलक्ष -74650 ▁अन्तरालं -74651 ▁अन्तराले -74652 ▁अन्तवन्त -74653 ▁अन्तिमम् -74654 ▁अन्धकारं -74655 ▁अन्यस्मै -74656 ▁अन्यानपि -74657 ▁अन्योऽपि -74658 ▁अन्विताः -74659 ▁अन्विषन् -74660 ▁अन्वेषकः -74661 ▁अपकीर्ति -74662 ▁अपत्येषु -74663 ▁अपमानस्य -74664 ▁अपरपक्षे -74665 ▁अपरिग्रह -74666 ▁अपरिमिता -74667 ▁अपसारयति -74668 ▁अपहर्तुं -74669 ▁अपहास्यं -74670 ▁अपाणिनीय -74671 ▁अपालायाः -74672 ▁अपृच्छन् -74673 ▁अपेक्ष्य -74674 ▁अप्यस्ति -74675 ▁अप्रतिमं -74676 ▁अबध्नात् -74677 ▁अभिमानेन -74678 ▁अभियाचना -74679 ▁अभियुक्त -74680 ▁अभियोगाः -74681 ▁अभिलषामि -74682 ▁अभीष्टम् -74683 ▁अभ्यनन्द -74684 ▁अभ्यासाय -74685 ▁अभ्युदयः -74686 ▁अभ्युन्न -74687 ▁अम्बरनाथ -74688 ▁अरबसागरे -74689 ▁अर्थगर्भ -74690 ▁अर्थबोधः -74691 ▁अर्पयामि -74692 ▁अलकनन्दा -74693 ▁अलङ्करणे -74694 ▁अलङ्कारो -74695 ▁अलमकरोत् -74696 ▁अलौकिकम् -74697 ▁अल्पकाले -74698 ▁अल्पाहार -74699 ▁अवतरन्ति -74700 ▁अवतारस्य -74701 ▁अवन्तिका -74702 ▁अवर्तन्त -74703 ▁अवलोकनम् -74704 ▁अवशेषान् -74705 ▁अवशेषेषु -74706 ▁अवस्थाम् -74707 ▁अवस्थितो -74708 ▁अवित्तीय -74709 ▁अव्यपदेश -74710 ▁अव्यवस्थ -74711 ▁अशोच्याः -74712 ▁अष्टमुखी -74713 ▁अष्टवारं -74714 ▁अष्टाधिक -74715 ▁असहमानाः -74716 ▁असिद्धिः -74717 ▁अस्मत्सु -74718 ▁आकर्षणेन -74719 ▁आकर्षिका -74720 ▁आकाशकायः -74721 ▁आकाशगङ्ग -74722 ▁आकृष्यते -74723 ▁आगतवन्तौ -74724 ▁आचरितवती -74725 ▁आचार्यम् -74726 ▁आदिकाव्य -74727 ▁आदित्याः -74728 ▁आदिलशाहि -74729 ▁आदिशक्ति -74730 ▁आधारभूतं -74731 ▁आधारितम् -74732 ▁आन्त्रपो -74733 ▁आन्ध्रम् -74734 ▁आपस्तम्ब -74735 ▁आप्राचीन -74736 ▁आबूपर्वत -74737 ▁आभिचारिक -74738 ▁आम्बेडकर -74739 ▁आयरलैण्ड -74740 ▁आरम्भिके -74741 ▁आराधकपदं -74742 ▁आरोपितम् -74743 ▁आरोहणस्य -74744 ▁आर्तनादः -74745 ▁आर्थिकता -74746 ▁आर्थिकीं -74747 ▁आर्यभाषा -74748 ▁आवलिरचना -74749 ▁आवागमनम् -74750 ▁आविर्भाव -74751 ▁आश्चर्या -74752 ▁आश्रयस्य -74753 ▁आश्वासनं -74754 ▁आस्यास्र -74755 ▁आह्वानेन -74756 ▁इञ्चमिता -74757 ▁इण्टर्मी -74758 ▁इत्यतयोः -74759 ▁इत्ययमपि -74760 ▁इत्येनां -74761 ▁इत्येषां -74762 ▁इदानीमेव -74763 ▁इन्धनस्य -74764 ▁इब्राहिं -74765 ▁इळैयराजा -74766 ▁इष्टिकाः -74767 ▁उक्तिरेव -74768 ▁उज्जयन्त -74769 ▁उत्कीर्य -74770 ▁उत्खननम् -74771 ▁उत्पादना -74772 ▁उत्सवादि -74773 ▁उदयनोऽपि -74774 ▁उदरबाधां -74775 ▁उद्घोषणा -74776 ▁उद्देशाः -74777 ▁उद्धाराय -74778 ▁उद्धृतम् -74779 ▁उद्भवस्य -74780 ▁उद्योगाय -74781 ▁उपदेशात् -74782 ▁उपदेशान् -74783 ▁उपपन्नम् -74784 ▁उपभोक्ता -74785 ▁उपयोगिनः -74786 ▁उपयोगीनि -74787 ▁उपलब्धिं -74788 ▁उपविशेत् -74789 ▁उपसंहारः -74790 ▁उपादिशत् -74791 ▁उपादेयता -74792 ▁उपाधिभिः -74793 ▁उल्लिखित -74794 ▁उव्वटस्य -74795 ▁उषितवान् -74796 ▁उष्ट्राः -74797 ▁उष्णजलेन -74798 ▁उष्मायाः -74799 ▁ऊर्ध्वरे -74800 ▁ऋत्विजां -74801 ▁एकपात्रा -74802 ▁एकप्रकार -74803 ▁एकवारमपि -74804 ▁एकान्तम् -74805 ▁एकीभूताः -74806 ▁एतस्याम् -74807 ▁एरण्डस्य -74808 ▁एवाऽभवत् -74809 ▁एवोपलब्ध -74810 ▁ऐर्लेण्ड -74811 ▁ऑप्टिकल् -74812 ▁कथनमिदम् -74813 ▁कथाश्रवण -74814 ▁कथ्यमानं -74815 ▁कनिङ्घम् -74816 ▁कमोडोरम् -74817 ▁करणार्थे -74818 ▁करुणालुः -74819 ▁कर्तुमेव -74820 ▁कर्तृकरण -74821 ▁कर्नूलतः -74822 ▁कर्मकरैः -74823 ▁कर्मभूमि -74824 ▁कलात्मकं -74825 ▁कलियुगम् -74826 ▁कल्पनाम् -74827 ▁कल्पनीयं -74828 ▁कल्पन्ते -74829 ▁काखण्डकी -74830 ▁काङ्गेस् -74831 ▁काण्डेषु -74832 ▁कान्त्या -74833 ▁कामधेनुः -74834 ▁कामान्यः -74835 ▁कारकत्वं -74836 ▁कारणमिति -74837 ▁कारणीयम् -74838 ▁कारावारे -74839 ▁कारावासं -74840 ▁कालन्तरे -74841 ▁कालिकापु -74842 ▁काव्यत्व -74843 ▁काव्यनाम -74844 ▁काव्यमेव -74845 ▁काव्यरचन -74846 ▁काश्याम् -74847 ▁कासाञ्चन -74848 ▁कासारगोड -74849 ▁कासिन्सः -74850 ▁किरीटिनं -74851 ▁कीर्तिता -74852 ▁कुक्कुटा -74853 ▁कुक्कुरः -74854 ▁कुञ्चिका -74855 ▁कुण्ठिता -74856 ▁कुत्रेति -74857 ▁कुन्तकेन -74858 ▁कुशलवयोः -74859 ▁कुसुम्भं -74860 ▁कूचिपुडी -74861 ▁कूर्मस्य -74862 ▁कृतवत्यः -74863 ▁कृत्स्नं -74864 ▁कृषिभूमौ -74865 ▁केथोलिक् -74866 ▁केषुचिद् -74867 ▁कैकेय्या -74868 ▁कैश्चिद् -74869 ▁कोझिकोडे -74870 ▁कोझीकोडे -74871 ▁कोटिकोटि -74872 ▁क्याण्ट् -74873 ▁क्रमबद्ध -74874 ▁क्रिस्टल -74875 ▁क्रीकेट् -74876 ▁क्रीडकाय -74877 ▁क्रीडनाय -74878 ▁क्रीडनेन -74879 ▁क्रुद्धो -74880 ▁क्रोधावि -74881 ▁क्वचिदेव -74882 ▁क्वीन्स् -74883 ▁क्षान्ति -74884 ▁क्षीरिणी -74885 ▁क्षैतिजः -74886 ▁खाद्यतैल -74887 ▁ख्यातानि -74888 ▁ख्रिष्टा -74889 ▁गङ्गम्मा -74890 ▁गङ्गानदी -74891 ▁गङ्गानां -74892 ▁गच्छेयुः -74893 ▁गजेन्द्र -74894 ▁गतिविधिं -74895 ▁गदाधरस्य -74896 ▁गर्भस्थः -74897 ▁गहनतायाः -74898 ▁गातव्यम् -74899 ▁गिरिजनाः -74900 ▁गिरिधरेण -74901 ▁गिरिपत्र -74902 ▁गुणपूर्ण -74903 ▁गुरुकुलं -74904 ▁गुरुत्वं -74905 ▁गुहायाम् -74906 ▁गृञ्जनकं -74907 ▁गोक्षीरं -74908 ▁गोक्षीरे -74909 ▁गोत्रस्य -74910 ▁गोपालस्य -74911 ▁गोपुरस्य -74912 ▁गोमतीनदी -74913 ▁ग्रन्थिः -74914 ▁ग्राण्ड् -74915 ▁ग्राफैट् -74916 ▁ग्राह्या -74917 ▁घराणायाः -74918 ▁चतुर्युग -74919 ▁चन्द्रला -74920 ▁चन्नप्पः -74921 ▁चमत्कारं -74922 ▁चम्पापुर -74923 ▁चराचरस्य -74924 ▁चरितार्थ -74925 ▁चलदासीत् -74926 ▁चालितवती -74927 ▁चिक्कदेव -74928 ▁चित्तूरु -74929 ▁चित्रकाः -74930 ▁चित्ररथः -74931 ▁चित्रिता -74932 ▁चिन्तयतः -74933 ▁चिन्तयसि -74934 ▁चिरस्मरण -74935 ▁चूडाकर्म -74936 ▁चेतनायाः -74937 ▁चोदाहरणं -74938 ▁चोळराजाः -74939 ▁चोळराजैः -74940 ▁छत्रपतिः -74941 ▁छात्रेषु -74942 ▁जकारियस् -74943 ▁जगदीश्वर -74944 ▁जगन्मोहन -74945 ▁जठराग्नि -74946 ▁जनयितुम् -74947 ▁जनसञ्चार -74948 ▁जन्मदिवस -74949 ▁जमनादासः -74950 ▁जरदष्टयः -74951 ▁जर्मन्यः -74952 ▁जलसमस्या -74953 ▁जलस्रोतः -74954 ▁जवाहरसुर -74955 ▁जहाङ्गीर -74956 ▁जातकमाला -74957 ▁जाम्बलीस -74958 ▁जायमानां -74959 ▁जितवन्तः -74960 ▁जीवकोशाः -74961 ▁जीवन्नेव -74962 ▁जैनदर्शन -74963 ▁ज्ञातव्य -74964 ▁ज्ञानपरि -74965 ▁ज्ञानमपि -74966 ▁ज्येष्टः -74967 ▁ज्वलनशील -74968 ▁टवर्गस्य -74969 ▁ट्रेञ्च् -74970 ▁डक्टरेट् -74971 ▁तडियण्ड् -74972 ▁ततोधिकम् -74973 ▁तत्तद्वि -74974 ▁तत्परतया -74975 ▁तत्रागतः -74976 ▁तद्विरोध -74977 ▁तद्विहाय -74978 ▁तद्वृत्त -74979 ▁तपश्चर्य -74980 ▁तपस्विनी -74981 ▁तमिळनाडू -74982 ▁तमेवर्षे -74983 ▁तरुवृक्ष -74984 ▁तवर्गस्य -74985 ▁तस्मिन्न -74986 ▁ताडयन्ति -74987 ▁तालतैलेन -74988 ▁तितिक्षा -74989 ▁तिम्मराज -74990 ▁तिरुप्पू -74991 ▁तिलतैलेन -74992 ▁तिस्त्रः -74993 ▁तेषामर्थ -74994 ▁तैर्यानि -74995 ▁त्यज्यते -74996 ▁त्रयोदशा -74997 ▁त्रिकूटा -74998 ▁त्रिपिटक -74999 ▁त्रिभ्यः -75000 ▁त्वमग्ने -75001 ▁त्वमागता -75002 ▁त्वाष्टृ -75003 ▁त्वेवाहं -75004 ▁दन्तानां -75005 ▁दरिद्राः -75006 ▁दर्शनमेव -75007 ▁दर्शनयोः -75008 ▁दर्शयेत् -75009 ▁दशमलवस्य -75010 ▁दशरूपकम् -75011 ▁दशाधिकाः -75012 ▁दाडिमफलं -75013 ▁दारुणानी -75014 ▁दिशानिर् -75015 ▁दिशायाम् -75016 ▁दिसम्बर् -75017 ▁दीपदण्डः -75018 ▁दीर्घानि -75019 ▁दुःखिताः -75020 ▁दुन्दुभौ -75021 ▁दुर्गतिं -75022 ▁दुर्मरणं -75023 ▁दूरदर्शक -75024 ▁दूरदर्शी -75025 ▁दृश्याणि -75026 ▁दृष्टस्य -75027 ▁देवआर्यन -75028 ▁देवर्षिः -75029 ▁देवस्थान -75030 ▁देवालयम् -75031 ▁देशबन्धु -75032 ▁देशानाम् -75033 ▁देशार्थं -75034 ▁दैर्घ्ये -75035 ▁द्रौपदीं -75036 ▁द्विजराज -75037 ▁द्विषष्ठ -75038 ▁द्वेषश्च -75039 ▁द्वेष्यः -75040 ▁धर्माचरण -75041 ▁धारणायाः -75042 ▁धारवाडतः -75043 ▁धार्मिके -75044 ▁धावनसमये -75045 ▁धिक्कारः -75046 ▁धूमपानेन -75047 ▁धृष्ट्वा -75048 ▁ध्वनिमते -75049 ▁नगरमेतत् -75050 ▁नगराणाम् -75051 ▁नम्बूदरि -75052 ▁नम्बूदरी -75053 ▁नय्यरस्य -75054 ▁नवदिनानि -75055 ▁नवदिल्ली -75056 ▁नवविंशति -75057 ▁नवाजबायी -75058 ▁नागमङ्गल -75059 ▁नागलिङ्ग -75060 ▁नागेश्वर -75061 ▁नानाविधा -75062 ▁नानास्ति -75063 ▁नानुभवति -75064 ▁नामक्कल् -75065 ▁नामद्वयं -75066 ▁नामाख्यः -75067 ▁नारायणन् -75068 ▁नारायणेन -75069 ▁नासिकातः -75070 ▁नित्यानि -75071 ▁निद्राति -75072 ▁निद्राम् -75073 ▁निन्दाम् -75074 ▁निबद्धम् -75075 ▁निबन्धाः -75076 ▁निमज्ज्य -75077 ▁निमेषेषु -75078 ▁नियतकर्म -75079 ▁नियमाश्च -75080 ▁नियुक्ति -75081 ▁निराकृतः -75082 ▁निरुपितः -75083 ▁निर्गुणं -75084 ▁निर्जलाः -75085 ▁निर्देशक -75086 ▁निर्धनता -75087 ▁निर्धारं -75088 ▁निर्धारः -75089 ▁निर्भयता -75090 ▁निर्यातं -75091 ▁निर्वाहक -75092 ▁निर्वेदं -75093 ▁निर्वेदः -75094 ▁निवेदनेन -75095 ▁निष्कल्म -75096 ▁निष्कामो -75097 ▁निष्फलाः -75098 ▁निस्सान् -75099 ▁नूतनायाः -75100 ▁नृत्यनाट -75101 ▁नृत्येषु -75102 ▁नेतव्याः -75103 ▁नेत्रहीन -75104 ▁नेप्चून् -75105 ▁नौशादस्य -75106 ▁न्याययुत -75107 ▁न्यायलील -75108 ▁न्यासस्य -75109 ▁पक्षाणां -75110 ▁पञ्चमस्य -75111 ▁पठनार्थं -75112 ▁पत्नीभिः -75113 ▁पत्रिकया -75114 ▁पत्रिकां -75115 ▁पदार्थेन -75116 ▁पद्मसेनः -75117 ▁पद्मायाः -75118 ▁पम्पासरः -75119 ▁परपीडनम् -75120 ▁परमपुरुष -75121 ▁परमभक्ता -75122 ▁परविद्या -75123 ▁पराक्रमं -75124 ▁पराक्रमः -75125 ▁पराजेतुं -75126 ▁परिग्रहं -75127 ▁परिग्रहः -75128 ▁परिचर्या -75129 ▁परिचितम् -75130 ▁परिचिताः -75131 ▁परित्राण -75132 ▁परिपक्वं -75133 ▁परिपाटिः -75134 ▁परिमाणम् -75135 ▁परिवारनि -75136 ▁परिहाराय -75137 ▁परिहृताः -75138 ▁परेद्युः -75139 ▁परोपकारः -75140 ▁पर्जन्यः -75141 ▁पर्यटनम् -75142 ▁पर्यायेण -75143 ▁पाठितवती -75144 ▁पाठ्यतां -75145 ▁पादन्यास -75146 ▁पादानाम् -75147 ▁पानजलस्य -75148 ▁पापपुण्य -75149 ▁पारसनाथः -75150 ▁पालयन्तः -75151 ▁पितामहाः -75152 ▁पितामहेन -75153 ▁पितृणाम् -75154 ▁पीठभूमिः -75155 ▁पुंलिङ्ग -75156 ▁पुणेनगरे -75157 ▁पुण्यफलं -75158 ▁पुत्रदार -75159 ▁पुत्रवत् -75160 ▁पुनरागतः -75161 ▁पुनरोद्ध -75162 ▁पुनर्वसौ -75163 ▁पुनीतवती -75164 ▁पुरस्ताद -75165 ▁पुरुरवसं -75166 ▁पुरुरवसा -75167 ▁पुलिकाट् -75168 ▁पुलिगेरे -75169 ▁पुष्णाति -75170 ▁पूंजाभाई -75171 ▁पूरयन्ति -75172 ▁पूर्णतां -75173 ▁पूर्णय्य -75174 ▁पूर्वतनी -75175 ▁पूर्वपीठ -75176 ▁पूर्वापर -75177 ▁पृथ्वीतः -75178 ▁पेट्रोल् -75179 ▁पेनिन्सु -75180 ▁पेन्ड्रा -75181 ▁पेरुमाल् -75182 ▁पोषितवती -75183 ▁पौष्टिकः -75184 ▁प्रकथयति -75185 ▁प्रकल्पे -75186 ▁प्रचलनम् -75187 ▁प्रचारकः -75188 ▁प्रचारेण -75189 ▁प्रचोदनं -75190 ▁प्रजहाति -75191 ▁प्रजाभिः -75192 ▁प्रतिघनं -75193 ▁प्रतिजनं -75194 ▁प्रतिपत् -75195 ▁प्रतिभाप -75196 ▁प्रत्यक् -75197 ▁प्रत्ययं -75198 ▁प्रत्ययो -75199 ▁प्रबोध्य -75200 ▁प्रभावित -75201 ▁प्रभुत्व -75202 ▁प्रभृतिः -75203 ▁प्रमुखतः -75204 ▁प्रयत्नो -75205 ▁प्रयोगेन -75206 ▁प्रशंसाः -75207 ▁प्रशंसाव -75208 ▁प्रशंस्य -75209 ▁प्रशाखाः -75210 ▁प्रसन्ने -75211 ▁प्रसारम् -75212 ▁प्रसुप्त -75213 ▁प्रसूयते -75214 ▁प्रस्थित -75215 ▁प्रहसनम् -75216 ▁प्रहारेण -75217 ▁प्राचीनो -75218 ▁प्राणेषु -75219 ▁प्रान्तः -75220 ▁प्रापितः -75221 ▁प्राभवत् -75222 ▁प्राभाकर -75223 ▁प्रारूपं -75224 ▁प्रावृषि -75225 ▁प्रास्टे -75226 ▁प्रियतमं -75227 ▁प्रेरयतु -75228 ▁फील्ड्स् -75229 ▁फुट्बाल् -75230 ▁बघेलखण्ड -75231 ▁बनशङ्करि -75232 ▁बर्दवान् -75233 ▁बलवर्धकं -75234 ▁बलशालिनः -75235 ▁बलिदानेन -75236 ▁बस्टर्ड् -75237 ▁बहिरागमन -75238 ▁बहुभागाः -75239 ▁बहुलकस्य -75240 ▁बहुवचनम् -75241 ▁बागेवाडि -75242 ▁बाङ्ग्ला -75243 ▁बाणभट्टः -75244 ▁बाहुलीना -75245 ▁बाह्यतेज -75246 ▁बिस्मिलः -75247 ▁बीजभावोप -75248 ▁बीजवपनम् -75249 ▁बीजवपनाय -75250 ▁बीरबलस्य -75251 ▁बुद्ध्यौ -75252 ▁बृहच्छिल -75253 ▁बृहद्रथं -75254 ▁बेगुसराय -75255 ▁बेत्लेहे -75256 ▁बैङ्कॉक् -75257 ▁बोर्लाग् -75258 ▁ब्याडगिम -75259 ▁ब्रजविनो -75260 ▁ब्रह्मवै -75261 ▁ब्राह्मः -75262 ▁ब्रिट्न् -75263 ▁भक्तजनैः -75264 ▁भक्तिरेव -75265 ▁भक्तिवेद -75266 ▁भक्तिश्च -75267 ▁भगतसिंहे -75268 ▁भगवत्पाद -75269 ▁भवद्भ्यः -75270 ▁भवितव्यः -75271 ▁भागद्वये -75272 ▁भारतशासन -75273 ▁भारतसर्व -75274 ▁भावयन्ती -75275 ▁भावयन्तु -75276 ▁भावयितुं -75277 ▁भाषाविषय -75278 ▁भाषाशैली -75279 ▁भिक्षुकः -75280 ▁भूतविशेष -75281 ▁भूतेभ्यः -75282 ▁भूत्त्वा -75283 ▁भूमिकाम् -75284 ▁भूस्खलनं -75285 ▁भ्रष्टाः -75286 ▁भ्रातृजः -75287 ▁मङ्गलेषु -75288 ▁मणिभद्रः -75289 ▁मतमासीत् -75290 ▁मदनलालेन -75291 ▁मद्भक्तो -75292 ▁मद्यमांस -75293 ▁मनमोहकम् -75294 ▁मनसादेवी -75295 ▁मन्त्रपठ -75296 ▁मन्त्रम् -75297 ▁मन्त्रैः -75298 ▁मन्दोदरी -75299 ▁मन्यमानं -75300 ▁मम्मटस्य -75301 ▁मयन्मार् -75302 ▁मरिष्यति -75303 ▁मरिष्यसि -75304 ▁मरुभूतिः -75305 ▁मरुभूतेः -75306 ▁मर्यादां -75307 ▁मलबद्धता -75308 ▁मल्लानां -75309 ▁मल्लिनाथ -75310 ▁महाकव्यं -75311 ▁महानन्दि -75312 ▁महानायकः -75313 ▁महान्तम् -75314 ▁महापद्मः -75315 ▁महाबलिनः -75316 ▁महाबाहुः -75317 ▁महामुनिः -75318 ▁महारथिनः -75319 ▁महालिङ्ग -75320 ▁महाविक्र -75321 ▁महिमानम् -75322 ▁महिलारोप -75323 ▁महोन्नतः -75324 ▁मांसाहार -75325 ▁माघशुक्ल -75326 ▁माङ्गल्य -75327 ▁माण्डव्य -75328 ▁मानवरहित -75329 ▁मानसवन्य -75330 ▁मारयन्ति -75331 ▁मारितवती -75332 ▁मार्गोवा -75333 ▁मार्दवम् -75334 ▁मासेभ्यः -75335 ▁मासेऽन्न -75336 ▁मीटरमिता -75337 ▁मुक्तस्य -75338 ▁मुक्त्वा -75339 ▁मुख्यतां -75340 ▁मुख्यालय -75341 ▁मुद्रितः -75342 ▁मुद्रोत् -75343 ▁मुरुगस्य -75344 ▁मूडिगेरे -75345 ▁मूर्धन्य -75346 ▁मूलकृतिः -75347 ▁मूलत्वेन -75348 ▁मृगशिरसि -75349 ▁मृणालिनी -75350 ▁मृतवन्तः -75351 ▁मृत्तिके -75352 ▁मेघरथस्य -75353 ▁मैङ्गनीज -75354 ▁मोहकलिलं -75355 ▁मोहिनीबा -75356 ▁म्यानमार -75357 ▁यजमानस्य -75358 ▁यथार्थेन -75359 ▁यस्योपरि -75360 ▁याज्ञिकं -75361 ▁यात्रामह -75362 ▁यापयन्तः -75363 ▁युरेनियं -75364 ▁युवत्याः -75365 ▁युष्माकं -75366 ▁युष्मान् -75367 ▁योगविषये -75368 ▁योगानन्द -75369 ▁रक्षणीया -75370 ▁रणछोडराय -75371 ▁रत्नसञ्च -75372 ▁रत्नानां -75373 ▁रमणीयतया -75374 ▁रमणीयतां -75375 ▁राजमाषेण -75376 ▁राजयक्ष् -75377 ▁राजर्षयः -75378 ▁राजानश्च -75379 ▁रात्रिषु -75380 ▁रामगङ्गा -75381 ▁रामनगरम् -75382 ▁रायबरेली -75383 ▁रावसाहेब -75384 ▁राष्ट्र् -75385 ▁रासायणिक -75386 ▁रिपब्लिक -75387 ▁रुद्राणी -75388 ▁रुरालियं -75389 ▁रूपमस्ति -75390 ▁रूपान्तर -75391 ▁रेलयानम् -75392 ▁रोगनिवार -75393 ▁रोगलक्षण -75394 ▁रोहिण्यः -75395 ▁लक्ष्मीं -75396 ▁लघुबालकः -75397 ▁लङ्कायां -75398 ▁ललितरागः -75399 ▁लवकुशयोः -75400 ▁लाडेनस्य -75401 ▁लामार्क् -75402 ▁लालालजपत -75403 ▁लेखितुम् -75404 ▁लेन्सस्य -75405 ▁लेपाक्षी -75406 ▁लोकार्पण -75407 ▁लोज़बानि -75408 ▁ल्यूवेन् -75409 ▁वङ्गभाषा -75410 ▁वचनेभ्यः -75411 ▁वज्रासनं -75412 ▁वटवृक्षे -75413 ▁वदिष्यति -75414 ▁वनमहिषाः -75415 ▁वनसूकराः -75416 ▁वनस्पतिः -75417 ▁वन्सलानः -75418 ▁वर्ज्यम् -75419 ▁वर्णमाला -75420 ▁वर्तिकाः -75421 ▁वर्धिताः -75422 ▁वर्ध्यते -75423 ▁वर्यायाः -75424 ▁वर्षाकाल -75425 ▁वर्षायां -75426 ▁वसिष्ठेन -75427 ▁वसुपूज्य -75428 ▁वस्तुतोऽ -75429 ▁वाक्यमपि -75430 ▁वाक्यात् -75431 ▁वाक्याद् -75432 ▁वातकारकः -75433 ▁वामदेवेन -75434 ▁वामादेवी -75435 ▁वारयितुं -75436 ▁वार्षिकः -75437 ▁वालीबाल् -75438 ▁विकल्पेन -75439 ▁विकारेषु -75440 ▁विचक्षणः -75441 ▁विचक्षणा -75442 ▁विच्छेदः -75443 ▁विज्ञेयो -75444 ▁वितरन्ति -75445 ▁विद्रोही -75446 ▁विधिरयम् -75447 ▁विनाशस्य -75448 ▁विन्दामि -75449 ▁विन्यासं -75450 ▁विपरीतम् -75451 ▁विपुलतया -75452 ▁विप्रस्य -75453 ▁विभाजनाय -75454 ▁विभूषिता -75455 ▁विमानयान -75456 ▁विमुक्ति -75457 ▁विमोहयति -75458 ▁विरोधात् -75459 ▁विरोधिनं -75460 ▁विरोधिनो -75461 ▁विलक्षणः -75462 ▁विवर्धते -75463 ▁विवादान् -75464 ▁विवाहितः -75465 ▁विवेचनम् -75466 ▁विवेचिता -75467 ▁विशिष्टो -75468 ▁विश्लेषक -75469 ▁विष्टम्भ -75470 ▁विस्तारो -75471 ▁विहितस्य -75472 ▁वीतरागाः -75473 ▁वीथीवेति -75474 ▁वीरेश्वर -75475 ▁वृत्तस्य -75476 ▁वृद्धस्य -75477 ▁वृद्धिम् -75478 ▁वृष्टिम् -75479 ▁वेत्रस्य -75480 ▁वेदत्रयी -75481 ▁वेद्यस्य -75482 ▁वेशभूषाः -75483 ▁वैकुण्ठः -75484 ▁वैजयन्ती -75485 ▁वैदिककाल -75486 ▁वैद्युति -75487 ▁वैयाकरणः -75488 ▁वैयाकरणा -75489 ▁वैराग्यः -75490 ▁वैशिष्टय -75491 ▁व्यवहृता -75492 ▁व्यस्ताः -75493 ▁व्याघरणे -75494 ▁व्याघ्रं -75495 ▁व्याधस्य -75496 ▁व्यापकता -75497 ▁व्रजनाथः -75498 ▁शकेन्द्र -75499 ▁शक्तिभिः -75500 ▁शक्तिरेव -75501 ▁शक्त्याः -75502 ▁शक्ष्यसि -75503 ▁शचीन्द्र -75504 ▁शत्रुघ्न -75505 ▁शत्रुञ्ज -75506 ▁शत्रुभिः -75507 ▁शप्तवान् -75508 ▁शब्दचमत् -75509 ▁शब्देनैव -75510 ▁शरणागतिः -75511 ▁शरीरात्म -75512 ▁शर्कराम् -75513 ▁शशिसूर्य -75514 ▁शस्त्रैः -75515 ▁शाखायाम् -75516 ▁शाद्वलाः -75517 ▁शान्त्यै -75518 ▁शिक्षणेन -75519 ▁शिक्षयति -75520 ▁शिवगङ्गा -75521 ▁शिवपुराण -75522 ▁शिवशरणैः -75523 ▁शिशुभ्यः -75524 ▁शीतकषायं -75525 ▁शुक्रस्य -75526 ▁शुतुद्री -75527 ▁शुन्यस्य -75528 ▁शुष्कानि -75529 ▁शूर्पणखा -75530 ▁शोधपत्रे -75531 ▁शौरीपुरे -75532 ▁शौर्यस्य -75533 ▁श्रवणादि -75534 ▁श्रान्तः -75535 ▁श्रीचक्र -75536 ▁श्रीमद्भ -75537 ▁श्रीशैले -75538 ▁श्रूयमाण -75539 ▁श्वशुराः -75540 ▁श्वश्रोः -75541 ▁श्वेतशैल -75542 ▁षष्ठीतपः -75543 ▁संख्यकाः -75544 ▁संग्रामं -75545 ▁संपद्यते -75546 ▁संरक्षणा -75547 ▁संवर्ध्य -75548 ▁संवादस्य -75549 ▁संशोधिता -75550 ▁संस्कारं -75551 ▁संस्कारो -75552 ▁संस्कृतो -75553 ▁संस्थाने -75554 ▁संहर्तुं -75555 ▁सकलतीर्थ -75556 ▁सङ्कटानि -75557 ▁सङ्कुचित -75558 ▁सङ्केतम् -75559 ▁सङ्गीतकल -75560 ▁सङ्ग्राह -75561 ▁सङ्घर्षं -75562 ▁सङ्घर्षे -75563 ▁सञ्चार्य -75564 ▁सत्कार्य -75565 ▁सत्पात्र -75566 ▁सत्यवादी -75567 ▁सत्यसोमः -75568 ▁सत्सङ्गः -75569 ▁सत्स्वपि -75570 ▁सदनसदस्य -75571 ▁सदस्यान् -75572 ▁सदुपयोगः -75573 ▁सद्योजात -75574 ▁सन्दर्शक -75575 ▁सन्दृश्य -75576 ▁सन्देहम् -75577 ▁सन्नद्धः -75578 ▁सन्नद्धो -75579 ▁सन्मार्ग -75580 ▁सपत्नीकः -75581 ▁सप्तस्वर -75582 ▁सभ्यानां -75583 ▁समग्रमपि -75584 ▁समग्राभि -75585 ▁समचालयत् -75586 ▁समत्वस्य -75587 ▁सममानयत् -75588 ▁समस्तजीव -75589 ▁समस्तानि -75590 ▁समाचारम् -75591 ▁समाहृत्य -75592 ▁समितीनां -75593 ▁समुच्चयं -75594 ▁समुच्चये -75595 ▁समुच्चयो -75596 ▁समुच्छ्र -75597 ▁समृद्धिं -75598 ▁सम्पन्नो -75599 ▁सम्प्रस् -75600 ▁सम्बन्धि -75601 ▁सम्भवामि -75602 ▁सम्भाषणे -75603 ▁सम्स्कृत -75604 ▁सरोवरजले -75605 ▁सरोवरात् -75606 ▁सश्रद्धं -75607 ▁सहयोगस्य -75608 ▁सहस्राणि -75609 ▁सहाय्यम् -75610 ▁साकल्येन -75611 ▁सागरकोटः -75612 ▁सातत्येन -75613 ▁साधयन्तः -75614 ▁साधूनाम् -75615 ▁सामवेदीय -75616 ▁सामूहिकं -75617 ▁साम्प्रत -75618 ▁साम्राट् -75619 ▁सावधानता -75620 ▁सावित्रि -75621 ▁साहाय्या -75622 ▁सिंहासनं -75623 ▁सिंहासनम -75624 ▁सिञ्चनाय -75625 ▁सिद्धपदं -75626 ▁सिद्धपुर -75627 ▁सिद्धयोग -75628 ▁सिरगुप्प -75629 ▁सिलिकान् -75630 ▁सुखार्थं -75631 ▁सुदीर्घं -75632 ▁सुदीर्घः -75633 ▁सुपुत्रः -75634 ▁सुरतविधौ -75635 ▁सुरापानं -75636 ▁सुवर्णम् -75637 ▁सुवानन्द -75638 ▁सुविदिता -75639 ▁सुसज्जित -75640 ▁सूक्ष्मो -75641 ▁सेवफलरसः -75642 ▁सैन्यबलं -75643 ▁सैबीरिया -75644 ▁सोजित्रा -75645 ▁सोमानन्द -75646 ▁स्खलनस्य -75647 ▁स्टुडियो -75648 ▁स्ट्रीट् -75649 ▁स्ट्रैट् -75650 ▁स्तोत्रे -75651 ▁स्थपतीन् -75652 ▁स्थानकम् -75653 ▁स्थानीये -75654 ▁स्थिरतया -75655 ▁स्थिराणी -75656 ▁स्थैर्यं -75657 ▁स्थौल्यं -75658 ▁स्मरणात् -75659 ▁स्रावयति -75660 ▁स्वकीयाः -75661 ▁स्वकीयैः -75662 ▁स्वदुःखं -75663 ▁स्वमातुल -75664 ▁स्वर्णेन -75665 ▁स्वल्पेन -75666 ▁स्वस्थान -75667 ▁स्वाधीने -75668 ▁स्विदिदं -75669 ▁स्वीकरणं -75670 ▁स्वीडीष् -75671 ▁हरिणानां -75672 ▁हास्यस्य -75673 ▁हिङ्गुनः -75674 ▁हिङ्गुना -75675 ▁हुलिगेरे -75676 ▁हृदयरोगः -75677 ▁हृदयेऽपि -75678 ▁हेमकुण्ड -75679 ▁हैस्कूल् -75680 ▁होगेनकल् -75681 ▁होय्सळाः -75682 ▁होलीपर्व -75683 ▁होसदुर्ग -75684 ▁ಸಾಹಿತ್ಯದ -75685 ▁ಹೊಂದಿದ್ದ -75686 artocarpus -75687 commercial -75688 government -75689 mbakeshwar -75690 ologically -75691 production -75692 pronounced -75693 puducherry -75694 translator -75695 आङ्ग्लानां -75696 इत्यादिभिः -75697 उद्योगपतयः -75698 उपमण्डलेषु -75699 कयन्त्राणि -75700 कर्तव्यस्य -75701 कर्तृत्वम् -75702 कलाशालायाः -75703 कवयित्र्यः -75704 काङ्क्षिणः -75705 काम्पौण्ड् -75706 कार्यकर्तृ -75707 कार्यक्रमं -75708 कार्यत्वेन -75709 काव्यरीतयः -75710 कोत्तीर्णः -75711 क्रीडकानां -75712 क्रीडापटुः -75713 क्रीडार्थं -75714 क्लोट्रॉन् -75715 क्षपितकल्म -75716 क्षेत्रमपि -75717 क्षेत्रीया -75718 ख्यातिवादः -75719 गणराज्यस्य -75720 गदगमण्डलम् -75721 गाम्भीर्यं -75722 गारोहिल्स् -75723 गोवामण्डले -75724 ग्रन्थानाम -75725 ग्रामसमीपे -75726 ङ्गीकारात् -75727 ङ्गुष्ठश्च -75728 चिह्नत्वेन -75729 छात्रेभ्यः -75730 जलप्रपाताः -75731 जैनमन्दिरं -75732 तन्त्रज्ञः -75733 तपःक्रियाः -75734 तमन्दिरस्य -75735 तिशयोक्तिः -75736 तृप्तात्मा -75737 त्तरार्द्ध -75738 थर्ववेदस्य -75739 दानानन्तरं -75740 दाहरणमस्ति -75741 द्वारकानाथ -75742 धर्मगोप्ता -75743 धर्मसूत्रे -75744 धारावाहिकं -75745 धिपत्यकाले -75746 ध्यात्मिकं -75747 ध्वंसाभावः -75748 ध्वनिमुद्र -75749 नवाशीतितमं -75750 नाचार्यस्य -75751 नाथमन्दिरं -75752 निर्देशकाः -75753 निर्माणात् -75754 निर्मापकाः -75755 निर्वहणस्य -75756 निवृत्त्यै -75757 निस्थानकतः -75758 नुष्ठितात् -75759 न्द्रियस्य -75760 न्महत्त्वं -75761 पण्डितानां -75762 परायणतायाः -75763 परित्राणाय -75764 परिस्थितयः -75765 परीक्षायां -75766 पश्चिमबङ्ग -75767 पुत्रत्वेन -75768 पुरावशेषाः -75769 पृष्ठभूमिः -75770 प्पनायकस्य -75771 प्रकाराणां -75772 प्रक्षालनं -75773 प्रतिनिधिः -75774 प्रतिपत्ति -75775 प्रतिपादित -75776 प्रतिभायाः -75777 प्रतिष्ठान -75778 प्रदर्शनेन -75779 प्रदूषणस्य -75780 प्रदूषणानि -75781 प्रदेशीयैः -75782 प्रभाविताः -75783 प्रभुत्वम् -75784 प्रयाणकाले -75785 प्रयोगाणां -75786 प्रयोगालयः -75787 प्रविष्टम् -75788 प्रश्नानां -75789 प्रसिद्धिः -75790 प्रियङ्गुः -75791 फलवृक्षस्य -75792 बटुकेश्वरौ -75793 ब्राह्म्या -75794 भागशालिनीं -75795 भावपूर्वकं -75796 भिप्रायान् -75797 मगढमण्डलम् -75798 मतानुसारम् -75799 मनुभूतवान् -75800 मनुष्याणां -75801 महत्वपूर्ण -75802 महानगरस्थे -75803 महाराजानां -75804 महिलामुख्य -75805 मात्रेणापि -75806 माध्यमानां -75807 माध्यमेनैव -75808 मानकपुस्तक -75809 माप्नुयात् -75810 मार्गाणाम् -75811 माहात्म्यं -75812 मित्युक्तं -75813 मीमांसायां -75814 मुत्पादयति -75815 योरुभयोरपि -75816 योऽप्यस्ति -75817 रणानन्तरम् -75818 रसमुद्भवम् -75819 रहितत्वाद् -75820 राष्ट्रपति -75821 रुप्यकाणां -75822 र्जिलिङ्ग् -75823 लङ्काराणां -75824 लियोरेसिन् -75825 ळ्ळिग्रामे -75826 वाक्यमस्ति -75827 वाक्यानाम् -75828 वासुदेवस्य -75829 विचारधारया -75830 विज्ञानिना -75831 विमानस्थान -75832 विवेकानन्द -75833 वृत्तान्तं -75834 वृद्धदिवसः -75835 वेङ्कटमाधव -75836 वैज्ञानिकं -75837 वैज्ञानिकः -75838 वैराग्यस्य -75839 वैविध्यस्य -75840 वैविध्यानि -75841 व्यञ्जनेषु -75842 व्याख्यानं -75843 व्यापारान् -75844 शक्तिरूपेण -75845 शतकादारभ्य -75846 शस्त्राणां -75847 श्रीनारायण -75848 श्रेण्याम् -75849 श्वरनाम्ना -75850 श्वेताम्बर -75851 षण्णवतितमं -75852 संन्यासिनः -75853 संसिद्धिम् -75854 संस्कारेषु -75855 संस्कृत्या -75856 संस्थानाम् -75857 सङ्ग्रहणम् -75858 सन्दर्भेषु -75859 समन्वितानि -75860 समुद्राणां -75861 सम्पन्नस्य -75862 सम्पादनप्र -75863 सम्पादनमेव -75864 सम्पादनस्य -75865 सम्प्रदाया -75866 सरस्वतीनां -75867 सर्वकारयोः -75868 सागरतटानां -75869 सामग्र्याः -75870 साम्राज्या -75871 सिद्धलिङ्ग -75872 सुल्तानान् -75873 सेवाविभागः -75874 सैनिकानाम् -75875 सौन्दर्यम् -75876 स्ताब्दस्य -75877 स्तोत्राणि -75878 स्त्वानयतु -75879 स्थलमासीत् -75880 स्थानानाम् -75881 स्थानीयासु -75882 स्थित्याम् -75883 स्वधर्ममपि -75884 स्वभाववान् -75885 स्वभावाऽपि -75886 स्ववस्थासु -75887 स्वीकरणस्य -75888 ादिचूर्णम् -75889 ानामनन्तरं -75890 ानुद्दिश्य -75891 ानुसारेणैव -75892 ान्तरूपतया -75893 ान्दोलनानि -75894 ान्यन्यानि -75895 ापरमेश्वरी -75896 ाप्रमाणस्य -75897 ालङ्कारस्य -75898 ाव्यवस्थां -75899 ासर्वकारेण -75900 ासर्वस्वम् -75901 िकाचतुष्टय -75902 िकानिर्माण -75903 ितत्त्वस्य -75904 ीयक्षेत्रं -75905 ुक्तरीत्या -75906 ेष्वर्थेषु -75907 ैकाशीतितमं -75908 ोद्योगानां -75909 ौलीमण्डलम् -75910 ्युपपद्यते -75911 ्येन्द्रिय -75912 ▁......... -75913 ▁addresses -75914 ▁adherents -75915 ▁alexander -75916 ▁amsterdam -75917 ▁apskritis -75918 ▁authority -75919 ▁awareness -75920 ▁bharatiya -75921 ▁bharatpur -75922 ▁blackwell -75923 ▁cathedral -75924 ▁centenary -75925 ▁clarendon -75926 ▁community -75927 ▁conjoined -75928 ▁digitized -75929 ▁effective -75930 ▁efficient -75931 ▁elephanta -75932 ▁elizabeth -75933 ▁entertain -75934 ▁esculenta -75935 ▁essential -75936 ▁establish -75937 ▁exclusive -75938 ▁frankfurt -75939 ▁fricative -75940 ▁gangadhar -75941 ▁gigalight -75942 ▁habitable -75943 ▁hiroshima -75944 ▁insertion -75945 ▁kargilwar -75946 ▁kavyadars -75947 ▁kharagpur -75948 ▁khushwant -75949 ▁medicinal -75950 ▁megalight -75951 ▁migration -75952 ▁molecular -75953 ▁mongolian -75954 ▁monograph -75955 ▁neighbour -75956 ▁nicaragua -75957 ▁notations -75958 ▁paperback -75959 ▁particles -75960 ▁performed -75961 ▁permanent -75962 ▁principal -75963 ▁publisher -75964 ▁romanized -75965 ▁scientist -75966 ▁searching -75967 ▁sivananda -75968 ▁socialism -75969 ▁societies -75970 ▁technique -75971 ▁telemetry -75972 ▁thanjavur -75973 ▁torturing -75974 ▁transcrib -75975 ▁vidyalaya -75976 ▁wikimedia -75977 ▁अंग्रेज़ी -75978 ▁अकरिष्यत् -75979 ▁अकल्पनीया -75980 ▁अकीमेनिड् -75981 ▁अगच्छन्ति -75982 ▁अङ्गुलीषु -75983 ▁अङ्गुष्ठं -75984 ▁अतिक्रमणं -75985 ▁अतिथिभ्यः -75986 ▁अतिरिक्तः -75987 ▁अतिवर्तते -75988 ▁अत्यल्पाः -75989 ▁अद्वितीयं -75990 ▁अधिकमस्ति -75991 ▁अधिकरणस्य -75992 ▁अधिकांशतः -75993 ▁अधिकृततया -75994 ▁अधिपत्यम् -75995 ▁अध्ययनमपि -75996 ▁अध्यापनम् -75997 ▁अध्यापिका -75998 ▁अध्यायान् -75999 ▁अनभिसंहित -76000 ▁अनुपलब्धि -76001 ▁अनुमोदयति -76002 ▁अनुवादात् -76003 ▁अनुशासितः -76004 ▁अनुष्ठितः -76005 ▁अनेकविधाः -76006 ▁अन्तःकलहः -76007 ▁अन्तरङ्गे -76008 ▁अन्तर्दधे -76009 ▁अन्तर्भाग -76010 ▁अन्तर्मुख -76011 ▁अन्तिमानि -76012 ▁अन्नप्राश -76013 ▁अन्यासाम् -76014 ▁अपत्यानां -76015 ▁अपरनामानि -76016 ▁अपरस्यापि -76017 ▁अपरिग्रहः -76018 ▁अपेक्षितो -76019 ▁अप्रेषयत् -76020 ▁अभविष्यन् -76021 ▁अभिगच्छति -76022 ▁अभिनीतवती -76023 ▁अभिनीतानि -76024 ▁अभिप्रायो -76025 ▁अभिलेखेषु -76026 ▁अभिवृध्दि -76027 ▁अभ्यर्थना -76028 ▁अम्बेड्कर -76029 ▁अयच्छताम् -76030 ▁अरावल्याः -76031 ▁अरुणासुरः -76032 ▁अर्जितानि -76033 ▁अर्थावबोध -76034 ▁अर्धनिमेष -76035 ▁अर्नेस्ट् -76036 ▁अर्पितवती -76037 ▁अर्पितानि -76038 ▁अवजानन्ति -76039 ▁अवताराणां -76040 ▁अवदिष्यत् -76041 ▁अवन्त्याः -76042 ▁अवरुद्धम् -76043 ▁अवरुध्यते -76044 ▁अवलम्बितः -76045 ▁अवशेषाणां -76046 ▁अवस्थितेः -76047 ▁अवाप्नोति -76048 ▁अविकार्यः -76049 ▁अविवाहिता -76050 ▁अव्यभिचार -76051 ▁अशक्ष्यत् -76052 ▁अशरीरवाणी -76053 ▁अशीत्यधिक -76054 ▁अशोकनगरम् -76055 ▁अष्टोत्तर -76056 ▁असन्तृप्त -76057 ▁असमर्थनम् -76058 ▁असामान्या -76059 ▁अस्थिपञ्ज -76060 ▁अस्पृष्टं -76061 ▁अहङ्कारेण -76062 ▁अहल्याबाई -76063 ▁आकर्षणीयः -76064 ▁आकाशभाषित -76065 ▁आक्षेपस्य -76066 ▁आख्यानानि -76067 ▁आगच्छताम् -76068 ▁आगन्तव्यं -76069 ▁आचर्यमाणं -76070 ▁आचार्यचाण -76071 ▁आचार्यसाय -76072 ▁आचार्यात् -76073 ▁आच्छादितं -76074 ▁आच्छादिता -76075 ▁आतङ्कवादि -76076 ▁आत्मनिर्भ -76077 ▁आत्मविषयक -76078 ▁आत्मविस्म -76079 ▁आत्मशुद्ध -76080 ▁आत्मश्लाघ -76081 ▁आदिपर्वणि -76082 ▁आदिलाबाद् -76083 ▁आदिवासिजन -76084 ▁आदिशक्तिः -76085 ▁आधारभूतम् -76086 ▁आधारभूमिः -76087 ▁आनन्दपुरं -76088 ▁आम्रफलरसः -76089 ▁आयर्लैण्ड -76090 ▁आरक्षकस्य -76091 ▁आरोपयन्ति -76092 ▁आर्किमिडी -76093 ▁आर्द्रकम् -76094 ▁आर्यजनपदि -76095 ▁आलङ्करोत् -76096 ▁आवश्यकताप -76097 ▁आविष्कृतः -76098 ▁आश्चर्येण -76099 ▁आसक्तानां -76100 ▁आसक्त्याः -76101 ▁आहूतवन्तः -76102 ▁इङ्गलेण्ड -76103 ▁इडुगुञ्जी -76104 ▁इतियोपिया -76105 ▁इत्यदिभिः -76106 ▁इत्याद्या -76107 ▁इत्येताम् -76108 ▁इत्येषाम् -76109 ▁इदमिदानीं -76110 ▁इन्द्रजाल -76111 ▁इन्द्रप्र -76112 ▁इन्द्रियं -76113 ▁इयमुक्तिः -76114 ▁उज्जयिनीं -76115 ▁उज्ज्वलम् -76116 ▁उडुपीनगरे -76117 ▁उत्कर्षाप -76118 ▁उत्तरभारत -76119 ▁उत्तरमध्य -76120 ▁उत्तोलयतु -76121 ▁उत्तोलितः -76122 ▁उत्पत्तिं -76123 ▁उत्पत्स्य -76124 ▁उत्पादनाय -76125 ▁उत्पादनेन -76126 ▁उदाहरन्ति -76127 ▁उद्घर्ष्य -76128 ▁उद्घोषयति -76129 ▁उद्देश्यः -76130 ▁उन्नेतुम् -76131 ▁उन्मत्ताः -76132 ▁उन्मूलनम् -76133 ▁उपग्रहान् -76134 ▁उपदिशन्ति -76135 ▁उपदिश्यते -76136 ▁उपदेशानां -76137 ▁उपनिषदश्च -76138 ▁उपनिषदाम् -76139 ▁उपविष्टाः -76140 ▁उपसभापतिः -76141 ▁उपस्थितेः -76142 ▁उशीरसस्यं -76143 ▁उष्णीकृतं -76144 ▁ऊरुयुग्मं -76145 ▁ऋटुरषाणां -76146 ▁एकादशशतके -76147 ▁एकीकरणस्य -76148 ▁एकैकस्यां -76149 ▁एतदपूर्वं -76150 ▁एतद्दिनम् -76151 ▁एतस्मादेव -76152 ▁एवंविधेषु -76153 ▁ओरियाभाषा -76154 ▁औद्योगिकी -76155 ▁औषधीयानां -76156 ▁कक्षायाम् -76157 ▁कङ्ग्रेस् -76158 ▁कञ्चुकिना -76159 ▁कठोपनिषत् -76160 ▁कथानुसारं -76161 ▁कथितमस्ति -76162 ▁कन्नडजनाः -76163 ▁कर्णवेदना -76164 ▁कर्तव्याः -76165 ▁कर्तुमिति -76166 ▁कर्तृकर्म -76167 ▁कर्मचारिण -76168 ▁कर्मत्याग -76169 ▁कर्मभूतया -76170 ▁कर्मभूतेन -76171 ▁कर्मागारः -76172 ▁कर्माचरणं -76173 ▁कल्पान्ते -76174 ▁कस्याश्चन -76175 ▁कांग्रेस् -76176 ▁काञ्चीपुर -76177 ▁काफीदानम् -76178 ▁काफीपेयेन -76179 ▁काफीबीजम् -76180 ▁कामलारोगं -76181 ▁कारणवशात् -76182 ▁कारन्तस्य -76183 ▁कार्त्स्न -76184 ▁कार्यकर्त -76185 ▁कार्यरतम् -76186 ▁कार्यशब्द -76187 ▁कालन्तरेण -76188 ▁कालविध्या -76189 ▁कालीमिर्च -76190 ▁काश्मीरतः -76191 ▁काष्ठपट्ट -76192 ▁किंवदन्ती -76193 ▁किङ्ग्डम् -76194 ▁किशोराणां -76195 ▁कुतश्चिद् -76196 ▁कुतश्चेत् -76197 ▁कुदुरेमुख -76198 ▁कुरुविन्द -76199 ▁कुर्वन्तं -76200 ▁कुवलयाश्व -76201 ▁कुशलतायाः -76202 ▁कृतवत्याः -76203 ▁कृतोऽस्ति -76204 ▁कृषिभूमेः -76205 ▁कृष्णलीला -76206 ▁केदाररागः -76207 ▁केमिकल्स् -76208 ▁कैण्डोलिम -76209 ▁कोलकतानगर -76210 ▁कोलम्ब्या -76211 ▁क्रान्तिं -76212 ▁क्रियाभिः -76213 ▁क्रिस्तशक -76214 ▁क्रीडकेषु -76215 ▁क्रीडन्तः -76216 ▁क्रीडार्थ -76217 ▁क्रीडालोः -76218 ▁क्रीडाऽपि -76219 ▁क्रुध्यति -76220 ▁क्लेशकर्म -76221 ▁क्वाण्टम् -76222 ▁क्षिप्तम् -76223 ▁ख्यातायाः -76224 ▁गङ्गालहरी -76225 ▁गच्छन्तम् -76226 ▁गणस्यास्य -76227 ▁गण्डेरबाल -76228 ▁गद्यरूपेण -76229 ▁गमिष्यामि -76230 ▁गर्भवत्यः -76231 ▁गर्भाधानं -76232 ▁गिरिकन्दर -76233 ▁गुणकर्मसु -76234 ▁गुप्तकालः -76235 ▁गुप्तकाले -76236 ▁गुप्तवंशः -76237 ▁गुरुकुलम् -76238 ▁गुरुवासरे -76239 ▁गुहरामस्य -76240 ▁गृञ्जनकम् -76241 ▁गृहकार्यं -76242 ▁गृहितवान् -76243 ▁गोक्षीरम् -76244 ▁गोपालगौडः -76245 ▁गोलत्वमाप -76246 ▁गोलाकाराः -76247 ▁गोवाराज्य -76248 ▁ग्रन्थस्थ -76249 ▁ग्रहीतुम् -76250 ▁चक्ररत्नं -76251 ▁चण्डपत्नी -76252 ▁चतुर्भुजः -76253 ▁चन्द्रदोण -76254 ▁चन्द्रनाथ -76255 ▁चन्नपट्टण -76256 ▁चमत्कारम् -76257 ▁चाम्पानेर -76258 ▁चायचूर्णं -76259 ▁चिकित्सया -76260 ▁चिकित्साः -76261 ▁चिक्कनायक -76262 ▁चित्रकूटे -76263 ▁चित्रितम् -76264 ▁चिन्तनीयं -76265 ▁चिन्तनीयः -76266 ▁चिन्तिताः -76267 ▁चीनादेशेन -76268 ▁छत्तीसगढ़ -76269 ▁छायाचित्र -76270 ▁छिन्दन्ति -76271 ▁छिन्दवाडा -76272 ▁जगद्गुरुः -76273 ▁जतीन्द्रः -76274 ▁जनसेवायां -76275 ▁जनसेवायाः -76276 ▁जमैकादेशः -76277 ▁जयलक्ष्मी -76278 ▁जयापीडस्य -76279 ▁जरासन्धेन -76280 ▁जलबन्धेषु -76281 ▁जलयानानां -76282 ▁जलसङ्ग्रह -76283 ▁जलसङ्ग्वि -76284 ▁जलाशयानां -76285 ▁जानुद्वयं -76286 ▁जायमानस्य -76287 ▁जिह्वामूल -76288 ▁जीवनघटनाः -76289 ▁जीवनदानम् -76290 ▁जीवनयापनं -76291 ▁जीवितकालः -76292 ▁जैनग्रन्थ -76293 ▁जैनतीर्थं -76294 ▁ज्ञातानां -76295 ▁ज्ञानमिति -76296 ▁ज्ञानयज्ञ -76297 ▁ज्वलद्भिः -76298 ▁टेक्नालजि -76299 ▁तत्कारणतः -76300 ▁तत्कार्यं -76301 ▁तत्कालीनं -76302 ▁तत्त्वबोध -76303 ▁तत्त्वमसि -76304 ▁तदतिरिक्त -76305 ▁तदतिरिच्य -76306 ▁तद्द्वारा -76307 ▁तद्विमानं -76308 ▁तपस्विनां -76309 ▁तम्मण्डलं -76310 ▁तर्कताण्ड -76311 ▁ताडितवान् -76312 ▁तिक्तरुचि -76313 ▁तिरुज्ञान -76314 ▁तिरुपतितः -76315 ▁तिरुमलस्य -76316 ▁तीर्थाणां -76317 ▁तुषधान्यं -76318 ▁तेजस्विनः -76319 ▁तेलङ्गाना -76320 ▁तेलुगुभाष -76321 ▁त्रिलिङ्ग -76322 ▁त्रैविध्य -76323 ▁त्वदन्येन -76324 ▁दग्धक्लेश -76325 ▁दत्तापहार -76326 ▁दर्शकाणां -76327 ▁दर्शनमिति -76328 ▁दर्शनानां -76329 ▁दर्शितवती -76330 ▁दशमांशस्य -76331 ▁दशवर्षस्य -76332 ▁दशवर्षीयः -76333 ▁दिवास्वप् -76334 ▁दीनदरिद्र -76335 ▁दुःखसागरे -76336 ▁दुःखान्तं -76337 ▁दुःखिनश्च -76338 ▁दुर्गन्धः -76339 ▁दुर्गसिंह -76340 ▁दुष्कृत्य -76341 ▁दुष्प्राप -76342 ▁दूरसञ्चार -76343 ▁दृष्टिपथे -76344 ▁दृष्ट्यां -76345 ▁देवतात्मा -76346 ▁देशभक्ताः -76347 ▁देशभक्तिं -76348 ▁देशवासिनः -76349 ▁देशान्तरे -76350 ▁द्रव्यगुण -76351 ▁द्राक्षां -76352 ▁द्रुपदस्य -76353 ▁द्वारकातः -76354 ▁द्वावर्थौ -76355 ▁द्वाविंशे -76356 ▁द्वितीयां -76357 ▁द्वितीयोऽ -76358 ▁धर्मगुरुः -76359 ▁धर्ममूलम् -76360 ▁धर्मोपमान -76361 ▁धीरशङ्करा -76362 ▁धैर्यसाहस -76363 ▁ध्यायन्तः -76364 ▁ध्रुवाणां -76365 ▁नगरसभायाः -76366 ▁नगाधिराजः -76367 ▁नन्दीसेनः -76368 ▁नमस्काराः -76369 ▁नरसिंहराज -76370 ▁नवग्रहेषु -76371 ▁नागरिकस्य -76372 ▁नागेश्वरः -76373 ▁नाटकसमवाय -76374 ▁नाडीवृत्त -76375 ▁नानाविधाः -76376 ▁नाम्नाऽपि -76377 ▁नायिकायां -76378 ▁नावश्यकम् -76379 ▁नास्तिकाः -76380 ▁निकृष्टम् -76381 ▁नित्यमिति -76382 ▁निन्दन्ति -76383 ▁निबद्धानि -76384 ▁निमज्जयति -76385 ▁निम्नवायु -76386 ▁नियमाणाम् -76387 ▁निरतिशयम् -76388 ▁निराकरणम् -76389 ▁निराकरोति -76390 ▁निराकृतम् -76391 ▁निराकृत्य -76392 ▁निरीक्षणं -76393 ▁निर्देशने -76394 ▁निर्मितां -76395 ▁निर्वचिता -76396 ▁निर्वाहकौ -76397 ▁निर्विचार -76398 ▁निवर्तनम् -76399 ▁निवेशितम् -76400 ▁निश्चप्रच -76401 ▁निश्चिताः -76402 ▁निश्चेतुं -76403 ▁निष्कासित -76404 ▁निष्क्रमण -76405 ▁निस्वार्थ -76406 ▁नृत्यन्ती -76407 ▁नौकास्थान -76408 ▁न्यायसुधा -76409 ▁न्यायामृत -76410 ▁पञ्चगङ्गा -76411 ▁पञ्चगव्ये -76412 ▁पञ्चज्ञान -76413 ▁पञ्चमवारं -76414 ▁पञ्चलक्षण -76415 ▁पट्टिकासु -76416 ▁पठनपाठनाय -76417 ▁पतङ्गानां -76418 ▁पत्रिकाम् -76419 ▁पदपाठस्तु -76420 ▁पदयात्रां -76421 ▁पदवीपूर्व -76422 ▁पद्मभूषणः -76423 ▁परमतत्त्व -76424 ▁परमपुरुषः -76425 ▁परवशतायाः -76426 ▁परिगणिताः -76427 ▁परिज्ञानं -76428 ▁परिणेतुम् -76429 ▁परिपच्यते -76430 ▁परिशुद्धं -76431 ▁परिष्करणं -76432 ▁परिसंख्या -76433 ▁परिहारस्य -76434 ▁परिहृतानि -76435 ▁पर्णशाकम् -76436 ▁पर्यवेक्ष -76437 ▁पर्याप्ता -76438 ▁पर्यावरणे -76439 ▁पर्वतावली -76440 ▁पश्चिमकाम -76441 ▁पश्चिमतटे -76442 ▁पाङ्क्तिः -76443 ▁पाठशालासु -76444 ▁पादार्पणं -76445 ▁पादोन्नता -76446 ▁पापपरिहार -76447 ▁पारम्पर्य -76448 ▁पार्ष्णिः -76449 ▁पालङ्करसः -76450 ▁पिङ्गलाना -76451 ▁पीठिकायाः -76452 ▁पीडारहितं -76453 ▁पुंसवनस्य -76454 ▁पुनरागमने -76455 ▁पुनर्जागर -76456 ▁पुरोहितेन -76457 ▁पुष्पगिरि -76458 ▁पुष्पमाला -76459 ▁पुष्यरागः -76460 ▁पुस्तकात् -76461 ▁पूज्यमाना -76462 ▁पूर्णपरिच -76463 ▁पूर्ववदेव -76464 ▁पूर्वसज्ज -76465 ▁पूर्विकाः -76466 ▁पृथानन्दन -76467 ▁प्रकल्प्य -76468 ▁प्रकारकाः -76469 ▁प्रकारयोः -76470 ▁प्रकाशनाय -76471 ▁प्रकाशयत् -76472 ▁प्रकाशितौ -76473 ▁प्रकृतिजै -76474 ▁प्रकोष्ठः -76475 ▁प्रख्याति -76476 ▁प्रगतिपथे -76477 ▁प्रचारस्य -76478 ▁प्रचालिता -76479 ▁प्रजानामि -76480 ▁प्रजावाणी -76481 ▁प्रज्ञानं -76482 ▁प्रतिक्षण -76483 ▁प्रतिपञ्च -76484 ▁प्रतिपादक -76485 ▁प्रतीकारः -76486 ▁प्रतीक्षा -76487 ▁प्रदानस्य -76488 ▁प्रदीप्तं -76489 ▁प्रदूषितः -76490 ▁प्रदेशीयः -76491 ▁प्रपत्तिः -76492 ▁प्रपद्यते -76493 ▁प्रपितामह -76494 ▁प्रमाणयति -76495 ▁प्रमाथीनि -76496 ▁प्रमुखपदे -76497 ▁प्रमुखस्य -76498 ▁प्रयान्ति -76499 ▁प्रयासस्य -76500 ▁प्रयुक्ता -76501 ▁प्रयुक्तो -76502 ▁प्रयोगशाल -76503 ▁प्रयोगार् -76504 ▁प्रयोगेषु -76505 ▁प्रयोज्या -76506 ▁प्रवाहिता -76507 ▁प्रविशेत् -76508 ▁प्रविष्टं -76509 ▁प्रविष्टे -76510 ▁प्रवृत्तो -76511 ▁प्रवृद्धौ -76512 ▁प्रशान्तः -76513 ▁प्रशासकाः -76514 ▁प्रसङ्ख्य -76515 ▁प्रसन्नेन -76516 ▁प्रसविष्य -76517 ▁प्रसादयति -76518 ▁प्रसारयतु -76519 ▁प्रसिद्धो -76520 ▁प्रसिध्दो -76521 ▁प्राकटयन् -76522 ▁प्राचीनां -76523 ▁प्राथमिकः -76524 ▁प्राथम्यं -76525 ▁प्राप्तां -76526 ▁प्राप्त्य -76527 ▁प्रारब्धे -76528 ▁प्रारम्भो -76529 ▁प्रावधानं -76530 ▁प्रावीण्य -76531 ▁प्रेमचन्द -76532 ▁प्रेषणीयः -76533 ▁प्रोफ़ेसर -76534 ▁प्रौढशाला -76535 ▁प्लेटिनम् -76536 ▁फालोपियस् -76537 ▁फिल्मसिटि -76538 ▁फुटपरिमाण -76539 ▁फेब्रुवरि -76540 ▁बङ्गभाषया -76541 ▁बजरङगदासः -76542 ▁बनारसीलाल -76543 ▁बर्मादेशः -76544 ▁बलपूर्वकं -76545 ▁बलवर्धकम् -76546 ▁बहिर्भागः -76547 ▁बहुपूर्वं -76548 ▁बहुशक्तिः -76549 ▁बादरायणेन -76550 ▁बान्धवान् -76551 ▁बाराबङ्की -76552 ▁बालवल्लभः -76553 ▁बाल्यकालः -76554 ▁बाहुबलिनः -76555 ▁बाह्मार्थ -76556 ▁बीजुजनताद -76557 ▁बीडमण्डलं -76558 ▁बुद्धिमतः -76559 ▁बुद्धिमती -76560 ▁बुद्ध्योः -76561 ▁बुलन्दशहर -76562 ▁बृन्दावनं -76563 ▁बृहदेश्वर -76564 ▁बृहद्भागः -76565 ▁ब्रह्मणोऽ -76566 ▁ब्रह्मपुर -76567 ▁ब्राह्मणी -76568 ▁ब्रुवन्ति -76569 ▁भक्तियोगः -76570 ▁भारतभूमिः -76571 ▁भारतीयजीव -76572 ▁भारतीयनौक -76573 ▁भारतीयमूल -76574 ▁भारतीयानि -76575 ▁भारतेनापि -76576 ▁भावनगरस्य -76577 ▁भावनात्मक -76578 ▁भावितवान् -76579 ▁भाषितवान् -76580 ▁भाष्यरचना -76581 ▁भुजगाधिपं -76582 ▁भूग्रहस्य -76583 ▁भैरवीरागः -76584 ▁भोजनार्थं -76585 ▁भोजयित्वा -76586 ▁भ्रान्ताः -76587 ▁मगधराज्यं -76588 ▁मङ्गलवासर -76589 ▁मङ्गलाचरण -76590 ▁मच्चित्तः -76591 ▁मठाधिपतिः -76592 ▁मडिवाळमाच -76593 ▁मतानुगुणं -76594 ▁मत्तविलास -76595 ▁मधुकेश्वर -76596 ▁मध्यएषिया -76597 ▁मनुकुलस्य -76598 ▁मनुष्यादि -76599 ▁मरारीकुलम -76600 ▁मरुदेव्या -76601 ▁मलबद्धतां -76602 ▁मलयपर्वतः -76603 ▁मस्तिष्कः -76604 ▁महत्तायाः -76605 ▁महाकालस्य -76606 ▁महाद्वारं -76607 ▁महापाप्मा -76608 ▁महायुगानि -76609 ▁महिमभट्टः -76610 ▁मातृभूमिं -76611 ▁माद्र्याः -76612 ▁मानचित्रं -76613 ▁मानवजातेः -76614 ▁मानवजीवनं -76615 ▁मानवेभ्यः -76616 ▁मापनपात्र -76617 ▁मामल्लपुर -76618 ▁मार्जालाः -76619 ▁मालविकाया -76620 ▁माहेश्वरी -76621 ▁मुख्यभागः -76622 ▁मुद्रायां -76623 ▁मूत्रकोशः -76624 ▁मूलस्रोतः -76625 ▁मृदुवर्गः -76626 ▁मेरुपृष्ठ -76627 ▁मैक्समूलर -76628 ▁मैङ्गनीज् -76629 ▁मैत्रायणी -76630 ▁मॉन्टेसरी -76631 ▁मोहरूपिणः -76632 ▁यक्षगानम् -76633 ▁यशोवर्मन् -76634 ▁यागस्वरूप -76635 ▁यात्रिभिः -76636 ▁यावानलस्य -76637 ▁युद्धकलाः -76638 ▁युद्धसज्ज -76639 ▁युद्धसमये -76640 ▁युद्धानां -76641 ▁युवराजस्य -76642 ▁योग्यानां -76643 ▁योजयितुम् -76644 ▁रचनाऽस्ति -76645 ▁रजतपदकानि -76646 ▁राक्षसीम् -76647 ▁रागद्वेषा -76648 ▁राघवाङ्कः -76649 ▁राजकुलस्य -76650 ▁राजदूतस्य -76651 ▁राजधानीति -76652 ▁राजधान्यः -76653 ▁राजपरिवार -76654 ▁राजपुत्री -76655 ▁राजपुरुषः -76656 ▁राजशेखरेण -76657 ▁राजास्थान -76658 ▁रामतीर्थं -76659 ▁रामेश्वरं -76660 ▁रुग्णालये -76661 ▁रूपान्तरं -76662 ▁रेवरेण्ड् -76663 ▁लक्कुण्डी -76664 ▁लक्खिसराय -76665 ▁लक्षमिताः -76666 ▁लघुपर्वतः -76667 ▁लघुराज्यं -76668 ▁लब्धवन्तः -76669 ▁लवणयुक्तं -76670 ▁लिङ्गानां -76671 ▁लेखितवान् -76672 ▁लैटेराइट् -76673 ▁लोकतन्त्र -76674 ▁लोकमान्यः -76675 ▁लोकयानस्य -76676 ▁लोकसंग्रह -76677 ▁लोकस्तदनु -76678 ▁वंशवृक्षः -76679 ▁वन्यजीवाः -76680 ▁वर्जनीयम् -76681 ▁वर्णयितुं -76682 ▁वर्धितवती -76683 ▁वशीकर्तुं -76684 ▁वसन्तकाले -76685 ▁वाच्यार्थ -76686 ▁वाञ्छन्ति -76687 ▁वाताटोड्ड -76688 ▁वामनरावेण -76689 ▁वायुयुक्त -76690 ▁वाराणसीम् -76691 ▁वाराणस्या -76692 ▁वार्तिकम् -76693 ▁वार्बर्ग् -76694 ▁विक्षेपाः -76695 ▁विचारदिशा -76696 ▁विच्छिद्य -76697 ▁विद्यादान -76698 ▁विद्यानगर -76699 ▁विद्वत्ता -76700 ▁विद्वद्भि -76701 ▁विनायकस्य -76702 ▁विनिर्माण -76703 ▁विन्दावहै -76704 ▁विप्रलम्भ -76705 ▁विभक्तिषु -76706 ▁विभूतीनां -76707 ▁विमानानां -76708 ▁विमृश्यते -76709 ▁विराटनगरे -76710 ▁विरोधाभास -76711 ▁विवक्षिता -76712 ▁विवाहकाले -76713 ▁विवेचिताः -76714 ▁विश्पलायै -76715 ▁विश्लेषणे -76716 ▁विश्वकोशे -76717 ▁विश्वपतिः -76718 ▁विश्वमिदं -76719 ▁विश्वरूपं -76720 ▁विश्ववारा -76721 ▁विश्वेऽपि -76722 ▁विषयाभिला -76723 ▁विष्टब्धः -76724 ▁विष्णोर्व -76725 ▁विसर्जनम् -76726 ▁विस्तारम् -76727 ▁वीक्षणीयं -76728 ▁वीरमहिलाः -76729 ▁वीर्यवान् -76730 ▁वृद्धजनाः -76731 ▁वृद्धायाः -76732 ▁वेङकटनाथं -76733 ▁वेणुगोपाल -76734 ▁वेदकालात् -76735 ▁वेदविरोधि -76736 ▁वेदारम्भः -76737 ▁वेदितव्यं -76738 ▁वैदिकवर्ण -76739 ▁वैदिकानां -76740 ▁वैभवोपेतं -76741 ▁वैषम्यादि -76742 ▁व्यक्त्या -76743 ▁व्यत्यासं -76744 ▁व्यत्यासो -76745 ▁व्यभिचरति -76746 ▁व्यभिचारः -76747 ▁व्यर्थमेव -76748 ▁व्यवहारम् -76749 ▁व्यवहाराः -76750 ▁व्यापकस्य -76751 ▁व्यापाराः -76752 ▁व्यापाराय -76753 ▁व्यापृतम् -76754 ▁व्रतोपवास -76755 ▁शकुन्तलां -76756 ▁शक्तियुतं -76757 ▁शक्नोतीति -76758 ▁शक्राधिपं -76759 ▁शततन्त्री -76760 ▁शताधिकान् -76761 ▁शताब्द्या -76762 ▁शब्देनापि -76763 ▁शल्यक्षेप -76764 ▁शाण्डिल्य -76765 ▁शारदातनयः -76766 ▁शारदादेवी -76767 ▁शासितवान् -76768 ▁शिकारिपुर -76769 ▁शिक्षयेत् -76770 ▁शितवीर्या -76771 ▁शिबिकायां -76772 ▁शिवलिङ्गः -76773 ▁शिशिरकाले -76774 ▁शिशुनागेन -76775 ▁शीतलतायाः -76776 ▁शून्याङ्क -76777 ▁शृङ्गदत्त -76778 ▁श्रान्ताः -76779 ▁श्रीकुमार -76780 ▁श्रीगोपाल -76781 ▁श्रीचक्रं -76782 ▁श्रीधरसेन -76783 ▁श्रीधरस्य -76784 ▁श्रीप्राण -76785 ▁श्रीमठस्य -76786 ▁श्रीशैलम् -76787 ▁श्रीषेणेन -76788 ▁श्रुतशीलः -76789 ▁श्रेण्यां -76790 ▁श्रेण्याः -76791 ▁श्वेतकेतो -76792 ▁षट्त्रिंश -76793 ▁संख्याकाः -76794 ▁संख्यानां -76795 ▁संख्यायां -76796 ▁संपादितम् -76797 ▁संयुक्ताः -76798 ▁संयुज्यते -76799 ▁संरक्षितं -76800 ▁संवर्धितः -76801 ▁संवेदनशील -76802 ▁संशयात्मा -76803 ▁संशोधितम् -76804 ▁संश्रिताः -76805 ▁संस्कारैः -76806 ▁संस्थाभिः -76807 ▁सकलविद्या -76808 ▁सकुटुम्बं -76809 ▁सङ्कल्पम् -76810 ▁सङ्कीर्णं -76811 ▁सञ्चरन्तः -76812 ▁सत्तत्त्व -76813 ▁सदाचारस्य -76814 ▁सनत्सुजात -76815 ▁सन्तानानि -76816 ▁सन्दर्शनं -76817 ▁सन्देशस्य -76818 ▁सन्धिवातः -76819 ▁सन्निवेशः -76820 ▁सन्न्यासः -76821 ▁समत्वभावः -76822 ▁समदर्शिनः -76823 ▁समर्थानां -76824 ▁समर्पणस्य -76825 ▁समस्यासमा -76826 ▁समागच्छतः -76827 ▁समागतवान् -76828 ▁समानतावाद -76829 ▁समानदीर्घ -76830 ▁समानान्तर -76831 ▁समापितानि -76832 ▁समारोहस्य -76833 ▁समार्पयन् -76834 ▁समुत्पन्न -76835 ▁समुद्रतटं -76836 ▁समुपलब्धा -76837 ▁समुपस्थाप -76838 ▁समुल्लसति -76839 ▁समृद्धिम् -76840 ▁समृद्ध्या -76841 ▁सम्पादनाय -76842 ▁सम्पुष्टौ -76843 ▁सम्बन्धवि -76844 ▁सम्बोधनम् -76845 ▁सरोवराणां -76846 ▁सर्वकर्मा -76847 ▁सर्वत्रैव -76848 ▁सर्वशक्ति -76849 ▁सर्वात्मक -76850 ▁सर्वाभ्यः -76851 ▁सर्वेऽप्य -76852 ▁सर्वोऽप्य -76853 ▁सस्याग्रे -76854 ▁सहिष्णुता -76855 ▁सहृदयानां -76856 ▁सागरमध्ये -76857 ▁सामन्यतया -76858 ▁साममन्त्र -76859 ▁सामान्याः -76860 ▁साम्प्रस् -76861 ▁सार्धषड्व -76862 ▁सार्वभौमः -76863 ▁सालङ्कारौ -76864 ▁सिद्धापुर -76865 ▁सिद्ध्यते -76866 ▁सुखभोगस्य -76867 ▁सुचारुतया -76868 ▁सुचेतायाः -76869 ▁सुधाशिलया -76870 ▁सुधाशिलाः -76871 ▁सुनिश्चित -76872 ▁सुसज्जितः -76873 ▁सुसन्ततेः -76874 ▁सूचयित्वा -76875 ▁सूरजकुण्ड -76876 ▁सूर्यायाः -76877 ▁सूर्योदयं -76878 ▁सूर्योदये -76879 ▁सृजाम्यहं -76880 ▁सेतूँस्तर -76881 ▁सेनापतिना -76882 ▁सेन्ट्रल् -76883 ▁सोमानन्दः -76884 ▁सौहार्देन -76885 ▁स्टेडियम् -76886 ▁स्तुतिभिः -76887 ▁स्थलमिदम् -76888 ▁स्थानमिति -76889 ▁स्थानिकाः -76890 ▁स्थापयामः -76891 ▁स्थापयामि -76892 ▁स्थावरेषु -76893 ▁स्थितिकाल -76894 ▁स्थितिपदं -76895 ▁स्थितिश्च -76896 ▁स्थिरकर्म -76897 ▁स्थिराणां -76898 ▁स्फूर्तिः -76899 ▁स्मरणीयाः -76900 ▁स्मृतीनां -76901 ▁स्वकल्याण -76902 ▁स्वकार्ये -76903 ▁स्वकीयस्य -76904 ▁स्वग्रामः -76905 ▁स्वधर्मम् -76906 ▁स्वनिवासं -76907 ▁स्वपत्युः -76908 ▁स्वपित्रा -76909 ▁स्वमातरम् -76910 ▁स्वरूपात् -76911 ▁स्वर्गङ्ग -76912 ▁स्वल्पमपि -76913 ▁स्वल्पानि -76914 ▁स्वल्पेषु -76915 ▁स्वशिशून् -76916 ▁स्वशिष्यं -76917 ▁स्वस्वरूप -76918 ▁स्वाभिमान -76919 ▁स्वामिनम् -76920 ▁स्वायत्ता -76921 ▁स्वीकरोषि -76922 ▁स्वीकारम् -76923 ▁स्वीक्रिय -76924 ▁स्वेषामेव -76925 ▁हजारीबाग् -76926 ▁हरितवर्णः -76927 ▁हरिप्रसाद -76928 ▁हर्षचरितं -76929 ▁हर्षवर्धन -76930 ▁हल्दीघाटी -76931 ▁हस्तगतानि -76932 ▁हांगकांग् -76933 ▁हितोपदेशः -76934 ▁हिन्दूभिः -76935 ▁हृदयविद्र -76936 ▁हृषीकेशतः -76937 ▁ह्यकर्मणः -76938 ▁ಟಾಗೋರ್ರವರ -76939 (0000-0000) -76940 information -76941 jayaprakash -76942 somnathpura -76943 अभिषेकशान्त -76944 अमेरिकादेशः -76945 अर्थवृत्तयः -76946 इण्डोनेशिया -76947 इन्दिरागान् -76948 केन्द्राणां -76949 केन्द्रिताः -76950 क्याप्सिकम् -76951 क्षणानन्तरं -76952 खननस्थानानि -76953 गुणसम्पन्नः -76954 चतुरशीतितमं -76955 चिकित्सालये -76956 चित्रापौष्ण -76957 जन्मवेदनीयः -76958 तन्मात्राणि -76959 तीर्थयात्रा -76960 दक्षिणदिशोः -76961 दर्शनादिभिः -76962 दाम्पत्यस्य -76963 दृष्टिकोणेन -76964 देवस्थानस्य -76965 द्वर्षेभ्यः -76966 धिकारिरूपेण -76967 धिपमार्द्रा -76968 धिराजतीर्थः -76969 ध्यक्षत्वेन -76970 ध्यक्षरूपेण -76971 नवसप्ततितमं -76972 निवारणार्थं -76973 निष्पन्नस्य -76974 नेपथ्यगायकः -76975 न्त्रित्वेन -76976 न्द्रियाण्य -76977 न्मन्दिरेषु -76978 पञ्चवर्षीया -76979 पर्यालोचनेन -76980 पर्वतशृङ्खल -76981 पाण्डित्येन -76982 पुंगवतीर्थः -76983 पूर्णमासीत् -76984 प्रक्षेपणम् -76985 प्रतिष्ठादि -76986 प्रत्यक्षम् -76987 प्रत्यभिज्ञ -76988 प्रमाणत्वेन -76989 प्रमाणविरोध -76990 प्रवर्तकस्य -76991 प्रवर्तन्ते -76992 प्रवेशावसरे -76993 प्रशिक्षणम् -76994 प्रसारार्थं -76995 प्रस्थभूमेः -76996 प्राणवियोगः -76997 प्रान्तीयाः -76998 प्राप्तिर्ध -76999 प्राशस्त्या -77000 ब्दपर्यन्तं -77001 ब्रह्मचर्ये -77002 ब्रह्मलिङ्ग -77003 भारतीयभाषाः -77004 भाषापण्डितः -77005 भौतशास्त्रे -77006 मङ्गळूरुनगर -77007 मान्यतीर्थः -77008 माभिवृद्धिः -77009 मीमांसादिषु -77010 मुद्रिकानां -77011 म्बादेवालयः -77012 यन्त्रागारः -77013 य्यमहोदयस्य -77014 रायनदुर्गम् -77015 रुच्चार्यते -77016 रेस्पक्षस्य -77017 र्विशिष्यते -77018 वाटिकाकृषेः -77019 विद्याभ्यास -77020 विद्यालयात् -77021 विद्यालयेषु -77022 विद्रोहिभिः -77023 विधानपरिषदः -77024 विश्लेषणस्य -77025 विश्वामित्र -77026 वृत्तित्वेन -77027 वेङ्कटरामन् -77028 वैज्ञानिकैः -77029 वैशिष्ट्यम् -77030 व्यक्तीनाम् -77031 व्यवहाराणां -77032 व्याघ्राणां -77033 शकुन्तलायाः -77034 शक्तिपीठेषु -77035 शास्त्रज्ञा -77036 शिक्षणविषये -77037 शुद्धपञ्चमी -77038 संस्काराणां -77039 संस्थारूपेण -77040 सभानिर्वाचन -77041 समयपर्यन्तं -77042 सम्पत्त्वेन -77043 सम्बद्धायाः -77044 सम्बन्धिताः -77045 सम्बन्धिनम् -77046 सर्गात्मकम् -77047 सर्वधर्मान् -77048 साधनप्रयोगः -77049 सीतारामय्यः -77050 सीमाप्रदेशे -77051 स्तोत्राणां -77052 स्थापत्येषु -77053 स्मारकत्वेन -77054 स्मार्तकर्म -77055 स्मिंश्चित् -77056 स्यापेक्षया -77057 स्सप्ततितमं -77058 हिन्दुधर्मः -77059 हिलेब्राण्ट -77060 ात्मकत्वात् -77061 ानामुल्लेखः -77062 ानुसन्धानेन -77063 ान्तर्गततया -77064 ान्तर्गतेषु -77065 ार्थदर्शनम् -77066 ावस्थायामपि -77067 िकामन्दिरम् -77068 िन्द्रियाणि -77069 ीनक्षत्रस्य -77070 ेन्द्रियस्य -77071 ेश्वदेवालयः -77072 ोत्पादनानां -77073 ಕಪಾತ್ರಾಭಿನಯ -77074 ▁00,000,000 -77075 ▁accordance -77076 ▁assessment -77077 ▁aurantiaca -77078 ▁biblioteca -77079 ▁brahmanand -77080 ▁chandigarh -77081 ▁commission -77082 ▁daredevils -77083 ▁describing -77084 ▁disability -77085 ▁harvesting -77086 ▁hindustani -77087 ▁incomplete -77088 ▁maintained -77089 ▁navigation -77090 ▁paralympic -77091 ▁performing -77092 ▁pilgrimage -77093 ▁proceeding -77094 ▁recreation -77095 ▁techniques -77096 ▁throughout -77097 ▁transition -77098 ▁vietnamese -77099 ▁vocabulary -77100 ▁watermelon -77101 ▁अक्बरपुरम् -77102 ▁अक्षयतृतीय -77103 ▁अक्षांशयोः -77104 ▁अग्निज्वाल -77105 ▁अङ्गीकृताः -77106 ▁अङ्गुलीनां -77107 ▁अज्ञातवासः -77108 ▁अज्ञातवासे -77109 ▁अज्ञानजनित -77110 ▁अञ्चलमस्ति -77111 ▁अणुस्पोटम् -77112 ▁अत्याचारेण -77113 ▁अत्रस्थेषु -77114 ▁अत्रोच्यते -77115 ▁अधिकमासीत् -77116 ▁अधिकांशेषु -77117 ▁अधिकाराणां -77118 ▁अधिनियमस्य -77119 ▁अध्यात्मम् -77120 ▁अध्येतृणां -77121 ▁अनिर्दिष्ट -77122 ▁अनिवार्येण -77123 ▁अनुपयुक्तं -77124 ▁अनुमानितम् -77125 ▁अनुष्ठेयम् -77126 ▁अनुसृतवान् -77127 ▁अनूदितवान् -77128 ▁अनेकविधानि -77129 ▁अन्तिमकाले -77130 ▁अन्तिमदिने -77131 ▁अन्नदानय्य -77132 ▁अन्यभारतीय -77133 ▁अन्यभाषासु -77134 ▁अन्येषामपि -77135 ▁अपरिहार्ये -77136 ▁अप्रामाण्य -77137 ▁अभिज्ञातम् -77138 ▁अभिज्ञाताः -77139 ▁अभिज्ञायते -77140 ▁अभिप्रायाः -77141 ▁अभिमानिनां -77142 ▁अभिव्यक्ति -77143 ▁अभ्यासक्रम -77144 ▁अमरनाथगुहा -77145 ▁अमावस्यातः -77146 ▁अयमाचार्यः -77147 ▁अरबीसमुद्र -77148 ▁अरविन्दस्य -77149 ▁अराजकतायाः -77150 ▁अर्जितवान् -77151 ▁अर्थप्रकृत -77152 ▁अर्धपुष्कर -77153 ▁अर्धराज्यं -77154 ▁अर्पयित्वा -77155 ▁अलङ्कारान् -77156 ▁अवगच्छन्ति -77157 ▁अवरोद्धुम् -77158 ▁अवरोधयन्ति -77159 ▁अवर्णनीयम् -77160 ▁अवलम्बन्ते -77161 ▁अविचिन्त्य -77162 ▁अविनाभावेन -77163 ▁अविस्मरणीय -77164 ▁असंख्याकाः -77165 ▁असर्वकारीय -77166 ▁अस्मद्सदृश -77167 ▁अहमदाबादतः -77168 ▁आंग्लभाषया -77169 ▁आंशिकरूपेण -77170 ▁आगस्ट्मासे -77171 ▁आङ्ग्लदेशं -77172 ▁आङ्ग्लसेना -77173 ▁आच्छादितम् -77174 ▁आजीविकायाः -77175 ▁आत्मारामाय -77176 ▁आदर्शरूपेण -77177 ▁आदिलशाहस्य -77178 ▁आदिवासिजना -77179 ▁आधारभूतानि -77180 ▁आध्यक्ष्ये -77181 ▁आनन्दतीर्थ -77182 ▁आनन्ददायकं -77183 ▁आनायितवान् -77184 ▁आनुकूल्यम् -77185 ▁आरण्यकभागो -77186 ▁आरण्यकमिदं -77187 ▁आरोप्यन्ते -77188 ▁आरोहणार्थं -77189 ▁आर्थिकाप्त -77190 ▁आविष्कृतम् -77191 ▁आसक्तानाम् -77192 ▁आसावरिरागः -77193 ▁आसीदित्यपि -77194 ▁इक्षुदण्डः -77195 ▁इत्यस्माद् -77196 ▁इत्यस्याम् -77197 ▁इत्याख्यैः -77198 ▁इत्यास्याः -77199 ▁इत्युपाधिं -77200 ▁इत्युपाधिः -77201 ▁इत्येषोऽपि -77202 ▁इन्द्रावति -77203 ▁इन्द्रियजय -77204 ▁इन्धनत्वेन -77205 ▁उक्तमासीत् -77206 ▁उग्रस्वरेण -77207 ▁उच्चस्थाने -77208 ▁उच्चार्यते -77209 ▁उच्छ्रितिः -77210 ▁उत्खननकाले -77211 ▁उत्तरपक्षः -77212 ▁उत्तरभागम् -77213 ▁उद्गमस्थलं -77214 ▁उद्दिष्टम् -77215 ▁उद्योगपतयः -77216 ▁उन्नतमस्ति -77217 ▁उन्मत्तवत् -77218 ▁उपचारार्थं -77219 ▁उपनिबद्धम् -77220 ▁उपमण्डलात् -77221 ▁उपयुक्तस्य -77222 ▁उपयुङ्क्ते -77223 ▁उपस्थापिता -77224 ▁उपायनरूपेण -77225 ▁उल्लेखनीया -77226 ▁उल्लेखितम् -77227 ▁उष्णार्द्र -77228 ▁एतदुद्यानं -77229 ▁एतन्मण्डलं -77230 ▁एलुमीनियम् -77231 ▁औरङ्गजेबेन -77232 ▁कथावस्तुनः -77233 ▁कथ्यमानस्य -77234 ▁कन्दविशेषः -77235 ▁कन्नडराज्य -77236 ▁कर्तृत्वेन -77237 ▁कर्मचारिणः -77238 ▁कर्मबन्धने -77239 ▁कल्याणनगरे -77240 ▁कश्यपर्षिः -77241 ▁कष्टसाध्यः -77242 ▁काञ्चिपुरं -77243 ▁कानिचित्तु -77244 ▁कामनादीनां -77245 ▁काममोहितम् -77246 ▁कामात्मानः -77247 ▁कामारपुकुर -77248 ▁कारगिलविजय -77249 ▁कारागृहस्य -77250 ▁कारैक्काल् -77251 ▁कार्नाडस्य -77252 ▁कार्यक्रमा -77253 ▁कार्यद्वयं -77254 ▁कार्ययोजना -77255 ▁कालनिर्णये -77256 ▁कालभैरवस्य -77257 ▁कालादारभ्य -77258 ▁काव्यरूपेण -77259 ▁कीर्तनकारः -77260 ▁कीर्तिमानं -77261 ▁कीर्तिमान् -77262 ▁कुक्कुटशाव -77263 ▁कुत्रचिदपि -77264 ▁कुमारपर्वत -77265 ▁कुमारसम्भव -77266 ▁कुम्भारिया -77267 ▁कुरुवंशस्य -77268 ▁कुर्वद्भिः -77269 ▁कुर्वाणस्य -77270 ▁कुलपर्वताः -77271 ▁कुलिसबाहुः -77272 ▁कुशध्वजस्य -77273 ▁कूष्माण्डं -77274 ▁कृतसङ्कल्प -77275 ▁कृषियोग्या -77276 ▁कृष्णगिरिः -77277 ▁कृष्णशिलया -77278 ▁कोणार्कस्य -77279 ▁कोल्हापुरं -77280 ▁कोष्ठकाठिन -77281 ▁क्याल्विन् -77282 ▁क्रिश्चियन -77283 ▁क्रीडाकूटं -77284 ▁क्रीडार्थी -77285 ▁क्लेदयन्ति -77286 ▁क्वथयित्वा -77287 ▁क्षणभङ्गुर -77288 ▁खगोलवीक्षण -77289 ▁खादीवस्त्र -77290 ▁गणेशचतुर्थ -77291 ▁गन्धर्वान् -77292 ▁गमनानन्तरं -77293 ▁गर्भस्थस्य -77294 ▁गर्भाशयस्य -77295 ▁गहनाध्ययनं -77296 ▁गानयोग्याः -77297 ▁गाब्रियोलो -77298 ▁गुणाढ्यस्य -77299 ▁गुप्तकालिक -77300 ▁गुप्तकालीन -77301 ▁गुप्तरूपेण -77302 ▁गुम्बज़स्य -77303 ▁गुरुर्भवति -77304 ▁गुल्फद्वयं -77305 ▁गृञ्जनकरसः -77306 ▁गोदावरीनदी -77307 ▁गोलकास्त्र -77308 ▁गोष्ठ्याम् -77309 ▁गौरवसदस्यः -77310 ▁ग्रन्थीनां -77311 ▁ग्रीष्मऋतौ -77312 ▁घटोत्कचस्य -77313 ▁घण्टाकर्णः -77314 ▁घोरतपस्यां -77315 ▁चतुरस्रपाद -77316 ▁चन्द्रपुरी -77317 ▁चान्द्रायण -77318 ▁चारुदत्तम् -77319 ▁चिकित्सकेन -77320 ▁चित्तधर्मः -77321 ▁चित्रभानुः -77322 ▁चित्ररङ्गे -77323 ▁चिन्तामणीं -77324 ▁चेन्नैनगरं -77325 ▁चैतन्यचरित -77326 ▁छत्रपतिशाह -77327 ▁छात्राणाम् -77328 ▁जगदम्बायाः -77329 ▁जगदेकमल्लः -77330 ▁जनकमहाराजः -77331 ▁जन्मकर्मफल -77332 ▁जन्मरहितम् -77333 ▁जन्मशताब्द -77334 ▁जन्मोत्तरं -77335 ▁जपानदेशस्य -77336 ▁जम्बूफलरसः -77337 ▁जम्बूफलानि -77338 ▁जयललितायाः -77339 ▁जर्मनीदेशे -77340 ▁जलमालिन्यं -77341 ▁जलयानेभ्यः -77342 ▁जागरितवान् -77343 ▁जालस्थलानि -77344 ▁जिजीविषामः -77345 ▁जिनीवानगरे -77346 ▁जीवकोशानां -77347 ▁जैनमन्दिरे -77348 ▁जैविकरसायन -77349 ▁ज्ञानयोगम् -77350 ▁ज्येष्ठस्य -77351 ▁ज्वरपीडितः -77352 ▁ज्वालामुखि -77353 ▁टैटानियस्य -77354 ▁तत्क्षणमेव -77355 ▁तत्त्वज्ञः -77356 ▁तत्त्वविदः -77357 ▁तत्रस्थस्य -77358 ▁तदभ्यन्तरे -77359 ▁तदुपपत्तेः -77360 ▁तद्वस्त्रं -77361 ▁तन्तुवायाः -77362 ▁तन्त्रिपदं -77363 ▁तमिळुभाषया -77364 ▁तस्मादिदम् -77365 ▁तात्कालिकः -77366 ▁तात्यातोपे -77367 ▁ताम्रपर्णी -77368 ▁तिक्तमधुरं -77369 ▁तितिक्षस्व -77370 ▁तिरस्करिणी -77371 ▁तीक्ष्णेषु -77372 ▁तीर्थत्वेन -77373 ▁तीव्रतायाः -77374 ▁तुरुवेकेरे -77375 ▁तुर्काणाम् -77376 ▁तेनिमण्डले -77377 ▁त्रिचतुर्व -77378 ▁त्रिविधानि -77379 ▁त्रैगुण्यं -77380 ▁दक्षिणकाशी -77381 ▁दक्षिणदिशं -77382 ▁दक्षिणदिशे -77383 ▁दक्षिणध्रु -77384 ▁दण्डायमानः -77385 ▁दत्तजयन्ती -77386 ▁दर्शकानाम् -77387 ▁दाडिमफलरसः -77388 ▁दायित्वस्य -77389 ▁दारासिङ्गः -77390 ▁दिनपत्रिका -77391 ▁दिनाङ्कस्य -77392 ▁दीपलङ्कारः -77393 ▁दीपावल्याः -77394 ▁दीर्घकालिक -77395 ▁दुर्गमस्ति -77396 ▁दुर्गापूजा -77397 ▁दृग्गोचराः -77398 ▁दृश्यकाव्य -77399 ▁दृश्यमानम् -77400 ▁देवतारूपेण -77401 ▁देशविदेशीय -77402 ▁देशीयराज्य -77403 ▁द्विगुणितं -77404 ▁द्विगुणिता -77405 ▁द्विजोत्तम -77406 ▁द्वैताद्वै -77407 ▁धर्मक्रिया -77408 ▁धर्मरक्षणं -77409 ▁धर्मराजस्य -77410 ▁ध्यानमग्नः -77411 ▁नपुंसकत्वं -77412 ▁नमोऽस्तुते -77413 ▁नरसिंहदेवः -77414 ▁नर्मदायोजन -77415 ▁नवग्रहाणां -77416 ▁नवजातशिशोः -77417 ▁नवदेहल्याः -77418 ▁नागपट्टिनं -77419 ▁नाभिकुलकरः -77420 ▁नामनिर्देश -77421 ▁नामाङ्कनम् -77422 ▁नामाङ्कितः -77423 ▁नामावल्यां -77424 ▁नाशक्नुवन् -77425 ▁नाशितवन्तः -77426 ▁नित्यत्वेन -77427 ▁नित्यदासोह -77428 ▁निम्नोन्नत -77429 ▁निम्बूकरसः -77430 ▁निराहारस्य -77431 ▁निर्गच्छता -77432 ▁निर्गन्तुं -77433 ▁निर्णयन्ति -77434 ▁निर्देशितः -77435 ▁निर्धारणम् -77436 ▁निर्माणात् -77437 ▁निर्मातारः -77438 ▁निर्मापितं -77439 ▁निर्मुक्तः -77440 ▁निर्वहन्ती -77441 ▁निर्वाचिता -77442 ▁निर्विकारं -77443 ▁निवासस्थलं -77444 ▁निस्थानानि -77445 ▁नेत्रवेदना -77446 ▁न्यस्तवान् -77447 ▁न्यायालयम् -77448 ▁न्यूनतायाः -77449 ▁न्यूनमस्ति -77450 ▁न्यूनीभवति -77451 ▁पक्षपातस्य -77452 ▁पक्षान्तरे -77453 ▁पट्टिकायां -77454 ▁पत्नीपुत्र -77455 ▁पत्रकारिता -77456 ▁पत्रिकाभिः -77457 ▁पदस्यार्थः -77458 ▁पद्भ्यामेव -77459 ▁पद्मावत्या -77460 ▁परतन्त्रता -77461 ▁परमपवित्रं -77462 ▁पराशरमुनिः -77463 ▁परिपालितम् -77464 ▁परिवारजनाः -77465 ▁परिष्काराय -77466 ▁पर्यपालयन् -77467 ▁पर्यावरणम् -77468 ▁पर्वतशिखरे -77469 ▁पर्वतानाम् -77470 ▁पशुपतिनाथः -77471 ▁पश्चिमदिशः -77472 ▁पाकक्रियां -77473 ▁पाकिस्तानं -77474 ▁पाकिस्तान् -77475 ▁पाणीग्रहणं -77476 ▁पातालगङ्गा -77477 ▁पानीयत्वेन -77478 ▁पापकर्माणि -77479 ▁पार्थक्येन -77480 ▁पार्थसारथि -77481 ▁पार्थास्ति -77482 ▁पार्वतीपरम -77483 ▁पीठाधिपतयः -77484 ▁पीतवर्णीयः -77485 ▁पुत्रद्वयं -77486 ▁पुत्रपौत्र -77487 ▁पुनरुक्तम् -77488 ▁पुनर्विवाह -77489 ▁पुरस्कर्ता -77490 ▁पुराणलक्षण -77491 ▁पुरातनानां -77492 ▁पुरुषार्थौ -77493 ▁पुष्पगिरिः -77494 ▁पूजानन्तरं -77495 ▁पूर्णतायाः -77496 ▁पूर्वकालतः -77497 ▁पूर्वभारते -77498 ▁पूर्वमेतत् -77499 ▁पूर्वोक्ते -77500 ▁पृथ्क्करणं -77501 ▁पृथ्वीभट्ट -77502 ▁पृष्ठभूमिः -77503 ▁पृष्ठभूमिक -77504 ▁पैनवृक्षैः -77505 ▁पोर्तुगीस् -77506 ▁पौरवकुलस्य -77507 ▁पौर्वापर्य -77508 ▁प्रकटयितुं -77509 ▁प्रकटितानि -77510 ▁प्रकरणमिति -77511 ▁प्रकाशयामः -77512 ▁प्रक्षेपकः -77513 ▁प्रख्यातिं -77514 ▁प्रख्यातेन -77515 ▁प्रजाप्रति -77516 ▁प्रजायन्ते -77517 ▁प्रज्ञाहीन -77518 ▁प्रज्वलितः -77519 ▁प्रतिघण्टं -77520 ▁प्रतिपत्ति -77521 ▁प्रतिपादने -77522 ▁प्रतिपादित -77523 ▁प्रतिबद्धः -77524 ▁प्रतिभासते -77525 ▁प्रतिमुखम् -77526 ▁प्रतिरूपम् -77527 ▁प्रतिवर्षे -77528 ▁प्रतिष्टाप -77529 ▁प्रतिष्ठते -77530 ▁प्रतीच्याः -77531 ▁प्रत्यक्षो -77532 ▁प्रत्यागता -77533 ▁प्रथमविश्व -77534 ▁प्रदर्शनेन -77535 ▁प्रदर्शयतु -77536 ▁प्रदर्शयन् -77537 ▁प्रदातव्या -77538 ▁प्रदीयन्ते -77539 ▁प्रदूषणस्य -77540 ▁प्रधानार्च -77541 ▁प्रधावन्ति -77542 ▁प्रभृतिभिः -77543 ▁प्रभृतीनां -77544 ▁प्रभेदोऽयं -77545 ▁प्रमादानां -77546 ▁प्रमोचनयान -77547 ▁प्रवक्ष्ये -77548 ▁प्रवर्तकम् -77549 ▁प्रवर्तकाः -77550 ▁प्रवाससमये -77551 ▁प्रव्रजेत् -77552 ▁प्रश्नार्थ -77553 ▁प्रसङ्गान् -77554 ▁प्रसङ्गेषु -77555 ▁प्रसारिताः -77556 ▁प्राकृतिकः -77557 ▁प्राचीनयोग -77558 ▁प्राणापानौ -77559 ▁प्राथम्येन -77560 ▁प्राप्तवन् -77561 ▁प्राबल्यम् -77562 ▁प्राबल्येन -77563 ▁प्रावधानम् -77564 ▁प्रास्तौत् -77565 ▁प्रेरयितुं -77566 ▁फलाभिसन्धि -77567 ▁फाउण्डेशन् -77568 ▁फ्रोटीनस्य -77569 ▁बन्धनार्थं -77570 ▁बहुविधानां -77571 ▁बीदरमण्डलं -77572 ▁बीभीतक्याः -77573 ▁बुद्धिभेदं -77574 ▁बृहत्तमस्य -77575 ▁बृहत्तमानि -77576 ▁बृहद्गात्र -77577 ▁बैलहोङ्गल् -77578 ▁बौद्धगुहाः -77579 ▁बौद्धविहार -77580 ▁ब्रह्मत्वं -77581 ▁ब्रह्ममानस -77582 ▁ब्रह्मलोकं -77583 ▁ब्रह्मलोके -77584 ▁ब्लूमफील्ड -77585 ▁भक्तवत्सलः -77586 ▁भगवद्दूताः -77587 ▁भट्टभास्कर -77588 ▁भागग्रहणम् -77589 ▁भाग्यवशात् -77590 ▁भानुदत्तेन -77591 ▁भारतवर्षम् -77592 ▁भारतशासनेन -77593 ▁भारतीयनाणक -77594 ▁भारतीयभाषा -77595 ▁भारतीयसाम् -77596 ▁भार्गवीनदी -77597 ▁भाषापरिवार -77598 ▁भुवनत्रयम् -77599 ▁भूकक्षायाः -77600 ▁भूपालिरागः -77601 ▁भूमण्डलस्य -77602 ▁भूम्यधिकरण -77603 ▁भूविज्ञानी -77604 ▁भोक्तव्यम् -77605 ▁भोगबुद्धिः -77606 ▁भ्रान्त्या -77607 ▁मण्डलेभ्यः -77608 ▁मतान्तराणि -77609 ▁मद्रदेशस्य -77610 ▁मधुमक्षिका -77611 ▁मनोरञ्जनाय -77612 ▁मन्त्ररूपो -77613 ▁मन्त्रार्थ -77614 ▁मन्त्रालयः -77615 ▁मन्त्रिपदं -77616 ▁मन्मोहन्सि -77617 ▁मयणल्लदेवी -77618 ▁मर्यादायाः -77619 ▁मल्लक्रीडा -77620 ▁महत्वमस्ति -77621 ▁महाकविकालि -77622 ▁महाजनपदेषु -77623 ▁महानिर्वाण -77624 ▁महापण्डितः -77625 ▁महाराजानां -77626 ▁मात्रकमिति -77627 ▁माधुर्यादि -77628 ▁मानवतावादी -77629 ▁मानवाधिकार -77630 ▁मानसपुत्रः -77631 ▁मानसिकरोगः -77632 ▁मामनुव्रता -77633 ▁मार्गदर्शक -77634 ▁मित्रावसुः -77635 ▁मिलितवन्तः -77636 ▁मिलिमीटर्म -77637 ▁मीमांसायाः -77638 ▁मुत्तुवडुग -77639 ▁मुद्रितानि -77640 ▁मुम्बैनगरं -77641 ▁मूत्रपिण्ड -77642 ▁मूलव्याधिं -77643 ▁मूलव्याधिः -77644 ▁मृत्युकाले -77645 ▁मैत्रीकुटः -77646 ▁यज्ञस्वरूप -77647 ▁यज्ञोपवीतं -77648 ▁यतेन्द्रिय -77649 ▁यमभिप्रैति -77650 ▁यात्रिकान् -77651 ▁यात्रिभ्यः -77652 ▁यादवकुलस्य -77653 ▁युक्तिसङ्ग -77654 ▁युगलगीतानि -77655 ▁युगादिपर्व -77656 ▁युद्धान्ते -77657 ▁युद्धावसरे -77658 ▁युद्धोपराम -77659 ▁युरोपखण्डे -77660 ▁युवावस्थां -77661 ▁योगभ्रष्टः -77662 ▁योगशब्दस्य -77663 ▁योत्स्यामि -77664 ▁रक्तदुर्गं -77665 ▁रक्तपित्ते -77666 ▁रक्तप्रवाह -77667 ▁रक्तवर्णेन -77668 ▁रक्तवालुका -77669 ▁रक्षयित्वा -77670 ▁राजकपूरस्य -77671 ▁राजकुमारेण -77672 ▁राजतरङ्गिण -77673 ▁राजमार्गाः -77674 ▁राजसभायाम् -77675 ▁राजीमत्याः -77676 ▁राज्यमिदम् -77677 ▁राज्यसभाया -77678 ▁रामाचार्यः -77679 ▁रोहिण्यश्च -77680 ▁लक्ष्मीदेव -77681 ▁लघुवाहनानि -77682 ▁लज्जास्पदः -77683 ▁लाभान्वितः -77684 ▁लेखनार्थम् -77685 ▁लोकतन्त्रं -77686 ▁लोकार्पितः -77687 ▁लोपामुद्रा -77688 ▁वंशपरम्परा -77689 ▁वक्रोक्तिः -77690 ▁वङ्गदेशस्य -77691 ▁वञ्चयित्वा -77692 ▁वटसावित्री -77693 ▁वत्सराजस्य -77694 ▁वधस्ताडनम् -77695 ▁वनपुष्पाणि -77696 ▁वनस्पतीनां -77697 ▁वन्यजीविनः -77698 ▁वर्गीकृताः -77699 ▁वर्णरञ्जित -77700 ▁वर्णितानां -77701 ▁वर्तमानेषु -77702 ▁वर्षारम्भे -77703 ▁वळ्ळत्तोळ् -77704 ▁वाक्यानाम् -77705 ▁वातामतैलम् -77706 ▁वानप्रस्थः -77707 ▁वामनरावस्य -77708 ▁वामनरूपिणो -77709 ▁वामनावतारः -77710 ▁वायुपुराणे -77711 ▁वायुमुद्रा -77712 ▁वायुयानस्य -77713 ▁वालिसुग्री -77714 ▁वासवदत्तया -77715 ▁विक्रीतानि -77716 ▁विजयदासस्य -77717 ▁विजयवाडातः -77718 ▁विजयानन्दः -77719 ▁विज्ञापनम् -77720 ▁विदुरनीतिः -77721 ▁विद्यालयतः -77722 ▁विद्यासागर -77723 ▁विद्वानिति -77724 ▁विधिश्चेति -77725 ▁विधेयात्मा -77726 ▁विध्वस्तम् -77727 ▁विन्ध्यश्च -77728 ▁विन्ध्यस्य -77729 ▁विप्रकृष्ट -77730 ▁विभागद्वयं -77731 ▁विमोचयितुं -77732 ▁विवाहार्थं -77733 ▁विवेचयन्तो -77734 ▁विश्लेषणम् -77735 ▁विश्ववित्त -77736 ▁विश्वासस्य -77737 ▁विषयीकरोति -77738 ▁विषयोऽस्ति -77739 ▁विषुवद्रेख -77740 ▁विष्णुशर्म -77741 ▁विस्तारयति -77742 ▁विस्तारश्च -77743 ▁वीरशैवानां -77744 ▁वृक्षकाण्ड -77745 ▁वृत्तान्तः -77746 ▁वेङ्कटमाधव -77747 ▁वेदभागस्तु -77748 ▁वेदितव्यम् -77749 ▁वैदिकभाष्य -77750 ▁वैदिकवर्गः -77751 ▁वैभारगिरिः -77752 ▁व्यवहारान् -77753 ▁व्याख्याति -77754 ▁व्यापारिणा -77755 ▁शकुन्तलाम् -77756 ▁शक्तिरूपेण -77757 ▁शब्दरूपाणि -77758 ▁शरीरान्तरं -77759 ▁शाकुन्तलम् -77760 ▁शान्तिकर्म -77761 ▁शान्तिपर्व -77762 ▁शारदालिपेः -77763 ▁शास्त्रमेव -77764 ▁शिखरकिरीटं -77765 ▁शिरोभ्रमणं -77766 ▁शिरोवेदनां -77767 ▁शिलाशासनम् -77768 ▁शिलास्तम्भ -77769 ▁शिल्पमस्ति -77770 ▁शिवमूर्तिः -77771 ▁शिवमोग्गतः -77772 ▁शीघ्रगत्या -77773 ▁शृङ्गाररसः -77774 ▁शोधप्रबन्ध -77775 ▁श्रमिकानां -77776 ▁श्रीदेव्या -77777 ▁श्रीनृसिंह -77778 ▁श्रीपुरुषः -77779 ▁श्रीमद्राम -77780 ▁श्रीमहिपति -77781 ▁श्रीराजराज -77782 ▁श्रीरामपुर -77783 ▁श्रीरामायण -77784 ▁श्रीशैलस्य -77785 ▁श्रीहर्षेण -77786 ▁श्रुतवन्तः -77787 ▁श्रृङ्गारः -77788 ▁श्रेयःसाधन -77789 ▁श्रेष्ठान् -77790 ▁श्रोत्रादी -77791 ▁श्रौतसूत्र -77792 ▁श्वेतपत्रं -77793 ▁षड्विभागाः -77794 ▁संक्षिप्ता -77795 ▁संन्यस्तान -77796 ▁संलक्ष्यते -77797 ▁संविधानरचन -77798 ▁संशोधितवती -77799 ▁संस्कारान् -77800 ▁संस्कृतात् -77801 ▁संस्कृत्या -77802 ▁सङ्गमस्थले -77803 ▁सङ्गीतनाटक -77804 ▁सतलजनद्याः -77805 ▁सत्यमक्रोध -77806 ▁सत्यवत्याः -77807 ▁सत्याग्रहि -77808 ▁सदस्यत्वम् -77809 ▁सदस्येभ्यः -77810 ▁सनातनधर्मः -77811 ▁सनातनधर्मे -77812 ▁सन्तुष्यति -77813 ▁सन्धार्यते -77814 ▁सन्धिवेदना -77815 ▁समर्थकानां -77816 ▁समर्थयितुं -77817 ▁समाधिस्थलं -77818 ▁समुद्राणां -77819 ▁सम्पन्नानि -77820 ▁सम्पादनीयः -77821 ▁सम्पूर्णां -77822 ▁सम्पूर्णाः -77823 ▁सम्प्रदाने -77824 ▁सम्प्रापत् -77825 ▁सम्प्रेष्य -77826 ▁सम्बद्धान् -77827 ▁सम्बन्धात् -77828 ▁सम्बन्धिनः -77829 ▁सम्भ्रान्त -77830 ▁सरोजिन्याः -77831 ▁सर्वकारात् -77832 ▁सर्वदर्शनं -77833 ▁सर्वप्रथमम -77834 ▁सर्वप्रथमा -77835 ▁सर्वविधानि -77836 ▁सर्वव्यापक -77837 ▁सर्वाधिकाः -77838 ▁सर्वेक्षणं -77839 ▁सहानुभूतिः -77840 ▁सहृदयनिष्ठ -77841 ▁सांख्यानां -77842 ▁सागरतटानां -77843 ▁सागरतीरेषु -77844 ▁साङ्केतिकी -77845 ▁साधारणधर्म -77846 ▁साप्ताहिकं -77847 ▁सामर्थ्येन -77848 ▁साम्युयेल् -77849 ▁सार्वदैहिक -77850 ▁सावरगांवकर -77851 ▁साहाय्यमपि -77852 ▁सिङ्गापुर् -77853 ▁सीतारामयोः -77854 ▁सीमन्तकर्म -77855 ▁सुखदुःखमोह -77856 ▁सुरतकर्मणि -77857 ▁सुलोचनायाः -77858 ▁सुविदितमेव -77859 ▁सुस्पष्टम् -77860 ▁सूर्यरश्मि -77861 ▁सृजाम्यहम् -77862 ▁सेवाकार्ये -77863 ▁सैन्यबलस्य -77864 ▁सौन्दर्येण -77865 ▁स्काटलैण्ड -77866 ▁स्तुतवन्तः -77867 ▁स्थानकवासी -77868 ▁स्थितमेतत् -77869 ▁स्थितानाम् -77870 ▁स्थित्वापि -77871 ▁स्थिरीभवति -77872 ▁स्थूलशरीरं -77873 ▁स्थूलशरीरे -77874 ▁स्नानकरणेन -77875 ▁स्पर्धन्ते -77876 ▁स्पेन्देशे -77877 ▁स्प्यानिष् -77878 ▁स्वकुटुम्ब -77879 ▁स्वग्रामम् -77880 ▁स्वतन्त्रो -77881 ▁स्वपुत्रम् -77882 ▁स्वप्नेऽपि -77883 ▁स्वयंवरस्य -77884 ▁स्वयंशासित -77885 ▁स्वरनिबद्ध -77886 ▁स्वरितोपरि -77887 ▁स्वर्गपराः -77888 ▁स्वर्गादपि -77889 ▁स्वातितिरु -77890 ▁स्वायम्भुव -77891 ▁स्वीकृत्या -77892 ▁हबीबुल्लाह -77893 ▁हस्तप्रतिः -77894 ▁हाप्किन्स् -77895 ▁हिन्दीपद्य -77896 ▁हिन्दुत्वे -77897 ▁हुम्नाबाद् -77898 ▁हृदयरोगस्य -77899 ▁१६दिनाङ्के -77900 इन्द्रियाणां -77901 कार्यनिर्वाह -77902 काव्यतत्वानि -77903 कृतोऽप्यस्ति -77904 कृष्णन्वर्यः -77905 केन्द्ररूपेण -77906 क्षेत्ररूपेण -77907 गणपतिदेवालयः -77908 गीतातात्पर्य -77909 गुणसम्पन्नाः -77910 गृह्यसूत्रम् -77911 ग्रामान्तरम् -77912 घण्टापरिमिते -77913 चतुर्नवतितमं -77914 जनाङ्गीयानां -77915 जोशिमहोदयस्य -77916 ठाकुरपरिवारः -77917 त्युच्छ्रितं -77918 त्रयोनवतितमं -77919 त्र्यशीतितमं -77920 दिव्यवर्षाणि -77921 देवेन्द्रनाथ -77922 द्व्यशीतितमं -77923 ध्यात्मचेतसा -77924 नामकहरितभूमौ -77925 न्द्रियेभ्यः -77926 पक्षिविशेषाः -77927 परिस्थित्यां -77928 पातप्रतीकारः -77929 पूर्णिमादिने -77930 प्रजातन्त्रे -77931 प्रदेशराज्ये -77932 प्रवक्ष्यामि -77933 फ्रान्सिस्को -77934 बाहूदरवक्त्र -77935 बिधानचन्द्रः -77936 बुध्दयुपाधिक -77937 भाषामाध्यमेन -77938 भोजनव्यवस्था -77939 महाराजाधिराज -77940 मात्रास्पर्श -77941 माश्रितानाम् -77942 मुद्रणालयस्य -77943 मेतन्मन्दिरं -77944 मैसूरयुद्धम् -77945 राज्यस्योपरि -77946 रेलनिस्थानतः -77947 र्पणबुद्ध्या -77948 र्भावितसत्वं -77949 वर्षप्राचीनः -77950 वादनपर्यन्तं -77951 वादिचार्वाक् -77952 विद्यार्थिषु -77953 विष्णुमहेश्व -77954 वैशिष्ट्यानि -77955 शङ्करदेवालयः -77956 श्रीमच्चरणैः -77957 श्रौतसूत्रम् -77958 समुद्रतीरात् -77959 सम्पादनार्थं -77960 सम्प्रज्ञातः -77961 सम्प्रदायेषु -77962 सम्बद्धविधेय -77963 सम्बन्धिनीम् -77964 सर्वेन्द्रिय -77965 साम्राज्यात् -77966 साम्राज्यानि -77967 साहित्यकाराः -77968 सिद्धान्तान् -77969 स्वामिपर्वतः -77970 हिन्दुस्तानी -77971 हिन्दूकुशस्य -77972 ात्मकसन्तोषः -77973 ानुक्रमण्याः -77974 ान्तर्गतत्वे -77975 ापरिहारार्थं -77976 ेश्वरदेवालये -77977 ोपार्जनार्थं -77978 ्र्वरदेवालयः -77979 ▁0000-00-00. -77980 ▁application -77981 ▁celebration -77982 ▁christopher -77983 ▁description -77984 ▁differences -77985 ▁electricity -77986 ▁electronics -77987 ▁enviornment -77988 ▁experiments -77989 ▁exploration -77990 ▁foundations -77991 ▁fracastorii -77992 ▁influential -77993 ▁inscription -77994 ▁ionospheric -77995 ▁legislative -77996 ▁maharashtra -77997 ▁nominations -77998 ▁performance -77999 ▁pomegranate -78000 ▁proceedings -78001 ▁punctuation -78002 ▁purushottam -78003 ▁ramakrishna -78004 ▁uttarakhand -78005 ▁अकर्मकेभ्यः -78006 ▁अगष्टमासस्य -78007 ▁अगस्टमासस्य -78008 ▁अग्निमित्रः -78009 ▁अङ्कगणितस्य -78010 ▁अङ्गीकृतवती -78011 ▁अजमेरमण्डलं -78012 ▁अजितसिंहस्य -78013 ▁अज्ञानवशात् -78014 ▁अण्डाकारस्य -78015 ▁अण्डाकाराणि -78016 ▁अतिसुन्दरम् -78017 ▁अत्रस्थजनाः -78018 ▁अद्वैतमतस्य -78019 ▁अधिकसङ्ख्या -78020 ▁अधिकृतरूपेण -78021 ▁अध्ययनावसरे -78022 ▁अध्यात्मस्य -78023 ▁अनन्तशक्तिः -78024 ▁अनुगृहीतवती -78025 ▁अनुवर्तन्ते -78026 ▁अनुसर्तव्यः -78027 ▁अनेकवर्षाणि -78028 ▁अनेकस्थलेषु -78029 ▁अन्तरजालस्य -78030 ▁अन्तिमघट्टे -78031 ▁अन्नदानय्यः -78032 ▁अपरगाङ्गेयः -78033 ▁अप्राप्तस्य -78034 ▁अभिक्रमनाशः -78035 ▁अभिनयस्यापि -78036 ▁अमिताभवर्यः -78037 ▁अमृतशिलायाः -78038 ▁अरबीभाषायां -78039 ▁अरावलीपर्वत -78040 ▁अर्जेण्टीना -78041 ▁अर्धचन्द्रं -78042 ▁अर्धधातुकाः -78043 ▁अल्लमप्रभोः -78044 ▁अवतारपुरुषः -78045 ▁अवतीर्णवान् -78046 ▁अवशिष्यन्ते -78047 ▁अविरतपरिश्र -78048 ▁अश्वग्रीवेण -78049 ▁अश्वारोहिणः -78050 ▁अष्टमशतकस्य -78051 ▁अष्टादशवर्ष -78052 ▁अस्थिरतायाः -78053 ▁आकांक्षायाः -78054 ▁आगमनसन्देशं -78055 ▁आङ्ग्लविरोध -78056 ▁आङ्ग्लेभ्यः -78057 ▁आत्मज्ञानाय -78058 ▁आत्मज्ञानेन -78059 ▁आत्मविभूतयः -78060 ▁आत्मस्वरूपं -78061 ▁आदिवासिनाम् -78062 ▁आदेशानुगुणं -78063 ▁आध्यात्मस्य -78064 ▁आपूर्यमाणम् -78065 ▁आमन्त्रिताः -78066 ▁आर्थिकसङ्कट -78067 ▁आलङ्कारिकाः -78068 ▁आवासस्थानम् -78069 ▁आसक्तिरहितः -78070 ▁इटलीदेशस्थः -78071 ▁इतिहासकारेण -78072 ▁इतिहासज्ञाः -78073 ▁इत्याख्ययोः -78074 ▁इत्याख्यात् -78075 ▁इत्याख्यानि -78076 ▁इत्युक्त्या -78077 ▁इदानीन्तनम् -78078 ▁इन्दिरासागर -78079 ▁इन्द्रभूतेः -78080 ▁ईश्वरचन्द्र -78081 ▁उत्तरमीमांस -78082 ▁उत्तरामेरिक -78083 ▁उदरवेदनायां -78084 ▁उदाहरणमस्ति -78085 ▁उद्यानमस्ति -78086 ▁उद्योगार्थं -78087 ▁उन्नतस्थानं -78088 ▁उपग्रहाणाम् -78089 ▁उपपदसमासश्च -78090 ▁उपर्युक्ताः -78091 ▁उपर्युक्तेन -78092 ▁उपलब्धमस्ति -78093 ▁उपवासव्रतम् -78094 ▁उपाख्यानानि -78095 ▁उपाध्यक्षेण -78096 ▁उभयोर्मध्ये -78097 ▁उर्वरामृत्त -78098 ▁एकविंशतितमं -78099 ▁एकादशशतकस्य -78100 ▁एतन्मण्डलम् -78101 ▁एरोनॉटिक्स् -78102 ▁कटनीमण्डलम् -78103 ▁कन्दुकक्रीड -78104 ▁कन्नडजनानां -78105 ▁कम्युनिस्ट् -78106 ▁कर्णाटकीयाः -78107 ▁कर्तव्यच्यु -78108 ▁कर्तृत्वस्य -78109 ▁कर्तृत्वाभि -78110 ▁कर्मकरेभ्यः -78111 ▁कर्मयोगिनां -78112 ▁कलासंस्कृति -78113 ▁कलिङ्गफलरसः -78114 ▁कल्पितवन्तः -78115 ▁काञ्चनजङ्गा -78116 ▁काञ्चिपुरम् -78117 ▁कादम्बर्यां -78118 ▁कान्यकुब्जन -78119 ▁काम्भोजदेशः -78120 ▁कारणञ्चास्य -78121 ▁कारणीभूतात् -78122 ▁कार्यक्रमम् -78123 ▁कार्यपालिका -78124 ▁कार्यान्वयन -78125 ▁कार्यारम्भः -78126 ▁काव्यारम्भे -78127 ▁कुक्कुटानां -78128 ▁कुटुम्बजनाः -78129 ▁कुन्तीनन्दन -78130 ▁कुन्दमालाया -78131 ▁कुवलयानन्दे -78132 ▁कृतपरिश्रमः -78133 ▁कृतवानासीत् -78134 ▁कृतसङ्कल्पः -78135 ▁कृष्णमूर्ति -78136 ▁कृष्णस्वामी -78137 ▁केदारनाथस्य -78138 ▁केळदिराज्ये -78139 ▁कॉर्पोरेशन् -78140 ▁कौटुम्बिकाः -78141 ▁क्रियापदानि -78142 ▁क्रियाविशेष -78143 ▁क्रीडाविनोद -78144 ▁क्रीड्यन्ते -78145 ▁क्षुज्जनिका -78146 ▁क्षेत्रज्ञं -78147 ▁क्षोभमण्डलं -78148 ▁खाद्यविशेषः -78149 ▁ख्रिस्ताब्द -78150 ▁गङ्गाधररावः -78151 ▁गङ्गानद्यां -78152 ▁गम्भीररूपेण -78153 ▁गर्भसंस्कार -78154 ▁गर्भालम्भनं -78155 ▁गान्धीनगरम् -78156 ▁गाम्भीर्येण -78157 ▁गिरिजनानाम् -78158 ▁गृह्यसूत्रं -78159 ▁गोपुच्छाग्र -78160 ▁गौरवपूर्वकं -78161 ▁ग्रन्थकारेण -78162 ▁ग्रन्थलिपिः -78163 ▁ग्रहीतव्यम् -78164 ▁ग्रामीणभागे -78165 ▁घूर्णिकायाः -78166 ▁चण्डीगडनगरं -78167 ▁चतुर्दशवर्ष -78168 ▁चतुर्भुजस्य -78169 ▁चतुर्मुखस्य -78170 ▁चन्द्रगिरिः -78171 ▁चन्द्रग्रहण -78172 ▁चामराजनगरम् -78173 ▁चायपत्राणां -78174 ▁चिक्रोडानां -78175 ▁चीनीभाषायां -78176 ▁चेत्यादीनां -78177 ▁चैतन्यदायकः -78178 ▁जनपदाधिकारी -78179 ▁जन्मभूमिश्च -78180 ▁जम्बूवृक्षः -78181 ▁जयन्त्युत्स -78182 ▁जातिपद्धतिः -78183 ▁जीवगोस्वामी -78184 ▁जीवनमन्त्रः -78185 ▁जीवन्मुक्तः -78186 ▁जैनप्रतिमाः -78187 ▁जैनाचार्याः -78188 ▁ज्ञानमनन्तं -78189 ▁डार्जिलिङ्ग -78190 ▁तञ्जावूरुतः -78191 ▁तत्क्षेत्रं -78192 ▁तत्प्राप्ति -78193 ▁तत्सम्बन्धि -78194 ▁तदानीन्तनेन -78195 ▁तपतीसंवरणम् -78196 ▁ताम्रपात्रे -78197 ▁तिन्त्रिणीं -78198 ▁तिरुमलाम्बा -78199 ▁तुलसीकषायम् -78200 ▁तृणबदरफलरसः -78201 ▁त्रेतायुगम् -78202 ▁दक्षिणभागतः -78203 ▁दक्षिणभारतं -78204 ▁दक्षिणहस्तं -78205 ▁दशप्रकरणानि -78206 ▁दाधात्वर्थः -78207 ▁दिव्यदेशेषु -78208 ▁दुर्बुद्धेः -78209 ▁दृढीकृतवान् -78210 ▁दृष्टिगोचरा -78211 ▁देवराजयज्वा -78212 ▁देवस्थानानि -78213 ▁दैर्घ्याणां -78214 ▁द्युतितरङ्ग -78215 ▁द्यूतक्रीडा -78216 ▁द्रक्ष्यामि -78217 ▁द्रव्याणाम् -78218 ▁द्विस्वभावः -78219 ▁धनबीर्सिंहः -78220 ▁धर्मलक्षणम् -78221 ▁धर्मान्तरेण -78222 ▁धातोर्निष्प -78223 ▁धावनस्पर्धा -78224 ▁नपुंसकलिङ्ग -78225 ▁नागरङ्गफलम् -78226 ▁नागरिकतायाः -78227 ▁नामनिर्देशः -78228 ▁नामान्तरमपि -78229 ▁नामोल्लेखम् -78230 ▁नासाभ्यन्तर -78231 ▁निकटवर्तिनः -78232 ▁निक्कराग्वे -78233 ▁निक्षिप्यते -78234 ▁नित्यत्वाद् -78235 ▁निदिध्यासित -78236 ▁निधनानन्तरं -78237 ▁नियन्त्रितः -78238 ▁निराक्रियते -78239 ▁निर्णयार्थं -78240 ▁निर्णायकस्य -78241 ▁निर्देष्टुं -78242 ▁निर्वाचनानि -78243 ▁निवासस्थलम् -78244 ▁निश्चिन्ताः -78245 ▁निस्थानकस्य -78246 ▁नीतिपूर्वकं -78247 ▁नेत्राभ्यां -78248 ▁नेदर्लेण्ड् -78249 ▁नैमिषारण्ये -78250 ▁नैषधीयचरिते -78251 ▁पञ्चमशतकात् -78252 ▁पञ्चलक्षात् -78253 ▁पञ्चायतनस्य -78254 ▁पञ्जेमङ्गेश -78255 ▁पत्रिकायाम् -78256 ▁पदत्वसम्पाद -78257 ▁पदयात्रायाः -78258 ▁पदलालित्यम् -78259 ▁पदार्थेभ्यः -78260 ▁पद्मप्रभुना -78261 ▁परस्परविरोध -78262 ▁परिणामत्वेन -78263 ▁परिणामवशात् -78264 ▁परिवर्तनीया -78265 ▁परिवर्त्यते -78266 ▁परीक्षितस्य -78267 ▁पर्याटकानां -78268 ▁पर्यायपदानि -78269 ▁पर्वतमस्तके -78270 ▁पवित्रतमेषु -78271 ▁पशुपक्षिणां -78272 ▁पाण्डित्यम् -78273 ▁पाण्डित्येन -78274 ▁पाण्डुपुत्र -78275 ▁पात्रधारिणः -78276 ▁पादत्राणस्य -78277 ▁पारम्परिकाः -78278 ▁पारिश्रमिकं -78279 ▁पारिश्रामिक -78280 ▁पारिस्थितिक -78281 ▁पित्तजन्यैः -78282 ▁पिरियापट्टण -78283 ▁पुण्यपत्तने -78284 ▁पुनरावर्तते -78285 ▁पुनरुद्धारं -78286 ▁पुनर्जन्मनः -78287 ▁पुनर्विवाहः -78288 ▁पुरस्कारस्य -78289 ▁पुरस्कारिता -78290 ▁पुरातात्विक -78291 ▁पुरुषार्थाः -78292 ▁पुष्पगुच्छं -78293 ▁पूर्णप्रज्ञ -78294 ▁पूर्णसभायां -78295 ▁पूर्वस्माद् -78296 ▁पूर्वस्याम् -78297 ▁पूर्वोक्ताः -78298 ▁पृथ्वीराजाय -78299 ▁पेट्रोलियम् -78300 ▁पोताश्रयेषु -78301 ▁प्रकरणार्थः -78302 ▁प्रकाशितस्य -78303 ▁प्रकीर्त्या -78304 ▁प्रक्षेपणेन -78305 ▁प्रतिक्षणम् -78306 ▁प्रतिपादयन् -78307 ▁प्रतिफलन्ति -78308 ▁प्रतिबन्धाः -78309 ▁प्रतिरात्रि -78310 ▁प्रतिष्ठानं -78311 ▁प्रतिष्ठितं -78312 ▁प्रतिस्पन्द -78313 ▁प्रतीत्यनुप -78314 ▁प्रत्यक्षाः -78315 ▁प्रत्ययानां -78316 ▁प्रत्येकमपि -78317 ▁प्रथमाध्याय -78318 ▁प्रथमैकादशी -78319 ▁प्रदक्षिणां -78320 ▁प्रदर्शनानि -78321 ▁प्रद्युम्नः -78322 ▁प्रपञ्चहृदय -78323 ▁प्रपञ्च्यते -78324 ▁प्रमाणानाम् -78325 ▁प्रमुखरूपेण -78326 ▁प्रयुङ्क्ते -78327 ▁प्रवर्तमानः -78328 ▁प्रवर्तिताः -78329 ▁प्रविष्टान् -78330 ▁प्रशस्तिभिः -78331 ▁प्रश्नप्रति -78332 ▁प्रसादरूपेण -78333 ▁प्रसारार्थं -78334 ▁प्रसिद्धतमा -78335 ▁प्रसिद्धश्च -78336 ▁प्रहृष्येत् -78337 ▁प्राचीनानां -78338 ▁प्राणत्यागः -78339 ▁प्राणायामाः -78340 ▁प्रातःस्मरण -78341 ▁प्राप्तुमेव -78342 ▁प्राप्यमाणः -78343 ▁प्रामुख्यता -78344 ▁प्रारम्भिकी -78345 ▁प्रिन्स्टन् -78346 ▁प्रियमित्रः -78347 ▁प्रेक्षणीयं -78348 ▁प्रेष्यन्ते -78349 ▁प्रोडक्ट्स् -78350 ▁फलप्राप्तिः -78351 ▁बन्धितवन्तः -78352 ▁बहिर्मण्डलं -78353 ▁बहुभाषाज्ञः -78354 ▁बालगन्धर्वः -78355 ▁बालविवाहस्य -78356 ▁बिल्वमङ्गलः -78357 ▁बीजपूरफलरसः -78358 ▁बुद्धिमत्ता -78359 ▁बुद्धिविषयः -78360 ▁बुभुक्षायाः -78361 ▁बृहत्कथायाः -78362 ▁बैपाडित्ताय -78363 ▁बौद्धभिक्षु -78364 ▁ब्रह्मज्ञान -78365 ▁ब्रह्मानन्द -78366 ▁भक्तिमार्गः -78367 ▁भक्तियुक्तः -78368 ▁भरतस्वामिना -78369 ▁भल्लातकफलम् -78370 ▁भाग्यशालिनः -78371 ▁भाटकवाहनानि -78372 ▁भाद्रपदमासे -78373 ▁भारतीयहस्ति -78374 ▁भाष्यमलिखत् -78375 ▁भीष्मादीनां -78376 ▁भूतुल्यकालि -78377 ▁भूपर्पट्याः -78378 ▁भोजनानन्तरं -78379 ▁भौतविज्ञानं -78380 ▁भौतविज्ञाने -78381 ▁भौतशास्त्रं -78382 ▁मङ्गलावत्या -78383 ▁मधुमक्खियों -78384 ▁मधुमेहरोगेण -78385 ▁मनुष्यत्वम् -78386 ▁मनोरञ्जनस्य -78387 ▁मन्दिराणाम् -78388 ▁मन्वन्तराणि -78389 ▁मरीचचूर्णम् -78390 ▁मलयपर्वतस्य -78391 ▁महाकाव्येषु -78392 ▁महाद्वारस्य -78393 ▁महापुरुषेषु -78394 ▁महाबलिपुरम् -78395 ▁महाभारतेऽपि -78396 ▁महाराष्ट्री -78397 ▁महाव्याहृति -78398 ▁महासागराणां -78399 ▁महेशभूपतिना -78400 ▁महोदयाभ्यां -78401 ▁मांसपेशीनां -78402 ▁मातृपित्रोः -78403 ▁मात्रकेभ्यः -78404 ▁मानापमानयोः -78405 ▁मार्गशीर्षः -78406 ▁मितप्रमाणेन -78407 ▁मुख्यकारणम् -78408 ▁मुख्यनगरात् -78409 ▁मुम्बयीनगरं -78410 ▁मुरुडेश्वरः -78411 ▁मृत्युलोकम् -78412 ▁मोक्षगुण्डं -78413 ▁मोक्षरूपिणः -78414 ▁यज्ज्ञात्वा -78415 ▁यज्ञभाविताः -78416 ▁यथाशास्त्रं -78417 ▁यन्त्रागारे -78418 ▁युक्तेश्वरः -78419 ▁युद्धरूपिणः -78420 ▁युरोपीयजनाः -78421 ▁योगसंज्ञितं -78422 ▁योगसंन्यस्त -78423 ▁रक्तदुर्गम् -78424 ▁रक्तवर्णीयः -78425 ▁रक्तवस्त्रं -78426 ▁रक्तसञ्चारः -78427 ▁रक्षितवन्तः -78428 ▁रङ्गप्रवेशः -78429 ▁रश्मिद्वारा -78430 ▁रागीधान्येन -78431 ▁राजकुमार्यौ -78432 ▁राजतरङ्गिणी -78433 ▁राजद्रोहस्य -78434 ▁राजमाषशाकम् -78435 ▁राजीवगान्धी -78436 ▁राज्यसभालोक -78437 ▁राज्याभिषेक -78438 ▁राष्ट्रपिता -78439 ▁राष्ट्रवादी -78440 ▁राष्ट्रियगण -78441 ▁राष्ट्रियां -78442 ▁रोगलक्षणानि -78443 ▁लक्ष्यमस्ति -78444 ▁लक्ष्यसाधनं -78445 ▁लघुराज्यानि -78446 ▁लोकनृत्यानि -78447 ▁लोकप्रियाणि -78448 ▁लोकमान्यतिल -78449 ▁लोकार्पितम् -78450 ▁वङ्गभङ्गस्य -78451 ▁वराङ्गपत्रं -78452 ▁वर्णनातीतम् -78453 ▁वर्तमानसमये -78454 ▁वर्तमानायाः -78455 ▁वर्धामण्डलं -78456 ▁वर्षपूर्णम् -78457 ▁वसन्तपञ्चमी -78458 ▁वस्तुसंग्रह -78459 ▁वाग्देव्याः -78460 ▁वासकसस्यस्य -78461 ▁विक्षिप्तम् -78462 ▁विच्छिनत्ति -78463 ▁विजयदशम्यां -78464 ▁विद्याधरस्य -78465 ▁विद्यापीठम् -78466 ▁विद्यासागरः -78467 ▁विद्युच्चाल -78468 ▁विद्युद्दीप -78469 ▁विधानसौधस्य -78470 ▁विमानगोपुरः -78471 ▁विमोक्ष्यसे -78472 ▁विमोचनार्थं -78473 ▁विरोधितवान् -78474 ▁विरोध्याकार -78475 ▁विविधप्राणि -78476 ▁विविधभागेषु -78477 ▁विविधोद्देश -78478 ▁विवेकख्याति -78479 ▁विशेषोत्सवः -78480 ▁विश्वाभिलेख -78481 ▁विषयप्रयोजन -78482 ▁विष्णुमित्र -78483 ▁विष्णुविलास -78484 ▁वीक्ष्यन्ते -78485 ▁वीरशैवमतस्य -78486 ▁वीर्यवर्धकः -78487 ▁वृत्ताकारकः -78488 ▁वृत्तान्तम् -78489 ▁वृत्तित्वेन -78490 ▁वेङकटनाथस्य -78491 ▁वेङकण्णय्यः -78492 ▁वेङ्कटेश्वर -78493 ▁वैदेशिकानां -78494 ▁व्यतिरिक्तः -78495 ▁व्यवहारभाषा -78496 ▁व्याख्यानेन -78497 ▁व्यायामशाला -78498 ▁व्यावहारिकः -78499 ▁व्यावहारिकी -78500 ▁शकुन्तलायाः -78501 ▁शक्तिपीठस्य -78502 ▁शक्तिशालिनः -78503 ▁शङ्करजैकिशन -78504 ▁शङ्खचक्रगदा -78505 ▁शब्दप्रयोगः -78506 ▁शब्दालङ्कार -78507 ▁शाकम्भर्यां -78508 ▁शान्तिकमुत् -78509 ▁शास्त्रज्ञः -78510 ▁शास्त्रमिति -78511 ▁शास्त्रविधि -78512 ▁शिलाभिलेखाः -78513 ▁शिलामूर्तिः -78514 ▁शिवानन्दस्य -78515 ▁शीतोष्णादयः -78516 ▁शुङ्गवंशस्य -78517 ▁शुभमुहूर्ते -78518 ▁शृङ्गारतिलक -78519 ▁शोभायात्रां -78520 ▁श्रवणकुमारः -78521 ▁श्रवणशक्तिः -78522 ▁श्रावयित्वा -78523 ▁श्रीगोविन्द -78524 ▁श्रीजगन्नाथ -78525 ▁श्रीनरसिंहः -78526 ▁श्रीपादरायः -78527 ▁श्रीमुक्तसर -78528 ▁श्रीरङ्गस्य -78529 ▁श्रीवैकुण्ठ -78530 ▁श्रीस्थलस्य -78531 ▁श्रेष्ठतमम् -78532 ▁श्रेष्ठानां -78533 ▁श्रोतव्यस्य -78534 ▁श्लाघितवान् -78535 ▁षण्मासानाम् -78536 ▁षण्मासावधेः -78537 ▁संख्याविषये -78538 ▁संयमाग्निषु -78539 ▁संरक्षितुम् -78540 ▁संसद्सदस्यः -78541 ▁संसाधनानाम् -78542 ▁सकलैश्वर्यं -78543 ▁सक्रियरूपेण -78544 ▁सङ्गमस्थानं -78545 ▁सङ्गीतवाद्य -78546 ▁सङ्गीतार्थं -78547 ▁सज्जीकर्तुं -78548 ▁सत्यमार्गम् -78549 ▁सत्याग्रहम् -78550 ▁सनत्कुमारम् -78551 ▁सनत्कुमारेण -78552 ▁सन्ध्यावन्द -78553 ▁सप्तमशतकस्य -78554 ▁समग्रविश्वे -78555 ▁समतापमण्डलं -78556 ▁समागच्छन्ति -78557 ▁समाधिमन्दिर -78558 ▁समाधिस्थस्य -78559 ▁समानलम्बमान -78560 ▁समाविष्टानि -78561 ▁समुत्तीर्णः -78562 ▁समुपस्थितम् -78563 ▁सम्पद्भरितं -78564 ▁सम्पद्यन्ते -78565 ▁सम्प्रदायम् -78566 ▁सम्प्रयुक्त -78567 ▁सम्प्राप्ते -78568 ▁सम्प्राप्तौ -78569 ▁सर्प्नेभ्यो -78570 ▁सर्वत्रानभि -78571 ▁सर्वप्राचीन -78572 ▁सर्वाधिकतया -78573 ▁सस्यविशेषम् -78574 ▁सस्यश्यामला -78575 ▁सहकुर्वन्ति -78576 ▁सांसारिकभोग -78577 ▁साक्षरतायाः -78578 ▁साक्षात्कृत -78579 ▁सात्यमुग्रि -78580 ▁सानुप्रदेशः -78581 ▁सामगानमस्ति -78582 ▁सामाजिकानां -78583 ▁सार्वकालिकः -78584 ▁सार्वत्रिका -78585 ▁सिक्खविरोधि -78586 ▁सिद्धपुरुषः -78587 ▁सिन्धुरक्षक -78588 ▁सुखानुभूतये -78589 ▁सुन्दरशिल्प -78590 ▁सुमतिकुमारः -78591 ▁सुरतमहानगरं -78592 ▁सुवर्णगिरिः -78593 ▁सुवर्णपदकम् -78594 ▁सूर्यकान्ति -78595 ▁सूर्यग्रहणं -78596 ▁सूर्योदयस्य -78597 ▁सेण्टीमीटरं -78598 ▁सोयाधान्येन -78599 ▁सौकर्येभ्यः -78600 ▁सौत्रान्तिक -78601 ▁सौरविमानस्य -78602 ▁स्थानान्तरण -78603 ▁स्थानीयजनाः -78604 ▁स्थापत्यकला -78605 ▁स्थापनीयानि -78606 ▁स्थापितानां -78607 ▁स्थापितायाः -78608 ▁स्थितत्वात् -78609 ▁स्नानगृहाणि -78610 ▁स्पर्धितवती -78611 ▁स्फुटीकरोति -78612 ▁स्मर्तव्यम् -78613 ▁स्वकल्याणाय -78614 ▁स्वदायित्वं -78615 ▁स्वपराजयस्य -78616 ▁स्वप्राणस्य -78617 ▁स्वभावोक्ति -78618 ▁स्वर्णबाहोः -78619 ▁स्वलीलानन्द -78620 ▁स्वशिष्यान् -78621 ▁स्वसत्तायाः -78622 ▁स्वसम्बन्धं -78623 ▁स्वागतार्थं -78624 ▁स्वाध्यायेन -78625 ▁स्वाप्नार्थ -78626 ▁स्वामिनाथन् -78627 ▁स्वीकुर्युः -78628 ▁हरिद्वर्णेन -78629 ▁हरिस्वामिना -78630 ▁हास्यजनकानि -78631 ▁हिन्दूधर्मः -78632 ▁हिन्दूधर्मे -78633 ▁हिमाच्छादित -78634 ▁हिमालयपर्वत -78635 ▁हिम्मतनगरम् -78636 ▁हृदयपुण्डरी -78637 ▁हृदयाघातस्य -78638 ▁होय्सळराजाः -78639 -000-00000-0. -78640 aviruddhakāry -78641 ranganathittu -78642 अरुणाचलप्रदेश -78643 आफ्रिकाखण्डीय -78644 कर्णाटकराज्ये -78645 कर्मणोऽन्यत्र -78646 गोन्दीप्रदेशे -78647 जन्मवेदनीयश्च -78648 ज्ञानप्राप्ति -78649 देमीप्रशस्तिः -78650 ध्रुवारम्भात् -78651 नप्रक्रियायाः -78652 नाट्यशास्त्रे -78653 निन्दास्तुतिः -78654 पुण्यक्षेत्रं -78655 पुरुषमहिलानां -78656 प्रवेशद्वारम् -78657 प्रशस्त्यर्थं -78658 प्रातिशाख्यम् -78659 प्राप्तिविषये -78660 भाष्यमधिकृत्य -78661 भूमिशास्त्रम् -78662 मध्यप्रदेशस्य -78663 मन्त्रीसभायां -78664 मल्लिकार्जुनः -78665 महाविद्यालस्य -78666 मानवसम्बन्धाः -78667 म्पारेमण्डलम् -78668 र्गुणसम्मूढाः -78669 र्थेभ्यस्तस्य -78670 शब्दानुशासनम् -78671 श्रीभगवानुवाच -78672 श्रुतिसमन्वयः -78673 संस्कृतमहापाठ -78674 सङ्ग्रहालयस्य -78675 सम्बन्धित्वेन -78676 साम्राज्यानां -78677 सुब्रह्मण्यम् -78678 सूरिमहाराजस्य -78679 स्थम्भदेवालयः -78680 स्थानपर्यन्तं -78681 स्वामीदेवालयः -78682 हिन्दुधर्मस्य -78683 ामुपयोगीत्यपि -78684 ासूनगतासूंश्च -78685 िनोऽस्मिन्यथा -78686 ीतरङ्गन्यायेन -78687 ेन्द्रसरस्वती -78688 ेष्वलङ्करणेषु -78689 ैवत्यमाश्लेषा -78690 ोक्त्यलङ्कारः -78691 ोपयोगिवस्तूनि -78692 ▁achievements -78693 ▁additionally -78694 ▁applications -78695 ▁contradicted -78696 ▁dictionaries -78697 ▁downloadable -78698 ▁experimental -78699 ▁gomateshvara -78700 ▁historically -78701 ▁independence -78702 ▁interstellar -78703 ▁manufactured -78704 ▁missionaries -78705 ▁orthographic -78706 ▁participants -78707 ▁phonetically -78708 ▁successfully -78709 ▁अखण्डानन्देन -78710 ▁अगस्त्यमुनिः -78711 ▁अग्रिमजन्मनि -78712 ▁अङ्कीयभारतम् -78713 ▁अण्टार्कटिका -78714 ▁अतिथिसत्कारः -78715 ▁अधात्विकखानि -78716 ▁अधिकसङ्ख्यया -78717 ▁अध्यापयितुम् -78718 ▁अनन्तपद्मनाभ -78719 ▁अनन्तरदिनेषु -78720 ▁अनुवर्तमानम् -78721 ▁अन्तरिक्षस्य -78722 ▁अन्यदेशेभ्यः -78723 ▁अन्योन्याभाव -78724 ▁अपादानसंज्ञा -78725 ▁अपेक्ष्यन्ते -78726 ▁अप्रत्यक्षाः -78727 ▁अप्राधान्यम् -78728 ▁अफगानिस्थानं -78729 ▁अफघानिस्ताने -78730 ▁अभिनवगुप्तेन -78731 ▁अभियुक्तानां -78732 ▁अभिषेकनाटकम् -78733 ▁अरविन्दवर्यः -78734 ▁अर्जुनवृक्षः -78735 ▁अलङ्काराणाम् -78736 ▁अवतारपुरुषाः -78737 ▁अवाच्यवादान् -78738 ▁अवान्तरकालिक -78739 ▁अविस्मरणीयम् -78740 ▁अव्यक्तादीनि -78741 ▁अव्यवस्थायाः -78742 ▁अश्वत्थाम्नः -78743 ▁आङ्गलभाषायां -78744 ▁आज्ञापितवान् -78745 ▁आणन्दमण्डलम् -78746 ▁आत्मविश्वासं -78747 ▁आत्मसमर्पणम् -78748 ▁आधुनिकयुगस्य -78749 ▁आध्यात्मिकम् -78750 ▁आयुर्विन्दति -78751 ▁आर्थिकविकासः -78752 ▁आश्रयस्थानम् -78753 ▁आश्वीजमासस्य -78754 ▁इक्षुदण्डस्य -78755 ▁इच्छानुसारम् -78756 ▁इण्डस्ट्रीस् -78757 ▁इत्याख्यानां -78758 ▁इत्यादीनामपि -78759 ▁इन्द्रियजन्य -78760 ▁इलेक्ट्रॉनिक -78761 ▁ईजिप्तदेशस्य -78762 ▁ईशान्यभागस्य -78763 ▁ईश्वरचन्द्रः -78764 ▁उक्तप्रकारेण -78765 ▁उच्चारणावसरे -78766 ▁उज्जयिन्याम् -78767 ▁उत्तरफल्गुनी -78768 ▁उत्तररामचरित -78769 ▁उत्तरसीमायां -78770 ▁उत्तरार्द्धे -78771 ▁उदाह्रियन्ते -78772 ▁उद्घुष्टवान् -78773 ▁उद्देश्यानां -78774 ▁उपयुज्यमानाः -78775 ▁उपासनागृहस्य -78776 ▁ऋग्वेदमन्त्र -78777 ▁एप्रिलमासस्य -78778 ▁एषियाखण्डस्य -78779 ▁ऐजोलमण्डलस्य -78780 ▁कच्छमण्डलस्य -78781 ▁कण्ठपाशदण्डः -78782 ▁कन्दुकक्रीडा -78783 ▁कन्दुकक्षेपण -78784 ▁कन्नडसारस्वत -78785 ▁कर्तव्यत्वेन -78786 ▁कर्मकाण्डस्य -78787 ▁कर्मप्रवचनीय -78788 ▁कर्मसमुद्भवः -78789 ▁कवामुल्मुल्क -78790 ▁कस्मिंश्चिद् -78791 ▁काञ्चिपुरस्य -78792 ▁कान्होपात्रा -78793 ▁कार्त्तिकेयः -78794 ▁कार्यकर्त्री -78795 ▁कार्यनिर्वाह -78796 ▁कार्याकार्ये -78797 ▁कालीसिन्धनदी -78798 ▁काव्यस्यास्य -78799 ▁काव्येस्मिन् -78800 ▁काष्ठपट्टिका -78801 ▁कुटुम्बकानां -78802 ▁कुमारसम्भवम् -78803 ▁कुर्वन्नस्ति -78804 ▁कुस्तुम्बरुः -78805 ▁कृषिकार्येषु -78806 ▁कृष्णमूर्तिः -78807 ▁केदारभट्टकृत -78808 ▁केन्द्रियकाच -78809 ▁केलिफोर्निया -78810 ▁कोङ्गुनाडुनः -78811 ▁कोन्स्टण्टिय -78812 ▁कोलारमण्डलम् -78813 ▁क्रियापदानां -78814 ▁क्रियायोगस्य -78815 ▁क्रीडालवानां -78816 ▁क्रैस्तपूर्व -78817 ▁क्षेत्राणाम् -78818 ▁खगोलशास्त्री -78819 ▁खरोष्ठीलिपिः -78820 ▁ख्रीष्टाब्दः -78821 ▁गिरिधरमिश्रः -78822 ▁गीताशास्त्रं -78823 ▁गुण्ड्लुपेटे -78824 ▁गुहादेवालयाः -78825 ▁गोविन्दसिंहः -78826 ▁गौतमक्षेत्रं -78827 ▁गौतमस्वामिनः -78828 ▁ग्रन्थारम्भे -78829 ▁ग्रीन्लेण्ड् -78830 ▁ग्रीष्मकालीन -78831 ▁चतुर्थदशकस्य -78832 ▁चतुष्षष्टिकल -78833 ▁चम्पानगर्यां -78834 ▁चित्तवृत्तयः -78835 ▁चित्रदुर्गम् -78836 ▁चिन्तितवन्तः -78837 ▁जनप्रतिनिधयः -78838 ▁जनप्रतिनिधिः -78839 ▁जबलपुरमण्डलं -78840 ▁जर्मनभाषायां -78841 ▁जाङ्गलदेशस्य -78842 ▁जीवब्रह्मणोर -78843 ▁ज्ञानप्राप्त -78844 ▁ज्वालामुखिनः -78845 ▁झान्सीराज्यं -78846 ▁टोङ्कमण्डलम् -78847 ▁डिसेम्बरमासे -78848 ▁तक्षशीलायाम् -78849 ▁तत्रत्येभ्यः -78850 ▁तत्सम्बद्धाः -78851 ▁तमिळुभाषायां -78852 ▁तमिळ्भाषायाः -78853 ▁तमेशवीयवर्षे -78854 ▁तस्मात्त्वम् -78855 ▁तिब्बतीलिपिः -78856 ▁तिम्मप्पय्यः -78857 ▁तिरस्करिण्या -78858 ▁तीर्थस्थानम् -78859 ▁तुङ्गानद्याः -78860 ▁तुर्कसेनायाः -78861 ▁तुर्कसैनिकाः -78862 ▁त्रयोविंशतिः -78863 ▁त्रिचक्रिकया -78864 ▁त्रिमूर्तिषु -78865 ▁दक्षिणआफ्रिक -78866 ▁दक्षिणकाशीति -78867 ▁दक्षिणधारवाड -78868 ▁दक्षिणामेरिक -78869 ▁दाक्षिणात्यः -78870 ▁दुर्योधनादयः -78871 ▁दुष्टबुद्धिः -78872 ▁दृष्टानुमिता -78873 ▁दृष्टिशक्तिः -78874 ▁देवीरम्मण्णि -78875 ▁देशद्रोहिणां -78876 ▁देशविदेशीयाः -78877 ▁द्वादशज्योति -78878 ▁द्वादशशतकस्य -78879 ▁द्वादशादित्य -78880 ▁द्विचक्रिकया -78881 ▁द्विचक्रिकाय -78882 ▁द्वितीयमण्डल -78883 ▁द्वीपप्रदेशः -78884 ▁धर्मजिज्ञासा -78885 ▁धूमशकटमार्गे -78886 ▁ध्रुवनक्षत्र -78887 ▁ध्वनिमुद्रणं -78888 ▁ध्वनिविस्तार -78889 ▁नञ्जुण्डय्यः -78890 ▁नवरात्रिकाले -78891 ▁नागपुरमण्डलं -78892 ▁नाभिवर्धनात् -78893 ▁नार्वेदेशस्य -78894 ▁निबिडारण्येन -78895 ▁निराकृतवन्तः -78896 ▁निर्देष्टुम् -78897 ▁निर्धिष्टस्य -78898 ▁निर्माणमभवत् -78899 ▁निर्मातव्याः -78900 ▁निर्मितानाम् -78901 ▁निर्योगक्षेम -78902 ▁निस्थानमस्ति -78903 ▁नृत्याङ्गनाः -78904 ▁नेपथ्यगायिका -78905 ▁न्यायपक्षस्य -78906 ▁न्यायाङ्गस्य -78907 ▁पञ्चतन्त्रम् -78908 ▁पञ्चमाध्याये -78909 ▁पञ्चस्थानानि -78910 ▁पञ्चाध्यायाः -78911 ▁पत्रिकोद्यमी -78912 ▁पद्मावतीदेवी -78913 ▁परमार्थदर्शन -78914 ▁परमार्थवस्तु -78915 ▁परिगणितमस्ति -78916 ▁परिगणितवन्तः -78917 ▁परिमितोन्नते -78918 ▁परिवर्तनशीला -78919 ▁परिस्थित्याः -78920 ▁परोक्षरीत्या -78921 ▁परोपकारार्थं -78922 ▁पर्वतशिखरेषु -78923 ▁पश्चिमघट्टाः -78924 ▁पाकक्रियायाः -78925 ▁पाटलीपुत्रम् -78926 ▁पाणिनेर्व्या -78927 ▁पाण्डुरङ्गेन -78928 ▁पादमितोन्नतः -78929 ▁पादमितोन्नते -78930 ▁पालिटेक्निक् -78931 ▁पुण्यकर्माणि -78932 ▁पुनर्नामकरणं -78933 ▁पुरातनकालस्य -78934 ▁पुरुषार्थस्य -78935 ▁पुरुषार्थान् -78936 ▁पुरोवर्तिनीं -78937 ▁पूर्णपट्टिका -78938 ▁पूर्वगोदावरी -78939 ▁पूर्वदिनकृतं -78940 ▁प्रकटितवन्तौ -78941 ▁प्रकाशयितुम् -78942 ▁प्रकीर्तिताः -78943 ▁प्रकृतिसम्भव -78944 ▁प्रचारार्थम् -78945 ▁प्रतिज्ञायाः -78946 ▁प्रतिपादनात् -78947 ▁प्रतिषिध्यते -78948 ▁प्रतिष्ठसेनः -78949 ▁प्रतिसप्ताहं -78950 ▁प्रतीक्षमाणा -78951 ▁प्रत्येकेषां -78952 ▁प्रथमवर्षस्य -78953 ▁प्रधानपात्रं -78954 ▁प्रमथनशीलानि -78955 ▁प्रवेशशुल्कं -78956 ▁प्रशिक्षिताः -78957 ▁प्रसवानन्तरं -78958 ▁प्रसिद्धायाः -78959 ▁प्रसिद्ध्यति -78960 ▁प्राकृतिक्यः -78961 ▁प्रागल्भ्यम् -78962 ▁प्राचार्यस्य -78963 ▁प्राज्वालयत् -78964 ▁प्राणाहुतिम् -78965 ▁प्राधान्यात् -78966 ▁प्राप्यमाणाः -78967 ▁प्रामाणिकतां -78968 ▁प्रामाण्यस्य -78969 ▁प्रार्थयामास -78970 ▁प्रीतिपात्रं -78971 ▁प्रेक्षकाणां -78972 ▁प्रेक्षणीयम् -78973 ▁प्रोत्साहनेन -78974 ▁प्रोत्साहितः -78975 ▁फतेहपुरसीकरी -78976 ▁फारसीभाषायाः -78977 ▁फेब्रवरीमासे -78978 ▁बाडमेरमण्डलं -78979 ▁बाबरीमस्जिद् -78980 ▁बालसाहित्यम् -78981 ▁बाल्यजीवनस्य -78982 ▁बीरभूममण्डले -78983 ▁बुद्धियुक्ता -78984 ▁बुद्धियोगात् -78985 ▁बुद्धिशक्तिं -78986 ▁बौद्धभिक्षवः -78987 ▁बौद्धमन्दिरं -78988 ▁ब्याक्टीरिया -78989 ▁ब्रह्मज्ञानी -78990 ▁ब्रह्मपुत्रः -78991 ▁ब्राह्मणभागः -78992 ▁ब्राह्मणरूपो -78993 ▁भद्रानदीतीरे -78994 ▁भरतपुरमण्डलं -78995 ▁भवेयुस्तर्हि -78996 ▁भारतीयजनानां -78997 ▁भारतीयमहिलाः -78998 ▁भारोत्तोलिका -78999 ▁भेदवाक्यानां -79000 ▁भोपालमण्डलम् -79001 ▁मतमतान्तराणि -79002 ▁मधुरैमण्डलम् -79003 ▁मन्त्रसमुदाय -79004 ▁मन्त्रिमण्डल -79005 ▁मलयाळभाषायाः -79006 ▁मल्लाडिहळ्ळि -79007 ▁मल्लेश्वर्यै -79008 ▁महम्मदीयानां -79009 ▁महात्मागान्ध -79010 ▁महामार्गाणां -79011 ▁महाराजाधिराज -79012 ▁महाराज्ञ्याः -79013 ▁माध्यमिकानां -79014 ▁मानवनिर्मितः -79015 ▁मुक्त्यर्थम् -79016 ▁मुद्गपिष्टम् -79017 ▁मुम्बैनगरस्य -79018 ▁मुम्मडिकृष्ण -79019 ▁मृदुतीक्ष्णं -79020 ▁मेल्पुत्तूर् -79021 ▁मोक्षसाधनानि -79022 ▁मौर्यमहाराजं -79023 ▁यत्किञ्चिदपि -79024 ▁यथार्थज्ञानं -79025 ▁यवतमाळमण्डलं -79026 ▁यष्टित्रय्या -79027 ▁यात्रिकाणाम् -79028 ▁युद्धाच्छ्रे -79029 ▁यूरोपखण्डस्य -79030 ▁रक्तदुर्गस्य -79031 ▁रतलाममण्डलम् -79032 ▁रन्ध्रद्वारा -79033 ▁रागीधान्यस्य -79034 ▁राजकोटमण्डलं -79035 ▁राजास्थानस्य -79036 ▁राधाकृष्णयोः -79037 ▁रायसेनमण्डले -79038 ▁रुक्मुद्दीन् -79039 ▁लक्ष्यमासीत् -79040 ▁लघुराज्यानां -79041 ▁लण्डन्नगरस्य -79042 ▁लास्याङ्गानि -79043 ▁वन्यप्राणिनः -79044 ▁वर्णिताऽस्ति -79045 ▁वर्णितोऽस्ति -79046 ▁वर्तमानकालिक -79047 ▁वाणिज्यविषये -79048 ▁वासवदत्तायाः -79049 ▁विंशतिशतकस्य -79050 ▁विकलाङ्गानां -79051 ▁विकासिदेशेषु -79052 ▁विचारप्रणाली -79053 ▁विजयनगरराजैः -79054 ▁विज्ञानविषयं -79055 ▁विज्ञानाकदमी -79056 ▁विज्ञानिनाम् -79057 ▁विदर्भदेशस्य -79058 ▁विदेशीयानाम् -79059 ▁विद्याधरचक्र -79060 ▁विद्यारम्भाय -79061 ▁विद्युच्छक्त -79062 ▁विप्रतिपत्ति -79063 ▁विवाहसंस्कार -79064 ▁विवाहितानाम् -79065 ▁विशालमूर्तिः -79066 ▁विशिष्टरूपेण -79067 ▁विशेषलक्षणम् -79068 ▁विश्रामालयाः -79069 ▁विश्वेस्मिन् -79070 ▁विष्णुवर्धनः -79071 ▁वृत्तरत्नाकर -79072 ▁वृत्तान्तस्य -79073 ▁वृद्धजनानाम् -79074 ▁वेणीसंहारस्य -79075 ▁वेदान्तवाक्य -79076 ▁वैज्ञानिकस्य -79077 ▁वैदिकवाङ्मये -79078 ▁वैदेशिकेभ्यः -79079 ▁व्यापकत्वात् -79080 ▁शतकानानन्तरं -79081 ▁शरावतीनद्याः -79082 ▁शरीरनिर्वाहः -79083 ▁शरीरिशरीरयोः -79084 ▁शस्त्रक्रिया -79085 ▁शान्तसागरस्य -79086 ▁शान्तिपर्वणि -79087 ▁शास्त्रग्नाः -79088 ▁शास्त्राणाम् -79089 ▁शास्त्रार्थः -79090 ▁शास्त्रार्थे -79091 ▁शिखरपर्यन्तं -79092 ▁शिरोवेदनायां -79093 ▁शिरोवेदनायाः -79094 ▁शिवरात्र्यां -79095 ▁शिवविष्ण्वोः -79096 ▁शिवानुग्रहेण -79097 ▁शिवाराधनायां -79098 ▁शुक्रग्रहस्य -79099 ▁शुद्धिकौमुदी -79100 ▁शैवमतानुयायी -79101 ▁श्रवणमात्रेण -79102 ▁श्रीकण्ठय्यः -79103 ▁श्रीगङ्गानगर -79104 ▁श्रीमञ्जुनाथ -79105 ▁श्रीरामानुजा -79106 ▁श्रीलङ्कायां -79107 ▁श्रीसत्यजिते -79108 ▁संरक्षितवान् -79109 ▁संशोधनकार्यं -79110 ▁संशोधितवन्तः -79111 ▁संसद्सदस्याः -79112 ▁संस्कृतकाव्य -79113 ▁संस्कृतज्ञाः -79114 ▁संस्मरणार्थं -79115 ▁संहिताभागस्य -79116 ▁सङ्गीतार्थम् -79117 ▁सतीचन्दनबाला -79118 ▁सत्त्वगुणस्य -79119 ▁सन्दृश्यन्ते -79120 ▁सन्दृष्टवान् -79121 ▁सप्तदशशतकस्य -79122 ▁सबलीकरणार्थं -79123 ▁समयाभ्यन्तरे -79124 ▁समर्पितवन्तः -79125 ▁समाजशास्त्रं -79126 ▁समाजशास्त्रे -79127 ▁समानदृष्ट्या -79128 ▁समुद्रमार्गः -79129 ▁सम्पादनार्थं -79130 ▁सम्पाद्यन्ते -79131 ▁सम्पूर्णरागः -79132 ▁सम्प्रदायेषु -79133 ▁सम्प्राप्तिः -79134 ▁सम्प्राप्यते -79135 ▁सम्बद्धमस्ति -79136 ▁सम्यग्दर्शनं -79137 ▁सरसङ्घचालकाः -79138 ▁सर्वकारीयानि -79139 ▁सर्वदुःखानां -79140 ▁सर्वप्राणिषु -79141 ▁सर्वेभ्योऽपि -79142 ▁सस्यशास्त्रे -79143 ▁सस्योत्पादने -79144 ▁सहस्राधिकानि -79145 ▁सांस्कृतिकम् -79146 ▁साञ्चीस्तूपः -79147 ▁सामसंहितायां -79148 ▁सामान्यज्ञान -79149 ▁सार्वधातुकाः -79150 ▁सिन्धुखातस्य -79151 ▁सिन्धुरक्षकः -79152 ▁सिन्धूनद्याः -79153 ▁सिरोहीमण्डलं -79154 ▁सुखदुःखादीन् -79155 ▁सुचारुसञ्चाल -79156 ▁सुन्दरजलपातः -79157 ▁सुरभिमुद्रया -79158 ▁सुव्यवस्थितं -79159 ▁सुव्यवस्थितः -79160 ▁सूक्ष्मजीवाः -79161 ▁सूक्ष्मशरीरं -79162 ▁सूत्रकृताङ्ग -79163 ▁सूर्यकान्तिः -79164 ▁सूर्यप्रकाशे -79165 ▁सृष्टिकर्तुः -79166 ▁सेरसिपमण्डलं -79167 ▁स्थानकवासिनः -79168 ▁स्थिरबुद्धिः -79169 ▁स्थिरसंज्ञकः -79170 ▁स्फूर्तिमान् -79171 ▁स्वजीवन्याम् -79172 ▁स्वतन्त्राणि -79173 ▁स्वतन्त्रायै -79174 ▁स्वपराक्रमेण -79175 ▁स्वपुत्राणां -79176 ▁स्वप्रयत्नेन -79177 ▁स्वबान्धवान् -79178 ▁स्वमातृभूमेः -79179 ▁स्वर्णबाहुना -79180 ▁स्वाभिप्रायं -79181 ▁स्वीकर्तव्यः -79182 ▁स्वीकृतमस्ति -79183 ▁हम्पीप्रदेशे -79184 ▁हस्ताक्षराणि -79185 ▁हस्तिसेनायाः -79186 ▁हिन्दुधर्मम् -79187 ▁हिन्दुस्तानि -79188 ▁हिन्दुस्थानि -79189 ▁हिरण्यकशिपोः -79190 ▁যুক্তরাষ্ট্র -79191 aviruddhavyāpt -79192 iparītasādhana -79193 shravanbelgola -79194 अण्डमानमण्डलम् -79195 अन्तरणकक्षायां -79196 करणाधिकरणयोश्च -79197 कर्मेन्द्रियैः -79198 क्रान्तिकारिणी -79199 ग्रन्थेऽस्मिन् -79200 ज्योतिर्लिङ्गं -79201 तत्त्वसङ्ख्यान -79202 तन्त्रज्ञानस्य -79203 दिनदर्शिकायाम् -79204 नक्षत्रादीनाम् -79205 निष्पावप्रभेदः -79206 पञ्चशिवशरणानां -79207 परमेष्ठिवर्याः -79208 परम्परानुसारम् -79209 परिहार्येऽर्थे -79210 पूर्ववर्षाणाम् -79211 प्रत्याशित्वेन -79212 प्राप्तिर्भवति -79213 प्रायश्चित्तम् -79214 भारतसर्वकारस्य -79215 भारतीयराजनैतिक -79216 मात्रात्मकानां -79217 लिकम्युनिकेशन् -79218 विद्यार्थिभ्यः -79219 व्यवसायात्मिका -79220 व्याकरणशास्त्र -79221 शय्यासनभोजनेषु -79222 शास्त्रग्रन्थे -79223 सङ्गीतप्रकाराः -79224 समाप्त्यनन्तरं -79225 सहस्रवर्षेभ्यः -79226 सियाङ्गमण्डलम् -79227 सुरतविधिवस्त्र -79228 स्वामिमन्दिरम् -79229 ान्तादेशसन्धिः -79230 ान्ताराष्ट्रिय -79231 ान्नैष्कर्म्यं -79232 ाराष्ट्रियोद्य -79233 िक्रमनाशोऽस्ति -79234 ितरुनगरधर्मबीज -79235 ोत्सवप्रशस्तिः -79236 ▁00-000-0000-0 -79237 ▁00-0000-000-0 -79238 ▁abhinavagupta -79239 ▁championships -79240 ▁contributions -79241 ▁encyclopaedia -79242 ▁encyclopedias -79243 ▁parliamentary -79244 ▁prabhavananda -79245 ▁romanizations -79246 ▁srirangapatna -79247 ▁undergraduate -79248 ▁understanding -79249 ▁अकोलामण्डलस्य -79250 ▁अग्निगोलकानां -79251 ▁अग्निशस्त्रम् -79252 ▁अजयमेरुदुर्गे -79253 ▁अण्टार्क्टिका -79254 ▁अत्युत्कृष्टा -79255 ▁अद्वैतवेदान्त -79256 ▁अद्वैतसिद्धिः -79257 ▁अधिकसंख्यायां -79258 ▁अनुमतिप्राप्त -79259 ▁अन्योन्याभावः -79260 ▁अफघानिस्थानतः -79261 ▁अभियान्त्रिकी -79262 ▁अभ्यङ्गस्नानं -79263 ▁अयोध्याकुलस्य -79264 ▁अरब्बीसमुद्रे -79265 ▁अलङ्कुर्वन्ति -79266 ▁अश्विनीकुमारौ -79267 ▁अस्याध्यायस्य -79268 ▁आत्मान्तःकरणं -79269 ▁आदिवासिजनानां -79270 ▁आधुनिककालेऽपि -79271 ▁आनन्दाबाय्याः -79272 ▁आन्ध्रप्रदेशं -79273 ▁आश्वयुजमासस्य -79274 ▁इतिहासकाराणां -79275 ▁इत्युभाभ्याम् -79276 ▁इत्येताभ्याम् -79277 ▁इन्दिरागान्धी -79278 ▁इन्स्टीट्यूट् -79279 ▁उक्त्यनुसारम् -79280 ▁उगमस्थानमस्ति -79281 ▁उच्चविद्यालये -79282 ▁उच्छप्रदेशस्य -79283 ▁उत्तराखण्डस्य -79284 ▁उत्तराषाढायाः -79285 ▁उत्तेजनकारकम् -79286 ▁उदयनाचार्यस्य -79287 ▁उदात्तद्वयस्य -79288 ▁उद्देश्यत्वेन -79289 ▁उपनिषद्भागश्च -79290 ▁उपरिनिर्दिष्ट -79291 ▁उपर्युक्तानां -79292 ▁उमरियामण्डलम् -79293 ▁उल्लिखितवन्तः -79294 ▁एकत्रिंशत्तमे -79295 ▁एतदतिरिक्तमपि -79296 ▁ओडिशाराज्यस्य -79297 ▁ओषध्यनुसन्धान -79298 ▁कन्दुकताडकस्य -79299 ▁कन्याराशिवतां -79300 ▁कर्तव्यकर्मणि -79301 ▁कर्तुमिच्छामि -79302 ▁कस्मिँश्चिदपि -79303 ▁काठ्मण्डुनगरे -79304 ▁कायशिरोग्रीवं -79305 ▁कार्त्स्न्येन -79306 ▁कार्यकरणावसरे -79307 ▁कार्यकर्तृभिः -79308 ▁कार्यशालानाम् -79309 ▁कृष्णयजुर्वेद -79310 ▁कृष्णशास्त्री -79311 ▁केन्द्रीकरणम् -79312 ▁केरलसर्वकारेण -79313 ▁केळदिराज्यस्य -79314 ▁कोलासिबमण्डलं -79315 ▁क्यालिफोर्निय -79316 ▁क्रिस्तपूर्वे -79317 ▁क्रिस्त्वब्दे -79318 ▁क्रीडाचक्रस्य -79319 ▁क्षीरोत्पादनं -79320 ▁गङ्गैकोण्डचोळ -79321 ▁गिरिधरमिश्रेण -79322 ▁गीतगोविन्दस्य -79323 ▁गुग्गुलुसस्यं -79324 ▁गृह्यसूत्रेषु -79325 ▁गोकुरासस्यस्य -79326 ▁ग्रीष्मकालीना -79327 ▁घञ्प्रत्ययान् -79328 ▁चतुर्थाध्याये -79329 ▁चरकसंहितायाम् -79330 ▁चलच्चित्राभिन -79331 ▁चालुक्यवंशीयः -79332 ▁चिकित्सालयस्य -79333 ▁चित्रितोऽस्ति -79334 ▁छत्रपतिशिवाजि -79335 ▁जनसङ्ख्यायाम् -79336 ▁जाग्रत्स्वप्न -79337 ▁जालनामण्डलस्य -79338 ▁जिनप्रतिमानां -79339 ▁जीर्णोद्धाराः -79340 ▁जुनागढमण्डलम् -79341 ▁जैनमन्दिराणां -79342 ▁जैनानुयायिनां -79343 ▁ज्ञानप्रदानम् -79344 ▁टाटासंस्थायाः -79345 ▁तञ्जावूरुनगरे -79346 ▁तत्त्वदर्शिनः -79347 ▁तन्मतानुसारेण -79348 ▁तमवर्षादारभ्य -79349 ▁तिम्मण्णनायकः -79350 ▁तृतीयेऽध्याये -79351 ▁त्रयोदशशतकस्य -79352 ▁त्रयोदशशतकात् -79353 ▁त्रिपुराराज्य -79354 ▁त्रिविक्रमस्य -79355 ▁दक्षिणाफ्रिका -79356 ▁दर्शनशास्त्रं -79357 ▁दीर्घसूक्ष्मः -79358 ▁देवतासङ्कीर्त -79359 ▁देशस्वातन्त्र -79360 ▁द्युतितरङ्गाः -79361 ▁द्राक्षाफलस्य -79362 ▁द्वितीययुद्धे -79363 ▁द्वितीयविवाहं -79364 ▁द्विसहस्राधिक -79365 ▁धनुर्बाणहस्तः -79366 ▁धारवाडमण्डलम् -79367 ▁धार्मिकवृत्ति -79368 ▁ध्वनिकाव्यस्य -79369 ▁नमस्कुर्वन्ति -79370 ▁नरायनक्षेत्रे -79371 ▁नवग्रहमन्दिरं -79372 ▁नवमशताब्द्यां -79373 ▁नवसारीमण्डलम् -79374 ▁नागवल्लीपत्रं -79375 ▁नागार्जुनसागर -79376 ▁नागौरमण्डलस्य -79377 ▁नाट्यशास्त्रं -79378 ▁नान्देडमण्डलं -79379 ▁नित्यतत्त्वम् -79380 ▁निमित्तमात्रं -79381 ▁निम्नप्रकारेण -79382 ▁निम्बवृक्षस्य -79383 ▁निरन्तराभ्यास -79384 ▁नेहरुमहोदयस्य -79385 ▁नैनितालमण्डलं -79386 ▁पञ्चचत्वारिंश -79387 ▁पञ्चतन्त्रात् -79388 ▁पञ्जाबप्रदेशे -79389 ▁पम्पप्रशस्तिः -79390 ▁पम्पाक्षेत्रे -79391 ▁परमर्दिदेवस्य -79392 ▁परसवर्णसन्धिः -79393 ▁परित्यक्तवान् -79394 ▁परिवर्तनशीलम् -79395 ▁पर्वतशिखराणां -79396 ▁पर्वतश्रेण्यः -79397 ▁पश्चिमगोदावरी -79398 ▁पश्चिमवङ्गस्य -79399 ▁पाकिस्तानदेशः -79400 ▁पापमवाप्स्यसि -79401 ▁पारसनाथपर्वतः -79402 ▁पाश्चात्यानां -79403 ▁पुण्यक्षेत्रे -79404 ▁पुण्यपत्तनस्य -79405 ▁पुत्रस्वरूपेण -79406 ▁पुनरुक्तिदोषः -79407 ▁पुराणानुसारम् -79408 ▁पुरुषमहिलानां -79409 ▁प्रकारद्वयस्य -79410 ▁प्रकाशितवन्तः -79411 ▁प्रज्ञावादान् -79412 ▁प्रतिकूलतायाः -79413 ▁प्रतिकूलात्मक -79414 ▁प्रतिनिवर्तते -79415 ▁प्रतिमानाटकम् -79416 ▁प्रतीक्षमाणाः -79417 ▁प्रत्याख्यानं -79418 ▁प्रत्यागमनस्य -79419 ▁प्रथमश्रेण्या -79420 ▁प्रदत्तमासीत् -79421 ▁प्रदर्शयितुम् -79422 ▁प्रमाणपत्राणि -79423 ▁प्रमाणाभावात् -79424 ▁प्रमुखोत्सवाः -79425 ▁प्रविष्टवन्तौ -79426 ▁प्रशंसितवन्तः -79427 ▁प्रसार्यमाणाः -79428 ▁प्रसिद्धिरस्य -79429 ▁प्रस्तावद्वयं -79430 ▁प्राचीननगरेषु -79431 ▁प्राथमिकस्तरे -79432 ▁प्राध्यापकस्य -79433 ▁प्राप्नुवन्तु -79434 ▁प्लास्मोडियम् -79435 ▁फाल्गुनमासस्य -79436 ▁फ्रेञ्चजनानां -79437 ▁बङ्किमचन्द्रः -79438 ▁बङ्गप्रदेशस्य -79439 ▁बडवानीमण्डलम् -79440 ▁बहुसङ्ख्याकाः -79441 ▁बारडोलीमण्डले -79442 ▁बिल्वमङ्गलस्य -79443 ▁बृहत्प्रमाणेन -79444 ▁ब्याड्मिण्टन् -79445 ▁ब्रह्मचारिणां -79446 ▁ब्रह्मपुराणम् -79447 ▁ब्रह्मबोधिकाः -79448 ▁ब्रह्मसूत्रम् -79449 ▁ब्राह्मणमस्ति -79450 ▁भगवद्गीतायाम् -79451 ▁भारतविभाजनस्य -79452 ▁भारतीयभाषाभिः -79453 ▁भारतीयशास्त्र -79454 ▁भारतीयसमाजस्य -79455 ▁भारतीयसैनिकैः -79456 ▁भाष्येऽस्मिन् -79457 ▁भूमध्यरेखायाः -79458 ▁भूम्यन्तरिक्ष -79459 ▁मधुरैमण्डलस्य -79460 ▁मनोविज्ञानस्य -79461 ▁मन्त्रमुग्धाः -79462 ▁मन्त्रिपरिषदि -79463 ▁महाकाव्यमस्ति -79464 ▁महाद्वारमस्ति -79465 ▁महाद्वीपानाम् -79466 ▁महाभारतयुद्धे -79467 ▁मातापितृभ्यां -79468 ▁मानवनिर्मिताः -79469 ▁मानसिकस्थितिः -79470 ▁मालदामण्डलस्य -79471 ▁मासपत्रिकायाः -79472 ▁मित्रवरणार्थं -79473 ▁मृत्योरनन्तरं -79474 ▁मोहनदासगान्धि -79475 ▁युक्तेश्वरस्य -79476 ▁युवावस्थायाम् -79477 ▁रक्षासूत्रस्य -79478 ▁रतलाममण्डलस्य -79479 ▁रसगङ्गाधरकारः -79480 ▁रसायनशास्त्रं -79481 ▁राजकोटमहानगरे -79482 ▁राज्यसिंहासने -79483 ▁रामनाथदेवालयः -79484 ▁राष्ट्रगीतस्य -79485 ▁राष्ट्रपतिपदं -79486 ▁राष्ट्रभक्तिः -79487 ▁रेकिचिकित्सां -79488 ▁रेणुकादेव्याः -79489 ▁लौकिकतीर्थानि -79490 ▁वनस्पतिकषायम् -79491 ▁वराङ्गसस्यस्य -79492 ▁वर्तमानकालस्य -79493 ▁वर्तुलाकारस्य -79494 ▁वातामक्षीरस्य -79495 ▁वात्स्यायनकाम -79496 ▁वायुप्रकोपस्य -79497 ▁वाल्मीकिमुनिः -79498 ▁वास्तविकरूपेण -79499 ▁वास्तुशिल्पम् -79500 ▁विक्रमाङ्कदेव -79501 ▁विक्रमोर्वशीय -79502 ▁विद्यालयेभ्यः -79503 ▁विनियोजितवान् -79504 ▁विरोधमकुर्वन् -79505 ▁विवाहानन्तरम् -79506 ▁विविधस्थानेषु -79507 ▁विशेषव्यवस्था -79508 ▁विश्वाद्यन्तं -79509 ▁विश्वेऽस्मिन् -79510 ▁विष्णुपुराणम् -79511 ▁विष्णुस्तम्भः -79512 ▁वीक्षणीयस्थलं -79513 ▁वीरशैवधर्मस्य -79514 ▁वेदान्तसारस्य -79515 ▁वेदार्थानुशील -79516 ▁वैशेषिकदर्शने -79517 ▁वैष्णवधर्मस्य -79518 ▁व्यपदिश्यन्ते -79519 ▁व्यवहारज्ञानं -79520 ▁शङ्कराचार्यैः -79521 ▁शब्दादिविषयाः -79522 ▁शर्करोत्पादनं -79523 ▁शास्त्रविधिम् -79524 ▁शास्त्रिवर्यः -79525 ▁शिक्षिकात्वेन -79526 ▁शिल्पकलावैभवं -79527 ▁शिवरात्रिसमये -79528 ▁शिवरामकारन्तः -79529 ▁श्रद्धाञ्जलिं -79530 ▁श्रीबालगङ्गाध -79531 ▁श्रीरामस्वामी -79532 ▁श्रीलङ्कादेशे -79533 ▁श्रुतिकीर्तिः -79534 ▁श्वेतवर्णीयाः -79535 ▁संयतेन्द्रियः -79536 ▁संरक्षणार्थम् -79537 ▁संशोधनपत्राणि -79538 ▁संस्कुर्वन्ति -79539 ▁संस्कृतशब्दाः -79540 ▁संस्कृतशिक्षण -79541 ▁सङ्गीतगोष्ठीं -79542 ▁सङ्गीतसंयोजकः -79543 ▁सङ्गीतसाहित्य -79544 ▁सङ्गीताभ्यासं -79545 ▁सज्जीकरणावसरे -79546 ▁समत्वबुद्ध्या -79547 ▁समाजवादीपक्षः -79548 ▁समाजोत्थानस्य -79549 ▁सर्वकारविरोधि -79550 ▁सर्वप्रदेशेषु -79551 ▁सर्वप्राणिनां -79552 ▁सहस्राधिकानां -79553 ▁सांस्कृतिकानि -79554 ▁साइहामण्डलस्य -79555 ▁साङ्गोपाङ्गम् -79556 ▁सामान्यरीत्या -79557 ▁साहित्येतिहास -79558 ▁सिंहप्रशासनेन -79559 ▁सीमाप्रदेशस्य -79560 ▁सुकृतदुष्कृते -79561 ▁सुखदुःखादीनां -79562 ▁सुवर्णाक्षरैः -79563 ▁सुश्रुतसंहिता -79564 ▁सूक्ष्मजीवीन् -79565 ▁सोलापुरमण्डलं -79566 ▁स्थापितमासीत् -79567 ▁स्मार्तकर्मणा -79568 ▁स्मृतिविभ्रमः -79569 ▁स्वप्नशास्त्र -79570 ▁स्वर्णवर्णमयः -79571 ▁स्वव्याख्याने -79572 ▁स्वव्यापारसमन -79573 ▁हरितक्रान्तेः -79574 ▁हरितवर्णीयानि -79575 ▁हरिदासपरम्परा -79576 ▁हरियाणाराज्ये -79577 ▁हिडकल्जलबन्धः -79578 ▁हिप्पाक्रटीस् -79579 ▁हिमालयप्रदेशे -79580 ▁होय्सलराजानां -79581 ▁ह्येतद्ब्रह्म -79582 ▁२०११तमवर्षस्य -79583 ▁চট্টোপাধ্যায় -79584 ईश्वरप्रणिधानम् -79585 कन्नडकवयित्र्यः -79586 कल्याणकमहोत्सवः -79587 कार्यदर्शिरूपेण -79588 कालीनब्राह्म्या -79589 घनेन्द्रसरस्वती -79590 चलच्चित्रगायकाः -79591 ज्योतिर्लिङ्गम् -79592 त्रीण्युत्तराणि -79593 पुण्यक्षेत्रेषु -79594 पुरस्कारसमारोहे -79595 ब्रह्मनिर्वाणम् -79596 भूतात्मभूतात्मा -79597 भूषणमङ्गलगीतेषु -79598 माध्वमहामण्डलम् -79599 र्थप्रतिपादकानि -79600 वार्तिकतात्पर्य -79601 विकासक्षेत्रेषु -79602 विज्ञानसम्बद्धं -79603 विभिन्नलेखेभ्यः -79604 शताब्दीपर्यन्तं -79605 संस्कृतशिक्षणम् -79606 सुबनसिरीमण्डलम् -79607 हिन्दीचलच्चित्र -79608 हुब्बळ्ळीधारवाड -79609 ानुविद्धश्चेतना -79610 ोपनयनचूडाकरणेषु -79611 ्नाथठागोरवर्येण -79612 ्येऽभेदव्यपदेशो -79613 ▁administration -79614 ▁administrative -79615 ▁classification -79616 ▁अग्निहोत्रभस्म -79617 ▁अङ्गप्रविष्टम् -79618 ▁अचलेश्वरमहादेव -79619 ▁अनुद्विग्नमनाः -79620 ▁अन्तर्गच्छन्ति -79621 ▁अन्धविश्वासस्य -79622 ▁अन्नमाचार्यस्य -79623 ▁अल्पमात्रायाम् -79624 ▁अविरतपरिश्रमेण -79625 ▁आंग्लपध्दत्यां -79626 ▁आङ्ग्लाधिपत्ये -79627 ▁आचार्यभिक्षुणा -79628 ▁आर्यनागार्जुनः -79629 ▁आस्थानविद्वान् -79630 ▁आहारपदार्थानां -79631 ▁इतिहासकाराणाम् -79632 ▁इत्यादिविचाराः -79633 ▁ईश्वरचन्द्रस्य -79634 ▁ईश्वरप्रणिधानं -79635 ▁उच्चन्यायालयाः -79636 ▁उच्चारणस्थानम् -79637 ▁उत्साहपूर्वकम् -79638 ▁उन्मादवासवदत्त -79639 ▁एलिफेण्टागुहाः -79640 ▁ऐतिहासिकस्थलम् -79641 ▁करकन्दुकक्रीडा -79642 ▁कर्णाटकप्रदेशे -79643 ▁कर्णाटकेतिहासे -79644 ▁कर्तव्यकर्माणि -79645 ▁कर्मयोगानुगुणं -79646 ▁कर्मेन्द्रियैः -79647 ▁कलिकालसर्वज्ञः -79648 ▁कार्त्तीकशुद्ध -79649 ▁कार्यकालसमाप्त -79650 ▁काश्मीरप्रदेशः -79651 ▁कूटस्थनित्यतां -79652 ▁केळदीवंशीयानां -79653 ▁कोटिरूप्यकाणां -79654 ▁खण्डवामण्डलस्य -79655 ▁गविसिद्धेश्वरः -79656 ▁गिटार्वाद्यस्य -79657 ▁गिरनारपर्वतस्य -79658 ▁गीताशास्त्रस्य -79659 ▁गुजरातीसाहित्य -79660 ▁गृहस्थाश्रमस्य -79661 ▁गोम्मटेश्वरस्य -79662 ▁ग्रामाधिकारिणः -79663 ▁घनिष्ठसम्बन्धः -79664 ▁चम्पूरामायणस्य -79665 ▁चलच्चित्राणाम् -79666 ▁चामुण्डीपर्वतः -79667 ▁चिन्ताक्रान्तः -79668 ▁चेन्नैमण्डलस्य -79669 ▁जयन्त्युत्सवाः -79670 ▁जीर्णवस्त्राणि -79671 ▁ज्ञानप्राप्तिः -79672 ▁झान्सीराज्यस्य -79673 ▁झारखण्डराज्यम् -79674 ▁तत्त्वशास्त्रं -79675 ▁तत्प्रतिष्ठादि -79676 ▁तन्त्रज्ञानस्य -79677 ▁तरुवृक्षस्तस्य -79678 ▁तिरुच्चेङ्गोडे -79679 ▁तीर्थङ्करगोत्र -79680 ▁तैत्तिरीयसंहित -79681 ▁दक्षिणत्रिपुरा -79682 ▁दर्शनीयस्थलानि -79683 ▁दिग्विजययात्रा -79684 ▁दिग्विजयाभियान -79685 ▁दीर्घीकर्तुमपि -79686 ▁दृष्टान्तरूपेण -79687 ▁देहरादूनमण्डलं -79688 ▁द्रोणाचार्यस्य -79689 ▁द्विदलधान्यानि -79690 ▁धर्मशास्त्रस्य -79691 ▁धर्मशास्त्राणि -79692 ▁नवरात्रोत्सवम् -79693 ▁नित्यसन्न्यासी -79694 ▁निम्नाङ्कितानि -79695 ▁निम्बकगुडमिश्र -79696 ▁निम्बूकफलरसस्य -79697 ▁निर्धनकुटुम्बे -79698 ▁निर्यातवस्तुषू -79699 ▁पञ्चशताधिकसप्त -79700 ▁पञ्चाशत्सहस्रं -79701 ▁पर्यटनव्यवसायः -79702 ▁पश्चिमत्रिपुरा -79703 ▁पाण्डवकौरवाणां -79704 ▁पार्वतीदेव्याः -79705 ▁पार्श्वकुमारेण -79706 ▁पुण्यक्षेत्रम् -79707 ▁पुत्रप्राप्तिः -79708 ▁पुत्रीस्वरूपेण -79709 ▁प्रकृतिसंसर्गर -79710 ▁प्रतिवेशिदेशाः -79711 ▁प्रत्यक्षरूपेण -79712 ▁प्रथमचिकित्सां -79713 ▁प्रथमपरिच्छेदे -79714 ▁प्रदर्शयिष्यति -79715 ▁प्रधानमन्त्रेः -79716 ▁प्रभावतीपरिणये -79717 ▁प्रवासव्यवस्था -79718 ▁प्रवासिजनानाम् -79719 ▁प्रवेशद्वारेषु -79720 ▁प्राचीनावशेषाः -79721 ▁प्राणिमात्रस्य -79722 ▁प्राथमिकशिक्षा -79723 ▁प्रार्थनाऽस्ति -79724 ▁प्रासाददर्शनम् -79725 ▁प्रोत्साहयितुं -79726 ▁फारसीग्रन्थेषु -79727 ▁बनासकाठामण्डलं -79728 ▁बालमुरलीकृष्णः -79729 ▁बालाजीमन्दिरम् -79730 ▁बिजापुरमण्डलम् -79731 ▁बिर्लामन्दिरम् -79732 ▁बेङ्गळूरुनगरतः -79733 ▁बेङ्गळूरुनगरम् -79734 ▁ब्राह्मीलिपितः -79735 ▁भारतीयनिर्वाचन -79736 ▁भारतीयसंस्कृति -79737 ▁भित्तिचित्राणि -79738 ▁भैरवेश्वरशिखरं -79739 ▁भोगैश्वर्यगतिं -79740 ▁भोगैश्वर्यप्रस -79741 ▁भौगोलिकस्थितिः -79742 ▁भौगोलिकस्थितेः -79743 ▁मणिकर्णप्रदेशः -79744 ▁मधुररुचियुक्तः -79745 ▁मध्वाचार्याणां -79746 ▁महासागरीयधाराः -79747 ▁मातृवात्सल्येन -79748 ▁मात्रास्पर्शाः -79749 ▁मार्गाचलव्यतिक -79750 ▁मुख्यमन्त्रिणं -79751 ▁मुख्यमन्दिरस्य -79752 ▁मुख्याधिकारिणः -79753 ▁मुदेनूरुग्रामः -79754 ▁मुदेनूरुग्रामे -79755 ▁मुद्राराक्षसम् -79756 ▁मैसूरुमहाराजेन -79757 ▁मोक्षप्राप्तिः -79758 ▁मोहनदासकरमचन्द -79759 ▁यूरोपमहाद्वीपे -79760 ▁रघुनाथमन्दिरम् -79761 ▁रवीन्द्रनाथस्य -79762 ▁राजसमन्दमण्डलं -79763 ▁राज्याभिषेकस्य -79764 ▁रामनगरमण्डलस्य -79765 ▁राष्ट्रियशिक्ष -79766 ▁रेलस्थानकेभ्यः -79767 ▁रोगनिरोधकशक्ति -79768 ▁लालकृष्णाडवाणी -79769 ▁लिड्डारप्रपाते -79770 ▁लोकान्तिकदेवैः -79771 ▁वर्तमानभारतस्य -79772 ▁वसन्तसम्पातस्य -79773 ▁वस्तुप्रदर्शनं -79774 ▁वाचस्पतिमिश्रः -79775 ▁वार्षिकवृष्टिः -79776 ▁वार्षिकवृष्टेः -79777 ▁विक्रमोर्वशीयं -79778 ▁विक्रमोर्वशीये -79779 ▁विद्याभ्यासस्य -79780 ▁विद्यार्थिकाले -79781 ▁विद्युद्यन्त्र -79782 ▁विद्वत्तापूर्ण -79783 ▁विभिन्नराज्यैः -79784 ▁विमाननिस्थानम् -79785 ▁विश्वपारम्परिक -79786 ▁विस्तारपूर्वकं -79787 ▁वीतरागभयक्रोधः -79788 ▁वीरेश्वरपुण्या -79789 ▁वृक्षामलाफलरसः -79790 ▁वृक्षामलाफलस्य -79791 ▁वृक्षायुर्वेदः -79792 ▁वेदमन्त्राणाम् -79793 ▁वैदिकसंस्कृतेः -79794 ▁वैदिकसभ्यतायाः -79795 ▁वैयक्तिकवाहनैः -79796 ▁व्याकरणग्रन्थः -79797 ▁शीघ्रातिशीघ्रं -79798 ▁श्यामशास्त्रिण -79799 ▁श्रावणपूर्णिमा -79800 ▁श्रीरङ्गनाथस्य -79801 ▁श्वेतप्रस्तरैः -79802 ▁षण्मासपर्यन्तं -79803 ▁षोडशशताब्द्यां -79804 ▁षोडशोपचारपूजां -79805 ▁संविधानानुसारं -79806 ▁संसद्सदस्यानां -79807 ▁संस्कृतज्ञानां -79808 ▁संस्थापितवन्तः -79809 ▁सङ्गीतवाद्यानि -79810 ▁सङ्गीतविद्वान् -79811 ▁सङ्गीताध्ययनम् -79812 ▁सज्जीकुर्वन्ति -79813 ▁सञ्चारमाध्यमैः -79814 ▁सप्टम्बरमासस्य -79815 ▁साक्षात्कारस्य -79816 ▁साङ्ख्यबुद्धेः -79817 ▁साबरकाठामण्डलं -79818 ▁सिन्धुप्रदेशतः -79819 ▁सिन्धुरक्षकस्य -79820 ▁सुन्दरकलाकृतयः -79821 ▁सूर्यनारायणस्य -79822 ▁सेतुनिर्माणस्य -79823 ▁स्कन्दस्वामिनं -79824 ▁स्थितमेकमण्डलं -79825 ▁स्वर्णवल्लीमठः -79826 ▁स्वायत्तीकृत्य -79827 ▁हमीरपुरमण्डलम् -79828 अन्यदेशीयवैद्याः -79829 कर्णाटकसङ्गीतस्य -79830 ख्यश्चित्तवृत्ति -79831 ग्रामान्तरमण्डले -79832 जनतान्त्रिकमैत्र -79833 जयपुरादिनगरेभ्यः -79834 ज्ञानपीठप्रशस्ति -79835 निर्माणकेन्द्रम् -79836 महाकाव्यरचयितृषु -79837 मृदुवर्गोऽनूराधा -79838 राजस्थानराज्यस्य -79839 लोकसभाक्षेत्रात् -79840 वन्यजीवाभयारण्यं -79841 शताब्दीपर्यन्तम् -79842 संस्कृतसंस्थानम् -79843 सिद्धान्तसरस्वती -79844 सिद्ध्यसिद्ध्योः -79845 ▁inconsistencies -79846 ▁अङ्गुष्टद्वयमपि -79847 ▁अजयमेरुदुर्गस्य -79848 ▁अजयमेरुप्रासादे -79849 ▁अतिथिसंस्कारस्य -79850 ▁अद्वैतसिध्दान्त -79851 ▁अधिककालपर्यन्तं -79852 ▁अनन्तकृष्णशर्मा -79853 ▁अन्नपूर्णेश्वरी -79854 ▁अविकरणकालार्थाः -79855 ▁अष्टाध्याय्याम् -79856 ▁आकाशभाषितद्वारा -79857 ▁आत्मानात्मविवेक -79858 ▁आश्चर्यचूडामणिः -79859 ▁इङ्ग्लेण्ड्देशं -79860 ▁इत्यादयप्रकाराः -79861 ▁इन्द्रियाग्निषु -79862 ▁इन्द्रियार्थान् -79863 ▁इन्द्रियार्थेषु -79864 ▁उपस्करपदार्थेषु -79865 ▁उष्णजलनिर्झराणि -79866 ▁उष्णवीर्ययुक्तं -79867 ▁एकतामूर्तिस्थलं -79868 ▁ओरिस्साराज्यस्य -79869 ▁औरङ्गाबादमण्डलं -79870 ▁कतिपयदिनानन्तरं -79871 ▁कर्तृत्वाभिमानं -79872 ▁कर्मणामारम्भान् -79873 ▁कान्होपात्रायाः -79874 ▁कार्त्तिकमासस्य -79875 ▁काश्मीरराज्यस्य -79876 ▁काष्ठनिर्मितानि -79877 ▁कृष्णयजुर्वेदीय -79878 ▁कौमारावस्थायाम् -79879 ▁क्रैस्तप्रार्थन -79880 ▁गणितशास्त्रज्ञः -79881 ▁गान्धिमहाभागस्य -79882 ▁गुरुगोविन्दसिंह -79883 ▁गुरुतेजबहदूरस्य -79884 ▁ग्वालियरमण्डलम् -79885 ▁चतुरस्रकिलोमीटर -79886 ▁चालुक्यवंशीयस्य -79887 ▁चूर्णीकुर्वन्ति -79888 ▁जागतिकपारम्परिक -79889 ▁जैवप्रौद्योगिकी -79890 ▁तत्त्वचिन्तामणि -79891 ▁तत्त्वमसीत्यादि -79892 ▁तमिळ्नाडुराज्यं -79893 ▁तिन्त्रिणीवृक्ष -79894 ▁तिरुप्पूरमण्डले -79895 ▁तृतीयशताब्द्यां -79896 ▁त्रिंशद्वर्षाणि -79897 ▁त्रिविक्रमभट्टः -79898 ▁दारुणानीत्यर्थः -79899 ▁देहरादूनमण्डलम् -79900 ▁द्वन्द्वसमासस्य -79901 ▁धर्मपुरीमण्डलम् -79902 ▁धर्मसम्मूढचेताः -79903 ▁धार्मिकव्यक्तयः -79904 ▁धूमशकटनिस्थानम् -79905 ▁ध्यानावस्थायाम् -79906 ▁नासिकक्षेत्रस्य -79907 ▁नित्यसत्त्वस्थो -79908 ▁नित्यहरिद्वर्णः -79909 ▁निर्विशेषचैतन्य -79910 ▁नैनितालमण्डलस्य -79911 ▁नोबेल्प्रशस्तिः -79912 ▁पञ्चवर्षानन्तरं -79913 ▁पञ्जाबप्रदेशस्य -79914 ▁पद्मावतीदेव्याः -79915 ▁परशुरामक्षेत्रं -79916 ▁परिशिष्टवर्गस्य -79917 ▁पर्वतीयक्षेत्रे -79918 ▁पवित्रक्षेत्रम् -79919 ▁पश्चिमचालुक्याः -79920 ▁पार्वतीपरमेश्वर -79921 ▁पितृवाक्यपरिपाल -79922 ▁पुत्रप्राप्त्या -79923 ▁पुरातत्त्वावशेष -79924 ▁पूर्वदेशान्तरतः -79925 ▁पौरीगढवालमण्डलं -79926 ▁प्रचुरमात्रायां -79927 ▁प्रतिष्ठातिलकम् -79928 ▁प्रत्यक्षज्ञानं -79929 ▁प्रथमदिनादारभ्य -79930 ▁प्रथमोदात्तोपरि -79931 ▁प्रधानमन्त्रिणी -79932 ▁प्राकृतिकरीत्या -79933 ▁प्राचीनभारतीयाः -79934 ▁प्राचीनमन्दिरम् -79935 ▁प्राथमिकशालायां -79936 ▁प्राप्तुमिच्छति -79937 ▁प्रारम्भिकस्तरे -79938 ▁फेब्रुवरीमासस्य -79939 ▁बदरीनाथक्षेत्रं -79940 ▁बांकुडामण्डलस्य -79941 ▁बादामीचालुक्याः -79942 ▁बाह्मपदार्थानां -79943 ▁बुद्धिरयुक्तस्य -79944 ▁ब्राह्मणग्रन्थे -79945 ▁ब्राह्मणपरिवारे -79946 ▁भारतीयकालगनायाः -79947 ▁भारतीयदर्शनानां -79948 ▁भारतीयप्रदेशेषु -79949 ▁भारतीयशास्त्रीय -79950 ▁भूतभविष्यद्वर्त -79951 ▁मण्डलकेन्द्रात् -79952 ▁मन्दसौरमण्डलस्य -79953 ▁माध्यमिकशिक्षणं -79954 ▁मुख्यविषयोऽस्ति -79955 ▁यथार्थस्वरूपस्य -79956 ▁युद्धक्षेत्रस्य -79957 ▁राज्यसञ्चालनस्य -79958 ▁रामकृष्णपरमहंसः -79959 ▁रामनाथपुरमण्डलं -79960 ▁रामेश्वरदेवालयः -79961 ▁राष्ट्रियपरिषद् -79962 ▁राष्ट्रियमार्गः -79963 ▁राष्ट्रियसभायां -79964 ▁लोकस्तदनुवर्तते -79965 ▁वस्त्रकर्मादिषु -79966 ▁विद्यार्थिवेतनं -79967 ▁विद्युत्कान्तीय -79968 ▁विध्युक्तरीत्या -79969 ▁विमाननिस्थानकम् -79970 ▁विशिष्टसफलतायाः -79971 ▁विश्वविद्यालयम् -79972 ▁विश्वविद्यालयाय -79973 ▁विस्तारदृष्ट्या -79974 ▁वेतालपञ्चविंशति -79975 ▁वैदिकमन्त्राणां -79976 ▁वैद्यविज्ञानस्य -79977 ▁वैयक्तिकवाहनानि -79978 ▁वैशिष्ट्यपूर्णं -79979 ▁वैशेषिकसूत्रेषु -79980 ▁व्याख्यातृत्वेन -79981 ▁शस्त्रचिकित्सां -79982 ▁शिवाधिपमार्द्रा -79983 ▁श्रवणादिप्रयोगे -79984 ▁श्रीशङ्कराचार्य -79985 ▁संयुक्ताधिवेशने -79986 ▁संविधानविरोधीनि -79987 ▁संस्कृतसाहित्यं -79988 ▁सङ्घननप्रक्रिया -79989 ▁सन्तानोत्पत्तिः -79990 ▁सन्धिद्वयमात्रं -79991 ▁सप्तमशताब्द्याः -79992 ▁समाजवादीपक्षस्य -79993 ▁सविकरणकालार्थाः -79994 ▁सामाजिककार्याणि -79995 ▁सामाजिकक्षेत्रे -79996 ▁सिन्धुसभ्यतायाः -79997 ▁सुगन्धद्रव्याणि -79998 ▁सुभद्राधनञ्जयम् -79999 ▁सूक्ष्मेक्षिकया -80000 ▁सूर्यचन्द्रमसोः -80001 ▁सोमनाथमन्दिरस्य -80002 ▁स्थिराणीत्यर्थः -80003 ▁स्मृतिग्रन्थेषु -80004 ▁स्वजीवननिर्वाहं -80005 ▁स्वतन्त्रसेनानी -80006 ▁स्वप्नावस्थायां -80007 ▁स्वशक्त्यनुसारं -80008 ▁हम्मीरमहाकाव्ये -80009 ▁ভারতভাগ্যবিধাতা -80010 %। -80011 )| -80012 )— -80013 +) -80014 ,0 -80015 ./ -80016 /' -80017 // -80018 ?? -80019 ?” -80020 _( -80021 cd -80022 cp -80023 dm -80024 dô -80025 fd -80026 gn -80027 gô -80028 hd -80029 hk -80030 ih -80031 iw -80032 jd -80033 kv -80034 lt -80035 lu -80036 lô -80037 nu -80038 pm -80039 rf -80040 rm -80041 rī -80042 tn -80043 uw -80044 ux -80045 wd -80046 wl -80047 xe -80048 yô -80049 ña -80050 ño -80051 ād -80052 āl -80053 ām -80054 śa -80055 ँऊ -80056 ँग -80057 ँट -80058 ँध -80059 ंण -80060 अघ -80061 अड -80062 अद -80063 अळ -80064 आं -80065 ईज -80066 उण -80067 उभ -80068 एथ -80069 ऐं -80070 ओल -80071 कज -80072 क़ -80073 गॉ -80074 चम -80075 जव -80076 ञै -80077 टभ -80078 टौ -80079 तब -80080 तस -80081 तह -80082 तॄ -80083 थै -80084 दॆ -80085 धृ -80086 नड -80087 नळ -80088 पड -80089 फं -80090 बत -80091 बॆ -80092 बॉ -80093 लद -80094 ळू -80095 वळ -80096 वष -80097 शश -80098 शस -80099 षन -80100 सक -80101 सख -80102 सॉ -80103 हळ -80104 ाज -80105 ुढ -80106 ृच -80107 ेज -80108 ैं -80109 ैण -80110 ॉक -80111 ॊह -80112 ौह -80113 ।‘ -80114 ॥" -80115 ॥) -80116 ॥’ -80117 কল -80118 চ্ -80119 ছা -80120 জী -80121 টে -80122 তম -80123 থা -80124 দা -80125 নু -80126 পু -80127 বন -80128 ভু -80129 মন -80130 মু -80131 রো -80132 সি -80133 সু -80134 ়া -80135 ুষ -80136 ্প -80137 કે -80138 જ્ -80139 તા -80140 ત્ -80141 ાન -80142 லா -80143 ார -80144 ்வ -80145 ಂಥ -80146 ಂಹ -80147 ಅವ -80148 ಕಟ -80149 ಕದ -80150 ಕಲ -80151 ಗಣ -80152 ಗದ -80153 ಗೋ -80154 ಜಯ -80155 ಜು -80156 ಜೆ -80157 ಟೇ -80158 ಡಾ -80159 ಣು -80160 ತದ -80161 ದಿ -80162 ಧನ -80163 ನೀ -80164 ಮಹ -80165 ಯಿ -80166 ರವ -80167 ವ್ -80168 ಸರ -80169 ಹೊ -80170 ೀಗ -80171 ುಯ -80172 ುರ -80173 ೂರ -80174 ೇತ -80175 ೇಶ -80176 ೈವ -80177 ೋಜ -80178 ೋಪ -80179 ೋಬ -80180 ▁ર -80181 !'' -80182 "।" -80183 %), -80184 '': -80185 ''। -80186 ('' -80187 ,00 -80188 ..( -80189 /0) -80190 00% -80191 00– -80192 ::* -80193 :।' -80194 :।। -80195 ?'' -80196 aik -80197 aja -80198 alo -80199 amo -80200 anj -80201 apr -80202 apt -80203 ark -80204 arr -80205 atl -80206 atp -80207 ayi -80208 bbs -80209 bee -80210 bey -80211 bid -80212 bij -80213 boo -80214 bop -80215 cas -80216 cis -80217 coc -80218 cop -80219 cts -80220 cub -80221 dem -80222 dep -80223 dhu -80224 dhv -80225 din -80226 dis -80227 dro -80228 dub -80229 eee -80230 eli -80231 equ -80232 erc -80233 eri -80234 etz -80235 eyi -80236 ffi -80237 gal -80238 gas -80239 gde -80240 gee -80241 god -80242 gon -80243 gul -80244 gur -80245 hao -80246 hee -80247 his -80248 hnt -80249 hop -80250 hru -80251 hrô -80252 hst -80253 hya -80254 hyn -80255 hyô -80256 iah -80257 icz -80258 iea -80259 ief -80260 ifl -80261 inf -80262 itz -80263 iza -80264 jap -80265 job -80266 jor -80267 joy -80268 juk -80269 jup -80270 kai -80271 kav -80272 kel -80273 kes -80274 kho -80275 kst -80276 kum -80277 kyo -80278 lan -80279 lay -80280 luc -80281 mam -80282 mau -80283 mns -80284 mov -80285 nec -80286 nic -80287 nma -80288 now -80289 ocr -80290 oct -80291 odi -80292 ole -80293 omo -80294 oon -80295 owa -80296 php -80297 pia -80298 pox -80299 rak -80300 rar -80301 rea -80302 rer -80303 rhi -80304 rin -80305 rip -80306 rtt -80307 say -80308 sem -80309 sen -80310 ses -80311 sht -80312 shô -80313 sna -80314 tab -80315 tad -80316 tag -80317 tai -80318 tdc -80319 tec -80320 tes -80321 tim -80322 tro -80323 tta -80324 tum -80325 ubo -80326 uct -80327 udy -80328 ugs -80329 uku -80330 usa -80331 utc -80332 uto -80333 utz -80334 uub -80335 uuh -80336 uuo -80337 uup -80338 uuq -80339 uus -80340 vep -80341 vex -80342 vij -80343 vus -80344 who -80345 wil -80346 xed -80347 xis -80348 yav -80349 yle -80350 yya -80351 zes -80352 |'' -80353 āśā -80354 īya -80355 śav -80356 ँचा -80357 ंगा -80358 ंगे -80359 ंशी -80360 ंशो -80361 ंसत -80362 ंस् -80363 ंऽश -80364 अटल -80365 अनं -80366 अनघ -80367 अनव -80368 अब् -80369 अरब -80370 अरी -80371 अलक -80372 अवत -80373 आत् -80374 आरब -80375 आलि -80376 आलू -80377 आस् -80378 इंग -80379 इज् -80380 इद् -80381 इमं -80382 इर् -80383 इवे -80384 ईलै -80385 ईशा -80386 उगा -80387 उडी -80388 उदर -80389 उपे -80390 उषा -80391 ऊटी -80392 ऋजु -80393 एकल -80394 एकव -80395 एतै -80396 एफ् -80397 एरो -80398 एवा -80399 ऐन् -80400 ओएस -80401 ओना -80402 ओम् -80403 ओल् -80404 कंप -80405 कटु -80406 कडु -80407 कणा -80408 कनट -80409 कब् -80410 कमी -80411 कळ् -80412 क़ी -80413 काड -80414 काह -80415 किक -80416 किट -80417 कुं -80418 कुन -80419 कुह -80420 केह -80421 कैक -80422 कोआ -80423 कोत -80424 कोम -80425 खां -80426 खार -80427 खित -80428 खेज -80429 खेत -80430 खैर -80431 खोप -80432 गंज -80433 गडी -80434 गडॆ -80435 गढ़ -80436 गला -80437 गहन -80438 गुट -80439 गेट -80440 गेल -80441 गोह -80442 ग्घ -80443 घटि -80444 घार -80445 ङ्ड -80446 ङ्त -80447 ङ्द -80448 चाई -80449 चिल -80450 चेर -80451 चैव -80452 चौप -80453 छित -80454 जबे -80455 जयो -80456 जलो -80457 ज़ः -80458 ज़क -80459 ज़ल -80460 जाइ -80461 जिद -80462 जुम -80463 जुल -80464 जेट -80465 जेव -80466 जों -80467 जोष -80468 ज्म -80469 झरी -80470 झूम -80471 झेन -80472 टकः -80473 टले -80474 टवी -80475 टां -80476 टीय -80477 टेर -80478 ठम् -80479 ठरा -80480 डजी -80481 डरि -80482 डिट -80483 डीन -80484 डीव -80485 ढम् -80486 णया -80487 णवः -80488 णिं -80489 णिय -80490 णेय -80491 ण्ं -80492 तडि -80493 तथं -80494 तनय -80495 तरी -80496 तर् -80497 तिङ -80498 तिह -80499 तुक -80500 तेव -80501 तों -80502 थवो -80503 थाय -80504 थेर -80505 थ्य -80506 दंड -80507 दचि -80508 दये -80509 दरण -80510 दलक -80511 दला -80512 दशः -80513 दसं -80514 दाळ -80515 दित -80516 दिद -80517 दीक -80518 दीच -80519 देय -80520 देष -80521 दैन -80522 दौद -80523 दौर -80524 धया -80525 धरि -80526 धवन -80527 धाप -80528 धूप -80529 धूल -80530 नकः -80531 नक् -80532 नगि -80533 नगु -80534 नदः -80535 नभि -80536 नरा -80537 नवल -80538 नुं -80539 नुल -80540 नूत -80541 नूद -80542 नेम -80543 नेय -80544 नैष -80545 न्ं -80546 न्क -80547 पठि -80548 पदव -80549 परत -80550 पीर -80551 पुइ -80552 पुत -80553 पू० -80554 पेह -80555 पोर -80556 फजई -80557 फणि -80558 फली -80559 फ़ा -80560 फित -80561 फीन -80562 फ्त -80563 बजे -80564 बां -80565 बित -80566 बिन -80567 बीच -80568 बुत -80569 बेक -80570 बेग -80571 बेथ -80572 बोर -80573 ब्ळ -80574 ब्स -80575 भग् -80576 भटा -80577 भील -80578 भौम -80579 मका -80580 मण् -80581 मयम -80582 मरे -80583 मलय -80584 मलि -80585 मशे -80586 मश् -80587 मसृ -80588 मसौ -80589 महम -80590 माळ -80591 माष -80592 मिश -80593 मेग -80594 मैं -80595 मोध -80596 मोन -80597 यती -80598 यना -80599 यरल -80600 यवत -80601 याण -80602 यिक -80603 युं -80604 येद -80605 योध -80606 रणि -80607 रतन -80608 रतौ -80609 रनु -80610 रने -80611 रपा -80612 रबी -80613 रलय -80614 रलु -80615 रवः -80616 रसम -80617 रसौ -80618 रहो -80619 रिज -80620 रिम -80621 रीं -80622 रीक -80623 रुक -80624 रूश -80625 रेम -80626 रेष -80627 रैन -80628 रोत -80629 रोष -80630 रोस -80631 लकम -80632 लरः -80633 लाग -80634 लाम -80635 लीम -80636 लूक -80637 लूण -80638 लेम -80639 लेर -80640 ऴनि -80641 वडि -80642 वदव -80643 वनि -80644 वपि -80645 वयो -80646 वरो -80647 वलन -80648 वले -80649 वसू -80650 विग -80651 वुड -80652 वृह -80653 वैन -80654 वोः -80655 शक् -80656 शची -80657 शतप -80658 शते -80659 शमो -80660 शरद -80661 शित -80662 शीय -80663 शेत -80664 शोः -80665 शोथ -80666 श्क -80667 षद् -80668 षप् -80669 षयः -80670 षाद -80671 ष्र -80672 संघ -80673 सखा -80674 सतः -80675 सतत -80676 सनः -80677 सनि -80678 समस -80679 समृ -80680 सय् -80681 सरि -80682 सलः -80683 सहा -80684 साथ -80685 सिर -80686 सिस -80687 सून -80688 सृप -80689 सेट -80690 सेस -80691 सैट -80692 सों -80693 सोय -80694 हजा -80695 हतो -80696 हनं -80697 हनि -80698 हमद -80699 हसन -80700 हसि -80701 हाळ -80702 हीर -80703 हुम -80704 हेण -80705 हैव -80706 ़ाः -80707 ऽधो -80708 ांध -80709 ागढ -80710 ाटन -80711 ाटू -80712 ाणो -80713 ातप -80714 ानृ -80715 ाबी -80716 ालन -80717 ालस -80718 ावच -80719 ाहू -80720 िंद -80721 िगु -80722 ितन -80723 ितय -80724 िरै -80725 िरौ -80726 ीतन -80727 ीपर -80728 ीयर -80729 ीवन -80730 ुकु -80731 ुगु -80732 ुण् -80733 ुये -80734 ूटः -80735 ूटो -80736 ूडा -80737 ूतः -80738 ूषः -80739 ूहड -80740 ूही -80741 ृचौ -80742 ृणं -80743 ृतु -80744 ृषः -80745 ॆत् -80746 ॆषु -80747 ेगा -80748 ेचर -80749 ेणि -80750 ेतो -80751 ेरः -80752 ेलि -80753 ेव् -80754 ेशत -80755 ेशा -80756 ेशो -80757 ेऽव -80758 ैकत -80759 ैरः -80760 ॉबो -80761 ॊबॆ -80762 ोकः -80763 ोगल -80764 ोगा -80765 ोचत -80766 ोजी -80767 ोट् -80768 ोधि -80769 ोधी -80770 ोनि -80771 ोपं -80772 ोपो -80773 ोमि -80774 ौत् -80775 ौला -80776 ौषौ -80777 ्कि -80778 ्जे -80779 ्तर -80780 ्ती -80781 ्पे -80782 ्मो -80783 ्य् -80784 ्ला -80785 ्वु -80786 ्वो -80787 ॥“- -80788 ००२ -80789 ०३३ -80790 ०३६ -80791 ०४१ -80792 ०४६ -80793 ०५० -80794 ०६३ -80795 ०६९ -80796 ०७१ -80797 ०८७ -80798 ०९६ -80799 १३२ -80800 १४० -80801 १६७ -80802 १७० -80803 १७१ -80804 १७३ -80805 १७४ -80806 १८२ -80807 १८४ -80808 १९२ -80809 १९३ -80810 २०६ -80811 २०९ -80812 २१४ -80813 २१५ -80814 २१६ -80815 २२१ -80816 २२२ -80817 २२७ -80818 २२८ -80819 २३४ -80820 २३५ -80821 २३७ -80822 २४१ -80823 २४४ -80824 २४५ -80825 २४६ -80826 २४७ -80827 २४८ -80828 २४९ -80829 २५२ -80830 २५६ -80831 २५७ -80832 २६३ -80833 २६८ -80834 २७६ -80835 २८० -80836 २८६ -80837 २८७ -80838 २९० -80839 २९६ -80840 ३०२ -80841 ३१३ -80842 ३१४ -80843 ३१७ -80844 ३१८ -80845 ३१९ -80846 ३२५ -80847 ३२६ -80848 ३२८ -80849 ३३१ -80850 ३३३ -80851 ३४२ -80852 ३४४ -80853 ३४७ -80854 ३४८ -80855 ३५५ -80856 ३५७ -80857 ३५९ -80858 ३६१ -80859 ३६४ -80860 ३६७ -80861 ३७६ -80862 ३७७ -80863 ३७९ -80864 ३८५ -80865 ३९१ -80866 ४०५ -80867 ४०६ -80868 ४१४ -80869 ४२२ -80870 ४५६ -80871 ४५९ -80872 ४६५ -80873 ४६८ -80874 ४७३ -80875 ५०६ -80876 ५२७ -80877 ५३७ -80878 ५५२ -80879 ५६८ -80880 ५८९ -80881 ६१० -80882 ६२४ -80883 ६२७ -80884 ६४० -80885 ६४८ -80886 ६७५ -80887 ६८८ -80888 ६९६ -80889 ७१३ -80890 ७२७ -80891 ७४१ -80892 ७४८ -80893 ७५५ -80894 ८१४ -80895 ८४० -80896 ८४५ -80897 ८५१ -80898 ८५८ -80899 ८६१ -80900 ८८३ -80901 ८८४ -80902 ८९२ -80903 ८९४ -80904 ९०३ -80905 ९०४ -80906 ९०८ -80907 ९०९ -80908 ९१३ -80909 ९१४ -80910 ९३३ -80911 ९३६ -80912 ९५२ -80913 ९५७ -80914 ९५८ -80915 ९६२ -80916 ९६४ -80917 ९६७ -80918 ९७० -80919 ९७४ -80920 ९७५ -80921 ९७६ -80922 ९७९ -80923 ९८१ -80924 ९९३ -80925 ९९४ -80926 চার -80927 জনী -80928 জার -80929 তির -80930 দ্র -80931 ধ্য -80932 ন্ন -80933 পতি -80934 বর্ -80935 বাগ -80936 বাদ -80937 মার -80938 মাল -80939 মিত -80940 লাম -80941 ানে -80942 াবা -80943 াবি -80944 াবে -80945 ার্ -80946 িতা -80947 িয় -80948 েমো -80949 েলা -80950 ্জন -80951 ત્ર -80952 ારત -80953 ારે -80954 ಂಗದ -80955 ಂಡಿ -80956 ಅವರ -80957 ಆಗು -80958 ಕೀಯ -80959 ಕೆಯ -80960 ಗೂಡ -80961 ಗ್ಗ -80962 ಟನ್ -80963 ಡಿದ -80964 ತಿಕ -80965 ದಾಹ -80966 ದೇಹ -80967 ಪಾದ -80968 ಪಿಯ -80969 ಪ್ತ -80970 ಬಂಧ -80971 ಬಾಳ -80972 ಮಸ್ -80973 ಮಾಜ -80974 ಮಿಲ -80975 ರಾಜ -80976 ರಾಮ -80977 ರಿದ -80978 ರ್ಧ -80979 ಲಿಂ -80980 ಲಿನ -80981 ವನು -80982 ವಿತ -80983 ವಿಧ -80984 ವ್ವ -80985 ಶೀಲ -80986 ಷ್ಕ -80987 ಸಿಕ -80988 ಸ್ವ -80989 ಾಟಿ -80990 ಾದರ -80991 ಾಯಣ -80992 ಾಯ್ -80993 ಾರಣ -80994 ಾರದ -80995 ಾಲ್ -80996 ಾಳಿ -80997 ುಗಳ -80998 ುಗಿ -80999 ುದು -81000 ುಬಿ -81001 ೈಜ್ -81002 ▁"" -81003 ▁'( -81004 ▁') -81005 ▁*’ -81006 ▁-– -81007 ▁.। -81008 ▁ah -81009 ▁ai -81010 ▁cd -81011 ▁cm -81012 ▁cn -81013 ▁dv -81014 ▁ev -81015 ▁gô -81016 ▁hr -81017 ▁hô -81018 ▁jh -81019 ▁jr -81020 ▁jô -81021 ▁kg -81022 ▁ku -81023 ▁kô -81024 ▁mô -81025 ▁nj -81026 ▁ns -81027 ▁nu -81028 ▁om -81029 ▁pt -81030 ▁py -81031 ▁tl -81032 ▁tm -81033 ▁ub -81034 ▁wr -81035 ▁wô -81036 ▁ñô -81037 ▁अँ -81038 ▁अः -81039 ▁अओ -81040 ▁अठ -81041 ▁ईय -81042 ▁उख -81043 ▁उग -81044 ▁उव -81045 ▁उ० -81046 ▁एओ -81047 ▁ऐड -81048 ▁ऑग -81049 ▁ऑव -81050 ▁ओख -81051 ▁ओड -81052 ▁ओध -81053 ▁ओम -81054 ▁कश -81055 ▁कस -81056 ▁गॊ -81057 ▁घं -81058 ▁घा -81059 ▁घू -81060 ▁छ् -81061 ▁जश -81062 ▁जौ -81063 ▁ञ् -81064 ▁ढं -81065 ▁ढि -81066 ▁णि -81067 ▁तह -81068 ▁थॉ -81069 ▁नच -81070 ▁नज -81071 ▁नब -81072 ▁पज -81073 ▁पञ -81074 ▁प० -81075 ▁बॊ -81076 ▁भं -81077 ▁मछ -81078 ▁मव -81079 ▁मॅ -81080 ▁म१ -81081 ▁यस -81082 ▁यि -81083 ▁लज -81084 ▁लॊ -81085 ▁वष -81086 ▁वू -81087 ▁शष -81088 ▁ष् -81089 ▁सप -81090 ▁सस -81091 ▁हक -81092 ▁हझ -81093 ▁हट -81094 ▁हत -81095 ▁हथ -81096 ▁॥” -81097 ▁०७ -81098 ▁কে -81099 ▁গা -81100 ▁গু -81101 ▁নব -81102 ▁না -81103 ▁রে -81104 ▁স্ -81105 ▁হি -81106 ▁ના -81107 ▁கா -81108 ▁தி -81109 ▁நா -81110 ▁பு -81111 ▁மல -81112 ▁வா -81113 ▁ಅಧ -81114 ▁ಕದ -81115 ▁ಕವ -81116 ▁ಕ್ -81117 ▁ಗಳ -81118 ▁ಗೆ -81119 ▁ಚೈ -81120 ▁ಜೆ -81121 ▁ಜೊ -81122 ▁ಟೈ -81123 ▁ತರ -81124 ▁ತಾ -81125 ▁ದಾ -81126 ▁ಬಹ -81127 ▁ಬಾ -81128 ▁ಮಂ -81129 ▁ಮಗ -81130 ▁ಮಸ -81131 ▁ಲಿ -81132 ▁ವಾ -81133 ▁ಸಹ -81134 ▁ಸೈ -81135 ▁ಹಣ -81136 ▁ಹೋ -81137 ''): -81138 (0). -81139 -00, -81140 -00_ -81141 .--- -81142 ..." -81143 ...॥ -81144 /0/0 -81145 00), -81146 00). -81147 abor -81148 abra -81149 acea -81150 ador -81151 agan -81152 aily -81153 aine -81154 ales -81155 amit -81156 amsa -81157 amum -81158 ande -81159 ania -81160 anic -81161 anob -81162 apar -81163 arab -81164 arai -81165 ario -81166 arun -81167 arup -81168 aser -81169 asia -81170 atae -81171 aung -81172 awat -81173 ayat -81174 baba -81175 band -81176 bari -81177 batt -81178 bear -81179 beng -81180 bhed -81181 bhum -81182 bhus -81183 bian -81184 blic -81185 burn -81186 cano -81187 cant -81188 ceut -81189 chow -81190 cipl -81191 city -81192 clam -81193 coll -81194 come -81195 dark -81196 decl -81197 dham -81198 disc -81199 doll -81200 dome -81201 door -81202 durg -81203 ecum -81204 edit -81205 eles -81206 emia -81207 enda -81208 ende -81209 ends -81210 enya -81211 enza -81212 eris -81213 ests -81214 etch -81215 etts -81216 etym -81217 fect -81218 fice -81219 fier -81220 flag -81221 flow -81222 fran -81223 fred -81224 full -81225 gard -81226 gate -81227 gatt -81228 gfop -81229 glob -81230 gold -81231 good -81232 gulf -81233 gymn -81234 hade -81235 hale -81236 hama -81237 hane -81238 hans -81239 hant -81240 hati -81241 haus -81242 havi -81243 heed -81244 hein -81245 help -81246 hini -81247 hiri -81248 hong -81249 huri -81250 iber -81251 icae -81252 icha -81253 idea -81254 iens -81255 igee -81256 igra -81257 igur -81258 ikak -81259 ikas -81260 ikos -81261 iley -81262 ilia -81263 ilip -81264 illa -81265 imla -81266 inci -81267 inct -81268 iner -81269 iniv -81270 inus -81271 ipak -81272 ipcc -81273 iper -81274 ired -81275 isal -81276 isbn -81277 itts -81278 ivis -81279 jeet -81280 john -81281 just -81282 kali -81283 kavy -81284 kunt -81285 lash -81286 laut -81287 lays -81288 lett -81289 lick -81290 lict -81291 lief -81292 loom -81293 made -81294 mars -81295 mass -81296 math -81297 meas -81298 mila -81299 mile -81300 miss -81301 mpos -81302 msel -81303 nand -81304 ndro -81305 nend -81306 ning -81307 odhi -81308 ogan -81309 okam -81310 olas -81311 olin -81312 omer -81313 onna -81314 onno -81315 onso -81316 oooo -81317 ored -81318 orie -81319 osis -81320 owan -81321 pana -81322 past -81323 paña -81324 phan -81325 phen -81326 pite -81327 pute -81328 putt -81329 quis -81330 raat -81331 rach -81332 radi -81333 rage -81334 rani -81335 rant -81336 ream -81337 rect -81338 reka -81339 reya -81340 rice -81341 rics -81342 rier -81343 rika -81344 ritt -81345 roch -81346 roll -81347 rose -81348 rows -81349 rust -81350 sams -81351 sens -81352 shab -81353 shal -81354 shid -81355 shor -81356 sign -81357 soci -81358 sper -81359 sten -81360 stic -81361 stri -81362 sund -81363 sung -81364 suns -81365 tain -81366 teak -81367 tebr -81368 tely -81369 tere -81370 thai -81371 thes -81372 this -81373 tour -81374 trib -81375 trol -81376 udes -81377 ukhi -81378 ukya -81379 ulph -81380 ulum -81381 umes -81382 unal -81383 unar -81384 unit -81385 uous -81386 upil -81387 uram -81388 urav -81389 urer -81390 usat -81391 uvan -81392 uvos -81393 vaya -81394 viet -81395 wall -81396 wari -81397 wild -81398 xidi -81399 yaka -81400 yama -81401 ygii -81402 ygni -81403 ँऊनी -81404 ंगटन -81405 ंशीय -81406 ंसति -81407 अकबर -81408 अकेश -81409 अजम् -81410 अजित -81411 अट्ट -81412 अध्व -81413 अनंत -81414 अननु -81415 अनभि -81416 अनार -81417 अपान -81418 अयम् -81419 अल्त -81420 अवधि -81421 अवधौ -81422 अवयव -81423 अहोम -81424 आदिः -81425 आम्ल -81426 आयर् -81427 आयुः -81428 आर्ड -81429 आलम् -81430 आस्त -81431 इदान -81432 इब्न -81433 इयम् -81434 इयर् -81435 इसरो -81436 उत्थ -81437 उदान -81438 उदार -81439 उपसे -81440 ऋचां -81441 एकवि -81442 एकेन -81443 एतां -81444 एताव -81445 एभिः -81446 एमजे -81447 एलिफ -81448 एष्य -81449 ऐजोल -81450 कट्व -81451 कथया -81452 कथित -81453 कमयं -81454 करणा -81455 करति -81456 कराय -81457 करैः -81458 करोद -81459 कर्ग -81460 कर्य -81461 कर्ल -81462 कलाल -81463 कलेन -81464 कलेव -81465 कविं -81466 कविक -81467 काटा -81468 काठक -81469 काठा -81470 काणे -81471 कादय -81472 काफि -81473 काबा -81474 कामो -81475 काये -81476 कारच -81477 कारै -81478 कावय -81479 कावस -81480 काशो -81481 किंग -81482 कियि -81483 कीचक -81484 कुरि -81485 कूरि -81486 कूलं -81487 कृतो -81488 कृपः -81489 केज् -81490 केनि -81491 केन् -81492 केरि -81493 कोकि -81494 कोठी -81495 कोनी -81496 कोप् -81497 कोर् -81498 कोल् -81499 कोशं -81500 क्कै -81501 क्तु -81502 क्यू -81503 क्यै -81504 क्रः -81505 क्रू -81506 क्लै -81507 क्वं -81508 क्षज -81509 क्षौ -81510 क्सन -81511 क्से -81512 खम्ब -81513 खलम् -81514 खाइल -81515 खासी -81516 खिल् -81517 खेडी -81518 खेत् -81519 खेला -81520 गङगा -81521 गजाः -81522 गठनं -81523 गडम् -81524 गतये -81525 गतिक -81526 गतेन -81527 गतैः -81528 गद्द -81529 गमिष -81530 गलूर -81531 गळेर -81532 गवत् -81533 गह्व -81534 गांग -81535 गाजर -81536 गाव् -81537 गिर् -81538 गिल् -81539 गुणव -81540 गुणि -81541 गुणो -81542 गुन् -81543 गुरी -81544 गुली -81545 गेंद -81546 गेट् -81547 गेहे -81548 गोबि -81549 गोमय -81550 गोरः -81551 गोरा -81552 गोरि -81553 गोलक -81554 गौरः -81555 गौरा -81556 ग्गि -81557 ग्यू -81558 ग्ला -81559 ग्ले -81560 घराण -81561 घाटे -81562 घातक -81563 घृते -81564 घ्रं -81565 ङ्कै -81566 ङ्खा -81567 ङ्खो -81568 ङ्गौ -81569 ङ्ना -81570 चरणा -81571 चरणॆ -81572 चरणौ -81573 चराच -81574 चर्ल -81575 चलित -81576 चापः -81577 चायं -81578 चारण -81579 चाली -81580 चिरा -81581 चिवः -81582 चुयश -81583 चुरि -81584 चेन् -81585 चेर् -81586 च्चन -81587 च्चा -81588 च्छद -81589 च्छ् -81590 छोडो -81591 जगद् -81592 जनका -81593 जनल् -81594 जनाम -81595 जमान -81596 जयोऽ -81597 जरूप -81598 जलधि -81599 जस्त -81600 जहार -81601 ज़न् -81602 ज़ल् -81603 जाज् -81604 जातय -81605 जातु -81606 जानं -81607 जाना -81608 जाने -81609 जापं -81610 जालः -81611 जीती -81612 जीन् -81613 जोति -81614 ज्जर -81615 ज्ञौ -81616 ज्म् -81617 ज्यः -81618 ज्रि -81619 ज्वे -81620 झर्व -81621 ञित् -81622 ञ्चु -81623 टकथा -81624 टकम् -81625 टक्क -81626 टर्म -81627 टर्स -81628 टाइप -81629 टीपू -81630 टीम् -81631 टूरु -81632 टेट् -81633 टेद् -81634 टेबल -81635 टेमि -81636 टेरि -81637 टेलि -81638 टैन् -81639 ट्का -81640 ट्रल -81641 ट्रे -81642 ठाणा -81643 डच्च -81644 डबल् -81645 डमरु -81646 डयूस -81647 डासा -81648 डिके -81649 डिगे -81650 डिटि -81651 डिफि -81652 डुगल -81653 डेमी -81654 ड्गु -81655 ड्डा -81656 ड्ली -81657 ड्लु -81658 णरुप -81659 णादु -81660 णामन -81661 णामा -81662 णामु -81663 णिना -81664 णिमा -81665 णोतु -81666 ण्डर -81667 ण्णक -81668 ण्बा -81669 ण्मः -81670 ण्यै -81671 तटीक -81672 तथ्य -81673 तदहं -81674 तपाप -81675 तमरै -81676 तमसि -81677 तमसो -81678 तमाऽ -81679 तमूल -81680 तयत् -81681 तयोप -81682 तरुण -81683 तांश -81684 तापस -81685 तापी -81686 तामस -81687 तामा -81688 तारन -81689 तिति -81690 तिभव -81691 तिरो -81692 तीदं -81693 तुल् -81694 तुहु -81695 तुहू -81696 तूर् -81697 तृणं -81698 तृणा -81699 त्तन -81700 त्नं -81701 त्ना -81702 त्मे -81703 थेषु -81704 दंशं -81705 दकम् -81706 दध्य -81707 दन्य -81708 दप्य -81709 दमनं -81710 दमेव -81711 दरतः -81712 दर्ष -81713 दशसु -81714 दहना -81715 दिन् -81716 दिरु -81717 दुक् -81718 दुपर -81719 दुपा -81720 दुला -81721 दुल् -81722 दूता -81723 दूरा -81724 दूषण -81725 देनं -81726 देवौ -81727 देव् -81728 देशौ -81729 दोहा -81730 द्गी -81731 द्भज -81732 द्मा -81733 द्म् -81734 द्र् -81735 द्वौ -81736 धयत् -81737 धरम् -81738 धस्त -81739 धातः -81740 धादि -81741 धिगम -81742 धिपो -81743 धीति -81744 धीन् -81745 धीशं -81746 धुरा -81747 धूमः -81748 धूर् -81749 नंशे -81750 नकथा -81751 नगळु -81752 नगान -81753 नङ्ग -81754 नतम् -81755 नतां -81756 नदीं -81757 नदेन -81758 ननम् -81759 ननाय -81760 नमति -81761 नयैव -81762 नय्य -81763 नरके -81764 नल्ड -81765 नवतः -81766 नवता -81767 नवति -81768 नव्य -81769 नागत -81770 नागव -81771 नाट् -81772 नाडः -81773 नाड् -81774 नाथन -81775 नाथे -81776 नादय -81777 नादौ -81778 नायि -81779 नावु -81780 निज़ -81781 नितः -81782 नियं -81783 निरह -81784 निस् -81785 नीना -81786 नीनि -81787 नीमव -81788 नीलं -81789 नृपः -81790 नेयं -81791 नेशन -81792 नैनं -81793 नैल् -81794 नोमो -81795 नोवा -81796 नौती -81797 न्डि -81798 न्तृ -81799 न्धि -81800 न्नौ -81801 न्यस -81802 न्वा -81803 पचति -81804 पटवः -81805 पणकः -81806 पणजी -81807 पतने -81808 पत्न -81809 पथाः -81810 पदवि -81811 पद्द -81812 पनम् -81813 पन्त -81814 परतं -81815 परां -81816 पराश -81817 परेश -81818 पलब् -81819 पलाश -81820 पशवः -81821 पसार -81822 पहाय -81823 पाटव -81824 पाठो -81825 पाडि -81826 पापः -81827 पापी -81828 पाया -81829 पारं -81830 पालु -81831 पालो -81832 पालौ -81833 पावा -81834 पाशः -81835 पास् -81836 पिटा -81837 पितु -81838 पीदं -81839 पुळा -81840 पुळे -81841 पूरी -81842 पृथु -81843 पेता -81844 पेयः -81845 पेरि -81846 पोतः -81847 पौरु -81848 प्ती -81849 प्यं -81850 प्रत -81851 प्लि -81852 प्ली -81853 फलदः -81854 फलैः -81855 फलोद -81856 फाँट -81857 फालो -81858 फिलो -81859 फीट् -81860 फुले -81861 फेयर -81862 फोन् -81863 बञ्ज -81864 बण्ट -81865 बधिर -81866 बयलु -81867 बर्न -81868 बलभी -81869 बलाः -81870 बसरा -81871 बसवन -81872 बात् -81873 बायो -81874 बारि -81875 बारी -81876 बालक -81877 बास् -81878 बाह् -81879 बिकं -81880 बिका -81881 बिग् -81882 बुकं -81883 बुद् -81884 बुभु -81885 बुवा -81886 बेने -81887 बेन् -81888 बेरः -81889 बेरु -81890 बेसि -81891 बोट् -81892 बोधन -81893 बोम् -81894 बोल् -81895 बोसः -81896 ब्रह -81897 ब्रै -81898 ब्लि -81899 ब्लो -81900 भगाः -81901 भग्न -81902 भजना -81903 भवतो -81904 भवाद -81905 भवित -81906 भाजक -81907 भायि -81908 भाषि -81909 भितः -81910 भीरः -81911 भुवः -81912 भूतप -81913 भूतल -81914 भूद् -81915 भूमी -81916 भूयत -81917 भृतः -81918 भेषु -81919 भोगं -81920 मखेः -81921 मगधः -81922 मगमः -81923 मताल -81924 मतिं -81925 मतैः -81926 मद्ग -81927 मनदी -81928 मनवम -81929 मनश् -81930 मन्ट -81931 मपाय -81932 मप्र -81933 मभिल -81934 मयोः -81935 मरडु -81936 मरुल -81937 मलजी -81938 मलता -81939 मलेन -81940 मशाल -81941 मश्च -81942 महमद -81943 महमू -81944 महरि -81945 महिष -81946 महीप -81947 माजे -81948 मादन -81949 मादय -81950 मादा -81951 मापः -81952 मारा -81953 मावो -81954 माहु -81955 माहे -81956 मिणी -81957 मितर -81958 मिदि -81959 मिम् -81960 मियर -81961 मिरे -81962 मिषि -81963 मीते -81964 मीना -81965 मुके -81966 मुखौ -81967 मुझे -81968 मुदा -81969 मुपर -81970 मूढो -81971 मूनि -81972 मूरु -81973 मृति -81974 मेडा -81975 मेडु -81976 मेधः -81977 मेने -81978 मेल् -81979 मेषं -81980 मोक् -81981 मोगा -81982 मोजः -81983 मौनी -81984 मौलि -81985 म्तो -81986 म्पट -81987 म्पर -81988 म्बन -81989 म्मर -81990 यतिः -81991 यतीह -81992 यत्स -81993 यदनी -81994 यनेय -81995 यमतं -81996 यमित -81997 यवदन -81998 यशोद -81999 यस्व -82000 याणं -82001 यादु -82002 यानघ -82003 यापर -82004 यारि -82005 यावः -82006 यिक् -82007 यित् -82008 युगा -82009 युजे -82010 येज् -82011 येदं -82012 येयु -82013 योल् -82014 योळु -82015 रचनं -82016 रतोऽ -82017 रथाः -82018 रम्ब -82019 रम्य -82020 रयोः -82021 रविश -82022 रसबी -82023 रसमा -82024 रसैन -82025 रस्व -82026 राइन -82027 राकु -82028 राजौ -82029 रामण -82030 रायप -82031 रावा -82032 रिकं -82033 रिकः -82034 रिकु -82035 रिङ् -82036 रिफ् -82037 रियम -82038 रीशः -82039 रुचौ -82040 रुतः -82041 रुषः -82042 रूपण -82043 रूपौ -82044 रेक् -82045 रेड् -82046 रेति -82047 रेयि -82048 रेला -82049 रेषा -82050 रैवत -82051 रोगो -82052 रोजग -82053 रोड् -82054 रोना -82055 रोन् -82056 रोबा -82057 र्चः -82058 र्चो -82059 र्जग -82060 र्जल -82061 र्णी -82062 र्णे -82063 र्तो -82064 र्थल -82065 र्नव -82066 र्बि -82067 र्भं -82068 र्भौ -82069 र्वण -82070 र्शे -82071 लकाय -82072 लताः -82073 लनाय -82074 लयम् -82075 लयेन -82076 लाका -82077 लाजी -82078 लाड् -82079 लावो -82080 लाव् -82081 लिङग -82082 लियं -82083 लुकु -82084 लुपः -82085 लुमे -82086 लेंस -82087 लेखं -82088 लेखा -82089 लेति -82090 लेपः -82091 लेही -82092 लोकन -82093 लोको -82094 लोना -82095 लोनी -82096 लोपो -82097 लोहः -82098 ल्टे -82099 ल्यः -82100 ल्यै -82101 ल्वि -82102 ल्हे -82103 ळदास -82104 ळस्य -82105 ळादि -82106 ळेर् -82107 ळ्लि -82108 ळ्ळु -82109 वंशा -82110 वक्ष -82111 वतोः -82112 वदनः -82113 वदान -82114 वद्व -82115 वपुः -82116 वमेव -82117 वर्श -82118 वलकर -82119 वलाः -82120 वसान -82121 वागि -82122 वागु -82123 वाज् -82124 वाटर -82125 वाडः -82126 वादौ -82127 वामह -82128 वायू -82129 वायै -82130 वाय् -82131 वारः -82132 वारु -82133 वाष् -82134 विंद -82135 विगल -82136 विडि -82137 विदं -82138 विमौ -82139 विलै -82140 वीति -82141 वीथी -82142 वीन् -82143 वीस् -82144 वेकः -82145 वेनु -82146 वेलु -82147 वेले -82148 वेशि -82149 वैड् -82150 व्यम -82151 व्हा -82152 शतकः -82153 शनरी -82154 शनैः -82155 शाकट -82156 शापः -82157 शायर -82158 शायि -82159 शारी -82160 शिना -82161 शिले -82162 शिलो -82163 शिश् -82164 शिषे -82165 शिसव -82166 शीतल -82167 शुका -82168 शुचि -82169 शूकः -82170 शूर् -82171 शृणु -82172 शोचः -82173 शोथे -82174 शोभन -82175 शौनक -82176 श्कि -82177 श्चर -82178 श्रौ -82179 श्ला -82180 षड्य -82181 षतया -82182 षनर् -82183 षाडव -82184 षायः -82185 षिप् -82186 षेति -82187 ष्कं -82188 ष्टम -82189 ष्टी -82190 ष्वि -82191 संकल -82192 संगण -82193 संवल -82194 सतां -82195 सत्स -82196 सदने -82197 सद्य -82198 सनात -82199 सपाद -82200 समतल -82201 समता -82202 समया -82203 समरस -82204 सरम् -82205 सरला -82206 सरसः -82207 साइट -82208 सामि -82209 साय् -82210 सारथ -82211 साला -82212 साल् -82213 सावि -82214 साही -82215 सिकत -82216 सिख् -82217 सिफ़ -82218 सिये -82219 सिरा -82220 सीमः -82221 सुता -82222 सुती -82223 सुन् -82224 सूचि -82225 सूदः -82226 सूनु -82227 सूफी -82228 सूरज -82229 सूलः -82230 सृक् -82231 सृता -82232 सेति -82233 सेफ् -82234 सेवि -82235 सेवी -82236 सैषा -82237 सोवा -82238 सौमि -82239 स्कु -82240 स्जी -82241 स्तत -82242 स्थन -82243 स्थळ -82244 स्नु -82245 स्फॊ -82246 स्लो -82247 स्वृ -82248 हकार -82249 हकीक -82250 हतम् -82251 हताः -82252 हनुम -82253 हनूम -82254 हरान -82255 हरिण -82256 हर्य -82257 हाद् -82258 हाना -82259 हान् -82260 हावड -82261 हित् -82262 हिम् -82263 हिरण -82264 हिरे -82265 हीद् -82266 हीनम -82267 हीरः -82268 हेली -82269 होता -82270 होति -82271 ह्यू -82272 ह्रद -82273 ह्वि -82274 ऽनुप -82275 ऽनेक -82276 ऽपरे -82277 ऽभ्य -82278 ऽऽकृ -82279 ांति -82280 ाकां -82281 ागतो -82282 ाञ्च -82283 ाटनं -82284 ाटस् -82285 ाटील -82286 ाणम् -82287 ाणुः -82288 ातके -82289 ातया -82290 ाताल -82291 ातोर -82292 ात्व -82293 ादाव -82294 ादिव -82295 ादीप -82296 ादृण -82297 ानतः -82298 ानतर -82299 ानति -82300 ाननु -82301 ानने -82302 ानपा -82303 ानाच -82304 ानास -82305 ानीय -82306 ानुष -82307 ानृत -82308 ापनु -82309 ापर् -82310 ापहः -82311 ापुट -82312 ापोर -82313 ापौर -82314 ाप्ल -82315 ाबरक -82316 ाभिः -82317 ामिग -82318 ामिह -82319 ामुक -82320 ामोह -82321 ायणः -82322 ायुं -82323 ायुष -82324 ायैः -82325 ारघु -82326 ारसः -82327 ारस् -82328 ाराण -82329 ाराव -82330 ारिक -82331 ारेल -82332 ालयौ -82333 ालवी -82334 ालाभ -82335 ालिः -82336 ालोच -82337 ाल्य -82338 ावंश -82339 ावडी -82340 ावनं -82341 ावन् -82342 ावभि -82343 ावरे -82344 ावाः -82345 ावेद -82346 ाव्र -82347 ाशाः -82348 ाशाह -82349 ासंस -82350 ासफी -82351 ाहुर -82352 िंसा -82353 िकथा -82354 िकन् -82355 िकला -82356 िकिर -82357 िकेय -82358 िकोह -82359 िङ्ग -82360 िणाम -82361 िणोः -82362 ितिं -82363 ितुर -82364 िनदी -82365 िनाः -82366 िनैः -82367 िनोद -82368 िनोर -82369 िमनु -82370 िमले -82371 िमाः -82372 िमूढ -82373 िमूल -82374 िराः -82375 िष्ट -82376 ीकुर -82377 ीकृष -82378 ीकैप -82379 ीपत् -82380 ीपदे -82381 ीयसा -82382 ीयान -82383 ीयाम -82384 ीवत् -82385 ीवार -82386 ीवाल -82387 ुन्न -82388 ुभाव -82389 ुमले -82390 ुरंत -82391 ुरबा -82392 ुलैः -82393 ुल्त -82394 ुल्ल -82395 ूंगा -82396 ूकाः -82397 ूताः -82398 ूत्त -82399 ूत्र -82400 ूदरं -82401 ूनाम -82402 ूपता -82403 ूपरि -82404 ूमन् -82405 ूमर् -82406 ूरुप -82407 ूवर् -82408 ृतिय -82409 ृध्द -82410 ॆभ्य -82411 ेकर् -82412 ेच्च -82413 ेतन् -82414 ेतुः -82415 ेदना -82416 ेनम् -82417 ेभिः -82418 ेयकः -82419 ेयके -82420 ेयमा -82421 ेरल् -82422 ेरेव -82423 ैकम् -82424 ैताः -82425 ैनमन -82426 ैमलै -82427 ैरुप -82428 ैर्ह -82429 ैवम् -82430 ैशिय -82431 ैषुः -82432 ोजना -82433 ोडाय -82434 ोत्प -82435 ोदये -82436 ोदान -82437 ोद्ग -82438 ोद्र -82439 ोनके -82440 ोपदि -82441 ोपमि -82442 ोप्य -82443 ोभयं -82444 ोमीय -82445 ोर्ड -82446 ोर्ण -82447 ोलर् -82448 ोहनं -82449 ोहम् -82450 ोह्य -82451 ोऽवय -82452 ोऽसौ -82453 ोऽहम -82454 ौदार -82455 ौन्न -82456 ौरान -82457 ौर्य -82458 ौषधं -82459 ्चुर -82460 ्जेब -82461 ्तमश -82462 ्त्य -82463 ्बीर -82464 ्मार -82465 ्यता -82466 ्यभि -82467 ्ययन -82468 ्यहृ -82469 ्याग -82470 ्युद -82471 ्यूट -82472 ्रन् -82473 ्रहि -82474 ्रास -82475 ्रुख -82476 ्रुग -82477 ्रेय -82478 ्रोत -82479 ्वक् -82480 ्वां -82481 ्वेक -82482 ्वेश -82483 ।--- -82484 ००मी -82485 १००७ -82486 १००९ -82487 १०१२ -82488 १०१७ -82489 १०२४ -82490 १०५० -82491 ११५० -82492 ११५३ -82493 ११५६ -82494 १२४९ -82495 १३०० -82496 १४०० -82497 १४८६ -82498 १६८० -82499 १७०० -82500 १८०० -82501 १८२७ -82502 १८४७ -82503 १८५७ -82504 १८६९ -82505 १८७७ -82506 १८७८ -82507 १८८२ -82508 १८८४ -82509 १८८७ -82510 १८९७ -82511 १८९९ -82512 १९०७ -82513 १९०९ -82514 १९१५ -82515 १९५३ -82516 ३९६० -82517 ५सें -82518 গ্রহ -82519 তীয় -82520 ন্ধু -82521 বর্ত -82522 ভাবে -82523 য়সে -82524 ারাক -82525 াহিক -82526 িত্র -82527 িয়া -82528 িয়ে -82529 ুমার -82530 ্যাট -82531 ட்டி -82532 ிருவ -82533 ுக்க -82534 ಂದರೆ -82535 ಅವರು -82536 ಕ್ಷೆ -82537 ಗಾಗಿ -82538 ಗ್ರಹ -82539 ಟ್ಟದ -82540 ತಿಗೆ -82541 ತ್ತೆ -82542 ನನ್ನ -82543 ನಾರ್ -82544 ನೆಗೆ -82545 ನ್ಸ್ -82546 ಪಂಚದ -82547 ಬೇವು -82548 ಮಲಾಲ -82549 ಮಾರರ -82550 ಮಾರು -82551 ಮಾಲೆ -82552 ಮೆನೆ -82553 ರಾಗಿ -82554 ರಿಸು -82555 ರೋಪ್ -82556 ರ್ಶನ -82557 ಲೀಷ್ -82558 ಲ್ಡ್ -82559 ವಿಜ್ -82560 ವುದು -82561 ಸಿರಿ -82562 ಾಂಟೆ -82563 ಾಡುವ -82564 ಾಸಿಕ -82565 ುದ್ಧ -82566 ುದ್ರ -82567 ುನಿಕ -82568 ುವೆಯ -82569 ೆರವು -82570 ೆಲ್ಲ -82571 ್ಯಾಂ -82572 ್ರಹ್ -82573 ▁"," -82574 ▁#'' -82575 ▁'). -82576 ▁aad -82577 ▁abc -82578 ▁age -82579 ▁ans -82580 ▁bin -82581 ▁bos -82582 ▁box -82583 ▁boy -82584 ▁cav -82585 ▁cia -82586 ▁cot -82587 ▁cro -82588 ▁cru -82589 ▁don -82590 ▁dro -82591 ▁els -82592 ▁fab -82593 ▁gam -82594 ▁gan -82595 ▁gav -82596 ▁hem -82597 ▁hil -82598 ▁hum -82599 ▁ian -82600 ▁iau -82601 ▁ich -82602 ▁ign -82603 ▁imm -82604 ▁ipc -82605 ▁jai -82606 ▁jal -82607 ▁jha -82608 ▁jid -82609 ▁jog -82610 ▁joy -82611 ▁ked -82612 ▁kee -82613 ▁kuk -82614 ▁lar -82615 ▁lee -82616 ▁lex -82617 ▁lic -82618 ▁lit -82619 ▁lte -82620 ▁lyn -82621 ▁mik -82622 ▁mim -82623 ▁mos -82624 ▁mtv -82625 ▁mug -82626 ▁nag -82627 ▁nak -82628 ▁neu -82629 ▁nil -82630 ▁nim -82631 ▁nit -82632 ▁och -82633 ▁odi -82634 ▁oph -82635 ▁ost -82636 ▁pay -82637 ▁pil -82638 ▁por -82639 ▁qur -82640 ▁rai -82641 ▁rat -82642 ▁rod -82643 ▁rut -82644 ▁sah -82645 ▁saw -82646 ▁slo -82647 ▁spr -82648 ▁sre -82649 ▁std -82650 ▁sym -82651 ▁tap -82652 ▁tes -82653 ▁thô -82654 ▁tol -82655 ▁tot -82656 ▁tro -82657 ▁uma -82658 ▁utt -82659 ▁vas -82660 ▁vig -82661 ▁vit -82662 ▁wel -82663 ▁win -82664 ▁won -82665 ▁xii -82666 ▁yag -82667 ▁yug -82668 ▁zoo -82669 ▁अंक -82670 ▁अकः -82671 ▁अकॅ -82672 ▁अजं -82673 ▁अजर -82674 ▁अता -82675 ▁अदे -82676 ▁अनॆ -82677 ▁अपे -82678 ▁अभन -82679 ▁अमो -82680 ▁अया -82681 ▁अरं -82682 ▁अरी -82683 ▁अलङ -82684 ▁अलब -82685 ▁अलु -82686 ▁अवृ -82687 ▁आजी -82688 ▁आट् -82689 ▁आणी -82690 ▁आध् -82691 ▁आपि -82692 ▁आबह -82693 ▁आब् -82694 ▁आयम -82695 ▁आलू -82696 ▁आशं -82697 ▁आहत -82698 ▁आह् -82699 ▁इंड -82700 ▁इको -82701 ▁इट् -82702 ▁इण् -82703 ▁इते -82704 ▁इरव -82705 ▁इरी -82706 ▁इलि -82707 ▁इलै -82708 ▁इल् -82709 ▁इवे -82710 ▁ईगो -82711 ▁ईशः -82712 ▁ईस् -82713 ▁उगा -82714 ▁उच् -82715 ▁उठा -82716 ▁उडन -82717 ▁उपद -82718 ▁उमर -82719 ▁उमि -82720 ▁उरी -82721 ▁उष् -82722 ▁उसी -82723 ▁ऊहः -82724 ▁ऋचा -82725 ▁ऋचौ -82726 ▁ऋषी -82727 ▁एकड -82728 ▁एकध -82729 ▁एकस -82730 ▁एतः -82731 ▁एफे -82732 ▁एमु -82733 ▁एरे -82734 ▁एशि -82735 ▁ऐका -82736 ▁ऐलु -82737 ▁ऐल् -82738 ▁ऑपर -82739 ▁ऑम् -82740 ▁ओरु -82741 ▁ओल् -82742 ▁औधन -82743 ▁औसम -82744 ▁कङ् -82745 ▁कटी -82746 ▁कणः -82747 ▁कथक -82748 ▁कथे -82749 ▁कदम -82750 ▁कनो -82751 ▁कपय -82752 ▁कबा -82753 ▁कलु -82754 ▁कलो -82755 ▁कळि -82756 ▁कशा -82757 ▁कश् -82758 ▁कसि -82759 ▁काः -82760 ▁किट -82761 ▁कुच -82762 ▁कॄत -82763 ▁कोक -82764 ▁क्क -82765 ▁खगम -82766 ▁खती -82767 ▁खरग -82768 ▁खून -82769 ▁खेर -82770 ▁खोज -82771 ▁गजब -82772 ▁गढव -82773 ▁गणं -82774 ▁गण् -82775 ▁गदु -82776 ▁गयी -82777 ▁गरग -82778 ▁गले -82779 ▁गळग -82780 ▁गाँ -82781 ▁गाम -82782 ▁गाह -82783 ▁गीय -82784 ▁गुद -82785 ▁गुम -82786 ▁गूह -82787 ▁गेट -82788 ▁गैल -82789 ▁गोफ -82790 ▁घना -82791 ▁ङमु -82792 ▁चटक -82793 ▁चम् -82794 ▁चलो -82795 ▁चिक -82796 ▁चौर -82797 ▁चौल -82798 ▁छिम -82799 ▁जंग -82800 ▁जघन -82801 ▁जडा -82802 ▁जडे -82803 ▁जपत -82804 ▁जपो -82805 ▁जप् -82806 ▁जर् -82807 ▁जलच -82808 ▁ज़ी -82809 ▁जाँ -82810 ▁जुग -82811 ▁जूट -82812 ▁जेव -82813 ▁जेह -82814 ▁जॉन -82815 ▁जोन -82816 ▁झरी -82817 ▁झाट -82818 ▁झाप -82819 ▁झार -82820 ▁झाल -82821 ▁टाउ -82822 ▁टिक -82823 ▁टिन -82824 ▁ट्य -82825 ▁ठक् -82826 ▁ठाग -82827 ▁डयो -82828 ▁डां -82829 ▁डाइ -82830 ▁डैन -82831 ▁डैय -82832 ▁डोम -82833 ▁ड्र -82834 ▁ड्व -82835 ▁तगड -82836 ▁तज् -82837 ▁तडग -82838 ▁तता -82839 ▁तदं -82840 ▁तनय -82841 ▁तरन -82842 ▁तस् -82843 ▁त्म -82844 ▁थान -82845 ▁दधे -82846 ▁दवा -82847 ▁दिह -82848 ▁दुध -82849 ▁देऊ -82850 ▁दौह -82851 ▁धनी -82852 ▁धोल -82853 ▁ध्र -82854 ▁नखा -82855 ▁नङ् -82856 ▁नमन -82857 ▁नमे -82858 ▁नम् -82859 ▁नयी -82860 ▁नरी -82861 ▁नलो -82862 ▁नवो -82863 ▁नाई -82864 ▁नीत -82865 ▁नृत -82866 ▁नैट -82867 ▁नैर -82868 ▁नैष -82869 ▁नोड -82870 ▁नौश -82871 ▁पकि -82872 ▁पड़ -82873 ▁पदक -82874 ▁पपु -82875 ▁पलक -82876 ▁पलि -82877 ▁पिन -82878 ▁पिश -82879 ▁पीक -82880 ▁पुख -82881 ▁पूष -82882 ▁पेह -82883 ▁पैक -82884 ▁पों -82885 ▁पौढ -82886 ▁पौन -82887 ▁फलम -82888 ▁फलौ -82889 ▁फास -82890 ▁फेड -82891 ▁फेफ -82892 ▁फेर -82893 ▁फैल -82894 ▁बकि -82895 ▁बख् -82896 ▁बगल -82897 ▁बट् -82898 ▁बडि -82899 ▁बडी -82900 ▁बडो -82901 ▁बदल -82902 ▁बनद -82903 ▁बन् -82904 ▁बयो -82905 ▁बरक -82906 ▁बरस -82907 ▁बरह -82908 ▁बले -82909 ▁बहो -82910 ▁बिक -82911 ▁बुक -82912 ▁बूढ -82913 ▁बें -82914 ▁बेच -82915 ▁बेत -82916 ▁बेस -82917 ▁बैं -82918 ▁बैन -82919 ▁बोळ -82920 ▁भगः -82921 ▁भणि -82922 ▁भये -82923 ▁भरो -82924 ▁भवं -82925 ▁भस् -82926 ▁भाऊ -82927 ▁भोई -82928 ▁भौम -82929 ▁मंग -82930 ▁मचल -82931 ▁मजो -82932 ▁मञ् -82933 ▁मदु -82934 ▁मनन -82935 ▁मनि -82936 ▁ममे -82937 ▁मरू -82938 ▁मलः -82939 ▁मशक -82940 ▁मसि -82941 ▁मसृ -82942 ▁महॊ -82943 ▁मी२ -82944 ▁मुच -82945 ▁मेट -82946 ▁मोम -82947 ▁यता -82948 ▁यती -82949 ▁यवस -82950 ▁यहि -82951 ▁यूथ -82952 ▁येष -82953 ▁रचि -82954 ▁रजक -82955 ▁रतं -82956 ▁रथी -82957 ▁रसद -82958 ▁रसर -82959 ▁रसू -82960 ▁राच -82961 ▁रि२ -82962 ▁रेफ -82963 ▁रोज -82964 ▁लगी -82965 ▁लङ् -82966 ▁लट् -82967 ▁लार -82968 ▁लिओ -82969 ▁लीट -82970 ▁लुइ -82971 ▁लेब -82972 ▁वति -82973 ▁वदन -82974 ▁वयु -82975 ▁वरक -82976 ▁वशः -82977 ▁वसा -82978 ▁वसो -82979 ▁वाई -82980 ▁वाघ -82981 ▁वाळ -82982 ▁वीच -82983 ▁वृज -82984 ▁वें -82985 ▁वेट -82986 ▁वेप -82987 ▁वेस -82988 ▁वैत -82989 ▁वैन -82990 ▁वैल -82991 ▁वोप -82992 ▁वोल -82993 ▁शतप -82994 ▁शतश -82995 ▁शतो -82996 ▁शमन -82997 ▁शरभ -82998 ▁शवे -82999 ▁शहा -83000 ▁शिप -83001 ▁शीर -83002 ▁शुच -83003 ▁शूक -83004 ▁षेव -83005 ▁संग -83006 ▁संभ -83007 ▁सजन -83008 ▁सड् -83009 ▁सतह -83010 ▁सरद -83011 ▁सरय -83012 ▁सह् -83013 ▁साज -83014 ▁सिस -83015 ▁सिह -83016 ▁सीक -83017 ▁सीर -83018 ▁सुद -83019 ▁सू० -83020 ▁सेम -83021 ▁सैद -83022 ▁सैफ -83023 ▁सैर -83024 ▁सोर -83025 ▁सोश -83026 ▁स्ं -83027 ▁हजो -83028 ▁हठी -83029 ▁हनि -83030 ▁हन् -83031 ▁हरः -83032 ▁हरप -83033 ▁हरम -83034 ▁हरळ -83035 ▁हरा -83036 ▁हलः -83037 ▁हैन -83038 ▁हैव -83039 ▁होद -83040 ▁।', -83041 ▁।). -83042 ▁।।। -83043 ▁१कि -83044 ▁१४३ -83045 ▁२कि -83046 ▁२३७ -83047 ▁२३९ -83048 ▁२५६ -83049 ▁२५७ -83050 ▁२६२ -83051 ▁२६३ -83052 ▁२६४ -83053 ▁२६५ -83054 ▁२६६ -83055 ▁२७१ -83056 ▁२७९ -83057 ▁२८६ -83058 ▁३०२ -83059 ▁३०४ -83060 ▁३०९ -83061 ▁३१३ -83062 ▁३१४ -83063 ▁३३२ -83064 ▁३३९ -83065 ▁३४२ -83066 ▁३४६ -83067 ▁३४९ -83068 ▁३५१ -83069 ▁३५७ -83070 ▁३६१ -83071 ▁३६६ -83072 ▁३९० -83073 ▁३९४ -83074 ▁३९६ -83075 ▁४०३ -83076 ▁४२१ -83077 ▁४३३ -83078 ▁४३८ -83079 ▁४४० -83080 ▁४४६ -83081 ▁४५४ -83082 ▁४५८ -83083 ▁४७३ -83084 ▁४७९ -83085 ▁५०२ -83086 ▁५०४ -83087 ▁५१२ -83088 ▁५२७ -83089 ▁५३० -83090 ▁५३२ -83091 ▁५५१ -83092 ▁५५२ -83093 ▁५८० -83094 ▁५८७ -83095 ▁६४९ -83096 ▁६५४ -83097 ▁६५६ -83098 ▁६६३ -83099 ▁६८२ -83100 ▁६८६ -83101 ▁७१२ -83102 ▁७३९ -83103 ▁७४८ -83104 ▁८२२ -83105 ▁८४१ -83106 ▁८५० -83107 ▁८५५ -83108 ▁८६० -83109 ▁८६४ -83110 ▁८८० -83111 ▁८९४ -83112 ▁९८१ -83113 ▁করো -83114 ▁কার -83115 ▁ক্র -83116 ▁ত্র -83117 ▁দাস -83118 ▁দের -83119 ▁দ্র -83120 ▁বর্ -83121 ▁মুখ -83122 ▁লাভ -83123 ▁স্থ -83124 ▁நம் -83125 ▁ಅತಿ -83126 ▁ಅವನ -83127 ▁ಆಗು -83128 ▁ಆನ್ -83129 ▁ಆಸ್ -83130 ▁ಇದು -83131 ▁ಇವರ -83132 ▁ಕಲೆ -83133 ▁ಕಲ್ -83134 ▁ಕೂಡ -83135 ▁ಕೊಡ -83136 ▁ಗಮನ -83137 ▁ಗುಣ -83138 ▁ಗ್ಯ -83139 ▁ಗ್ಲ -83140 ▁ಜಾಗ -83141 ▁ತಾರ -83142 ▁ತೆರ -83143 ▁ದೈವ -83144 ▁ಪುಣ -83145 ▁ಬಾಳ -83146 ▁ಭವಿ -83147 ▁ಭಾಗ -83148 ▁ಮಹಾ -83149 ▁ಮಹಿ -83150 ▁ಯಾದ -83151 ▁ಯುವ -83152 ▁ವಾಸ -83153 ▁ಸಂಪ -83154 ▁ಸಂಶ -83155 ▁ಸಾಯ -83156 ▁ಸೂಚ -83157 ▁ಹೋರ -83158 ▁–'' -83159 ''('' -83160 ,000) -83161 ,0000 -83162 -000, -83163 -000- -83164 /0000 -83165 :0000 -83166 abhaṭ -83167 aches -83168 achus -83169 acity -83170 adasa -83171 adish -83172 agang -83173 aghat -83174 akali -83175 akers -83176 alaam -83177 align -83178 aliya -83179 alluv -83180 along -83181 amani -83182 amata -83183 ambak -83184 amrut -83185 andar -83186 andis -83187 andon -83188 angel -83189 angle -83190 anida -83191 annal -83192 ansas -83193 antly -83194 apraj -83195 apras -83196 araja -83197 arget -83198 asidd -83199 astro -83200 atile -83201 atiya -83202 autom -83203 avier -83204 aving -83205 bases -83206 beaut -83207 birds -83208 blica -83209 bodia -83210 boust -83211 bôrno -83212 casts -83213 cereb -83214 chola -83215 clint -83216 comot -83217 conjo -83218 crowd -83219 devan -83220 dhyan -83221 donto -83222 elbow -83223 emerg -83224 endar -83225 ernel -83226 ertha -83227 erved -83228 eside -83229 essel -83230 every -83231 exper -83232 extra -83233 ffalo -83234 ffron -83235 files -83236 flood -83237 flush -83238 forms -83239 found -83240 fresh -83241 fried -83242 garis -83243 giant -83244 ginia -83245 gowda -83246 hanam -83247 harmy -83248 havan -83249 helen -83250 hened -83251 hetic -83252 hibit -83253 hofer -83254 horse -83255 human -83256 ickle -83257 ieber -83258 infor -83259 ingen -83260 inkai -83261 inosp -83262 insat -83263 intro -83264 ioned -83265 irupu -83266 ishan -83267 ished -83268 islam -83269 isode -83270 ithar -83271 itron -83272 james -83273 kabad -83274 kabhi -83275 kamag -83276 karan -83277 kegee -83278 kempe -83279 kolur -83280 kunth -83281 kāras -83282 linus -83283 mahal -83284 malay -83285 marks -83286 maury -83287 mondo -83288 mount -83289 murdh -83290 nayak -83291 negie -83292 north -83293 odore -83294 oghar -83295 ograf -83296 okaro -83297 onnes -83298 ophys -83299 opium -83300 oples -83301 opsis -83302 orbit -83303 otted -83304 owned -83305 pinat -83306 pires -83307 plies -83308 pping -83309 prime -83310 radle -83311 regon -83312 relig -83313 rence -83314 resht -83315 royal -83316 sadhu -83317 seong -83318 shila -83319 sitar -83320 sites -83321 slide -83322 sound -83323 stupa -83324 terns -83325 tibet -83326 tiruv -83327 titan -83328 uding -83329 umpha -83330 umāna -83331 unall -83332 unani -83333 ungle -83334 untur -83335 usain -83336 using -83337 uters -83338 utive -83339 vagbh -83340 vings -83341 vishn -83342 watch -83343 wells -83344 which -83345 words -83346 ysala -83347 yssey -83348 ंशत्य -83349 ंहाम् -83350 अकालः -83351 अक्टो -83352 अक्षर -83353 अखण्ड -83354 अग्ने -83355 अङ्के -83356 अचलम् -83357 अथापि -83358 अद्भु -83359 अधश्च -83360 अधिकः -83361 अनुभव -83362 अन्ति -83363 अन्दा -83364 अन्नं -83365 अपराज -83366 अपवाद -83367 अपाने -83368 अपायः -83369 अफगान -83370 अभवत् -83371 अभावः -83372 अम्बु -83373 अवधिः -83374 असक्त -83375 अहमद् -83376 अहिंस -83377 आप्टे -83378 आभूषण -83379 आमटेव -83380 आमलकं -83381 आम्बे -83382 आरभ्य -83383 आलस्य -83384 आवरणे -83385 आवर्त -83386 इन्दु -83387 इमान् -83388 उगुरु -83389 उपदेश -83390 उपयोग -83391 उपैति -83392 उभयोः -83393 ऋणस्य -83394 ऋषभम् -83395 ऋषिणा -83396 एक्स् -83397 एरिक् -83398 ओडिया -83399 ओडिशा -83400 ओल्डन -83401 कक्षं -83402 कगुणः -83403 कच्चि -83404 कटाभि -83405 कणिका -83406 कण्टी -83407 कण्ठे -83408 कण्डु -83409 कतप्त -83410 कथनेन -83411 कन्दर -83412 कमलम् -83413 कम्पः -83414 करणाद -83415 करणैः -83416 करुणः -83417 कर्णं -83418 कर्णे -83419 कर्णौ -83420 कर्पर -83421 कर्मक -83422 कर्यं -83423 कर्षा -83424 कर्स् -83425 कलयोः -83426 कलामः -83427 कलाया -83428 कलीला -83429 कल्पो -83430 कवचम् -83431 कवादी -83432 कश्यप -83433 काकार -83434 काटन् -83435 काफीप -83436 कामेन -83437 कायेन -83438 कारका -83439 कारणो -83440 काष्ट -83441 कास्त -83442 काेशी -83443 कुट्ट -83444 कुडिः -83445 कुतूह -83446 कुषाण -83447 कृतया -83448 केनडा -83449 केभ्य -83450 केलिः -83451 केशम् -83452 केशवा -83453 कोटिं -83454 कोणेन -83455 कौशिक -83456 क्काय -83457 क्कार -83458 क्कोड -83459 क्क्ट -83460 क्मन् -83461 क्रमो -83462 क्रुत -83463 क्वरी -83464 क्षति -83465 क्षेः -83466 क्षेत -83467 क्षेन -83468 खेलनं -83469 खेलने -83470 गंधित -83471 गंयते -83472 गणनम् -83473 गन्तु -83474 गमण्ड -83475 गमनाः -83476 गमयोः -83477 गमश्च -83478 गर्जन -83479 गवान् -83480 गव्यं -83481 गाधिप -83482 गीतिः -83483 गुगल् -83484 गुच्च -83485 गोरस् -83486 गोवाल -83487 गौराः -83488 ग्गां -83489 ग्धरा -83490 ग्निर -83491 ग्रंथ -83492 ग्रहा -83493 ग्रहौ -83494 ग्रिम -83495 घटनम् -83496 घातकः -83497 घातम् -83498 घ्नम् -83499 ङ्कतः -83500 ङ्कन् -83501 ङ्करं -83502 ङ्करा -83503 ङ्कलै -83504 ङ्कीय -83505 ङ्केर -83506 ङ्गमा -83507 ङ्गयः -83508 ङ्गलं -83509 ङ्गीक -83510 ङ्गुद -83511 ङ्गेस -83512 ङ्लङ् -83513 चक्रि -83514 चञ्चल -83515 चतुरा -83516 चतुश् -83517 चतुस् -83518 चनादि -83519 चनासु -83520 चयिता -83521 चर्च् -83522 चर्ल् -83523 चलपति -83524 चलस्य -83525 चाचार -83526 चायम् -83527 चिदेव -83528 चिन्म -83529 चिलीप -83530 चेतसि -83531 चेदपि -83532 चैत्र -83533 चोपडा -83534 चोळेन -83535 च्छटा -83536 छान्द -83537 छावनी -83538 छिन्न -83539 जगतोः -83540 जङ्गल -83541 जनयत् -83542 जनरल् -83543 जनसम् -83544 जनानं -83545 जनीति -83546 जन्डर -83547 जपस्य -83548 जयस्य -83549 जयात् -83550 जलमपि -83551 जलवत् -83552 जस्टि -83553 ज़दूर -83554 ज़िद् -83555 जाताः -83556 जानपद -83557 जालाः -83558 जितुं -83559 जिब्र -83560 जियस् -83561 जीनगर -83562 जोगाई -83563 जोशेः -83564 ज्जन् -83565 ज्जला -83566 ज्वरा -83567 ज्वेल -83568 झांसी -83569 ञ्चकं -83570 ञ्चति -83571 ञ्चन् -83572 ञ्चले -83573 ञ्चित -83574 ञ्चैव -83575 ञ्जोर -83576 टकमेल -83577 टमेटो -83578 टरनेट -83579 टसाटो -83580 टाउन् -83581 टिङ्ग -83582 टियन् -83583 टियर् -83584 टिश्य -83585 टीकां -83586 टेबल् -83587 टैपरै -83588 ट्टकं -83589 ट्नम् -83590 ठाकूर -83591 डमेन् -83592 डवञ्ज -83593 डालर् -83594 डियट् -83595 डियार -83596 डीवाई -83597 डोलोई -83598 ड्रल् -83599 णामेक -83600 णालये -83601 ण्टेज -83602 ण्टैन -83603 ण्ट्ज -83604 ण्डला -83605 ण्डाः -83606 ण्डाल -83607 ण्णम् -83608 तगिरि -83609 तटेषु -83610 तदस्य -83611 तपरम् -83612 तमिलु -83613 तमेवा -83614 तराणि -83615 तर्पण -83616 तलातल -83617 ताख्य -83618 ताडनी -83619 ताढ्य -83620 तादयो -83621 तारका -83622 तिथयः -83623 तिब्ब -83624 तिम्म -83625 तिर्य -83626 तिशाय -83627 तीकरण -83628 तीतले -83629 तुच्छ -83630 तुलाः -83631 तूफान -83632 तॄतीय -83633 तेप्प -83634 तेषाम -83635 तैयबा -83636 तोत्स -83637 तोऽनु -83638 त्तरः -83639 त्तरि -83640 त्ताः -83641 त्तों -83642 त्नम् -83643 त्मको -83644 त्मैव -83645 त्याज -83646 त्याप -83647 त्याय -83648 त्येत -83649 त्रास -83650 त्रिं -83651 त्रेत -83652 त्वमप -83653 त्वान -83654 त्वाप -83655 त्वोः -83656 त्समः -83657 त्सम् -83658 थशब्द -83659 थालजि -83660 थ्याः -83661 दंशने -83662 दंशेन -83663 दक्षः -83664 दण्डो -83665 दत्ति -83666 ददाति -83667 ददामि -83668 दन्तं -83669 दन्ता -83670 दन्ती -83671 दमनेन -83672 दम्भा -83673 दरबार -83674 दर्स् -83675 दाधिक -83676 दाभ्य -83677 दारुण -83678 दिमना -83679 दिलीप -83680 दीपिक -83681 दुष्क -83682 दुहित -83683 दूष्य -83684 दृष्ठ -83685 देवाद -83686 देवेश -83687 देश्य -83688 दैनिक -83689 दैर्घ -83690 द्गदं -83691 द्गुण -83692 द्गुर -83693 द्दशं -83694 द्दशी -83695 द्दाम -83696 द्धम् -83697 द्भवा -83698 द्यतन -83699 द्यपि -83700 द्याय -83701 द्युग -83702 द्रवं -83703 द्रवर -83704 द्रवा -83705 द्राग -83706 द्राज -83707 द्रिय -83708 द्वद् -83709 द्विल -83710 धन्यः -83711 धपर्व -83712 धात्र -83713 धायकः -83714 धारणः -83715 धारम् -83716 धाराय -83717 धाराव -83718 धावनं -83719 धावपि -83720 धिपाः -83721 धिरेण -83722 धृत्य -83723 ध्दान -83724 ध्दाय -83725 ध्यां -83726 ध्यास -83727 ध्वजे -83728 नगञ्ज -83729 नगुरु -83730 नगृहं -83731 नबिल् -83732 नमिदं -83733 नरीस् -83734 नलाइन -83735 नवाला -83736 नष्टं -83737 नाकार -83738 नागाः -83739 नागाल -83740 नागेश -83741 नाङ्ग -83742 नाटकर -83743 नाडया -83744 नाडोः -83745 नातटे -83746 नादेन -83747 नानकः -83748 नानेन -83749 नान्व -83750 नाभिन -83751 नामको -83752 नायकी -83753 नायुः -83754 नारूढ -83755 नार्क -83756 नाशकं -83757 नाशेन -83758 नास्त -83759 नाऽपि -83760 निकल् -83761 निजाम -83762 निबोध -83763 निर्ज -83764 निलयं -83765 निषद् -83766 नीयते -83767 नुगतं -83768 नुगृह -83769 नुशील -83770 नूद्य -83771 नूभिः -83772 नेतुं -83773 नैश्च -83774 नोत्स -83775 नोलजी -83776 नौकया -83777 न्तिं -83778 न्तोः -83779 न्थोल -83780 न्दगी -83781 न्दरे -83782 न्दुं -83783 न्द्य -83784 न्नतं -83785 न्नता -83786 न्यतम -83787 न्वयी -83788 पक्वं -83789 पक्षो -83790 पटलैः -83791 पट्टं -83792 पट्टः -83793 पट्टा -83794 पतञ्ज -83795 पतनम् -83796 पतनेन -83797 पत्रि -83798 पथात् -83799 पदयोः -83800 पदेशे -83801 पद्यं -83802 पन्तः -83803 पन्ति -83804 पन्थी -83805 परमाः -83806 परशिव -83807 पराङ् -83808 पराधः -83809 पराधे -83810 परितः -83811 परिया -83812 परिषद -83813 पर्वं -83814 पर्वा -83815 पलानि -83816 पहरति -83817 पाटवं -83818 पातिः -83819 पादाय -83820 पादिम -83821 पादुक -83822 पादेय -83823 पापाः -83824 पायनः -83825 पास्य -83826 पिञ्ज -83827 पितरं -83828 पिपाद -83829 पियरि -83830 पियर् -83831 पीडित -83832 पुंसः -83833 पुत्त -83834 पुनरा -83835 पुरीष -83836 पुरेण -83837 पुरोग -83838 पृक्त -83839 पृच्छ -83840 पृषती -83841 पैठणी -83842 पोषकं -83843 पोषकः -83844 पौण्ड -83845 पौष्ट -83846 प्पम् -83847 प्पर् -83848 प्फुस -83849 प्रवह -83850 प्राब -83851 प्रेल -83852 प्रेस -83853 प्लोर -83854 फर्ट् -83855 फलोदय -83856 फ़र्ट -83857 फ़ेयर -83858 फिकल् -83859 फितर् -83860 फिनस् -83861 बङ्गा -83862 बर्हि -83863 बल्यु -83864 बसप्प -83865 बस्ति -83866 बहदुर -83867 बहिष् -83868 बहुला -83869 बहुले -83870 बहूनि -83871 बुधाः -83872 बेल्प -83873 बोधिः -83874 ब्देन -83875 ब्बाळ -83876 ब्ररी -83877 ब्रिज -83878 भक्तं -83879 भक्तो -83880 भक्तौ -83881 भक्षण -83882 भक्षी -83883 भङ्गौ -83884 भजनम् -83885 भट्कळ -83886 भणिति -83887 भयत्र -83888 भयाद् -83889 भयानक -83890 भयोर् -83891 भवनैः -83892 भवानी -83893 भाजनं -83894 भाजां -83895 भाषम् -83896 भाषाब -83897 भाषाम -83898 भिधेय -83899 भिभूत -83900 भिराद -83901 भिरुप -83902 भिलाष -83903 भुजाः -83904 भुमेः -83905 भूटान -83906 भूषित -83907 भृच्च -83908 भैरवः -83909 भैरवि -83910 भोजनः -83911 भ्रमं -83912 भ्रमः -83913 भ्रमर -83914 भ्रमि -83915 मकराः -83916 मक्तः -83917 मगात् -83918 मञ्चः -83919 मण्ड् -83920 मतमपि -83921 मताम् -83922 मतेषु -83923 मत्ति -83924 मत्सु -83925 मथुरा -83926 मदात् -83927 मदिनं -83928 मधिकं -83929 मनात् -83930 मनुभव -83931 मन्दं -83932 मन्ना -83933 मभ्या -83934 मयान् -83935 मराजु -83936 मरीचि -83937 मर्दन -83938 मर्स् -83939 मल्पं -83940 मवध्य -83941 मवश्य -83942 मश्रु -83943 मषीन् -83944 मसाखी -83945 मसाला -83946 मसीति -83947 महायु -83948 महालय -83949 महासं -83950 महाेद -83951 मांसि -83952 माकार -83953 माख्य -83954 मागधि -83955 माचरण -83956 माणिक -83957 माणेन -83958 माणैः -83959 माताप -83960 मानवा -83961 मायम् -83962 मारभत -83963 मार्ष -83964 मालिः -83965 माल्य -83966 मावेव -83967 माशंस -83968 माश्च -83969 मासनं -83970 मास्त -83971 मिकीट -83972 मिटर् -83973 मिनरी -83974 मिनल् -83975 मिनां -83976 मिमां -83977 मीमां -83978 मील्य -83979 मुकुल -83980 मुघल् -83981 मुत्र -83982 मूर्छ -83983 मूलकः -83984 मूलफल -83985 मेइज् -83986 मेकया -83987 मेजर् -83988 मेडता -83989 मेन्ट -83990 मेलनं -83991 मेसोप -83992 मैथुन -83993 मोर्व -83994 मोहेन -83995 मौक्त -83996 मौलवी -83997 म्पुइ -83998 म्बन् -83999 म्बरु -84000 म्भरी -84001 म्मन् -84002 म्येल -84003 म्लाः -84004 यजमान -84005 यन्तृ -84006 यरलवा -84007 यर्थं -84008 यष्टि -84009 याच्च -84010 यातां -84011 यादवः -84012 यानेव -84013 यान्व -84014 यापचय -84015 यार्थ -84016 युगतः -84017 युवकः -84018 योगरे -84019 योनेः -84020 योर्य -84021 योळगो -84022 य्येन -84023 रक्तं -84024 रक्तः -84025 रगञ्ज -84026 रजपूत -84027 रज्जु -84028 रण्म् -84029 रत्नक -84030 रन्तो -84031 रभवत् -84032 रम्मा -84033 रयिकः -84034 रहमेव -84035 रागमे -84036 राघवः -84037 राघवा -84038 राजदू -84039 राजनी -84040 राजम् -84041 राद्ध -84042 रापुट -84043 रालये -84044 रावलि -84045 राश्च -84046 रिकोट -84047 रिपुः -84048 रिलाय -84049 रीतेः -84050 रीयाः -84051 रुण्ड -84052 रूपैः -84053 रेकेण -84054 रेकेह -84055 रेखां -84056 रेटर् -84057 रेलवे -84058 रोर्ज -84059 रोवरः -84060 र्करि -84061 र्गळ् -84062 र्गिल -84063 र्गृह -84064 र्चनं -84065 र्च्य -84066 र्जने -84067 र्जिः -84068 र्डन् -84069 र्णाः -84070 र्तित -84071 र्तीय -84072 र्थां -84073 र्दिः -84074 र्ध्द -84075 र्निक -84076 र्पणे -84077 र्बन् -84078 र्भाः -84079 र्मति -84080 र्मरण -84081 र्महा -84082 र्मूल -84083 र्यया -84084 र्लिन -84085 र्लोक -84086 र्वरी -84087 र्षिं -84088 र्षुः -84089 लकन्द -84090 लघ्वी -84091 लदेवी -84092 लनस्य -84093 लन्ड् -84094 लभ्या -84095 लम्बः -84096 लम्मा -84097 लाग्र -84098 लाभाः -84099 लिप्य -84100 लियाँ -84101 लीलां -84102 लीवुड -84103 लेखम् -84104 लैसले -84105 लोकेन -84106 ल्किः -84107 ल्पना -84108 ल्याद -84109 ल्लता -84110 ल्लम् -84111 ल्लोक -84112 ल्हट् -84113 ळमिगु -84114 ळियाळ -84115 ळीयाळ -84116 ळ्ळैव -84117 वंशजः -84118 वंशिक -84119 वनतिः -84120 वनवास -84121 वनस्प -84122 वरयोः -84123 वर्गो -84124 वर्णक -84125 वर्दि -84126 वलवणं -84127 वसस्य -84128 वसानं -84129 वसाने -84130 वसून् -84131 वसेना -84132 वाग्व -84133 वाचनं -84134 वाचयः -84135 वाञ्छ -84136 वाटम् -84137 वाणिज -84138 वातेन -84139 वादिन -84140 वामनः -84141 वामहे -84142 वायस् -84143 वारिख -84144 वारोप -84145 वार्ड -84146 वाश्च -84147 वासल् -84148 वासुर -84149 विकलः -84150 विकल् -84151 विज्ञ -84152 विदाह -84153 विदूष -84154 विधां -84155 विनां -84156 विरलः -84157 विराज -84158 विराट -84159 विलेप -84160 विल्प -84161 विषम् -84162 वीक्ष -84163 वृध्य -84164 वेगम् -84165 वेतनं -84166 वेदार -84167 वेद्य -84168 वेभ्य -84169 वेमुल -84170 वेरूळ -84171 वैताल -84172 वोरिम -84173 व्यये -84174 व्याज -84175 शंकरा -84176 शतर्च -84177 शतात् -84178 शनस्य -84179 शपथम् -84180 शरीरम -84181 शलभास -84182 शाक्त -84183 शाखम् -84184 शिथिल -84185 शिभिः -84186 शिम्ल -84187 शिलां -84188 शिवेन -84189 शीर्व -84190 शीलैः -84191 शुकाः -84192 शुनकः -84193 शुल्ब -84194 शूराः -84195 शेखरे -84196 शैलाः -84197 शोचित -84198 श्चन् -84199 श्चरण -84200 श्चाप -84201 श्चाय -84202 श्चिद -84203 श्नुत -84204 श्मिर -84205 श्येन -84206 श्रयो -84207 श्वान -84208 षामेव -84209 षाश्च -84210 षियन् -84211 षुण्ड -84212 षेधत् -84213 ष्टया -84214 ष्टुः -84215 ष्णवः -84216 ष्णेय -84217 ष्यसे -84218 ष्वलु -84219 संगीत -84220 संतान -84221 संयमा -84222 संवहन -84223 संस्त -84224 सङ्गण -84225 सङ्गे -84226 सङ्घा -84227 सत्ये -84228 सत्रे -84229 सद्यः -84230 सन्तो -84231 सन्धौ -84232 सप्तक -84233 सभाया -84234 सभासु -84235 सभ्या -84236 समताप -84237 समवेत -84238 समुपा -84239 सरकार -84240 सरयून -84241 सरसां -84242 सर्जन -84243 सर्पण -84244 सवराः -84245 सवर्थ -84246 सवाडा -84247 सस्तु -84248 सस्ये -84249 सहयोग -84250 सहायक -84251 सहितौ -84252 सहेतु -84253 सांके -84254 साइहा -84255 सागरा -84256 साण्ड -84257 साधकं -84258 साधनः -84259 साधान -84260 सामीप -84261 सारसं -84262 सारिक -84263 सार्ट -84264 सार्य -84265 साश्च -84266 साहिब -84267 साहेब -84268 सिकाः -84269 सिक्त -84270 सिल्क -84271 सिल्व -84272 सीजर् -84273 सीमल् -84274 सीमार -84275 सुखाय -84276 सुतेन -84277 सुत्त -84278 सुधाम -84279 सुभाष -84280 सूचकं -84281 सूरेः -84282 सेतोः -84283 सेवने -84284 सोमया -84285 स्करः -84286 स्कल् -84287 स्कीय -84288 स्कूल -84289 स्कोड -84290 स्टाफ -84291 स्डन् -84292 स्तदु -84293 स्तदो -84294 स्तनु -84295 स्तरी -84296 स्ताप -84297 स्तूर -84298 स्तृत -84299 स्तोम -84300 स्थलम -84301 स्थला -84302 स्थिक -84303 स्पदा -84304 स्मये -84305 स्महे -84306 स्याम -84307 स्यास -84308 स्युः -84309 स्राः -84310 स्वरे -84311 स्वाय -84312 स्वार -84313 स्वित -84314 स्सिव -84315 स्स्य -84316 हन्ता -84317 हानिं -84318 हार्द -84319 हार्य -84320 हावंश -84321 हिण्ड -84322 हुतिः -84323 हैन्द -84324 होराः -84325 ह्निक -84326 ह्रास -84327 ऽग्रे -84328 ऽन्या -84329 ऽप्यु -84330 ऽयनाय -84331 ऽऽत्म -84332 ाकर्ण -84333 ागच्छ -84334 ागमनं -84335 ाङ्गो -84336 ाटीका -84337 ाट्टि -84338 ाणस्य -84339 ाणामु -84340 ातत्व -84341 ात्मन -84342 ादत्त -84343 ादशमी -84344 ादानं -84345 ादिकै -84346 ादिनि -84347 ादृशा -84348 ादृशी -84349 ादेये -84350 ादेवि -84351 ाद्रा -84352 ाधारः -84353 ाधारा -84354 ाधारे -84355 ाधिको -84356 ाधिपः -84357 ानन्य -84358 ानन्व -84359 ानभ्य -84360 ानयति -84361 ानाथझ -84362 ानाथो -84363 ानादः -84364 ानाभि -84365 ानामी -84366 ानामे -84367 ानामौ -84368 ानिक् -84369 ानीतः -84370 ानुत् -84371 ान्तौ -84372 ान्यं -84373 ान्वय -84374 ान्वा -84375 ापणाः -84376 ापत्य -84377 ापमान -84378 ापरिण -84379 ापार् -84380 ापीति -84381 ापुरः -84382 ापूरे -84383 ाभिधा -84384 ामयनं -84385 ामलकं -84386 ामायो -84387 ामिनि -84388 ामृतौ -84389 ाम्पि -84390 ायनेन -84391 ायमपि -84392 ायाते -84393 ायामध -84394 ायोजन -84395 ाय्ड् -84396 ाय्स् -84397 ारणेन -84398 ारतां -84399 ारान् -84400 ारियो -84401 ारुचि -84402 ारूपः -84403 ारूपि -84404 ारेज् -84405 ारोगः -84406 ारोग् -84407 ार्कः -84408 ार्थक -84409 ार्यं -84410 ार्यो -84411 ालकाः -84412 ालनेन -84413 ालापं -84414 ावत्स -84415 ावदेव -84416 ावन्त -84417 ावमान -84418 ावलीं -84419 ावल्य -84420 ावेद् -84421 ाव्रत -84422 ाशैली -84423 ाश्वि -84424 ासङ्क -84425 ासत्य -84426 ासनाय -84427 ासमयः -84428 ासम्म -84429 ासुखं -84430 ासुरि -84431 ास्ते -84432 ाहारि -84433 ाहोमा -84434 िकरणे -84435 िकल्च -84436 िकविः -84437 िकवेः -84438 िकासू -84439 िकुळं -84440 िकृता -84441 िकेरि -84442 िणाभि -84443 िणोति -84444 ितञ्च -84445 ितवतः -84446 ितवन् -84447 ितेति -84448 ितैलं -84449 ित्यु -84450 िनीकल -84451 िनीति -84452 िनेषु -84453 िनोत् -84454 ियप्प -84455 ियानि -84456 िरागः -84457 िरियं -84458 िलस्य -84459 िसारः -84460 ीकृति -84461 ीकोशः -84462 ीचकार -84463 ीताणा -84464 ीतीरे -84465 ीपट्ट -84466 ीपतिः -84467 ीभूतः -84468 ीयन्त -84469 ीयमेव -84470 ीयल्ल -84471 ीयूरे -84472 ीवाला -84473 ुकाना -84474 ुण्डं -84475 ुद्धि -84476 ुपमान -84477 ुरवन् -84478 ुरुतः -84479 ुरुते -84480 ुरुपि -84481 ुरुषा -84482 ूकस्य -84483 ूपिणि -84484 ूरुतः -84485 ूल्यं -84486 ृणोत् -84487 ृत्यै -84488 ृत्वे -84489 ृद्धं -84490 ृभ्यः -84491 ृष्णा -84492 ेकस्य -84493 ेट्टा -84494 ेतन्म -84495 ेत्थं -84496 ेद्वि -84497 ेनस्य -84498 ेनिश् -84499 ेयमेव -84500 ेयल्ल -84501 ेशयत् -84502 ेषणाय -84503 ेषूल् -84504 ेष्टा -84505 ेष्ठं -84506 ेस्ति -84507 ेऽत्य -84508 ैकतां -84509 ैकत्व -84510 ैकमेव -84511 ैत्री -84512 ैन्स् -84513 ैफिया -84514 ैरस्य -84515 ैर्या -84516 ैर्ये -84517 ैलस्य -84518 ैवाभि -84519 ैवेति -84520 ैवेयं -84521 ॊबॆल् -84522 ोचूहड -84523 ोत्री -84524 ोदकम् -84525 ोदकेन -84526 ोधनाः -84527 ोपनिब -84528 ोपरित -84529 ोपर्य -84530 ोपालि -84531 ोरान् -84532 ोलिया -84533 ोष्णं -84534 ोष्मा -84535 ोऽनुप -84536 ोऽपरि -84537 ोऽभाव -84538 ौपनिष -84539 ्जोय् -84540 ्त्ता -84541 ्निके -84542 ्मानि -84543 ्मान् -84544 ्यद्ध -84545 ्यमेव -84546 ्ययोग -84547 ्याचल -84548 ्याति -84549 ्यादय -84550 ्यापृ -84551 ्येन् -84552 ्योरी -84553 ्योऽय -84554 ्यौषध -84555 ्रीहि -84556 ्रोस् -84557 ्लादः -84558 ्लोव् -84559 ्वारि -84560 ्वाला -84561 ्वाली -84562 ११तमे -84563 २०००० -84564 ६०तमे -84565 ७०तमे -84566 ছিলেন -84567 ময়িক -84568 রাজ্য -84569 જરાતી -84570 புரம் -84571 ಆರ್ಟ್ -84572 ಕೊನೆಯ -84573 ಕ್ಕಳು -84574 ಕ್ಮಿಲ -84575 ಗಳಲ್ಲ -84576 ತಿಗಳು -84577 ತಿಹಾಸ -84578 ತ್ಯಾಗ -84579 ಪಿಯನ್ -84580 ಪೂರ್ವ -84581 ಪ್ರಭು -84582 ಪ್ರಾಣ -84583 ಮಕ್ಕಳ -84584 ರಣೆಗೆ -84585 ರನ್ನು -84586 ರಿಸಿದ -84587 ರೆಂದು -84588 ವಾದವು -84589 ವಿಚಾರ -84590 ವಿದ್ಯ -84591 ಸಂಸ್ಥ -84592 ಸೂರ್ಯ -84593 ಸ್ತುತ -84594 ಾಂಜಲಿ -84595 ಾರ್ಕ್ -84596 ಾರ್ಜ್ -84597 ಾರ್ಥಿ -84598 ಿಕತೆಯ -84599 ಿಗಾಗಿ -84600 ಿಸಿತು -84601 ುತ್ತಿ -84602 ುವಾಗಿ -84603 ್ರಿಟಿ -84604 ▁(00. -84605 ▁---- -84606 ▁0:00 -84607 ▁0।0। -84608 ▁aest -84609 ▁anim -84610 ▁anne -84611 ▁ariy -84612 ▁asin -84613 ▁asta -84614 ▁astr -84615 ▁avic -84616 ▁bach -84617 ▁bamb -84618 ▁bans -84619 ▁baps -84620 ▁bard -84621 ▁beet -84622 ▁belt -84623 ▁bina -84624 ▁bolt -84625 ▁bone -84626 ▁brad -84627 ▁buds -84628 ▁caly -84629 ▁cany -84630 ▁care -84631 ▁cass -84632 ▁chal -84633 ▁chat -84634 ▁chik -84635 ▁chop -84636 ▁clim -84637 ▁cree -84638 ▁cuba -84639 ▁cust -84640 ▁deck -84641 ▁dept -84642 ▁diam -84643 ▁dies -84644 ▁dign -84645 ▁dina -84646 ▁dive -84647 ▁done -84648 ▁echo -84649 ▁elam -84650 ▁eleg -84651 ▁eric -84652 ▁evid -84653 ▁evol -84654 ▁exch -84655 ▁eyes -84656 ▁fasc -84657 ▁fath -84658 ▁fert -84659 ▁folk -84660 ▁fred -84661 ▁gear -84662 ▁giri -84663 ▁girl -84664 ▁goel -84665 ▁golf -84666 ▁haat -84667 ▁hamp -84668 ▁hang -84669 ▁hans -84670 ▁hast -84671 ▁hedg -84672 ▁hein -84673 ▁heis -84674 ▁hers -84675 ▁hold -84676 ▁icon -84677 ▁ipcc -84678 ▁iron -84679 ▁isot -84680 ▁jahr -84681 ▁jail -84682 ▁jean -84683 ▁judg -84684 ▁kane -84685 ▁kant -84686 ▁kaus -84687 ▁kent -84688 ▁kert -84689 ▁kill -84690 ▁kāra -84691 ▁lakh -84692 ▁limb -84693 ▁lime -84694 ▁link -84695 ▁linn -84696 ▁loop -84697 ▁luis -84698 ▁lust -84699 ▁mack -84700 ▁ment -84701 ▁meso -84702 ▁mhnt -84703 ▁mook -84704 ▁moon -84705 ▁moti -84706 ▁mout -84707 ▁mtdc -84708 ▁nach -84709 ▁nine -84710 ▁niño -84711 ▁olby -84712 ▁ones -84713 ▁osho -84714 ▁otto -84715 ▁paes -84716 ▁pang -84717 ▁peet -84718 ▁pine -84719 ▁pond -84720 ▁publ -84721 ▁race -84722 ▁ragh -84723 ▁rate -84724 ▁ride -84725 ▁risk -84726 ▁root -84727 ▁rout -84728 ▁said -84729 ▁sets -84730 ▁sham -84731 ▁shav -84732 ▁ship -84733 ▁shiv -84734 ▁sill -84735 ▁spec -84736 ▁spin -84737 ▁stri -84738 ▁subt -84739 ▁swan -84740 ▁syll -84741 ▁tail -84742 ▁tanz -84743 ▁thai -84744 ▁tung -84745 ▁unex -84746 ▁vega -84747 ▁vent -84748 ▁vern -84749 ▁wars -84750 ▁week -84751 ▁wing -84752 ▁wiry -84753 ▁zone -84754 ▁zoro -84755 ▁अंशा -84756 ▁अंशौ -84757 ▁अक्त -84758 ▁अचन् -84759 ▁अचलं -84760 ▁अच्च -84761 ▁अजय् -84762 ▁अजेय -84763 ▁अताड -84764 ▁अदन् -84765 ▁अदला -84766 ▁अदिश -84767 ▁अधिन -84768 ▁अनति -84769 ▁अनरण -84770 ▁अनाद -84771 ▁अनिर -84772 ▁अपयश -84773 ▁अपरो -84774 ▁अपृथ -84775 ▁अफला -84776 ▁अफ्ज -84777 ▁अबला -84778 ▁अबाद -84779 ▁अबुल -84780 ▁अबोध -84781 ▁अभजत -84782 ▁अभयः -84783 ▁अभिश -84784 ▁अमरा -84785 ▁अमर् -84786 ▁अम्र -84787 ▁अराः -84788 ▁अराम -84789 ▁अरिः -84790 ▁अरिह -84791 ▁अरोग -84792 ▁अर्घ -84793 ▁अलेख -84794 ▁अल्व -84795 ▁अवगु -84796 ▁अवतु -84797 ▁अवधु -84798 ▁अवैध -84799 ▁अव्व -84800 ▁अशेक -84801 ▁असफल -84802 ▁असहत -84803 ▁असीर -84804 ▁असेः -84805 ▁असेव -84806 ▁आइन् -84807 ▁आगमं -84808 ▁आट्ट -84809 ▁आदरा -84810 ▁आदिन -84811 ▁आनयन -84812 ▁आपिश -84813 ▁आप्य -84814 ▁आभोग -84815 ▁आमरण -84816 ▁आयाग -84817 ▁आयात -84818 ▁आरती -84819 ▁आराम -84820 ▁आरेख -84821 ▁आलाप -84822 ▁आवफी -84823 ▁आवेश -84824 ▁आशाः -84825 ▁आहवं -84826 ▁आहिय -84827 ▁इटाव -84828 ▁इडगु -84829 ▁इतना -84830 ▁इतोप -84831 ▁इदृश -84832 ▁इन्स -84833 ▁इराव -84834 ▁इरुळ -84835 ▁इस्क -84836 ▁इहैव -84837 ▁ईहाम -84838 ▁उतार -84839 ▁उदयं -84840 ▁उदया -84841 ▁उदित -84842 ▁उध्य -84843 ▁उपल् -84844 ▁उपाग -84845 ▁उपाह -84846 ▁उपेत -84847 ▁उमेश -84848 ▁उलार -84849 ▁उषया -84850 ▁उस्त -84851 ▁उस्म -84852 ▁ऊचुः -84853 ▁ऊढम् -84854 ▁ऊर्घ -84855 ▁ऋषति -84856 ▁ऋषभं -84857 ▁एकगज -84858 ▁एकरे -84859 ▁एकीक -84860 ▁एकैन -84861 ▁एग्म -84862 ▁एटला -84863 ▁एड्म -84864 ▁एतदव -84865 ▁एधते -84866 ▁एलेन -84867 ▁एवाऽ -84868 ▁एषाः -84869 ▁ऐंजि -84870 ▁ऐरिण -84871 ▁ऑस्ट -84872 ▁ओक्ल -84873 ▁ओड़ि -84874 ▁ओढुं -84875 ▁ओदनः -84876 ▁ओल्ड -84877 ▁कटिः -84878 ▁कट्ट -84879 ▁कठुव -84880 ▁कथित -84881 ▁कथोप -84882 ▁कनसु -84883 ▁कन्व -84884 ▁कपडे -84885 ▁कपिः -84886 ▁कपोत -84887 ▁करके -84888 ▁करण् -84889 ▁करती -84890 ▁करम् -84891 ▁कलहे -84892 ▁कलेव -84893 ▁कळचू -84894 ▁कळ्ळ -84895 ▁कवचं -84896 ▁कहां -84897 ▁काकं -84898 ▁काबू -84899 ▁कारं -84900 ▁कारि -84901 ▁कारै -84902 ▁कावे -84903 ▁कियद -84904 ▁किलि -84905 ▁किले -84906 ▁किवि -84907 ▁किसल -84908 ▁कीपि -84909 ▁कीलक -84910 ▁कुत् -84911 ▁कुदि -84912 ▁कुरो -84913 ▁कुलक -84914 ▁कूडि -84915 ▁कृषी -84916 ▁केकि -84917 ▁केकी -84918 ▁केक् -84919 ▁केतु -84920 ▁केने -84921 ▁केयू -84922 ▁केरि -84923 ▁केरे -84924 ▁केल् -84925 ▁केशी -84926 ▁कॉफी -84927 ▁कॉम् -84928 ▁कोचर -84929 ▁कोचे -84930 ▁कोच् -84931 ▁कोटः -84932 ▁कोडी -84933 ▁कोप् -84934 ▁कोमो -84935 ▁कोयी -84936 ▁कोलो -84937 ▁कोवै -84938 ▁कोसम -84939 ▁कोसी -84940 ▁कौर् -84941 ▁क्रा -84942 ▁क्लब -84943 ▁क्शे -84944 ▁खगवी -84945 ▁खरग् -84946 ▁खर्व -84947 ▁खलाः -84948 ▁खाना -84949 ▁खिन् -84950 ▁खीरी -84951 ▁खेलन -84952 ▁ख्वा -84953 ▁गङगा -84954 ▁गणधर -84955 ▁गत्व -84956 ▁गदिग -84957 ▁गफर् -84958 ▁गर्ग -84959 ▁गर्म -84960 ▁गवाम -84961 ▁गव्य -84962 ▁गहरे -84963 ▁गाना -84964 ▁गाने -84965 ▁गिरौ -84966 ▁गुडि -84967 ▁गुणि -84968 ▁गुमल -84969 ▁गूढं -84970 ▁गूढः -84971 ▁गृण् -84972 ▁गेरि -84973 ▁गोपा -84974 ▁गोमे -84975 ▁गोरि -84976 ▁गौडा -84977 ▁घटका -84978 ▁घनता -84979 ▁घन्त -84980 ▁घाट् -84981 ▁घातं -84982 ▁घातक -84983 ▁घाना -84984 ▁घृता -84985 ▁घोघा -84986 ▁घोडा -84987 ▁घोषं -84988 ▁घ्रु -84989 ▁ङ्मौ -84990 ▁चकास -84991 ▁चक्क -84992 ▁चणके -84993 ▁चलते -84994 ▁चाको -84995 ▁चालक -84996 ▁चालन -84997 ▁चितं -84998 ▁चिति -84999 ▁चिते -85000 ▁चुका -85001 ▁चुरु -85002 ▁चेक् -85003 ▁चेजे -85004 ▁चेतक -85005 ▁चेती -85006 ▁चेतो -85007 ▁चेदं -85008 ▁चेरो -85009 ▁चेर् -85010 ▁चेला -85011 ▁चैषा -85012 ▁छतरी -85013 ▁छदिः -85014 ▁छाणी -85015 ▁छेदन -85016 ▁जगणः -85017 ▁जगती -85018 ▁जगदल -85019 ▁जगदु -85020 ▁जठरे -85021 ▁जनको -85022 ▁जनम् -85023 ▁जनाय -85024 ▁जम्म -85025 ▁जयगढ -85026 ▁जयोऽ -85027 ▁जलने -85028 ▁जलाव -85029 ▁जहरी -85030 ▁जाँच -85031 ▁जादव -85032 ▁जाया -85033 ▁जारे -85034 ▁जालः -85035 ▁जिरो -85036 ▁जीजा -85037 ▁जीवय -85038 ▁जीवी -85039 ▁जीवे -85040 ▁जुम् -85041 ▁जूरि -85042 ▁जूही -85043 ▁जेने -85044 ▁जेन् -85045 ▁जेरु -85046 ▁जैन् -85047 ▁जैमौ -85048 ▁जोगी -85049 ▁जोयि -85050 ▁झेड् -85051 ▁झोर् -85052 ▁टाप् -85053 ▁टिबे -85054 ▁टीपू -85055 ▁टेनि -85056 ▁टेबल -85057 ▁टैम् -85058 ▁टॉड् -85059 ▁टोरा -85060 ▁टोरे -85061 ▁ट्या -85062 ▁ठंडा -85063 ▁ठाकर -85064 ▁डाइव -85065 ▁डाउन -85066 ▁डाग् -85067 ▁डापो -85068 ▁डिफे -85069 ▁डेनि -85070 ▁डेर् -85071 ▁डेली -85072 ▁डॉमि -85073 ▁डोन् -85074 ▁डोला -85075 ▁तटम् -85076 ▁तदाह -85077 ▁तदेक -85078 ▁तध्द -85079 ▁तन्व -85080 ▁तमनु -85081 ▁तमुप -85082 ▁तराई -85083 ▁तरुः -85084 ▁तामा -85085 ▁तारं -85086 ▁तारी -85087 ▁तारे -85088 ▁तिन् -85089 ▁तिरू -85090 ▁तिलै -85091 ▁तिळक -85092 ▁तिसॄ -85093 ▁तुङग -85094 ▁तृणा -85095 ▁तॉबो -85096 ▁तोडी -85097 ▁थ्या -85098 ▁थ्रो -85099 ▁दडार -85100 ▁ददतु -85101 ▁दधार -85102 ▁दध्न -85103 ▁दन्द -85104 ▁दमोऽ -85105 ▁दयणु -85106 ▁दर्ग -85107 ▁दलीय -85108 ▁दवाई -85109 ▁दशमक -85110 ▁दशमो -85111 ▁दशां -85112 ▁दष्ट -85113 ▁दस्य -85114 ▁दहने -85115 ▁दासि -85116 ▁दाहे -85117 ▁दिनच -85118 ▁दीदी -85119 ▁दीना -85120 ▁दुरव -85121 ▁दुश् -85122 ▁दृश् -85123 ▁दॆशॆ -85124 ▁देवौ -85125 ▁धनुष -85126 ▁धम्र -85127 ▁धरित -85128 ▁धवनः -85129 ▁धातृ -85130 ▁धातो -85131 ▁धियो -85132 ▁धुरी -85133 ▁धूमप -85134 ▁धूमो -85135 ▁धृतं -85136 ▁धृतः -85137 ▁धृते -85138 ▁नगरॆ -85139 ▁नगीन -85140 ▁नटीं -85141 ▁नडाल -85142 ▁नदीव -85143 ▁नयतु -85144 ▁नराः -85145 ▁नरैः -85146 ▁नर्स -85147 ▁नवधा -85148 ▁नसरु -85149 ▁नह्य -85150 ▁नाटा -85151 ▁नाणा -85152 ▁नाथी -85153 ▁नाधि -85154 ▁नाभौ -85155 ▁नामु -85156 ▁नायि -85157 ▁नासं -85158 ▁नासौ -85159 ▁नाहर -85160 ▁निःश -85161 ▁नीचा -85162 ▁नीचे -85163 ▁नीडे -85164 ▁नीने -85165 ▁नीम् -85166 ▁नीरा -85167 ▁नीले -85168 ▁नील् -85169 ▁नृपा -85170 ▁नेडु -85171 ▁नेपो -85172 ▁नेमु -85173 ▁नैवं -85174 ▁नोस् -85175 ▁पचनं -85176 ▁पटुः -85177 ▁पतत् -85178 ▁पतने -85179 ▁पन्च -85180 ▁परमे -85181 ▁पराय -85182 ▁परैः -85183 ▁पर्थ -85184 ▁पऴनि -85185 ▁पवने -85186 ▁पवर् -85187 ▁पवाड -85188 ▁पशवो -85189 ▁पशोः -85190 ▁पस्प -85191 ▁पहाड -85192 ▁पागल -85193 ▁पाचक -85194 ▁पाठक -85195 ▁पाठन -85196 ▁पाना -85197 ▁पानि -85198 ▁पाया -85199 ▁पारी -85200 ▁पावक -85201 ▁पासी -85202 ▁पितर -85203 ▁पिपल -85204 ▁पिया -85205 ▁पिर् -85206 ▁पुटे -85207 ▁पुति -85208 ▁पुदि -85209 ▁पुलो -85210 ▁पूगं -85211 ▁पूजन -85212 ▁पूणे -85213 ▁पृथक -85214 ▁पेंच -85215 ▁पेड़ -85216 ▁पेन् -85217 ▁पेले -85218 ▁पेशल -85219 ▁पैदा -85220 ▁पैरा -85221 ▁पोथी -85222 ▁पोल् -85223 ▁पौधे -85224 ▁पौषध -85225 ▁प्यो -85226 ▁प्रध -85227 ▁प्रॉ -85228 ▁फकीर -85229 ▁फरुख -85230 ▁फलैः -85231 ▁फलों -85232 ▁फिलो -85233 ▁फिसि -85234 ▁फुटं -85235 ▁फेनक -85236 ▁फेस् -85237 ▁बंगल -85238 ▁बकाव -85239 ▁बकास -85240 ▁बग्ग -85241 ▁बजाज -85242 ▁बडोद -85243 ▁बधिर -85244 ▁बनता -85245 ▁बप्प -85246 ▁बयान -85247 ▁बरगी -85248 ▁बराक -85249 ▁बर्ब -85250 ▁बर्म -85251 ▁बलाह -85252 ▁बलिप -85253 ▁बलिय -85254 ▁बहती -85255 ▁बहार -85256 ▁बहुः -85257 ▁बहुक -85258 ▁बहुश -85259 ▁बाँध -85260 ▁बांध -85261 ▁बाखु -85262 ▁बाघ् -85263 ▁बाणं -85264 ▁बादल -85265 ▁बाधः -85266 ▁बाधे -85267 ▁बारक -85268 ▁बारी -85269 ▁बारे -85270 ▁बाले -85271 ▁बासर -85272 ▁बाहौ -85273 ▁बिग् -85274 ▁बिर् -85275 ▁बुधा -85276 ▁बेटी -85277 ▁बेनि -85278 ▁बेळे -85279 ▁बैंग -85280 ▁बैरा -85281 ▁बैरे -85282 ▁बोधय -85283 ▁बोयि -85284 ▁भजना -85285 ▁भरणं -85286 ▁भरता -85287 ▁भरने -85288 ▁भरित -85289 ▁भवम् -85290 ▁भवाद -85291 ▁भादर -85292 ▁भायी -85293 ▁भारा -85294 ▁भारे -85295 ▁भावन -85296 ▁भासो -85297 ▁भीमे -85298 ▁भीमो -85299 ▁भुजं -85300 ▁भूमी -85301 ▁भेदे -85302 ▁भेरी -85303 ▁भोजय -85304 ▁मंदि -85305 ▁मकरो -85306 ▁मक्क -85307 ▁मख्य -85308 ▁मच्च -85309 ▁मजाप -85310 ▁मजुम -85311 ▁मञ्झ -85312 ▁मट्ट -85313 ▁मणयो -85314 ▁मतमा -85315 ▁मतमे -85316 ▁मत्र -85317 ▁मथनं -85318 ▁मदनः -85319 ▁मदन् -85320 ▁मदेन -85321 ▁मद्ग -85322 ▁मनसु -85323 ▁मनुज -85324 ▁ममैव -85325 ▁मयुर -85326 ▁मरिच -85327 ▁मरुः -85328 ▁मरुळ -85329 ▁मलम् -85330 ▁मशीन -85331 ▁मसृण -85332 ▁मस्क -85333 ▁मस्य -85334 ▁महते -85335 ▁मानः -85336 ▁मानक -85337 ▁माना -85338 ▁मापा -85339 ▁मायी -85340 ▁मायो -85341 ▁माय् -85342 ▁मारे -85343 ▁मावळ -85344 ▁माषे -85345 ▁मासा -85346 ▁मिडि -85347 ▁मिति -85348 ▁मितो -85349 ▁मिन् -85350 ▁मिम् -85351 ▁मिरज -85352 ▁मिर् -85353 ▁मिसी -85354 ▁मीठा -85355 ▁मीनः -85356 ▁मीलम -85357 ▁मुखर -85358 ▁मुनव -85359 ▁मुल् -85360 ▁मुळा -85361 ▁मुस् -85362 ▁मूढं -85363 ▁मूढः -85364 ▁मूलर -85365 ▁मूल् -85366 ▁मूसा -85367 ▁मृगं -85368 ▁मृगर -85369 ▁मृगव -85370 ▁मृण् -85371 ▁मृति -85372 ▁मृतो -85373 ▁मृतौ -85374 ▁मेखल -85375 ▁मेगु -85376 ▁मेजे -85377 ▁मेनन -85378 ▁मेना -85379 ▁मेन् -85380 ▁मेम् -85381 ▁मेयो -85382 ▁मेरू -85383 ▁मेले -85384 ▁मेहे -85385 ▁मैन् -85386 ▁मैरो -85387 ▁मोचय -85388 ▁मोटर -85389 ▁मोल् -85390 ▁मौनी -85391 ▁मौसम -85392 ▁म्रु -85393 ▁यदाह -85394 ▁ययुः -85395 ▁यवना -85396 ▁यहाँ -85397 ▁यागर -85398 ▁याणे -85399 ▁यातु -85400 ▁यादा -85401 ▁यादृ -85402 ▁यारा -85403 ▁यावत -85404 ▁युतः -85405 ▁युधा -85406 ▁यूनल -85407 ▁येल् -85408 ▁येह् -85409 ▁योगव -85410 ▁योधः -85411 ▁रक्क -85412 ▁रखना -85413 ▁रखने -85414 ▁रजसः -85415 ▁रजसा -85416 ▁रतन् -85417 ▁रथम् -85418 ▁रमणं -85419 ▁रमाप -85420 ▁रसने -85421 ▁रसाल -85422 ▁रहली -85423 ▁राखे -85424 ▁राजन -85425 ▁राति -85426 ▁रात् -85427 ▁रान् -85428 ▁रायन -85429 ▁राश् -85430 ▁रियो -85431 ▁रिली -85432 ▁रीगल -85433 ▁रुमण -85434 ▁रूत् -85435 ▁रूर् -85436 ▁रेजि -85437 ▁रेशम -85438 ▁रैट् -85439 ▁रोक् -85440 ▁रोगव -85441 ▁रोटर -85442 ▁रोमक -85443 ▁रोमह -85444 ▁रोशन -85445 ▁लगता -85446 ▁लतया -85447 ▁लताः -85448 ▁लध्व -85449 ▁लम्भ -85450 ▁लशुन -85451 ▁लाटी -85452 ▁लानं -85453 ▁लाम् -85454 ▁लालू -85455 ▁लावा -85456 ▁लावो -85457 ▁लासे -85458 ▁लास् -85459 ▁लाहौ -85460 ▁लिंग -85461 ▁लिन् -85462 ▁लिब् -85463 ▁लुटि -85464 ▁लुट् -85465 ▁लूनी -85466 ▁लेखं -85467 ▁लेट् -85468 ▁लेना -85469 ▁लेपं -85470 ▁लैव् -85471 ▁लोन् -85472 ▁लोपं -85473 ▁लोपा -85474 ▁लोपे -85475 ▁लोहा -85476 ▁वंशी -85477 ▁वचना -85478 ▁वचसि -85479 ▁वजेश -85480 ▁वटुः -85481 ▁वद्ध -85482 ▁वपुः -85483 ▁वराय -85484 ▁वरीय -85485 ▁वलयः -85486 ▁वाजि -85487 ▁वाजी -85488 ▁वाट् -85489 ▁वाडि -85490 ▁वाति -85491 ▁वाते -85492 ▁वादा -85493 ▁वादे -85494 ▁वापस -85495 ▁वापी -85496 ▁वारा -85497 ▁वारे -85498 ▁वाव् -85499 ▁वासो -85500 ▁विंग -85501 ▁विटः -85502 ▁विधं -85503 ▁विधु -85504 ▁विधो -85505 ▁विभव -85506 ▁विभु -85507 ▁विमा -85508 ▁विरे -85509 ▁विसि -85510 ▁वीणे -85511 ▁वुड् -85512 ▁वृको -85513 ▁वेलि -85514 ▁वेशं -85515 ▁वेशा -85516 ▁वेषः -85517 ▁वैगै -85518 ▁वैट् -85519 ▁वैरं -85520 ▁वैरा -85521 ▁वोले -85522 ▁व्यङ -85523 ▁शकटं -85524 ▁शकटे -85525 ▁शकाः -85526 ▁शकैः -85527 ▁शटल् -85528 ▁शतकः -85529 ▁शप्त -85530 ▁शबरि -85531 ▁शयने -85532 ▁शरणः -85533 ▁शवनि -85534 ▁शवम् -85535 ▁शशाप -85536 ▁शाका -85537 ▁शामल -85538 ▁शास् -85539 ▁शिखी -85540 ▁शिली -85541 ▁शिश् -85542 ▁शीते -85543 ▁शीशक -85544 ▁शुनि -85545 ▁शुभः -85546 ▁शृति -85547 ▁शैलि -85548 ▁शोधक -85549 ▁शोधन -85550 ▁शोला -85551 ▁शोले -85552 ▁श्मश -85553 ▁श्र् -85554 ▁श्लथ -85555 ▁श्वे -85556 ▁षट्च -85557 ▁षडेव -85558 ▁षाजह -85559 ▁षाण् -85560 ▁संगम -85561 ▁संजय -85562 ▁संबं -85563 ▁संवद -85564 ▁संवल -85565 ▁संसद -85566 ▁सघनं -85567 ▁सघनव -85568 ▁सण्ण -85569 ▁सदार -85570 ▁सद्र -85571 ▁सन्थ -85572 ▁सभाम -85573 ▁समनु -85574 ▁समम् -85575 ▁समीक -85576 ▁सरली -85577 ▁सलाह -85578 ▁सलीं -85579 ▁सल्प -85580 ▁ससम् -85581 ▁सहनं -85582 ▁साक् -85583 ▁सातो -85584 ▁सात् -85585 ▁साधि -85586 ▁सामग -85587 ▁सामज -85588 ▁सारण -85589 ▁सारव -85590 ▁सारस -85591 ▁सारि -85592 ▁सार् -85593 ▁सास् -85594 ▁सिंध -85595 ▁सिन् -85596 ▁सिमु -85597 ▁सिरे -85598 ▁सिसो -85599 ▁सुपि -85600 ▁सुरे -85601 ▁सूते -85602 ▁सूरी -85603 ▁सेउण -85604 ▁सेति -85605 ▁सेरा -85606 ▁सेवे -85607 ▁सैट् -85608 ▁सैफु -85609 ▁सोदे -85610 ▁सोना -85611 ▁सोनि -85612 ▁सोने -85613 ▁सोमन -85614 ▁सोऽय -85615 ▁सौथ् -85616 ▁सौदि -85617 ▁स्के -85618 ▁स्कै -85619 ▁स्तब -85620 ▁स्थः -85621 ▁स्नत -85622 ▁स्नू -85623 ▁स्नो -85624 ▁स्वध -85625 ▁हक्क -85626 ▁हतम् -85627 ▁हनने -85628 ▁हरीश -85629 ▁हर्ड -85630 ▁हस्य -85631 ▁हाम् -85632 ▁हारं -85633 ▁हारो -85634 ▁हिमं -85635 ▁हिमः -85636 ▁हीनः -85637 ▁हीना -85638 ▁हीनो -85639 ▁हेतू -85640 ▁होगा -85641 ▁होमः -85642 ▁होमो -85643 ▁हौरा -85644 ▁ह्यन -85645 ▁१०१५ -85646 ▁१०१६ -85647 ▁१०३० -85648 ▁१०४० -85649 ▁१०४२ -85650 ▁१०५२ -85651 ▁१०६९ -85652 ▁१११० -85653 ▁११३० -85654 ▁११३३ -85655 ▁११४५ -85656 ▁११५८ -85657 ▁११६३ -85658 ▁११७० -85659 ▁१२११ -85660 ▁१२१४ -85661 ▁१२२७ -85662 ▁१२२९ -85663 ▁१२३४ -85664 ▁१२३८ -85665 ▁१२५३ -85666 ▁१२७० -85667 ▁१२८८ -85668 ▁१३४० -85669 ▁१३४३ -85670 ▁१३६४ -85671 ▁१३७१ -85672 ▁१४२४ -85673 ▁१४४४ -85674 ▁१४५५ -85675 ▁१४६० -85676 ▁१४६९ -85677 ▁१४९९ -85678 ▁१५०९ -85679 ▁१५१२ -85680 ▁१५२६ -85681 ▁१५३८ -85682 ▁१५४५ -85683 ▁१५४८ -85684 ▁१५५० -85685 ▁१५५५ -85686 ▁१५५८ -85687 ▁१५७८ -85688 ▁१६०४ -85689 ▁१६०५ -85690 ▁१६०९ -85691 ▁१६१२ -85692 ▁१६१७ -85693 ▁१६३२ -85694 ▁१६३६ -85695 ▁१६५५ -85696 ▁१६६० -85697 ▁१६६१ -85698 ▁१६६४ -85699 ▁१६६९ -85700 ▁१६७० -85701 ▁१६८१ -85702 ▁१६८६ -85703 ▁१६८७ -85704 ▁१६८९ -85705 ▁१७०६ -85706 ▁१७१८ -85707 ▁१७२४ -85708 ▁१७२६ -85709 ▁१७३२ -85710 ▁१७४९ -85711 ▁१७५१ -85712 ▁१७५५ -85713 ▁१७६९ -85714 ▁१७७१ -85715 ▁१७७४ -85716 ▁१७७५ -85717 ▁१७८४ -85718 ▁१७८७ -85719 ▁१७९० -85720 ▁१७९१ -85721 ▁१८०२ -85722 ▁१८०५ -85723 ▁१८०६ -85724 ▁१८१५ -85725 ▁१८१६ -85726 ▁१८१९ -85727 ▁१८२३ -85728 ▁१८२७ -85729 ▁१८२८ -85730 ▁१८३४ -85731 ▁१८४१ -85732 ▁१८४५ -85733 ▁१८५४ -85734 ▁१८५५ -85735 ▁२९९६ -85736 ▁३१०२ -85737 ▁३३०० -85738 ▁३५६४ -85739 ▁४१०० -85740 ▁४५कि -85741 ▁४६०० -85742 ▁८००० -85743 ▁কাছে -85744 ▁দলের -85745 ▁বাবা -85746 ▁বিষ্ -85747 ▁মধ্য -85748 ▁মনোন -85749 ▁ম্যা -85750 ▁লক্ষ -85751 ▁লিখে -85752 ▁সময় -85753 ▁કાજે -85754 ▁ಅಂಜು -85755 ▁ಅಥವಾ -85756 ▁ಅಧ್ಯ -85757 ▁ಆತ್ಮ -85758 ▁ಆರಂಭ -85759 ▁ಕಂಡು -85760 ▁ಕಲ್ಪ -85761 ▁ಕಾಡು -85762 ▁ಕಾರಣ -85763 ▁ಕುರು -85764 ▁ಕೊಂಡ -85765 ▁ಚಿಂತ -85766 ▁ತನ್ನ -85767 ▁ತೋರಿ -85768 ▁ನಮಸ್ -85769 ▁ಪತ್ನ -85770 ▁ಪತ್ರ -85771 ▁ಪದ್ಯ -85772 ▁ಪೀಸ್ -85773 ▁ಪ್ರಸ -85774 ▁ಮಗಳು -85775 ▁ಮಲಾಲ -85776 ▁ಮಾಜಿ -85777 ▁ಮೂಲತ -85778 ▁ಮ್ಯಾ -85779 ▁ಲಕ್ಷ -85780 ▁ವಂಶದ -85781 ▁ವಿಜ್ -85782 ▁ವ್ಯಾ -85783 ▁ಶಾಲಾ -85784 ▁ಸ್ವಾ -85785 ▁ಹಕ್ಕ -85786 ▁ಹಿಂದ -85787 ▁ಹೇಗೆ -85788 (0000- -85789 (0000_ -85790 access -85791 adeśav -85792 ajanta -85793 andara -85794 andrum -85795 arbans -85796 arthur -85797 asagar -85798 asures -85799 ateway -85800 atform -85801 atives -85802 avalli -85803 bamboo -85804 banyan -85805 beater -85806 bridge -85807 broken -85808 butter -85809 camera -85810 celona -85811 chetna -85812 church -85813 cience -85814 circus -85815 cluded -85816 compar -85817 contin -85818 corvus -85819 cosmic -85820 dental -85821 dharma -85822 dharmy -85823 distri -85824 econom -85825 empire -85826 employ -85827 enburg -85828 endent -85829 ennium -85830 erving -85831 ferred -85832 forest -85833 former -85834 garden -85835 garlic -85836 genous -85837 girnar -85838 global -85839 grades -85840 grammy -85841 guitar -85842 hasral -85843 hoysal -85844 iation -85845 icting -85846 iences -85847 ierung -85848 ievers -85849 ifying -85850 inguis -85851 inners -85852 inness -85853 instit -85854 japeyi -85855 lected -85856 listed -85857 locale -85858 master -85859 michel -85860 millan -85861 mobile -85862 modern -85863 mother -85864 mumbai -85865 nament -85866 nation -85867 number -85868 ologna -85869 oshthi -85870 otechn -85871 prabhu -85872 profit -85873 purple -85874 rabbit -85875 ralaya -85876 rapati -85877 reason -85878 relief -85879 remote -85880 rested -85881 rifice -85882 rition -85883 rophed -85884 rowser -85885 saturn -85886 shield -85887 slogan -85888 soorie -85889 spices -85890 spread -85891 sunset -85892 swades -85893 uchong -85894 ulture -85895 umalai -85896 urasia -85897 urveda -85898 verted -85899 wanath -85900 winder -85901 yanath -85902 yellow -85903 zation -85904 ārthān -85905 अंग्रे -85906 अखिलम् -85907 अग्नेः -85908 अज्ञात -85909 अतिशये -85910 अत्तिम -85911 अधिकरण -85912 अनात्म -85913 अन्यत् -85914 अफघानि -85915 अभिघात -85916 अमृतसर -85917 अम्पाय -85918 अय्यर् -85919 अर्यमा -85920 अलंकार -85921 अलौकिक -85922 अवन्ती -85923 अशेषतः -85924 अशोच्य -85925 अष्टमी -85926 असक्तं -85927 असमिया -85928 अस्तमा -85929 आख्यात -85930 आख्यान -85931 आगस्ट् -85932 आत्मीय -85933 आदिनाथ -85934 आधारित -85935 आनुकूल -85936 आपूर्य -85937 आयोगेन -85938 आर्यभट -85939 आश्वास -85940 आस्तिक -85941 ईश्वरा -85942 उद्यमा -85943 उपनयनं -85944 उपसर्ग -85945 उपाधिं -85946 उपासते -85947 उल्लेख -85948 एप्रिल -85949 एशियाई -85950 एष्यसि -85951 ओडेयर् -85952 ओमित्य -85953 कक्षाः -85954 कण्टका -85955 कण्ठम् -85956 कथनमेव -85957 कनामकं -85958 कनिष्ठ -85959 कन्तिक -85960 कन्दरः -85961 कपिष्ठ -85962 कमलयोः -85963 करणमपि -85964 करहिता -85965 कर्ण्य -85966 कर्तनं -85967 कर्तृक -85968 कर्मणो -85969 कर्षकः -85970 कर्ष्य -85971 कलक्षण -85972 कलघटगी -85973 कलशस्य -85974 कलामहा -85975 कलिङ्ग -85976 कल्पनं -85977 कल्पान -85978 कवितां -85979 कविहार -85980 काङ्कर -85981 काचित् -85982 काञ्चन -85983 कादेमी -85984 कान्ता -85985 कान्तौ -85986 काभावः -85987 कामात् -85988 कामिनी -85989 कारणता -85990 कारणाय -85991 कारिणि -85992 कारिणे -85993 कार्यः -85994 कार्यम -85995 कालश्च -85996 काशात् -85997 कासारः -85998 किरणैः -85999 कुङ्कु -86000 कुञ्जः -86001 कुमारं -86002 कुमारा -86003 कुरान् -86004 कुर्मः -86005 कुलोत् -86006 कृतताल -86007 कृतान् -86008 कृतिम् -86009 कृत्ये -86010 कृत्वः -86011 कृष्णे -86012 केफीन् -86013 कोचिन् -86014 कोट्टि -86015 कोडूरु -86016 कोणस्य -86017 कोदण्ड -86018 कोयिल् -86019 कोल्लि -86020 कोषात् -86021 कौतूहल -86022 क्कोडु -86023 क्ट्रल -86024 क्तयोः -86025 क्रणम् -86026 क्रभुज -86027 क्रमान -86028 क्रमोप -86029 क्रिणं -86030 क्रीडः -86031 क्रीडन -86032 क्रेड् -86033 क्लिन् -86034 क्लिफ् -86035 क्लेदन -86036 क्विटि -86037 क्वेल् -86038 क्षकाः -86039 क्षयत् -86040 क्षयोः -86041 क्षिङ् -86042 क्षितः -86043 क्षिपण -86044 क्षीणः -86045 क्षेमः -86046 क्षैति -86047 क्ष्मे -86048 क्ष्यो -86049 खगोलीय -86050 खण्डने -86051 खरोष्ठ -86052 खेटस्य -86053 ख्याता -86054 ख्याते -86055 ख्यानि -86056 ख्याने -86057 गङ्गाः -86058 गङ्गाम -86059 गणनीयः -86060 गतमिति -86061 गमानां -86062 गम्भीर -86063 गळेरडु -86064 गवशात् -86065 गव्यम् -86066 गाजरडा -86067 गारिया -86068 गार्वे -86069 गाहारः -86070 गिरनार -86071 गिरिम् -86072 गीरस्य -86073 गुच्छं -86074 गुच्छे -86075 गुड्डद -86076 गुणतया -86077 गुणयोः -86078 गुलशने -86079 गोन्दु -86080 गोम्मट -86081 गोरक्ष -86082 गोल्फ् -86083 गौरवेण -86084 ग्राफ् -86085 ग्रीको -86086 ग्रूप् -86087 ग्रेषु -86088 ग्र्या -86089 ग्लिप् -86090 घटकस्य -86091 घण्टुक -86092 घातात् -86093 ङ्कारा -86094 ङ्कितं -86095 ङ्गन्न -86096 ङ्गपुई -86097 ङ्गिलः -86098 ङ्गिस् -86099 ङ्गुनी -86100 ङ्गेति -86101 चटर्जी -86102 चन्दनं -86103 चरणेषु -86104 चरन्तः -86105 चराश्च -86106 चर्मणः -86107 चर्येण -86108 चारयोः -86109 चारिणी -86110 चार्यौ -86111 चार्वा -86112 चिकित् -86113 चितयोः -86114 चित्ते -86115 चिनोति -86116 चिलिस् -86117 चीनतया -86118 चेतनम् -86119 चेरुवु -86120 चोळस्य -86121 च्छदाः -86122 च्छेदन -86123 च्छेदा -86124 च्छेदि -86125 च्यापि -86126 च्युतं -86127 जडभेदः -86128 जनगणमन -86129 जनपस्य -86130 जनवान् -86131 जनादरण -86132 जनितम् -86133 जलाशयं -86134 जलाशये -86135 जल्लिक -86136 जागृति -86137 जातवेद -86138 जातीया -86139 जादेवी -86140 जानीहि -86141 जामिया -86142 जिह्वा -86143 जीविका -86144 जेम्स् -86145 जोधपुर -86146 ज्जननी -86147 ज्ञतां -86148 ज्ञातृ -86149 ज्ञातो -86150 ज्ञात् -86151 ज्ञायौ -86152 ज्ञेयं -86153 ज्योत् -86154 ज्वरेण -86155 झान्सी -86156 ञ्चलम् -86157 ञ्चापि -86158 ञ्च्यो -86159 ञ्जगीर -86160 ञ्जीया -86161 टानियं -86162 टेभ्यः -86163 ट्टिन् -86164 ठाकूरः -86165 डाक्टर -86166 डिफिशि -86167 डेण्ट् -86168 डेल्टा -86169 डेविस् -86170 ड्रिल् -86171 ण्टकम् -86172 ण्टेन् -86173 ण्ट्री -86174 ण्डश्च -86175 ण्ड्रा -86176 ण्दस्य -86177 ण्यतां -86178 तज्ज्ञ -86179 तद्धित -86180 तपांसि -86181 तपापाः -86182 तबकाते -86183 तमभूत् -86184 तमायां -86185 तरङ्गः -86186 तराणां -86187 तरावडी -86188 तवन्तौ -86189 तश्चतु -86190 तस्यां -86191 तांशेन -86192 ताजमहल -86193 ताडनम् -86194 तादृशं -86195 तायिनः -86196 तारूपं -86197 तासून् -86198 तास्ति -86199 तिरुमल -86200 तिशायि -86201 तीतानि -86202 तीराणि -86203 तुर्था -86204 तैवान् -86205 तोमुखः -86206 त्तच्छ -86207 त्तत्व -86208 त्तम्प -86209 त्तराः -86210 त्तेजः -86211 त्नाकर -86212 त्पद्य -86213 त्मिका -86214 त्यनुर -86215 त्यमेव -86216 त्यागो -86217 त्याशु -86218 त्रयोः -86219 त्राणं -86220 त्रिको -86221 त्रिभु -86222 त्रेता -86223 त्रेषु -86224 त्वयोः -86225 त्वादन -86226 त्समूह -86227 त्सवाः -86228 त्साधन -86229 त्सुबि -86230 थम्बोर -86231 थर्वणो -86232 थिष्ठा -86233 दण्डनं -86234 दमनस्य -86235 दम्भेन -86236 दरवाजा -86237 दर्दरः -86238 दर्शम् -86239 दर्शित -86240 दात्रे -86241 दानयोः -86242 दायिनः -86243 दायीनि -86244 दारयत् -86245 दालस्य -86246 दाहृतः -86247 दिकात् -86248 दिवाकर -86249 दिशयोः -86250 दीतीरं -86251 दीप्ति -86252 दुद्वे -86253 दुन्दु -86254 दृशस्य -86255 दृष्टा -86256 दृष्टो -86257 देवादि -86258 देशस्थ -86259 देशीयो -86260 देसायि -86261 देहादि -86262 दैवस्य -86263 दैवीम् -86264 दोषेषु -86265 द्धनम् -86266 द्धानि -86267 द्ध्यः -86268 द्भवति -86269 द्भुतं -86270 द्यर्थ -86271 द्याने -86272 द्यूतं -86273 द्रविड -86274 द्रोगः -86275 द्वयतः -86276 द्वयोप -86277 द्वादि -86278 द्वारः -86279 द्वाल् -86280 द्विशत -86281 द्वीपा -86282 द्वैतं -86283 द्वैति -86284 द्व्या -86285 धर्मका -86286 धामानि -86287 धारकम् -86288 धारयन् -86289 धाराणि -86290 धारिषु -86291 धीनाम् -86292 धीशस्य -86293 धृत्या -86294 ध्मतुः -86295 ध्यानि -86296 ध्याने -86297 ध्याम् -86298 ध्रुवं -86299 ध्रुवा -86300 ध्वनयः -86301 ध्वनेः -86302 ध्वरिः -86303 नकूर्द -86304 नदीतीर -86305 नन्दनः -86306 नमधिकं -86307 नलिकया -86308 नवजीवन -86309 नश्चेत -86310 नस्यैव -86311 नहळ्ली -86312 नाख्यं -86313 नाख्ये -86314 नागनाथ -86315 नागाम् -86316 नागेशं -86317 नाटकेन -86318 नाटिका -86319 नानामु -86320 नामापि -86321 नाम्नो -86322 नारायन -86323 नार्थः -86324 नार्दन -86325 नालिका -86326 नावधीत -86327 नावश्य -86328 निकस्य -86329 निकेतः -86330 निङ्ग् -86331 निदर्श -86332 नियमम् -86333 नीयञ्च -86334 नीयमेव -86335 नीयेति -86336 नीषिणः -86337 नृपस्य -86338 नेतराः -86339 नेत्रः -86340 नेन्दु -86341 नैटेद् -86342 नॉर्थ् -86343 नोरिया -86344 नोलाल् -86345 नौकानि -86346 न्तयोः -86347 न्तराल -86348 न्तानं -86349 न्त्यं -86350 न्त्रा -86351 न्दनम् -86352 न्दिने -86353 न्दिवं -86354 न्धतिः -86355 न्नगरं -86356 न्मन्य -86357 न्मूला -86358 न्यासं -86359 न्यासे -86360 न्येवा -86361 न्वाली -86362 न्वेति -86363 पक्षसम -86364 पञ्चमा -86365 पट्टणे -86366 पत्तयः -86367 पत्युः -86368 पत्येन -86369 पद्माव -86370 पद्यां -86371 पध्दतौ -86372 परत्वे -86373 परिपाट -86374 परिरम् -86375 परिवेष -86376 परिशोध -86377 परीतम् -86378 परोक्ष -86379 पर्णम् -86380 पर्यवे -86381 पर्वसु -86382 पर्षेः -86383 पलब्धे -86384 पवर्ति -86385 पाठात् -86386 पाणिनि -86387 पात्रः -86388 पादपरि -86389 पादानं -86390 पादिति -86391 पापानि -86392 पारसिक -86393 पार्थि -86394 पालनेन -86395 पाळैये -86396 पिङ्गा -86397 पिण्डे -86398 पुञ्जं -86399 पुटानि -86400 पुण्यः -86401 पुद्गल -86402 पुरःसर -86403 पुर्तग -86404 पुष्पी -86405 पुष्पे -86406 पूजयत् -86407 पूजादि -86408 पूजासु -86409 पूरितः -86410 पूरिता -86411 पेण्डे -86412 पोलियो -86413 प्तेजो -86414 प्परगी -86415 प्पलाद -86416 प्यारे -86417 प्रणवः -86418 प्रदां -86419 प्रपात -86420 प्रभया -86421 प्रभवे -86422 प्रभास -86423 प्रसवः -86424 प्रसवध -86425 प्रसीद -86426 प्रसून -86427 प्रहरण -86428 प्रहाण -86429 प्रायं -86430 प्लूटो -86431 प्ल्या -86432 फलदानि -86433 फलार्थ -86434 फलोदयः -86435 फ्रॆड् -86436 बनवासी -86437 बनारस् -86438 बन्दर् -86439 बलाच्च -86440 बहुमतं -86441 बादशाह -86442 बाय्या -86443 बालिक् -86444 बुद्धी -86445 बुर्गा -86446 बुर्गी -86447 बेलूरु -86448 बोधस्य -86449 बोर्ड् -86450 ब्लेक् -86451 ब्ल्या -86452 भक्तये -86453 भट्टार -86454 भवन्तं -86455 भागवतः -86456 भाद्रा -86457 भारात् -86458 भावमाप -86459 भावयति -86460 भाषणैः -86461 भासमान -86462 भासयते -86463 भासिकं -86464 भिनेतृ -86465 भिमुखो -86466 भिरताः -86467 भिलेखे -86468 भूपालः -86469 भूम्यै -86470 भूवराह -86471 भूसेना -86472 भेदयत् -86473 भेदानु -86474 भोगादि -86475 भ्यानि -86476 भ्यासे -86477 भ्रमरः -86478 मग्नाः -86479 मणीनां -86480 मतमिति -86481 मत्वम् -86482 मद्यम् -86483 मध्यमं -86484 मध्यम् -86485 मध्ययन -86486 मनमोहन -86487 मनस्का -86488 मनुभूय -86489 मनुमान -86490 मन्तम् -86491 मन्दाक -86492 मन्द्र -86493 मन्मना -86494 मन्यथा -86495 मन्याः -86496 मभ्युप -86497 मयकोशे -86498 मरणस्य -86499 मरणात् -86500 महाप्र -86501 महीधरः -86502 मह्याः -86503 माघस्य -86504 माङ्गल -86505 माचर्ल -86506 माडिया -86507 माणमचल -86508 माण्डल -86509 माण्डु -86510 मातङ्ग -86511 माताजी -86512 मातृका -86513 मादिकं -86514 मानमनु -86515 मानिकः -86516 मान्तं -86517 मान्यत -86518 मापतति -86519 मापत्र -86520 माबाद् -86521 मारम्भ -86522 मारूढः -86523 मालाम् -86524 मालिनी -86525 मालेति -86526 माल्या -86527 मासनम् -86528 मासीयः -86529 मिङ्गो -86530 मिच्छा -86531 मिज्या -86532 मितस्य -86533 मित्यु -86534 मिथुना -86535 मीचीना -86536 मुक्तो -86537 मुच्चर -86538 मुपायं -86539 मुर्शि -86540 मुहमद् -86541 मूनिना -86542 मूलकाः -86543 मूलात् -86544 मूलेषु -86545 मूषकम् -86546 मृत्यो -86547 मेकमपि -86548 मेथिका -86549 मेनोन् -86550 मैथिली -86551 मोंकार -86552 मोटिव् -86553 मौषधम् -86554 म्नायः -86555 म्पूडि -86556 म्प्ली -86557 म्बरम् -86558 म्बरीष -86559 म्बाडि -86560 म्बिनी -86561 म्बुदु -86562 म्बुधौ -86563 म्बूल् -86564 म्बेजि -86565 म्ब्लि -86566 म्यूनि -86567 यज्ज्ञ -86568 यज्ञम् -86569 यदुवंश -86570 यमलयोः -86571 यमस्ति -86572 यष्टिक -86573 यस्यां -86574 यस्याः -86575 याङ्ग् -86576 यादिति -86577 यानाम् -86578 यिष्ये -86579 येन्ना -86580 योगरूप -86581 योगान् -86582 योगीनि -86583 योग्यो -86584 योद्धा -86585 योऽस्य -86586 रक्षकं -86587 रचनाया -86588 रचनासु -86589 रचितां -86590 रचित्त -86591 रणीयम् -86592 रणीयाः -86593 रबेट्ट -86594 ररूपेण -86595 रसहस्र -86596 रहमान् -86597 रहळ्ळि -86598 राक्षस -86599 रागिणी -86600 राजन्य -86601 राण्या -86602 राद्यं -86603 रामदास -86604 रामानु -86605 रामुरा -86606 राय्ड् -86607 रावाना -86608 रित्वा -86609 रियानि -86610 रियान् -86611 रुक्ता -86612 रुत्तर -86613 रुपिणो -86614 रुळ्ळि -86615 रूपञ्च -86616 रूपतां -86617 रूपिता -86618 रूपेणा -86619 रेलयान -86620 रैरङ्ग -86621 रोगपीड -86622 रोटिका -86623 र्गिल् -86624 र्गेषु -86625 र्जनाय -86626 र्जितः -86627 र्णानि -86628 र्तारः -86629 र्तीति -86630 र्थञ्च -86631 र्थ्ये -86632 र्पणेन -86633 र्पेट् -86634 र्भवतु -86635 र्भुवः -86636 र्मिकः -86637 र्मिणः -86638 र्मुखि -86639 र्मूर् -86640 र्यत्र -86641 र्योगं -86642 र्वर्ध -86643 र्वाग् -86644 र्विना -86645 र्वेदा -86646 र्ष्या -86647 र्हस्य -86648 लक्षणो -86649 लक्षम् -86650 लङ्घनं -86651 लण्डन् -86652 लाण्ड् -86653 लादेवी -86654 लाद्री -86655 लापुरे -86656 लार्क् -86657 लावण्य -86658 लिकाया -86659 लिकॉप् -86660 लियार् -86661 लेखकेन -86662 लेतुवा -86663 लेपितं -86664 लोकयन् -86665 लोकयान -86666 लोकानि -86667 लोक्यं -86668 लोभमोह -86669 लोहकार -86670 ल्शियं -86671 वंशीया -86672 वक्षस् -86673 वदन्ति -86674 वधेयम् -86675 वनवासि -86676 वन्ताः -86677 वरदराज -86678 वर्गेण -86679 वर्णकं -86680 वर्णना -86681 वर्त्म -86682 वर्मणे -86683 वल्याः -86684 वसुधैव -86685 वस्तूप -86686 वागीशः -86687 वाचनम् -86688 वाचनेन -86689 वाच्यः -86690 वाडस्य -86691 वादश्च -86692 वादिना -86693 वानप्र -86694 वायून् -86695 वाय्वा -86696 वारिस् -86697 वार्ड् -86698 वासनया -86699 वासमपि -86700 वासिनं -86701 वासिषु -86702 वासेषु -86703 वास्तव -86704 वाहकाः -86705 वाहनम् -86706 वाहनाः -86707 विकासा -86708 विकासो -86709 विङ्ग् -86710 विचारो -86711 विज्वल -86712 विट्टल -86713 वितर्क -86714 विधेया -86715 विनश्च -86716 विनायक -86717 विनाशः -86718 विनीति -86719 विनोबा -86720 विपश्च -86721 वियोगं -86722 विरोधा -86723 विरोधो -86724 विलियम -86725 विवक्ष -86726 विवाहं -86727 विवेकज -86728 विषयकी -86729 विषयको -86730 विषयया -86731 विषयान -86732 विषस्य -86733 विहारं -86734 विहारी -86735 विहितं -86736 विहीनं -86737 वीतराग -86738 वृकस्य -86739 वृक्षा -86740 वृणोत् -86741 वृत्तय -86742 वृत्तो -86743 वृद्धं -86744 वृद्धे -86745 वृध्दे -86746 वृन्दः -86747 वेदशाख -86748 वेदात् -86749 वेदादि -86750 वेदिका -86751 वेल्लि -86752 वैकल्य -86753 वैखानस -86754 वैद्यौ -86755 वैभवेन -86756 वैवर्त -86757 व्यशेम -86758 शङ्कया -86759 शङ्करी -86760 शङ्करे -86761 शङ्कां -86762 शङ्खम् -86763 शतकयोः -86764 शनिवास -86765 शय्यां -86766 शाखातः -86767 शाद्वल -86768 शाब्दे -86769 शारीरक -86770 शासकाय -86771 शास्ते -86772 शास्रं -86773 शाहस्य -86774 शिलाम् -86775 शीतलता -86776 शीर्षा -86777 शीलेषु -86778 शुक्रौ -86779 शुक्लः -86780 शुक्ला -86781 शुचिता -86782 शुध्दि -86783 शून्यो -86784 शूरस्य -86785 शृङ्गः -86786 शेखरेण -86787 शोधनाय -86788 श्चकार -86789 श्चेट् -86790 श्मशान -86791 श्मश्र -86792 श्याम् -86793 श्रमाः -86794 श्रावण -86795 श्रितो -86796 श्रोदर -86797 श्लोकी -86798 श्वरजी -86799 श्वराः -86800 श्विनौ -86801 षाग्नौ -86802 षामयम् -86803 षेकादि -86804 ष्कस्य -86805 ष्टाद् -86806 ष्णिक् -86807 संयाति -86808 संयुता -86809 संयुते -86810 संयोगे -86811 संवेदी -86812 संसदीय -86813 संसारे -86814 संहारे -86815 सङ्करः -86816 सङ्गम् -86817 सत्तिः -86818 सदस्या -86819 सदस्यौ -86820 सदैर्घ -86821 सद्भाव -86822 सन्दाः -86823 सन्निव -86824 समभूमौ -86825 समयात् -86826 समाधान -86827 समाधिं -86828 समासेन -86829 समितीन -86830 समीचीन -86831 समुत्थ -86832 सम्पदं -86833 सम्पद् -86834 सम्मेय -86835 सम्यग् -86836 सरणिम् -86837 सरदार् -86838 सरसाम् -86839 सरहितः -86840 सरेणुः -86841 सर्पाः -86842 सर्वशः -86843 सर्वाः -86844 सर्षपः -86845 सवनस्य -86846 सहकारी -86847 सहितेन -86848 सहित्य -86849 साक्षि -86850 साङ्ग् -86851 साधनसं -86852 साधनां -86853 साधून् -86854 साम्ना -86855 साम्यं -86856 साहेब् -86857 सिंहम् -86858 सिंहाय -86859 सिक्ले -86860 सिञ्चन -86861 सिद्धा -86862 सिद्धे -86863 सिध्दं -86864 सिध्दि -86865 सिभ्यः -86866 सिरथला -86867 सिष्णु -86868 सिस्को -86869 सीम्नि -86870 सुखात् -86871 सुखानि -86872 सुरङ्ग -86873 सुरनरस -86874 सुरभिः -86875 सुहृत् -86876 सुहृदं -86877 सुहृद् -86878 सूचकम् -86879 सूतानि -86880 सूत्री -86881 सेद्यं -86882 सेनाम् -86883 सेवकाः -86884 सेवनम् -86885 सेवूरु -86886 सैन्यः -86887 सैन्ये -86888 सैयदनी -86889 सोर्ट् -86890 सोलानि -86891 सौगन्ध -86892 स्काट् -86893 स्कारं -86894 स्केड् -86895 स्टईलै -86896 स्टान् -86897 स्टिन् -86898 स्टील् -86899 स्टोन् -86900 स्तरां -86901 स्तावः -86902 स्त्रो -86903 स्थलीय -86904 स्थाम् -86905 स्थीनि -86906 स्नानः -86907 स्पट्ट -86908 स्पदम् -86909 स्पदाः -86910 स्पष्ठ -86911 स्मितं -86912 स्यन्द -86913 स्यानु -86914 स्यूतं -86915 स्वकीय -86916 स्वर्य -86917 स्वाति -86918 स्वात् -86919 स्वादि -86920 स्वान् -86921 स्वारः -86922 स्विट् -86923 हठयोगः -86924 हर्बल् -86925 हस्तम् -86926 हारडाग -86927 हार्न् -86928 हासनतः -86929 हिंसाः -86930 हिन्दि -86931 हिब्रू -86932 हीनश्च -86933 हृतमश् -86934 हेडगेव -86935 हेतुर् -86936 हेमन्त -86937 होय्सल -86938 ऽधिकार -86939 ऽध्याय -86940 ऽनित्य -86941 ऽन्यथा -86942 ांतरित -86943 ांवाला -86944 ांशसम् -86945 ांसस्त -86946 ागमस्य -86947 ागारम् -86948 ाङ्काः -86949 ाणामेक -86950 ाणामेव -86951 ातज्ञः -86952 ातन्तु -86953 ात्परं -86954 ात्मने -86955 ादतिरि -86956 ादर्शः -86957 ादिकरण -86958 ादित्र -86959 ादिनाम -86960 ादिभिर -86961 ाद्वाद -86962 ानगरेण -86963 ानद्यः -86964 ानयनीय -86965 ानामेष -86966 ानिभिः -86967 ानिलाः -86968 ानिवास -86969 ानुकार -86970 ानुगतं -86971 ानुग्र -86972 ानुद्ध -86973 ानेकधा -86974 ानेतान -86975 ानेनैव -86976 ान्तेन -86977 ान्मोह -86978 ान्यत् -86979 ान्येन -86980 ान्विष -86981 ापणेषु -86982 ापरस्य -86983 ापवर्ग -86984 ापहारी -86985 ाप्यनु -86986 ाप्ययौ -86987 ाबोलिम -86988 ाभिचार -86989 ाभिधेय -86990 ामग्नः -86991 ामात्य -86992 ामेरिक -86993 ायणस्य -86994 ायत्तं -86995 ायमाना -86996 ायाङ्ग -86997 ायानम् -86998 ायामाः -86999 ायामाग -87000 ायुताः -87001 ारतम्य -87002 ारभ्या -87003 ारसस्य -87004 ाराणां -87005 ाराभ्य -87006 ारायणा -87007 ारिष्ट -87008 ारिसन् -87009 ार्हम् -87010 ार्हाः -87011 ालादेव -87012 ालानां -87013 ावणकोर -87014 ावतारं -87015 ावतारी -87016 ावन्ति -87017 ावयवाः -87018 ावर्णन -87019 ावल्स् -87020 ावश्यं -87021 ावश्यक -87022 ावेशेन -87023 ाशून्य -87024 ासंपाद -87025 ासङ्गं -87026 ासमीपे -87027 ासमेतः -87028 ासहस्र -87029 ासहितः -87030 ाहीवंश -87031 ाहुतिः -87032 िकरणम् -87033 िकागमः -87034 िकाण्ड -87035 िकायाम -87036 िकावत् -87037 िकोपरि -87038 ितमनसा -87039 ितमिदं -87040 ितव्या -87041 ितीर्थ -87042 ितुमुप -87043 ितॄणां -87044 ित्तम् -87045 ित्रये -87046 िनत्ति -87047 िनामके -87048 िन्याय -87049 िन्योः -87050 िभावना -87051 ियल्लि -87052 ीकदम्ब -87053 ीकरोतु -87054 ीकरोमि -87055 ीकृतेन -87056 ीकृषिः -87057 ीनगरीं -87058 ीनाञ्च -87059 ीपुस्त -87060 ीभावना -87061 ीयताम् -87062 ीयाब्द -87063 ीयायां -87064 ीविकास -87065 ुरुक्ष -87066 ुरुध्य -87067 ुरुष्व -87068 ुरूपम् -87069 ूढवान् -87070 ूनामपि -87071 ूपेणैव -87072 ृग्वेद -87073 ृत्तम् -87074 ृत्ताप -87075 ृत्याः -87076 ृष्टिं -87077 ृष्टेर -87078 ेक्षया -87079 ेतव्यः -87080 ेतायां -87081 ेतॄणां -87082 ेतेषां -87083 ेदागमः -87084 ेदाङ्ग -87085 ेनियल् -87086 ेमाक्ष -87087 ेरष्टा -87088 ेवास्य -87089 ेश्वरस -87090 ेष्यसि -87091 ेष्वति -87092 ेऽङ्के -87093 ैकतायै -87094 ैकलक्ष -87095 ैतेषां -87096 ैरपराम -87097 ैवार्थ -87098 ैश्चैव -87099 ोक्तिः -87100 ोत्तमं -87101 ोत्तमा -87102 ोत्तरे -87103 ोत्तरो -87104 ोत्सवा -87105 ोदरस्य -87106 ोद्धरण -87107 ोध्दार -87108 ोन्नतं -87109 ोपभोगं -87110 ोपभोगे -87111 ोपाधिक -87112 ोरुपरि -87113 ोष्णम् -87114 ोऽभवन् -87115 ोऽभवम् -87116 ौल्यम् -87117 ौषधयान -87118 ्चातुर -87119 ्यागमे -87120 ्याचरण -87121 ्यादपि -87122 ्यादिः -87123 ्याप्त -87124 ्याभाई -87125 ्यायुः -87126 ्यावरण -87127 ्येकम् -87128 ्येरन् -87129 ्रियस् -87130 ्वर्यः -87131 েমোক্র -87132 ্তাহিক -87133 ্যালয় -87134 ದುಕೊಂಡ -87135 ದ್ದಾರೆ -87136 ಯದಲ್ಲಿ -87137 ರಬಹುದು -87138 ರಿಜಾಲಿ -87139 ವೀಕರಿಸ -87140 ಿನಲ್ಲಿ -87141 ್ಯಾತ್ಮ -87142 ▁''... -87143 ▁00%;" -87144 ▁abhid -87145 ▁accom -87146 ▁adapt -87147 ▁aditi -87148 ▁admir -87149 ▁apico -87150 ▁array -87151 ▁assam -87152 ▁aston -87153 ▁aswan -87154 ▁atala -87155 ▁autom -87156 ▁bages -87157 ▁basin -87158 ▁basis -87159 ▁begin -87160 ▁betel -87161 ▁birla -87162 ▁block -87163 ▁break -87164 ▁bring -87165 ▁canal -87166 ▁capit -87167 ▁carlo -87168 ▁chess -87169 ▁chint -87170 ▁claus -87171 ▁corps -87172 ▁could -87173 ▁cumin -87174 ▁cycle -87175 ▁cygni -87176 ▁czech -87177 ▁daily -87178 ▁datta -87179 ▁demon -87180 ▁deton -87181 ▁dharm -87182 ▁diego -87183 ▁dilip -87184 ▁domin -87185 ▁drama -87186 ▁dress -87187 ▁dried -87188 ▁durch -87189 ▁ecosy -87190 ▁endow -87191 ▁entry -87192 ▁ernst -87193 ▁error -87194 ▁etext -87195 ▁excav -87196 ▁exerc -87197 ▁felic -87198 ▁femin -87199 ▁ferry -87200 ▁fifty -87201 ▁flags -87202 ▁flame -87203 ▁flood -87204 ▁fluid -87205 ▁flute -87206 ▁fount -87207 ▁fries -87208 ▁fused -87209 ▁ghana -87210 ▁girls -87211 ▁guava -87212 ▁hawai -87213 ▁hegde -87214 ▁hence -87215 ▁henry -87216 ▁heter -87217 ▁homes -87218 ▁incor -87219 ▁infer -87220 ▁infin -87221 ▁input -87222 ▁irreg -87223 ▁isher -87224 ▁jammu -87225 ▁jayan -87226 ▁jyoti -87227 ▁kabhi -87228 ▁kamat -87229 ▁kanan -87230 ▁keith -87231 ▁khasi -87232 ▁kokam -87233 ▁least -87234 ▁lists -87235 ▁lunar -87236 ▁magic -87237 ▁marie -87238 ▁marit -87239 ▁match -87240 ▁memor -87241 ▁monos -87242 ▁morph -87243 ▁natak -87244 ▁naval -87245 ▁omnia -87246 ▁param -87247 ▁parks -87248 ▁party -87249 ▁physi -87250 ▁pitts -87251 ▁print -87252 ▁proto -87253 ▁pupil -87254 ▁rainy -87255 ▁ralph -87256 ▁ramon -87257 ▁rapid -87258 ▁rasht -87259 ▁relay -87260 ▁resem -87261 ▁rider -87262 ▁rigra -87263 ▁robin -87264 ▁samay -87265 ▁sangh -87266 ▁santa -87267 ▁santi -87268 ▁sarod -87269 ▁sarva -87270 ▁saudi -87271 ▁scope -87272 ▁sense -87273 ▁seria -87274 ▁shaan -87275 ▁shell -87276 ▁shree -87277 ▁shyam -87278 ▁sitar -87279 ▁sleep -87280 ▁split -87281 ▁squad -87282 ▁stage -87283 ▁steps -87284 ▁sunil -87285 ▁texas -87286 ▁third -87287 ▁titan -87288 ▁tokyo -87289 ▁tomor -87290 ▁tones -87291 ▁train -87292 ▁trees -87293 ▁tried -87294 ▁twice -87295 ▁ubhay -87296 ▁unity -87297 ▁unrec -87298 ▁vaman -87299 ▁vipak -87300 ▁virus -87301 ▁wheel -87302 ▁yanam -87303 ▁yogan -87304 ▁zakir -87305 ▁अंशतः -87306 ▁अंशेन -87307 ▁अकारे -87308 ▁अकारो -87309 ▁अकालः -87310 ▁अक्या -87311 ▁अक्रम -87312 ▁अक्रु -87313 ▁अग्रह -87314 ▁अङ्कल -87315 ▁अङ्गद -87316 ▁अचञ्च -87317 ▁अज्ञा -87318 ▁अञ्जू -87319 ▁अटनम् -87320 ▁अठ्ठम -87321 ▁अतिकृ -87322 ▁अतिमह -87323 ▁अतीता -87324 ▁अदात् -87325 ▁अदौषौ -87326 ▁अधीनं -87327 ▁अनल्प -87328 ▁अनवगत -87329 ▁अनारत -87330 ▁अनाहत -87331 ▁अनितर -87332 ▁अन्ड् -87333 ▁अन्धक -87334 ▁अन्वा -87335 ▁अन्सु -87336 ▁अपगतः -87337 ▁अपगता -87338 ▁अपरतः -87339 ▁अपायं -87340 ▁अपील् -87341 ▁अप्यु -87342 ▁अप्सु -87343 ▁अबुल् -87344 ▁अब्बे -87345 ▁अभवतः -87346 ▁अभाषत -87347 ▁अभेदः -87348 ▁अभेरी -87349 ▁अमानव -87350 ▁अमीनः -87351 ▁अमेठी -87352 ▁अम्लं -87353 ▁अयात् -87354 ▁अरेरा -87355 ▁अर्चि -87356 ▁अर्णव -87357 ▁अर्धः -87358 ▁अर्या -87359 ▁अलावा -87360 ▁अलाहा -87361 ▁अवगाह -87362 ▁अवगुण -87363 ▁अवदान -87364 ▁अवधार -87365 ▁अवधेः -87366 ▁अवष्ट -87367 ▁अशनवस -87368 ▁अशपत् -87369 ▁अशोक् -87370 ▁अश्मक -87371 ▁अश्वे -87372 ▁अष्ठौ -87373 ▁असदेव -87374 ▁असफलं -87375 ▁असफलः -87376 ▁असर्म -87377 ▁असितः -87378 ▁असिना -87379 ▁अस्य् -87380 ▁अहारः -87381 ▁अहितं -87382 ▁अात्र -87383 ▁आंध्र -87384 ▁आकराः -87385 ▁आकर्श -87386 ▁आकृतौ -87387 ▁आङ्ला -87388 ▁आचारं -87389 ▁आजगति -87390 ▁आजमगढ -87391 ▁आदरणं -87392 ▁आदितः -87393 ▁आदिमा -87394 ▁आदिषु -87395 ▁आदृतः -87396 ▁आदृता -87397 ▁आद्या -87398 ▁आधरेण -87399 ▁आधारा -87400 ▁आनन्त -87401 ▁आनयनं -87402 ▁आपद्ध -87403 ▁आपन्न -87404 ▁आप्टे -87405 ▁आभरणं -87406 ▁आमरणं -87407 ▁आमिर् -87408 ▁आमूला -87409 ▁आयव्य -87410 ▁आयस्य -87411 ▁आयामः -87412 ▁आयाहि -87413 ▁आयुषः -87414 ▁आयुस् -87415 ▁आयोधन -87416 ▁आरम्ब -87417 ▁आरामः -87418 ▁आर्थर -87419 ▁आलेखः -87420 ▁आवेदन -87421 ▁आशिषः -87422 ▁आसनेन -87423 ▁आस्फॊ -87424 ▁आहारो -87425 ▁इक्के -87426 ▁इक्वा -87427 ▁इङ्गल -87428 ▁इड्ली -87429 ▁इतरत् -87430 ▁इतीमं -87431 ▁इतीमे -87432 ▁इत्ति -87433 ▁इथियो -87434 ▁इदम्त -87435 ▁इनमें -87436 ▁इन्क् -87437 ▁इब्न् -87438 ▁इमान् -87439 ▁इरानी -87440 ▁इल्ले -87441 ▁इश्वर -87442 ▁ईदर्ल -87443 ▁ईदृक् -87444 ▁ईदृशा -87445 ▁ईप्सा -87446 ▁ईसातः -87447 ▁ईस्वी -87448 ▁उखरुल -87449 ▁उग्रं -87450 ▁उग्रा -87451 ▁उच्चं -87452 ▁उडीसा -87453 ▁उडुमल -87454 ▁उडैयण -87455 ▁उत्कृ -87456 ▁उदघोष -87457 ▁उदानः -87458 ▁उदितः -87459 ▁उद्गी -87460 ▁उन्नि -87461 ▁उपकार -87462 ▁उपनीय -87463 ▁उपपात -87464 ▁उपमाद -87465 ▁उपरति -87466 ▁उपशमन -87467 ▁उपशोभ -87468 ▁उरगाः -87469 ▁उलुवे -87470 ▁उलूकः -87471 ▁उल्का -87472 ▁उष्णा -87473 ▁ऊढवती -87474 ▁ऊत्तु -87475 ▁ऊनत्व -87476 ▁ऊर्जन -87477 ▁ऋक्षु -87478 ▁ऋचाम् -87479 ▁ऋणात् -87480 ▁ऋणानि -87481 ▁ऋषयोऽ -87482 ▁ऋषिणा -87483 ▁ऎतस्य -87484 ▁एकदेश -87485 ▁एकफुट -87486 ▁एकारः -87487 ▁एकैका -87488 ▁एक्सो -87489 ▁एण्डो -87490 ▁एतदुप -87491 ▁एतद्य -87492 ▁एतमेव -87493 ▁एमिल् -87494 ▁एम्फी -87495 ▁एरासि -87496 ▁एलाम् -87497 ▁एवाऽऽ -87498 ▁एवेदं -87499 ▁एवेयं -87500 ▁एशीया -87501 ▁ऐरिन् -87502 ▁ऐरिश् -87503 ▁ओन्दे -87504 ▁ओल्लै -87505 ▁औगस्त -87506 ▁औत्तर -87507 ▁औद्यम -87508 ▁कङ्कण -87509 ▁कच्छ् -87510 ▁कञ्चि -87511 ▁कटुकः -87512 ▁कठिने -87513 ▁कडूरु -87514 ▁कण्ठर -87515 ▁कतरत् -87516 ▁कथयन् -87517 ▁कथामु -87518 ▁कद्रि -87519 ▁कन्था -87520 ▁कन्ना -87521 ▁कपालः -87522 ▁कपिलं -87523 ▁कपूरथ -87524 ▁कपोतं -87525 ▁कपोतः -87526 ▁कबड्ड -87527 ▁कमप्य -87528 ▁कमिटि -87529 ▁कम्पन -87530 ▁कम्पि -87531 ▁कम्पू -87532 ▁करुणो -87533 ▁करॊति -87534 ▁कर्णा -87535 ▁कर्ना -87536 ▁कलङ्क -87537 ▁कलिंग -87538 ▁कल्पो -87539 ▁कवर्ध -87540 ▁कषायो -87541 ▁काकति -87542 ▁काकलि -87543 ▁काकाः -87544 ▁काटने -87545 ▁कामन् -87546 ▁कामम् -87547 ▁कामये -87548 ▁कामेन -87549 ▁कारणत -87550 ▁कालाप -87551 ▁कालेज -87552 ▁कावेर -87553 ▁काश्य -87554 ▁किग्ग -87555 ▁कितना -87556 ▁कित्त -87557 ▁किमिव -87558 ▁किरणौ -87559 ▁कीलकं -87560 ▁कुतृण -87561 ▁कुतोऽ -87562 ▁कुरुत -87563 ▁कुरुळ -87564 ▁कुलम् -87565 ▁कुवैत -87566 ▁कूपिय -87567 ▁कृतेऽ -87568 ▁कृन्त -87569 ▁केनचि -87570 ▁केपटा -87571 ▁केवलम -87572 ▁केवली -87573 ▁केवलो -87574 ▁केशवा -87575 ▁केशैः -87576 ▁कैंसर -87577 ▁कैमूर -87578 ▁कोंकण -87579 ▁कोटरे -87580 ▁कोप्प -87581 ▁कोयल् -87582 ▁कोयेल -87583 ▁कोरिय -87584 ▁कोर्ट -87585 ▁कोर्प -87586 ▁कोर्ब -87587 ▁कोविद -87588 ▁कोस्ट -87589 ▁कोहली -87590 ▁कौंगो -87591 ▁कौतुक -87592 ▁कौरवा -87593 ▁कौलाल -87594 ▁क्लैव -87595 ▁क्षणः -87596 ▁क्षपक -87597 ▁क्षयो -87598 ▁क्षुर -87599 ▁खरकेण -87600 ▁खादन् -87601 ▁खाबरक -87602 ▁खिद्य -87603 ▁खेलति -87604 ▁खेलने -87605 ▁गंभीर -87606 ▁गजान् -87607 ▁गट्टि -87608 ▁गठनम् -87609 ▁गणनम् -87610 ▁गणनाय -87611 ▁गणेषु -87612 ▁गण्डो -87613 ▁गतवत् -87614 ▁गमनेन -87615 ▁गमयति -87616 ▁गरबान -87617 ▁गरिमा -87618 ▁गर्भो -87619 ▁गलपाश -87620 ▁गल्फ् -87621 ▁गवेषण -87622 ▁गहनाः -87623 ▁गायतु -87624 ▁गीतां -87625 ▁गीताव -87626 ▁गुणगण -87627 ▁गुल्प -87628 ▁गूगल् -87629 ▁गृहधन -87630 ▁गृहिण -87631 ▁गोडची -87632 ▁गोड्ड -87633 ▁गोदान -87634 ▁गोमये -87635 ▁गोमां -87636 ▁गोमेद -87637 ▁गोलकं -87638 ▁गोल्ड -87639 ▁गौतमी -87640 ▁ग्यान -87641 ▁ग्याल -87642 ▁ग्रहा -87643 ▁ग्रेन -87644 ▁घटकेन -87645 ▁घटरूप -87646 ▁घटिका -87647 ▁घट्टं -87648 ▁घट्यः -87649 ▁घनस्य -87650 ▁घृणां -87651 ▁घृष्ट -87652 ▁घोरम् -87653 ▁चकिता -87654 ▁चक्री -87655 ▁चणकम् -87656 ▁चण्डे -87657 ▁चतस्र -87658 ▁चतृषु -87659 ▁चमूम् -87660 ▁चम्बा -87661 ▁चरकेण -87662 ▁चराणि -87663 ▁चान्त -87664 ▁चामिग -87665 ▁चार्च -87666 ▁चिक्त -87667 ▁चितम् -87668 ▁चिराय -87669 ▁चिल्ड -87670 ▁चीराल -87671 ▁चुन्न -87672 ▁चुल्ल -87673 ▁चेतनो -87674 ▁चेतसा -87675 ▁चेय्य -87676 ▁चैषां -87677 ▁चोदित -87678 ▁चोद्य -87679 ▁चोलैः -87680 ▁चोळाः -87681 ▁चौराः -87682 ▁छत्री -87683 ▁छप्पा -87684 ▁छायाः -87685 ▁जङ्ग् -87686 ▁जङ्घे -87687 ▁जटायु -87688 ▁जनकाय -87689 ▁जनप्र -87690 ▁जनात् -87691 ▁जनिता -87692 ▁जन्यं -87693 ▁जमैका -87694 ▁जम्बी -87695 ▁जयनगर -87696 ▁जरायु -87697 ▁जर्नल -87698 ▁जलगां -87699 ▁जलतलं -87700 ▁जलन्ध -87701 ▁जलानि -87702 ▁जवहार -87703 ▁जवाहर -87704 ▁जहदजह -87705 ▁जाठरा -87706 ▁जाड्य -87707 ▁जाफरं -87708 ▁जाफर् -87709 ▁जालौन -87710 ▁जिलाः -87711 ▁जीनत् -87712 ▁जीवगो -87713 ▁जीवनः -87714 ▁जीवनो -87715 ▁जीवम् -87716 ▁जीवाय -87717 ▁जुनाग -87718 ▁जेकब् -87719 ▁जेर्म -87720 ▁जैगीष -87721 ▁जैपुर -87722 ▁जोषिम -87723 ▁झर्यः -87724 ▁झाँसी -87725 ▁झेलम् -87726 ▁टङ्कण -87727 ▁टङ्का -87728 ▁टाकली -87729 ▁टिटेन -87730 ▁टेक्स -87731 ▁टेलर् -87732 ▁टैटन् -87733 ▁टोडरम -87734 ▁ठकराल -87735 ▁डल्हौ -87736 ▁डैयर् -87737 ▁तच्छा -87738 ▁तटयोः -87739 ▁तटाकः -87740 ▁तत्तद -87741 ▁तत्ते -87742 ▁तत्वं -87743 ▁तत्सं -87744 ▁तत्सु -87745 ▁तदनुर -87746 ▁तदन्न -87747 ▁तदाऽऽ -87748 ▁तदीयो -87749 ▁तनुम् -87750 ▁तन्नो -87751 ▁तपसां -87752 ▁तमेनं -87753 ▁तमेषु -87754 ▁तयोर् -87755 ▁तरणाय -87756 ▁तराइन -87757 ▁तरुणः -87758 ▁तर्कं -87759 ▁तवेदं -87760 ▁ताजमह -87761 ▁ताजिक -87762 ▁तानपि -87763 ▁ताल्व -87764 ▁तिमिर -87765 ▁तुभ्य -87766 ▁तुरंत -87767 ▁तुरगा -87768 ▁तुलां -87769 ▁तुषाः -87770 ▁तुस्क -87771 ▁तेजसि -87772 ▁तेमनं -87773 ▁तेवार -87774 ▁तौलनं -87775 ▁त्यजत -87776 ▁त्रिण -87777 ▁त्रोट -87778 ▁त्वघं -87779 ▁त्वेव -87780 ▁थापरः -87781 ▁थियरि -87782 ▁दक्षि -87783 ▁दक्षो -87784 ▁दग्धः -87785 ▁दतिया -87786 ▁दत्ति -87787 ▁दन्दि -87788 ▁दब्बे -87789 ▁दमनकं -87790 ▁दयालु -87791 ▁दर्शं -87792 ▁दलानि -87793 ▁दशदिन -87794 ▁दशमुख -87795 ▁दायाद -87796 ▁दार्श -87797 ▁दावान -87798 ▁दिशोः -87799 ▁दीनाः -87800 ▁दीपनी -87801 ▁दुःस् -87802 ▁दुरास -87803 ▁दुर्घ -87804 ▁दुर्ध -87805 ▁दुस्त -87806 ▁दूरता -87807 ▁दूषणं -87808 ▁दृढेन -87809 ▁देवगढ -87810 ▁देववर -87811 ▁देवाद -87812 ▁देशम् -87813 ▁दैवम् -87814 ▁दैवाः -87815 ▁दैवेन -87816 ▁दोनों -87817 ▁दोलां -87818 ▁दोषम् -87819 ▁दोषाय -87820 ▁दौरान -87821 ▁द्त्त -87822 ▁द्रवि -87823 ▁द्विल -87824 ▁धनधान -87825 ▁धनमान -87826 ▁धनिकौ -87827 ▁धन्ना -87828 ▁धन्यः -87829 ▁धरणेन -87830 ▁धरातल -87831 ▁धर्मौ -87832 ▁धाम्त -87833 ▁धावका -87834 ▁धावना -87835 ▁धीमता -87836 ▁धीराः -87837 ▁धृतेन -87838 ▁ध्वजे -87839 ▁नक्तं -87840 ▁नटीम् -87841 ▁नदीतट -87842 ▁नदीनि -87843 ▁नद्यो -87844 ▁ननावो -87845 ▁नर्गी -87846 ▁नवंबर -87847 ▁नवादा -87848 ▁नवान् -87849 ▁नवाबः -87850 ▁नष्टौ -87851 ▁नागाः -87852 ▁नात्म -87853 ▁नानाव -87854 ▁नानास -87855 ▁नानुप -87856 ▁नान्त -87857 ▁नान्द -87858 ▁नामजप -87859 ▁नामाव -87860 ▁नालभत -87861 ▁नाशेन -87862 ▁नास्थ -87863 ▁नास्य -87864 ▁निखात -87865 ▁निधान -87866 ▁नियोग -87867 ▁निरोग -87868 ▁निलयः -87869 ▁निवसत -87870 ▁निवसि -87871 ▁निवात -87872 ▁निविश -87873 ▁निशेव -87874 ▁निष्ट -87875 ▁निस्व -87876 ▁नीताः -87877 ▁नीराज -87878 ▁नीलाय -87879 ▁नूतनग -87880 ▁नूनम् -87881 ▁नूपुर -87882 ▁नेचर् -87883 ▁नेतरं -87884 ▁नेहाभ -87885 ▁नैकाय -87886 ▁नैकैः -87887 ▁नैबिड -87888 ▁नैर्घ -87889 ▁नैर्म -87890 ▁नैशनल -87891 ▁नोक्त -87892 ▁नोङ्ग -87893 ▁नोचित -87894 ▁न्यक् -87895 ▁पंचदश -87896 ▁पञ्चक -87897 ▁पञ्चप -87898 ▁पटकथा -87899 ▁पटोलं -87900 ▁पट्टु -87901 ▁पट्ट् -87902 ▁पठितं -87903 ▁पठितः -87904 ▁पण्ये -87905 ▁पतितप -87906 ▁पतेत् -87907 ▁पत्नि -87908 ▁पत्यु -87909 ▁पत्ये -87910 ▁पनेवे -87911 ▁पन्तः -87912 ▁पम्पं -87913 ▁परमपद -87914 ▁परमेत -87915 ▁परशिव -87916 ▁परशुं -87917 ▁पराजय -87918 ▁पराणि -87919 ▁परान् -87920 ▁परापर -87921 ▁परिणम -87922 ▁परिधि -87923 ▁परिपु -87924 ▁परिमल -87925 ▁परिषद -87926 ▁पर्णे -87927 ▁पर्मा -87928 ▁पर्वे -87929 ▁पर्सी -87930 ▁पलानि -87931 ▁पल्ली -87932 ▁पश्यत -87933 ▁पहजनी -87934 ▁पहुँच -87935 ▁पाकेन -87936 ▁पाचनं -87937 ▁पाटलं -87938 ▁पाठम् -87939 ▁पातकं -87940 ▁पादपः -87941 ▁पापनि -87942 ▁पापाः -87943 ▁पापुम -87944 ▁पापेन -87945 ▁पारित -87946 ▁पालकः -87947 ▁पालघर -87948 ▁पालिट -87949 ▁पाळैय -87950 ▁पाशेन -87951 ▁पिछोल -87952 ▁पितरो -87953 ▁पितुर -87954 ▁पिबन् -87955 ▁पिम्प -87956 ▁पीडनं -87957 ▁पीडया -87958 ▁पुमां -87959 ▁पुरम् -87960 ▁पूगवृ -87961 ▁पूजया -87962 ▁पूञ्छ -87963 ▁पूरणं -87964 ▁पूरित -87965 ▁पूषन् -87966 ▁पृत्व -87967 ▁पेजाव -87968 ▁पोलोक -87969 ▁पोस्ट -87970 ▁पौत्त -87971 ▁पौलिः -87972 ▁प्रकी -87973 ▁प्रचु -87974 ▁प्रजन -87975 ▁प्रबु -87976 ▁प्रयॊ -87977 ▁प्रवत -87978 ▁प्रवर -87979 ▁प्राज -87980 ▁प्रो० -87981 ▁प्लवन -87982 ▁फलकम् -87983 ▁फलचयः -87984 ▁फलमपि -87985 ▁फलमूल -87986 ▁फलवर् -87987 ▁फ़ेर् -87988 ▁फिलिप -87989 ▁फेडार -87990 ▁फेल्ड -87991 ▁बंगाल -87992 ▁बंगीय -87993 ▁बगदाद -87994 ▁बचाने -87995 ▁बदरीं -87996 ▁बद्धा -87997 ▁बध्वा -87998 ▁बन्नी -87999 ▁बब्बर -88000 ▁बर्रो -88001 ▁बलादा -88002 ▁बलूचि -88003 ▁बसयान -88004 ▁बहुरा -88005 ▁बहूषु -88006 ▁बाङ्क -88007 ▁बाधाः -88008 ▁बाधार -88009 ▁बाध्य -88010 ▁बान्द -88011 ▁बालाय -88012 ▁बावरा -88013 ▁बिभास -88014 ▁बीगल् -88015 ▁बीरबल -88016 ▁बुकर् -88017 ▁बुधेन -88018 ▁बृहदु -88019 ▁बृहन् -88020 ▁बेकल् -88021 ▁बेटका -88022 ▁बेल्ल -88023 ▁बेसिन -88024 ▁बेहुल -88025 ▁बैजिक -88026 ▁बैसाख -88027 ▁बोधम् -88028 ▁ब्यान -88029 ▁ब्रदर -88030 ▁ब्रहम -88031 ▁ब्रा० -88032 ▁ब्रिज -88033 ▁भक्तं -88034 ▁भक्ते -88035 ▁भगीरथ -88036 ▁भजनेन -88037 ▁भर्गो -88038 ▁भल्लक -88039 ▁भवाति -88040 ▁भागैः -88041 ▁भागों -88042 ▁भाटकं -88043 ▁भामहो -88044 ▁भारतॆ -88045 ▁भावयत -88046 ▁भाषास -88047 ▁भाषित -88048 ▁भीरुः -88049 ▁भुवम् -88050 ▁भूकंप -88051 ▁भूताः -88052 ▁भूतेज -88053 ▁भूभार -88054 ▁भूमयः -88055 ▁भूमिय -88056 ▁भूयां -88057 ▁भूसार -88058 ▁भोगैः -88059 ▁भ्रूम -88060 ▁मकारः -88061 ▁मघोनः -88062 ▁मछलीप -88063 ▁मड्डि -88064 ▁मण्डप -88065 ▁मतमेव -88066 ▁मदकरि -88067 ▁मदिरा -88068 ▁मद्यं -88069 ▁मद्वि -88070 ▁मधुरो -88071 ▁मध्यः -88072 ▁मध्यॆ -88073 ▁मनस्त -88074 ▁मनस्य -88075 ▁मनाक् -88076 ▁मनुजा -88077 ▁मनोजं -88078 ▁मन्दर -88079 ▁मन्मन -88080 ▁ममत्व -88081 ▁ममापि -88082 ▁मयमतं -88083 ▁मयानघ -88084 ▁मयूरा -88085 ▁मय्या -88086 ▁मरुता -88087 ▁मलिनं -88088 ▁मळयाळ -88089 ▁मस्की -88090 ▁महताब -88091 ▁महबूब -88092 ▁महमद् -88093 ▁महयम् -88094 ▁महाजन -88095 ▁महालि -88096 ▁महीने -88097 ▁महोबा -88098 ▁मांसम -88099 ▁माणसा -88100 ▁माण्ट -88101 ▁मातृश -88102 ▁मानवर -88103 ▁मानवै -88104 ▁मानवो -88105 ▁मापका -88106 ▁मारवा -88107 ▁मारुत -88108 ▁मार्स -88109 ▁मासैः -88110 ▁माहिम -88111 ▁माहिल -88112 ▁मिकिर -88113 ▁मिष्ठ -88114 ▁मीटरु -88115 ▁मीनार -88116 ▁मीमां -88117 ▁मुंशी -88118 ▁मुघल् -88119 ▁मुनये -88120 ▁मुरुग -88121 ▁मुव्व -88122 ▁मूकचल -88123 ▁मृदवो -88124 ▁मेखला -88125 ▁मेडल् -88126 ▁मेदसः -88127 ▁मेहबू -88128 ▁मैलार -88129 ▁मोकोच -88130 ▁मोदते -88131 ▁मोरबी -88132 ▁मोसळे -88133 ▁मोहित -88134 ▁मौरीं -88135 ▁यच्छि -88136 ▁यजमान -88137 ▁यजुषः -88138 ▁यजुषा -88139 ▁यतश्च -88140 ▁यथासं -88141 ▁यदत्र -88142 ▁यदियं -88143 ▁ययाति -88144 ▁यवनेन -88145 ▁यशोदा -88146 ▁यशोधर -88147 ▁यष्टौ -88148 ▁यस्मै -88149 ▁यातम् -88150 ▁यान्य -88151 ▁यापित -88152 ▁यार्क -88153 ▁युगपत -88154 ▁युगलं -88155 ▁यैर्य -88156 ▁योगनर -88157 ▁योगास -88158 ▁योनयः -88159 ▁योनिः -88160 ▁योऽपि -88161 ▁यौव्व -88162 ▁रक्षि -88163 ▁रचनया -88164 ▁रजतेन -88165 ▁रणसमु -88166 ▁रणात् -88167 ▁रथ्या -88168 ▁रम्यः -88169 ▁रम्यक -88170 ▁रयोहो -88171 ▁रसमया -88172 ▁रसायण -88173 ▁रसिकः -88174 ▁रसेषु -88175 ▁रहितं -88176 ▁राइन् -88177 ▁रागम् -88178 ▁रागीप -88179 ▁राजनि -88180 ▁राजपथ -88181 ▁राजेश -88182 ▁राधया -88183 ▁रामजय -88184 ▁रामम् -88185 ▁रिपुः -88186 ▁रिवर् -88187 ▁रुदती -88188 ▁रुदन् -88189 ▁रुपम् -88190 ▁रुरोः -88191 ▁रूपके -88192 ▁रूप्य -88193 ▁रेणुं -88194 ▁रेलवे -88195 ▁रॉयल् -88196 ▁रोचकः -88197 ▁रोचकी -88198 ▁रोमम् -88199 ▁रोषेण -88200 ▁लक्नौ -88201 ▁लखिम् -88202 ▁लगाएं -88203 ▁लगाया -88204 ▁लघुनि -88205 ▁लडाकू -88206 ▁लम्बः -88207 ▁ललनाः -88208 ▁ललाटं -88209 ▁ललितः -88210 ▁लाजाः -88211 ▁लार्ड -88212 ▁लिटल् -88213 ▁लीनम् -88214 ▁लीयते -88215 ▁लीलाः -88216 ▁लेखेन -88217 ▁लेडरि -88218 ▁लेनिन -88219 ▁लेप्र -88220 ▁लेह्य -88221 ▁लोचने -88222 ▁लोहाः -88223 ▁लोहेन -88224 ▁लोहैः -88225 ▁वक्रं -88226 ▁वक्रः -88227 ▁वज्रक -88228 ▁वटतले -88229 ▁वणामे -88230 ▁वनौषध -88231 ▁वन्या -88232 ▁वयनम् -88233 ▁वरान् -88234 ▁वरुणे -88235 ▁वर्गम -88236 ▁वर्णे -88237 ▁वर्तत -88238 ▁वशात् -88239 ▁वषेर् -88240 ▁वसतिं -88241 ▁वसतेः -88242 ▁वसामि -88243 ▁वसुधा -88244 ▁वसेकः -88245 ▁वस्तौ -88246 ▁वह्नौ -88247 ▁वाटर् -88248 ▁वात्स -88249 ▁वानरः -88250 ▁वायुर -88251 ▁वाय्व -88252 ▁वासुक -88253 ▁वाहने -88254 ▁वाह्य -88255 ▁विकसन -88256 ▁विचरण -88257 ▁विज्ज -88258 ▁विज्य -88259 ▁वितता -88260 ▁विनङ् -88261 ▁विनयं -88262 ▁विनीत -88263 ▁विनूत -88264 ▁विफलं -88265 ▁विरतः -88266 ▁विरहः -88267 ▁विलयन -88268 ▁विलिन -88269 ▁विलोप -88270 ▁विशार -88271 ▁विशिख -88272 ▁विश्च -88273 ▁वीतये -88274 ▁वीथ्य -88275 ▁वीरकः -88276 ▁वीरता -88277 ▁वुल्फ -88278 ▁वृतेः -88279 ▁वेदेश -88280 ▁वेदोद -88281 ▁वेलां -88282 ▁वेशेष -88283 ▁वैक्ल -88284 ▁वैडूर -88285 ▁वैतान -88286 ▁वैताल -88287 ▁वैदिश -88288 ▁वैनते -88289 ▁वैरम् -88290 ▁वैशार -88291 ▁व्यजन -88292 ▁व्यये -88293 ▁व्ययो -88294 ▁व्यवा -88295 ▁व्याह -88296 ▁शकारच -88297 ▁शकारे -88298 ▁शक्ता -88299 ▁शक्ती -88300 ▁शङ्कु -88301 ▁शङ्खा -88302 ▁शततमं -88303 ▁शत्या -88304 ▁शत्रौ -88305 ▁शमनाय -88306 ▁शमश्च -88307 ▁शम्बू -88308 ▁शरीरक -88309 ▁शरीरस -88310 ▁शाकाः -88311 ▁शिखां -88312 ▁शिम्ब -88313 ▁शिलाल -88314 ▁शिवजट -88315 ▁शिवबे -88316 ▁शिहोर -88317 ▁शीतला -88318 ▁शेखर् -88319 ▁शेर्व -88320 ▁शैवाः -88321 ▁शैवाल -88322 ▁शैशवा -88323 ▁शोकेन -88324 ▁शोणित -88325 ▁शोधकः -88326 ▁शोधेन -88327 ▁शोभना -88328 ▁शोभने -88329 ▁शौचमि -88330 ▁शौचेन -88331 ▁श्रीं -88332 ▁श्वशु -88333 ▁श्वसु -88334 ▁षष्ठा -88335 ▁षोडशा -88336 ▁षोडशी -88337 ▁षोडशो -88338 ▁संतान -88339 ▁संपर् -88340 ▁संपुट -88341 ▁संप्र -88342 ▁संबंध -88343 ▁संबोध -88344 ▁संयमं -88345 ▁संवहन -88346 ▁संविभ -88347 ▁संशये -88348 ▁संशोद -88349 ▁संसत् -88350 ▁संसृज -88351 ▁संसोध -88352 ▁सक्ता -88353 ▁सङ्कर -88354 ▁सञ्जा -88355 ▁सतर्क -88356 ▁सत्वं -88357 ▁सत्सं -88358 ▁सदनेन -88359 ▁सदसत् -88360 ▁सदापि -88361 ▁सन्तर -88362 ▁सन्ते -88363 ▁सन्धा -88364 ▁सन्धौ -88365 ▁समञ्ज -88366 ▁समागत -88367 ▁समाझा -88368 ▁समादर -88369 ▁समानु -88370 ▁समासे -88371 ▁समीपः -88372 ▁सम्मत -88373 ▁सम्वत -88374 ▁सय्या -88375 ▁सरक्त -88376 ▁सरलां -88377 ▁सरलैः -88378 ▁सरसां -88379 ▁सरितः -88380 ▁सरोद् -88381 ▁सर्च् -88382 ▁सर्वॆ -88383 ▁सलिलं -88384 ▁सलिले -88385 ▁सल्फर -88386 ▁सविनय -88387 ▁सवेरे -88388 ▁सवेर् -88389 ▁सहवास -88390 ▁सहस्व -88391 ▁सहाया -88392 ▁सहैवा -88393 ▁सहोदर -88394 ▁सागरत -88395 ▁सागरा -88396 ▁सात्र -88397 ▁साधान -88398 ▁साधूप -88399 ▁सालकट -88400 ▁सिङ्क -88401 ▁सिन्थ -88402 ▁सियार -88403 ▁सियाल -88404 ▁सिरिय -88405 ▁सीमया -88406 ▁सुकरः -88407 ▁सुखदु -88408 ▁सुतां -88409 ▁सुदाब -88410 ▁सुधवा -88411 ▁सुधां -88412 ▁सुधाम -88413 ▁सुनाम -88414 ▁सुनिल -88415 ▁सुनीत -88416 ▁सुफलं -88417 ▁सुब्र -88418 ▁सुमती -88419 ▁सुमेर -88420 ▁सुयोग -88421 ▁सुरत् -88422 ▁सुरभी -88423 ▁सुराः -88424 ▁सुरेब -88425 ▁सुवर् -88426 ▁सुवास -88427 ▁सुशील -88428 ▁सूकरः -88429 ▁सूचिः -88430 ▁सूडान -88431 ▁सूरत् -88432 ▁सूर्प -88433 ▁सूसन् -88434 ▁सेचनं -88435 ▁सेनेन -88436 ▁सेवने -88437 ▁सोनित -88438 ▁सोमरस -88439 ▁सोसिय -88440 ▁सोऽयम -88441 ▁स्काल -88442 ▁स्टडी -88443 ▁स्टाफ -88444 ▁स्टार -88445 ▁स्टैन -88446 ▁स्तनौ -88447 ▁स्तम् -88448 ▁स्तिथ -88449 ▁स्तेय -88450 ▁स्त्य -88451 ▁स्पेश -88452 ▁स्प्त -88453 ▁स्याः -88454 ▁स्यूत -88455 ▁स्वजन -88456 ▁स्वधा -88457 ▁स्वरज -88458 ▁स्वला -88459 ▁स्वसं -88460 ▁हंसाय -88461 ▁हट्टः -88462 ▁हडगली -88463 ▁हड्डि -88464 ▁हननेन -88465 ▁हनूरु -88466 ▁हमारा -88467 ▁हमारे -88468 ▁हम्जा -88469 ▁हरिणं -88470 ▁हरिणी -88471 ▁हरिता -88472 ▁हरिद् -88473 ▁हरिये -88474 ▁हर्मु -88475 ▁हलन्त -88476 ▁हलस्य -88477 ▁हविर् -88478 ▁हस्तो -88479 ▁हांग् -88480 ▁हान्स -88481 ▁हालां -88482 ▁हाॅर् -88483 ▁हिंदी -88484 ▁हिंदू -88485 ▁हिङ्ग -88486 ▁हिताह -88487 ▁हिमाच -88488 ▁हिरण् -88489 ▁हुगली -88490 ▁हुदौद -88491 ▁हृष्ट -88492 ▁हेगडॆ -88493 ▁हैमरो -88494 ▁होट्ट -88495 ▁होराः -88496 ▁होलिक -88497 ▁ह्यपि -88498 ▁ह्ययं -88499 ▁ह्येव -88500 ▁ह्रदय -88501 ▁ह्स्त -88502 ▁ऽस्ति -88503 ▁ॐकारः -88504 ▁१०००० -88505 ▁१५००० -88506 ▁१८तमे -88507 ▁२०तमे -88508 ▁२४००० -88509 ▁२५००० -88510 ▁२९तमे -88511 ▁३०तमे -88512 ▁३६००० -88513 ▁५०००० -88514 ▁६४००० -88515 ▁८१तमे -88516 ▁९०तमे -88517 ▁ক্ষমা -88518 ▁নিয়ে -88519 ▁বয়সে -88520 ▁বারাক -88521 ▁বিশেষ -88522 ▁বুদ্ধ -88523 ▁শ্রাব -88524 ▁திருவ -88525 ▁ಇಂದಿನ -88526 ▁ಇನ್ನೂ -88527 ▁ಇಲ್ಲಿ -88528 ▁ಜಾನಪದ -88529 ▁ಜಿಲ್ಲ -88530 ▁ಜೀವನದ -88531 ▁ನಲ್ಲಿ -88532 ▁ನುಡಿಗ -88533 ▁ನೆರವು -88534 ▁ಪರಿಗಣ -88535 ▁ಪುರುಷ -88536 ▁ಪೂರ್ವ -88537 ▁ಬೀರಿದ -88538 ▁ಬೆಳೆಯ -88539 ▁ಭಾಷಿಕ -88540 ▁ಮಾಡಿದ -88541 ▁ಯಲ್ಲಿ -88542 ▁ರೀತಿಯ -88543 ▁ವನ್ನು -88544 ▁ವಿದ್ಯ -88545 ▁ವಿಶೇಷ -88546 ▁ಸಂಸ್ಕ -88547 ▁ಸಂಸ್ಥ -88548 ▁ಹುಡುಗ -88549 ▁ಹೆಸರಿ -88550 ▁ಹೋಗುವ -88551 _(0000_ -88552 account -88553 acidity -88554 actinid -88555 agangai -88556 akhapat -88557 alahari -88558 alankar -88559 amarind -88560 ancient -88561 aprajna -88562 archive -88563 ashraya -88564 athamun -88565 atherly -88566 atireka -88567 atively -88568 bhajans -88569 bijapur -88570 bulence -88571 burbank -88572 century -88573 chandra -88574 chester -88575 chinese -88576 coconut -88577 concept -88578 control -88579 cricket -88580 critics -88581 ctional -88582 decimal -88583 defence -88584 defunct -88585 diction -88586 digital -88587 ductory -88588 earches -88589 ennifer -88590 eralogy -88591 erneath -88592 galileo -88593 halebid -88594 hamarai -88595 harvard -88596 hundert -88597 icherry -88598 ilation -88599 ionally -88600 issance -88601 istical -88602 italian -88603 itarian -88604 itional -88605 ivative -88606 jupiter -88607 kasivis -88608 largest -88609 letters -88610 ligated -88611 maunath -88612 mauryan -88613 minalia -88614 mselves -88615 mustard -88616 narayan -88617 nuclear -88618 october -88619 optical -88620 ortable -88621 patrick -88622 peacock -88623 profile -88624 ralayam -88625 ributed -88626 ructive -88627 science -88628 statics -88629 surunga -88630 terygii -88631 theless -88632 tibetan -88633 transit -88634 tripura -88635 unicode -88636 vepalli -88637 xidized -88638 ँञ्चित् -88639 अकेशिया -88640 अक्टोबर -88641 अगस्त्य -88642 अण्टार् -88643 अतत्त्व -88644 अधिकानि -88645 अनामयम् -88646 अनुबन्ध -88647 अनुराधा -88648 अनुसन्ध -88649 अन्तरम् -88650 अन्नस्य -88651 अपराजित -88652 अपौरुषे -88653 अफ्घानि -88654 अभिनेता -88655 अमरावती -88656 अम्बिका -88657 अर्पणम् -88658 अवशिष्ट -88659 अविनाशि -88660 अविनाशी -88661 अशुद्धं -88662 अश्नुते -88663 अश्रद्द -88664 अहमस्मि -88665 आक्साईड -88666 आगमापाय -88667 आङ्ग्लः -88668 आत्मकथा -88669 आत्मानं -88670 आर्जवम् -88671 इच्छामि -88672 इष्टान् -88673 इस्लामी -88674 उग्राणि -88675 उत्पादन -88676 उपग्रहा -88677 उपनिषत् -88678 उल्लङ्घ -88679 उस्ताद् -88680 एकस्थम् -88681 एतदर्थं -88682 एतस्याः -88683 एन्जैम् -88684 एषियातः -88685 ऐश्वरम् -88686 औपचारिक -88687 कंसरागः -88688 कग्रन्थ -88689 कटाभिला -88690 कणानाम् -88691 कयुक्ता -88692 करण्डके -88693 करमस्ति -88694 करोमीति -88695 कर्णिका -88696 कर्नाटक -88697 कर्नूल् -88698 कर्माणं -88699 कर्मादौ -88700 कर्षात् -88701 कलाकारः -88702 कलात्मक -88703 कलादिषु -88704 कलारूपं -88705 कलिरागः -88706 कल्पतरु -88707 कल्पनाम -88708 कल्पनाय -88709 कल्याणे -88710 कविचारः -88711 कश्चेति -88712 कष्टानि -88713 कांक्षा -88714 काग्निक -88715 कान्स्ट -88716 कारिणां -88717 कारैश्च -88718 कार्तिक -88719 कार्याः -88720 कावसाने -88721 काव्येन -88722 काशवाणी -88723 काष्ठम् -88724 काऽस्ति -88725 किरणस्य -88726 किरणानि -88727 किरणान् -88728 कीयगच्छ -88729 कुक्षिः -88730 कुक्षेः -88731 कुम्भकं -88732 कुर्युः -88733 कुलानां -88734 कुलीयाः -88735 कृत्तमः -88736 कृत्याः -88737 कृर्तिक -88738 कृष्टाः -88739 केरलस्य -88740 कोविदैः -88741 कौतुकम् -88742 कौषीतकि -88743 क्कोट्ट -88744 क्तव्यं -88745 क्तीनां -88746 क्रमात् -88747 क्राफ्ट -88748 क्राम्य -88749 क्रियोप -88750 क्रीयते -88751 क्वचिद् -88752 क्षणीयः -88753 क्षाणां -88754 क्षायां -88755 क्षाराः -88756 क्षिण्य -88757 क्षीरम् -88758 क्षेपाः -88759 खण्डश्च -88760 खरोष्ठी -88761 ख्तियार -88762 ख्याताः -88763 ख्यायते -88764 ख्याश्च -88765 गणनायां -88766 गणनायाः -88767 गणेभ्यः -88768 गन्धवती -88769 गमनकाले -88770 गमनपर्व -88771 गमवादेन -88772 गम्भीरः -88773 गर्भस्य -88774 गिजुभाई -88775 गीतायाः -88776 गीतार्थ -88777 गुच्छम् -88778 गुजरातं -88779 गुण्येन -88780 गुप्तचर -88781 गुप्तिः -88782 गुरुदेव -88783 गुरूणां -88784 गुर्जरी -88785 गुहायाः -88786 गुह्यम् -88787 गोचरतां -88788 गोवर्धन -88789 ग्गिराल -88790 ग्न्युद -88791 ग्रामाय -88792 ग्रामेण -88793 ग्राहकः -88794 ग्रीष्म -88795 ग्रेसरः -88796 ग्र्न्थ -88797 घटकर्पर -88798 घटनायाः -88799 ङ्कर्ये -88800 ङ्कल्पा -88801 ङ्कितेन -88802 ङ्गरचना -88803 ङ्गानां -88804 ङ्गारगढ -88805 ङ्गिफेर -88806 चक्रयोः -88807 चतुष्के -88808 चतुष्को -88809 चनार्थं -88810 चम्पारण -88811 चरितानि -88812 चर्चायै -88813 चर्याया -88814 चलचित्र -88815 चारिणां -88816 चारिभिः -88817 चार्ल्स -88818 चिक्रोड -88819 चित्रैः -88820 चिरञ्जी -88821 चौर्यम् -88822 च्चिदान -88823 च्छलनम् -88824 च्छायया -88825 च्छुकैः -88826 च्छेदनं -88827 च्छेद्य -88828 च्छ्रुत -88829 जगज्जीव -88830 जनजातीय -88831 जनपदेषु -88832 जनप्रिय -88833 जयसिंहः -88834 जलपातम् -88835 जलपाताः -88836 जलबन्धं -88837 जलबन्धे -88838 जलस्रोत -88839 जागृतिं -88840 जागृतिः -88841 जिकानां -88842 जिञ्जर् -88843 जिदत्रे -88844 जीवनात् -88845 ज्जायते -88846 ज्ज्वलं -88847 ज्ज्वाल -88848 ज्ञातम् -88849 ज्ञोऽपि -88850 ज्यन्ति -88851 ज्यौतिष -88852 ञ्चलस्य -88853 ञ्जस्यं -88854 टानिकल् -88855 टिश्यूज -88856 टेमियाप -88857 डेपल्लि -88858 डॉक्टर् -88859 ढुमिच्छ -88860 ण्डरिले -88861 ण्डर्ड् -88862 तत्पराः -88863 तन्मयता -88864 तपस्यया -88865 तपोबलेन -88866 तमन्दिर -88867 तमवर्षः -88868 तस्मान् -88869 तस्याहं -88870 तात्मकः -88871 तानिवार -88872 ताभ्यां -88873 तामस्मि -88874 तायाश्च -88875 तारालयः -88876 तासिद्ध -88877 ताऽभावः -88878 तिरुमलै -88879 तिष्ठतः -88880 तीर्थाः -88881 तीर्थैः -88882 तुमिच्छ -88883 तुरुष्क -88884 तोऽधिको -88885 तोऽस्ति -88886 तोऽस्मि -88887 त्क्रिय -88888 त्तरमपि -88889 त्तरस्य -88890 त्तर्हि -88891 त्ताननं -88892 त्मकेषु -88893 त्यधिका -88894 त्यादिं -88895 त्येवम् -88896 त्राणां -88897 त्रिफला -88898 त्वाङ्ग -88899 त्वादपि -88900 त्वानां -88901 त्समाना -88902 थर्ववेद -88903 थेड्रल् -88904 दंष्ट्र -88905 दचिलुमे -88906 दधिकानि -88907 दध्यायं -88908 दरहळ्ळि -88909 दर्शनीय -88910 दर्शिना -88911 दशावतार -88912 दाक्षाय -88913 दानीमेव -88914 दायकानि -88915 दिवसेषु -88916 दीक्षया -88917 दीनानाथ -88918 दीनामपि -88919 दीपावली -88920 दीप्तिः -88921 दीर्घाः -88922 दूर्वास -88923 दृशानां -88924 दृशाश्च -88925 दृश्यैः -88926 देवतयोः -88927 देवार्थ -88928 देवालयौ -88929 देव्यां -88930 देशाश्च -88931 दैर्घ्य -88932 दोषाणां -88933 द्गोपाल -88934 द्धत्या -88935 द्धॄणां -88936 द्यवस्थ -88937 द्युतिः -88938 द्योगाय -88939 द्योत्त -88940 द्रव्ये -88941 द्रूपाः -88942 द्वारैः -88943 द्विगुः -88944 द्विशतं -88945 द्वेष्य -88946 धर्मकथा -88947 धर्म्या -88948 धस्तात् -88949 धातुरूप -88950 धातूनां -88951 धारणादि -88952 धारणाम् -88953 धाराणां -88954 धारायां -88955 धारिणीं -88956 धारीणां -88957 धारेणैव -88958 धार्थम् -88959 धिक्रीड -88960 धिष्ठिर -88961 धूमशकटं -88962 ध्यारोप -88963 ध्वनिना -88964 ध्वनिम् -88965 नगरजनाः -88966 नन्तरम् -88967 नन्दिनः -88968 नन्दिनी -88969 नवरात्र -88970 नवस्त्र -88971 नवाबस्य -88972 नव्रतम् -88973 नसन्धिः -88974 नाभ्यास -88975 नाम्नां -88976 नायकत्व -88977 नायकेषु -88978 नायासेन -88979 नारम्भः -88980 नारायणा -88981 नारायणी -88982 नारीणां -88983 नित्याः -88984 निदर्शन -88985 निर्गमन -88986 निर्गुण -88987 निवेदनं -88988 निश्चित -88989 नीत्यनु -88990 नीमवधिः -88991 नीषोमीय -88992 नुमानम् -88993 नुष्ठान -88994 नृपाणां -88995 नेत्राय -88996 नैरात्म -88997 नोक्तम् -88998 नोपार्क -88999 नौयानम् -89000 न्तवाडी -89001 न्त्यपि -89002 न्दुरिव -89003 न्नपेट् -89004 न्नस्ति -89005 न्योऽपि -89006 न्सिपल् -89007 पक्षिषु -89008 पत्रयोः -89009 पदलाञ्छ -89010 पद्येषु -89011 पयोव्रत -89012 परशुराम -89013 परिकरैः -89014 पश्चाद् -89015 पसार्थः -89016 पाटलीपु -89017 पाणिनिः -89018 पाण्ड्व -89019 पादमितं -89020 पादानम् -89021 पादिभिः -89022 पाराशरी -89023 पारुष्य -89024 पार्श्च -89025 पिण्डम् -89026 पितवान् -89027 पितॄणां -89028 पिपासां -89029 पुङ्गवः -89030 पुण्यम् -89031 पुत्रम् -89032 पुरातनी -89033 पुरुषाय -89034 पुष्टिं -89035 पुष्पफल -89036 पूजायां -89037 पूर्वतन -89038 पूर्वपद -89039 पूर्वेण -89040 पूर्वैः -89041 पृथग्वि -89042 पृष्टम् -89043 पृष्ठम् -89044 प्पट्टि -89045 प्रकटने -89046 प्रकाशक -89047 प्रकिया -89048 प्रक्षे -89049 प्रचण्ड -89050 प्रचारे -89051 प्रजयोः -89052 प्रणयने -89053 प्रणीतः -89054 प्रणेतृ -89055 प्रदश्च -89056 प्रदातृ -89057 प्रभृतय -89058 प्रभेदा -89059 प्रभेदे -89060 प्रमुखं -89061 प्रलापः -89062 प्रलेखः -89063 प्रवासं -89064 प्रवासि -89065 प्रवासी -89066 प्रहारं -89067 प्राक्त -89068 प्राचिन -89069 प्रादेश -89070 प्रापणे -89071 प्रियां -89072 प्रेरणा -89073 प्रेरित -89074 फ़्रिका -89075 बदुल्ला -89076 बन्धभेद -89077 बन्धुषु -89078 बाधायाः -89079 बान्धवः -89080 बिन्दुं -89081 बृन्दाव -89082 बोरेटरी -89083 ब्द्याः -89084 ब्रिटन् -89085 ब्ळीकर् -89086 भक्तिम् -89087 भक्त्यै -89088 भगवन्तं -89089 भञ्जिका -89090 भट्टश्च -89091 भण्डारं -89092 भण्डार् -89093 भरतर्षभ -89094 भरद्वाज -89095 भल्लूकः -89096 भवतीत्य -89097 भवद्भिः -89098 भवितुम् -89099 भागाधिक -89100 भारतीया -89101 भारवान् -89102 भित्तयः -89103 भिन्नम् -89104 भिहितम् -89105 भुञ्जते -89106 भूतकालः -89107 भूपालेन -89108 भूयन्ते -89109 भेद्यता -89110 भोगानां -89111 भौगोलिक -89112 भ्यधायि -89113 मञ्चस्य -89114 मण्डलमं -89115 मत्कर्म -89116 मदनमोहन -89117 मनपेक्ष -89118 मनुभवन् -89119 मनोभावः -89120 मनोरञ्ज -89121 मन्त्रो -89122 मन्दिरस -89123 मन्द्रि -89124 मपश्यन् -89125 मयार्थं -89126 मर्थात् -89127 मलेरिया -89128 मश्विनी -89129 मसन्धिः -89130 महत्वम् -89131 महाकवेः -89132 महाभागा -89133 महारायः -89134 महाव्रत -89135 महाशयम् -89136 माउण्ट् -89137 माख्यान -89138 मागतस्य -89139 माणिक्य -89140 मादित्य -89141 माध्यमः -89142 माध्यमे -89143 मानसस्य -89144 मानोच्च -89145 मानोऽपि -89146 मान्यम् -89147 मान्याः -89148 मापद्यत -89149 मारुतेन -89150 मालोक्य -89151 मास्टर् -89152 मितानां -89153 मिदानीं -89154 मिनभावि -89155 मिषिगन् -89156 मीक्ष्य -89157 मीटरस्य -89158 मुखर्जि -89159 मुख्याः -89160 मुत्तमं -89161 मुत्तरं -89162 मुद्गाः -89163 मुन्मूल -89164 मुपनयनं -89165 मुपलभ्य -89166 मुपसर्प -89167 मुपागता -89168 मुमुक्ष -89169 मुर्वशी -89170 मुष्मिक -89171 मुसलमान -89172 मूकाम्ब -89173 मूलभूता -89174 मूलशिवश -89175 मूलाधार -89176 मूल्यम् -89177 मृगालयः -89178 मृच्छति -89179 मेण्टल् -89180 मेतादृश -89181 मेवार्थ -89182 मोत्तान -89183 मौक्तिक -89184 म्पट्टि -89185 म्बिकया -89186 म्बुर्च -89187 म्युअल् -89188 यज्ञदान -89189 यज्ञात् -89190 यतचित्त -89191 यन्तीति -89192 यन्त्यो -89193 यन्नचलं -89194 याभ्यां -89195 यितुमार -89196 युक्तया -89197 युगलयोः -89198 युग्मेन -89199 युतायां -89200 युद्धोप -89201 योगरूपं -89202 योगवासि -89203 योगस्थः -89204 योजनानि -89205 योजनाम् -89206 योजनायै -89207 योत्स्य -89208 योद्देश -89209 योधनस्य -89210 योर्गति -89211 योऽभूत् -89212 रघुनाथः -89213 रचनानां -89214 रज्यस्य -89215 रणीयञ्च -89216 रमणीयां -89217 रमण्डपे -89218 रसैन्यं -89219 रहितात् -89220 रहितेषु -89221 राजकुले -89222 राजगुरु -89223 राजमाषः -89224 राजवंशे -89225 राज्ञैः -89226 राणाञ्च -89227 रात्मना -89228 रात्रम् -89229 रादीनां -89230 राधायाः -89231 रामदासः -89232 रामधारी -89233 रायसीना -89234 रायायाः -89235 रार्थम् -89236 राशिभिः -89237 राशीनां -89238 राश्योः -89239 राष्ठ्र -89240 रिण्यां -89241 रित्येव -89242 रिष्यते -89243 रीत्यैव -89244 रुक्मां -89245 रुपकाणि -89246 रुर्ध्व -89247 रूपकेषु -89248 रूपायाः -89249 रेखोपरि -89250 रोजर्स् -89251 रोहित्य -89252 र्चन्ति -89253 र्जाफर् -89254 र्तव्यं -89255 र्त्तृह -89256 र्त्याः -89257 र्थकश्च -89258 र्दधातु -89259 र्दीर्घ -89260 र्द्धिक -89261 र्धर्मा -89262 र्पणस्य -89263 र्बुधाः -89264 र्भवत्य -89265 र्मनस्य -89266 र्वजनिक -89267 र्विद्व -89268 र्वृत्त -89269 र्वैदिक -89270 र्षीयाः -89271 र्षेयाः -89272 र्होत्र -89273 लकर्मणि -89274 लघुत्तम -89275 लङ्कृता -89276 लब्ध्वा -89277 लम्बनेन -89278 लराजस्य -89279 लिङ्गेन -89280 लिप्यते -89281 लिम्पिक -89282 लेशोऽपि -89283 ल्युकस् -89284 ल्लक्षं -89285 ल्लपाडु -89286 ल्लिख्य -89287 ल्लेखेन -89288 वंशकथनं -89289 वंशानां -89290 वतीर्थः -89291 वनस्पति -89292 वनारायण -89293 वन्तश्च -89294 वयवानां -89295 वर्गीयः -89296 वर्णयत् -89297 वर्णश्च -89298 वर्णितः -89299 वर्तनेन -89300 वर्तयति -89301 वर्तितो -89302 वर्तिनं -89303 वर्तिनी -89304 वर्त्मा -89305 वर्षयोः -89306 वल्याम् -89307 वस्तुना -89308 वस्तुवि -89309 वस्थातः -89310 वस्थानं -89311 वस्थितं -89312 वाक्काय -89313 वाक्कील -89314 वाग्गेय -89315 वाच्यम् -89316 वाजपेयि -89317 वादकस्य -89318 वानित्य -89319 वान्दोल -89320 वापीकूप -89321 वाप्स्य -89322 वार्तया -89323 वालङ्का -89324 वासरात् -89325 वासरेषु -89326 वाहिताः -89327 विकिरणं -89328 विक्रयं -89329 विजयवाड -89330 विजृम्भ -89331 विज्ञाय -89332 वित्तीय -89333 विद्याय -89334 विद्युत -89335 विधेयकः -89336 विनाशकः -89337 विनिमयः -89338 विपत्तौ -89339 विभूतिः -89340 विमुखता -89341 विरचितः -89342 विरचिते -89343 विरोधिन -89344 विलक्षण -89345 विवक्षा -89346 विवादाः -89347 विविधता -89348 विषयत्व -89349 विषयाणि -89350 विष्टम् -89351 विस्तरः -89352 विहिताः -89353 विहीनम् -89354 विहीनाः -89355 विहीनाय -89356 वीक्षणे -89357 वीरभद्र -89358 वृक्षम् -89359 वृत्तये -89360 वृध्दाः -89361 वृध्दिः -89362 वृन्दैः -89363 वृष्टिं -89364 वेदिकां -89365 वेदैश्च -89366 वेशभूषा -89367 वेष्टनं -89368 वैदूर्य -89369 वैष्णवा -89370 व्यक्तं -89371 व्यापृत -89372 व्रुद्ध -89373 शक्तिर् -89374 शक्तिषु -89375 शतकमिति -89376 शतमस्ति -89377 शतरुद्र -89378 शताब्दि -89379 शत्रुघ् -89380 शब्दत्व -89381 शरीरात् -89382 शाकानां -89383 शाखाभिः -89384 शातवाहन -89385 शाश्त्र -89386 शिखरात् -89387 शिशूनां -89388 शिष्टम् -89389 शिष्येण -89390 शिष्यैः -89391 शीतितमे -89392 शुद्धेः -89393 शुल्केन -89394 शूद्राः -89395 श्चान्य -89396 श्चित्य -89397 श्चिन्त -89398 श्रमिणः -89399 श्रयात् -89400 श्राव्य -89401 श्रीमत् -89402 श्लेष्म -89403 श्लोकेन -89404 श्वयोगः -89405 षभस्वरः -89406 ष्करोति -89407 ष्टादुप -89408 संग्रहे -89409 संज्ञकं -89410 संनिपात -89411 संयमस्य -89412 संयोजने -89413 संवादम् -89414 संवेदना -89415 सङ्कलनं -89416 सङ्काशा -89417 सङ्केतं -89418 सञ्चारे -89419 सत्ययोः -89420 सन्तोषं -89421 सन्देशे -89422 सन्निभा -89423 सप्ताहः -89424 समग्रम् -89425 समर्थनं -89426 समावेशे -89427 समाहितः -89428 सम्पदम् -89429 सम्पाते -89430 सम्भूता -89431 सम्राजः -89432 सर्तुम् -89433 सर्वपाप -89434 सहस्रम् -89435 सहस्रेण -89436 सहोदराः -89437 सागरतटः -89438 सादृश्य -89439 सापेक्ष -89440 साबरमती -89441 साम्येन -89442 सार्थम् -89443 सिक्किं -89444 सिखमतम् -89445 सुधायाः -89446 सुरुङ्ग -89447 सूरिभिः -89448 सेतूनां -89449 सेन्द्र -89450 सैन्यम् -89451 सोपानम् -89452 सोफिकल् -89453 सौकर्यं -89454 सौविध्य -89455 स्टण्ट् -89456 स्टिङ्ग -89457 स्टिवल् -89458 स्तम्भा -89459 स्तरश्च -89460 स्तरीयो -89461 स्तस्मै -89462 स्तुल्य -89463 स्तूनां -89464 स्तृतीय -89465 स्तेषाम -89466 स्त्रीः -89467 स्थरस्य -89468 स्थापित -89469 स्थिरम् -89470 स्थोपरि -89471 स्पन्दन -89472 स्पर्शी -89473 स्पष्टं -89474 स्पृशति -89475 स्मितम् -89476 स्मिताल -89477 स्मृताः -89478 स्वकर्म -89479 स्वच्छः -89480 स्वदेशी -89481 स्वप्ने -89482 स्वभावो -89483 स्वरुपा -89484 स्वरुपे -89485 हरिहरन् -89486 हात्म्य -89487 हितानाम -89488 हित्यम् -89489 हिन्दीक -89490 हेतुभूत -89491 होच्यते -89492 होत्रेण -89493 ह्विटनी -89494 ऽनेनेति -89495 ऽप्येते -89496 ऽवशिष्ट -89497 ागच्छति -89498 ागमनस्य -89499 ाग्निना -89500 ाङ्गिरस -89501 ात्मकोऽ -89502 ात्मरति -89503 ात्यकम् -89504 ात्रयम् -89505 ात्वात् -89506 ादानस्य -89507 ादिकञ्च -89508 ादित्या -89509 ादिपर्व -89510 ादिभ्यो -89511 ादीनामा -89512 ादुर्गः -89513 ाद्यनेक -89514 ाद्यापि -89515 ाधिकारं -89516 ाध्यायः -89517 ानदीनां -89518 ानन्तरा -89519 ानमोहाः -89520 ानरसिंह -89521 ानाम्ना -89522 ानाम्नी -89523 ानायकाः -89524 ानुमानं -89525 ानुवादं -89526 ानुशासन -89527 ान्ताम् -89528 ान्तिकः -89529 ान्तिमं -89530 ान्तिमा -89531 ान्तिमो -89532 ान्तिम् -89533 ान्नोत् -89534 ान्विता -89535 ान्वितौ -89536 ापङिक्त -89537 ापरायणा -89538 ापर्वतं -89539 ापात्रः -89540 ापुस्तक -89541 ापेक्षो -89542 ाप्येकं -89543 ाप्रस्थ -89544 ाप्रिया -89545 ाभिधस्य -89546 ाभिलेखः -89547 ामित्री -89548 ायतनस्य -89549 ायमानाः -89550 ायान्तु -89551 ायिनाम् -89552 ायुतेषु -89553 ाय्गुडी -89554 ारतायाः -89555 ारब्धम् -89556 ारसिकाः -89557 ारागस्य -89558 ारूढानि -89559 ारेड्डी -89560 ारोगेज् -89561 ारोहणाय -89562 ालक्ष्म -89563 ाल्गुरि -89564 ावताराः -89565 ावयवेषु -89566 ावरणस्य -89567 ावर्येण -89568 ावसरेषु -89569 ावस्थया -89570 ावृत्तः -89571 ावेगस्य -89572 ाश्चर्य -89573 ाश्चेति -89574 ासंहिता -89575 ासक्तिं -89576 ासक्तेः -89577 ासत्ताक -89578 ासमुद्र -89579 ासाधारण -89580 ासारश्च -89581 ास्मिन् -89582 िकराण्य -89583 िकाप्रह -89584 िकार्था -89585 िताग्नि -89586 िताङ्गी -89587 िनेण्ट् -89588 िन्यश्च -89589 ीकृतवती -89590 ीतीनाम् -89591 ीतीर्थं -89592 ीत्वस्य -89593 ीनद्यां -89594 ीनद्योः -89595 ीपत्तने -89596 ीयमाणाय -89597 ीरीत्या -89598 ीवर्येण -89599 ुमर्हति -89600 ुरुक्षो -89601 ुरूपाणि -89602 ुल्तृचौ -89603 ूनहत्वा -89604 ूर्त्यै -89605 ृतमस्ति -89606 ेच्छुकः -89607 ेत्र्यः -89608 ेनगरस्य -89609 ेनाऽत्र -89610 ेन्दूरु -89611 ेष्वर्थ -89612 ेष्वस्य -89613 ैनद्याः -89614 ोत्पद्य -89615 ोत्सहते -89616 ोत्साहः -89617 ोदयकाले -89618 ोदाहरणे -89619 ोद्भवम् -89620 ोद्योगव -89621 ोध्दारः -89622 ोन्मुखं -89623 ोन्मुखा -89624 ोपचारैः -89625 ोपजायते -89626 ोपत्यका -89627 ोपदिश्य -89628 ोपभोगेन -89629 ोपविश्य -89630 ोपस्कार -89631 ोपादेये -89632 ोर्वडब् -89633 ोऽनिवार -89634 ोऽर्जुन -89635 ोऽस्त्य -89636 ्यत्वेन -89637 ्यवस्था -89638 ्याक्स् -89639 ्यापारो -89640 ्यार्थे -89641 ्यावसरे -89642 ्यूनतां -89643 ्रिक्स् -89644 ्रिङ्ग् -89645 ्रियेते -89646 ्रियेस् -89647 १७५६तमे -89648 १९१९तमे -89649 १९३७तमे -89650 १९४०तमे -89651 १९४२तमे -89652 १९४४तमे -89653 १९४८तमे -89654 १९४९तमे -89655 १९५४तमे -89656 १९५७तमे -89657 १९६६तमे -89658 १९८७तमे -89659 १९९१तमे -89660 १९९४तमे -89661 १९९८तमे -89662 २००५तमे -89663 २००८तमे -89664 ্গরাজ্য -89665 ಕ್ಮಿಲನ್ -89666 ಚಿತ್ರಮಯ -89667 ಟಾಗೋರ್ರ -89668 ದುಕೊಳ್ಳ -89669 ಪ್ರಪಂಚದ -89670 ಸಂಸ್ಥೆಯ -89671 ುತ್ತೇನೆ -89672 ೊಂದನ್ನು -89673 ▁(00-00 -89674 ▁00-00. -89675 ▁0000): -89676 ▁0000)। -89677 ▁00000. -89678 ▁00–00. -89679 ▁actors -89680 ▁advent -89681 ▁allied -89682 ▁allows -89683 ▁anatom -89684 ▁antiqu -89685 ▁arjuna -89686 ▁arnold -89687 ▁attack -89688 ▁autumn -89689 ▁basics -89690 ▁bearer -89691 ▁beauty -89692 ▁berlin -89693 ▁bertha -89694 ▁bessel -89695 ▁bhuban -89696 ▁bitter -89697 ▁boston -89698 ▁breath -89699 ▁cancer -89700 ▁candid -89701 ▁career -89702 ▁carrot -89703 ▁causes -89704 ▁celebr -89705 ▁champa -89706 ▁chhand -89707 ▁chowka -89708 ▁cinema -89709 ▁circul -89710 ▁closer -89711 ▁compan -89712 ▁conrad -89713 ▁conven -89714 ▁copsey -89715 ▁corner -89716 ▁cotton -89717 ▁cradle -89718 ▁danish -89719 ▁decade -89720 ▁dhawan -89721 ▁domain -89722 ▁dreams -89723 ▁effort -89724 ▁employ -89725 ▁erdgas -89726 ▁españa -89727 ▁except -89728 ▁export -89729 ▁female -89730 ▁fernel -89731 ▁fields -89732 ▁foenum -89733 ▁friday -89734 ▁fulfil -89735 ▁ganges -89736 ▁ginger -89737 ▁glyphs -89738 ▁gregor -89739 ▁hassan -89740 ▁hindus -89741 ▁hockey -89742 ▁honour -89743 ▁hoysal -89744 ▁hybrid -89745 ▁inform -89746 ▁inside -89747 ▁jambul -89748 ▁jenner -89749 ▁kansas -89750 ▁kazakh -89751 ▁khened -89752 ▁labour -89753 ▁lahiri -89754 ▁landes -89755 ▁liquid -89756 ▁liquor -89757 ▁manjul -89758 ▁marine -89759 ▁mathas -89760 ▁matter -89761 ▁metres -89762 ▁mirchi -89763 ▁module -89764 ▁narain -89765 ▁nashik -89766 ▁netaji -89767 ▁nigrum -89768 ▁oliver -89769 ▁oracle -89770 ▁oregon -89771 ▁orissa -89772 ▁peanut -89773 ▁perpet -89774 ▁played -89775 ▁potter -89776 ▁powers -89777 ▁prayer -89778 ▁presid -89779 ▁purāna -89780 ▁racing -89781 ▁ramesh -89782 ▁rating -89783 ▁raycha -89784 ▁really -89785 ▁recogn -89786 ▁romesh -89787 ▁rudolf -89788 ▁salaam -89789 ▁sector -89790 ▁seized -89791 ▁serves -89792 ▁settle -89793 ▁shreya -89794 ▁shyama -89795 ▁signal -89796 ▁sketch -89797 ▁skills -89798 ▁somali -89799 ▁soviet -89800 ▁spaces -89801 ▁spread -89802 ▁sriniv -89803 ▁subbul -89804 ▁subhas -89805 ▁subodh -89806 ▁suffer -89807 ▁summer -89808 ▁swaraj -89809 ▁swarup -89810 ▁sympos -89811 ▁talent -89812 ▁target -89813 ▁thaats -89814 ▁themes -89815 ▁therap -89816 ▁things -89817 ▁thirst -89818 ▁threat -89819 ▁throat -89820 ▁tribes -89821 ▁turkic -89822 ▁undert -89823 ▁unique -89824 ▁uyghur -89825 ▁values -89826 ▁varies -89827 ▁vidyap -89828 ▁vishnu -89829 ▁waters -89830 ▁worlds -89831 ▁wounds -89832 ▁zeeman -89833 ▁अंगोला -89834 ▁अकलङ्क -89835 ▁अकाडमि -89836 ▁अकाडमी -89837 ▁अकादमि -89838 ▁अकालजल -89839 ▁अकोरत् -89840 ▁अक्तर् -89841 ▁अक्षयव -89842 ▁अखादत् -89843 ▁अगत्या -89844 ▁अगरतला -89845 ▁अगोचरः -89846 ▁अग्राह -89847 ▁अङ्कोल -89848 ▁अङ्ग्ल -89849 ▁अचेतनः -89850 ▁अजपालः -89851 ▁अजाहरा -89852 ▁अज्ञेय -89853 ▁अञ्चलं -89854 ▁अडोल्फ -89855 ▁अणूनां -89856 ▁अण्डर् -89857 ▁अतिविक -89858 ▁अतीवास -89859 ▁अतृप्त -89860 ▁अत्यंत -89861 ▁अथर्वा -89862 ▁अद्यपि -89863 ▁अधर्मं -89864 ▁अधस्तन -89865 ▁अधावत् -89866 ▁अधिकरि -89867 ▁अधिकेन -89868 ▁अधिकैः -89869 ▁अनन्तं -89870 ▁अनन्ते -89871 ▁अनन्यः -89872 ▁अनर्थं -89873 ▁अनर्थः -89874 ▁अनसूया -89875 ▁अनादरः -89876 ▁अनाद्य -89877 ▁अनानस् -89878 ▁अनावृत -89879 ▁अनिकेत -89880 ▁अनिन्द -89881 ▁अनिर्ण -89882 ▁अनुचरः -89883 ▁अनुज्ञ -89884 ▁अनुभवा -89885 ▁अनुभवी -89886 ▁अनुमतः -89887 ▁अनुमित -89888 ▁अनुशोच -89889 ▁अनुष्ण -89890 ▁अनूचान -89891 ▁अनैतिक -89892 ▁अन्तकः -89893 ▁अन्तम् -89894 ▁अन्यया -89895 ▁अपरमपि -89896 ▁अपरेषु -89897 ▁अपहरति -89898 ▁अपहृतं -89899 ▁अपाकरण -89900 ▁अपास्य -89901 ▁अपुण्य -89902 ▁अप्रेल -89903 ▁अभयदेव -89904 ▁अभयस्य -89905 ▁अभिनीत -89906 ▁अभिनीय -89907 ▁अभिभूय -89908 ▁अभिमतं -89909 ▁अभिलिख -89910 ▁अभेद्य -89911 ▁अमानुष -89912 ▁अमित्र -89913 ▁अमुद्र -89914 ▁अमोघम् -89915 ▁अम्भसि -89916 ▁अम्रिय -89917 ▁अम्लीय -89918 ▁अयुनक् -89919 ▁अय्यरः -89920 ▁अरभावी -89921 ▁अर्घ्य -89922 ▁अर्थात -89923 ▁अर्ध्द -89924 ▁अलिन्द -89925 ▁अल्तमश -89926 ▁अल्पाः -89927 ▁अल्पेन -89928 ▁अल्लाह -89929 ▁अल्हजा -89930 ▁अवगताः -89931 ▁अवतरित -89932 ▁अवधारण -89933 ▁अवरोधे -89934 ▁अवरोहि -89935 ▁अवरोहे -89936 ▁अवलब्य -89937 ▁अवसादी -89938 ▁अवाञ्छ -89939 ▁अव्ययः -89940 ▁अशान्त -89941 ▁अशेषेण -89942 ▁अश्नन् -89943 ▁अश्वैः -89944 ▁असंतुल -89945 ▁असम्भव -89946 ▁असह्यं -89947 ▁अहत्वा -89948 ▁अहारेण -89949 ▁आकर्णय -89950 ▁आक्षिप -89951 ▁आगतान् -89952 ▁आगमश्च -89953 ▁आगष्ट् -89954 ▁आग्रही -89955 ▁आदीनां -89956 ▁आनन्दे -89957 ▁आनाय्य -89958 ▁आनीयते -89959 ▁आनैमलै -89960 ▁आपत्ति -89961 ▁आप्लवः -89962 ▁आप्लवे -89963 ▁आमरणम् -89964 ▁आमवातं -89965 ▁आमवातः -89966 ▁आमशङ्क -89967 ▁आम्रफल -89968 ▁आम्रम् -89969 ▁आयव्यय -89970 ▁आरम्बः -89971 ▁आर्ट्स -89972 ▁आर्यन् -89973 ▁आवन्ती -89974 ▁आवर्तन -89975 ▁आवृत्त -89976 ▁आशयान् -89977 ▁आशाराम -89978 ▁आसनेषु -89979 ▁आसुरीं -89980 ▁आस्यम् -89981 ▁आहारम् -89982 ▁आहाराय -89983 ▁आहार्य -89984 ▁आहुतिं -89985 ▁इङ्गुद -89986 ▁इज्यते -89987 ▁इञ्चतः -89988 ▁इण्डिक -89989 ▁इण्डिज -89990 ▁इतरस्य -89991 ▁इतीदम् -89992 ▁इतीमां -89993 ▁इत्यत् -89994 ▁इन्फ़ो -89995 ▁इळकिया -89996 ▁इष्टजन -89997 ▁ईदृशम् -89998 ▁ईप्सित -89999 ▁ईर्ष्य -90000 ▁ईशवीतः -90001 ▁उक्तवा -90002 ▁उक्तैः -90003 ▁उच्चतम -90004 ▁उच्चतर -90005 ▁उत्तमन -90006 ▁उत्तमे -90007 ▁उत्तमौ -90008 ▁उत्तान -90009 ▁उत्थित -90010 ▁उत्सवा -90011 ▁उदयनाय -90012 ▁उदरबाध -90013 ▁उदाराः -90014 ▁उदाहृत -90015 ▁उदीच्य -90016 ▁उद्गतः -90017 ▁उन्नतो -90018 ▁उपकरणे -90019 ▁उपदेशा -90020 ▁उपभाषा -90021 ▁उपभोगः -90022 ▁उपमानं -90023 ▁उपमिति -90024 ▁उपरतिः -90025 ▁उपवीतं -90026 ▁उपशमने -90027 ▁उपहारं -90028 ▁उपाङ्ग -90029 ▁उपानहौ -90030 ▁उपायनं -90031 ▁उषायाः -90032 ▁ऊहितम् -90033 ▁एकत्वे -90034 ▁एकवचने -90035 ▁एकस्या -90036 ▁एकांशः -90037 ▁एकादशा -90038 ▁एकीकृत -90039 ▁एतन्ना -90040 ▁एतामेव -90041 ▁एतावतः -90042 ▁एतिहास -90043 ▁एतेयोः -90044 ▁एतेऽपि -90045 ▁एत्स्य -90046 ▁एवमन्य -90047 ▁एवार्थ -90048 ▁एषियन् -90049 ▁ऐककण्ठ -90050 ▁ऐतरेयः -90051 ▁ऐय्यर् -90052 ▁ऑपरेशन -90053 ▁ओजस्वि -90054 ▁ओडिश्श -90055 ▁ओमित्य -90056 ▁औदासीन -90057 ▁औधनवाब -90058 ▁औन्न्त -90059 ▁औसमितः -90060 ▁कञ्चुक -90061 ▁कटुरसः -90062 ▁कटूनां -90063 ▁कठोरता -90064 ▁कठोराः -90065 ▁कडवाया -90066 ▁कणादेन -90067 ▁कण्डोल -90068 ▁कण्णुर -90069 ▁कतिपये -90070 ▁कथञ्चन -90071 ▁कथितुं -90072 ▁कदाचिद -90073 ▁कदाऽपि -90074 ▁कनकदास -90075 ▁कन्धार -90076 ▁कपीनां -90077 ▁कमलासन -90078 ▁कम्पनि -90079 ▁कम्बोज -90080 ▁करणस्य -90081 ▁करणात् -90082 ▁करम्भः -90083 ▁करुणाम -90084 ▁करुत्त -90085 ▁कर्कटः -90086 ▁कर्गदे -90087 ▁कर्णम् -90088 ▁कर्तनं -90089 ▁कर्तरी -90090 ▁कर्तुम -90091 ▁कर्तुर -90092 ▁कर्तृश -90093 ▁कर्त्र -90094 ▁कर्दमा -90095 ▁कर्मजा -90096 ▁कर्मपर -90097 ▁कर्हाड -90098 ▁कलघटगी -90099 ▁कलमशाल -90100 ▁कलावती -90101 ▁कलाविद -90102 ▁कलिन्द -90103 ▁कवकानि -90104 ▁कवर्धा -90105 ▁कवाण्ट -90106 ▁कवितां -90107 ▁कवितार -90108 ▁कविरपि -90109 ▁कशेरुक -90110 ▁कष्टाय -90111 ▁कागवाड -90112 ▁काञ्जि -90113 ▁कान्तं -90114 ▁कान्षु -90115 ▁कान्हड -90116 ▁कामदेव -90117 ▁कामन्द -90118 ▁कामप्य -90119 ▁कामोव् -90120 ▁काम्भो -90121 ▁काम्यं -90122 ▁कारणाद -90123 ▁कार्ला -90124 ▁कालकवल -90125 ▁कालानल -90126 ▁कालानु -90127 ▁काल्का -90128 ▁काल्पि -90129 ▁काशहृद -90130 ▁काऽप्य -90131 ▁किञित् -90132 ▁किरियर -90133 ▁किर्ति -90134 ▁किशोरः -90135 ▁किसान् -90136 ▁कुजस्य -90137 ▁कुटीरः -90138 ▁कुणाला -90139 ▁कुन्तक -90140 ▁कुन्तळ -90141 ▁कुमार् -90142 ▁कुम्बं -90143 ▁कुम्भा -90144 ▁कुरुळ् -90145 ▁कुर्यु -90146 ▁कुर्वः -90147 ▁कुलालः -90148 ▁कुसुमं -90149 ▁कूपादि -90150 ▁कृतवत् -90151 ▁कृतवन् -90152 ▁कृषिजल -90153 ▁कृष्यै -90154 ▁केचिदु -90155 ▁केदारः -90156 ▁केम्पे -90157 ▁केरळकल -90158 ▁केरळीय -90159 ▁केळ्दि -90160 ▁केशपाश -90161 ▁केशस्य -90162 ▁केशेषु -90163 ▁कोखस्य -90164 ▁कोणेषु -90165 ▁कोलरिज -90166 ▁कोलवेल -90167 ▁कोल्लं -90168 ▁कोशस्य -90169 ▁कौतूहल -90170 ▁कौशलेन -90171 ▁कौस्तु -90172 ▁क्त्वा -90173 ▁क्यातस -90174 ▁क्रमम् -90175 ▁क्रिके -90176 ▁क्रिक् -90177 ▁क्रिये -90178 ▁क्रीडल -90179 ▁क्रूरं -90180 ▁क्रोधे -90181 ▁क्रोधो -90182 ▁क्रोमो -90183 ▁क्लिप् -90184 ▁क्लेशं -90185 ▁क्लोरो -90186 ▁क्लौड् -90187 ▁क्षणिक -90188 ▁क्षमाः -90189 ▁क्षामः -90190 ▁क्षीणो -90191 ▁क्षेमं -90192 ▁क्षेमत -90193 ▁खगानां -90194 ▁खम्मम् -90195 ▁खाण्डे -90196 ▁खानिजे -90197 ▁खुरान् -90198 ▁खेलनम् -90199 ▁खैराजि -90200 ▁गङ्गाव -90201 ▁गजाननः -90202 ▁गजारोह -90203 ▁गञ्जाम -90204 ▁गढ़वाल -90205 ▁गणीयाः -90206 ▁गणेशाय -90207 ▁गतासुः -90208 ▁गदायाः -90209 ▁गभीरम् -90210 ▁गरगिरः -90211 ▁गरिष्ट -90212 ▁गर्तम् -90213 ▁गहनतमः -90214 ▁गायकेन -90215 ▁गायकैः -90216 ▁गाल्फ् -90217 ▁गिरिका -90218 ▁गीतमेव -90219 ▁गुच्छं -90220 ▁गुजरती -90221 ▁गुणगान -90222 ▁गुणगुण -90223 ▁गुणवती -90224 ▁गुरुतर -90225 ▁गुल्मा -90226 ▁गुहातः -90227 ▁गूढतया -90228 ▁गृध्रः -90229 ▁गृहाद् -90230 ▁गृहीते -90231 ▁गृह्वा -90232 ▁गोगर्भ -90233 ▁गोचराः -90234 ▁गोण्डी -90235 ▁गोदानं -90236 ▁गोधूमं -90237 ▁गोधूमे -90238 ▁गोपाला -90239 ▁गोराणी -90240 ▁गोल्फ् -90241 ▁गोवत्स -90242 ▁गोवर्ध -90243 ▁गौरवाय -90244 ▁गौरिति -90245 ▁ग्रस्त -90246 ▁ग्रहणा -90247 ▁ग्रासं -90248 ▁ग्रासः -90249 ▁ग्रीवा -90250 ▁ग्रेना -90251 ▁ग्लोब् -90252 ▁घटनासु -90253 ▁घनत्वे -90254 ▁घन्त्व -90255 ▁घोरेषु -90256 ▁घोषणाम -90257 ▁चक्रधर -90258 ▁चक्षुष -90259 ▁चङ्लङ् -90260 ▁चतुर्ग -90261 ▁चयापचय -90262 ▁चरताम् -90263 ▁चर्चया -90264 ▁चर्वणं -90265 ▁चलनस्य -90266 ▁चाकर्म -90267 ▁चाग्रे -90268 ▁चान्द् -90269 ▁चान्यः -90270 ▁चालकाः -90271 ▁चालयतु -90272 ▁चालस्य -90273 ▁चाह्ता -90274 ▁चिक्कम -90275 ▁चितवती -90276 ▁चित्रः -90277 ▁चिन्मय -90278 ▁चिबुकं -90279 ▁चिरञ्ज -90280 ▁चिल्का -90281 ▁चीनदेश -90282 ▁चुनौती -90283 ▁चूर्णः -90284 ▁चेदहम् -90285 ▁चेदुभे -90286 ▁चेन्नई -90287 ▁चेम्बै -90288 ▁चोरितः -90289 ▁चौधुरी -90290 ▁छत्तों -90291 ▁छन्दोम -90292 ▁छात्रौ -90293 ▁छिन्नं -90294 ▁जगजीतः -90295 ▁जगजीवन -90296 ▁जनकपुर -90297 ▁जनभाषा -90298 ▁जनवसति -90299 ▁जनवाडा -90300 ▁जनेभ्य -90301 ▁जम्पुइ -90302 ▁जयघोषं -90303 ▁जयन्तु -90304 ▁जयशंकर -90305 ▁जयाजयौ -90306 ▁जयाबाद -90307 ▁जर्जरी -90308 ▁जलयानं -90309 ▁जलांशः -90310 ▁जलेनैव -90311 ▁जवहर्ल -90312 ▁जहातीह -90313 ▁जागरित -90314 ▁जाड्यं -90315 ▁जातीयः -90316 ▁जानातु -90317 ▁जाबालि -90318 ▁जामनगर -90319 ▁जायेगा -90320 ▁जालकम् -90321 ▁जालस्य -90322 ▁जावेद् -90323 ▁जिञ्जी -90324 ▁जिनमें -90325 ▁जिन्दा -90326 ▁जीर्णो -90327 ▁जीवसम् -90328 ▁जीवाणु -90329 ▁जीवान् -90330 ▁जीवेत् -90331 ▁जीवेषु -90332 ▁जुलाय् -90333 ▁जेतासि -90334 ▁जेर्री -90335 ▁जैविका -90336 ▁जोन्स् -90337 ▁जोहान् -90338 ▁जौनपुर -90339 ▁ज्यादा -90340 ▁ज्वरम् -90341 ▁झवेरबा -90342 ▁टण्डन् -90343 ▁टाइम्स -90344 ▁टालेमी -90345 ▁टिकिनो -90346 ▁टिप्पण -90347 ▁टूर्स् -90348 ▁टैङ्क् -90349 ▁ट्रान् -90350 ▁ट्रीटी -90351 ▁ट्रेड् -90352 ▁डबोलिम -90353 ▁डयन्ते -90354 ▁डयितुं -90355 ▁डाकिनी -90356 ▁डानिश् -90357 ▁डुण्डु -90358 ▁डेनिस् -90359 ▁डेल्ली -90360 ▁डॉक्टर -90361 ▁डॉनल्ड -90362 ▁तच्छ्र -90363 ▁तटस्थः -90364 ▁ततमिदं -90365 ▁तत्फलं -90366 ▁तथाविध -90367 ▁तदग्रे -90368 ▁तदीयां -90369 ▁तदीयाः -90370 ▁तद्रेल -90371 ▁तद्वंश -90372 ▁तन्तुः -90373 ▁तन्मते -90374 ▁तन्मोह -90375 ▁तबकाते -90376 ▁तमन्ना -90377 ▁तरणेतर -90378 ▁तर्पणं -90379 ▁तलभागे -90380 ▁तलासरी -90381 ▁तवलकार -90382 ▁तवारिख -90383 ▁तस्याप -90384 ▁तस्याम -90385 ▁तस्याऽ -90386 ▁तस्येव -90387 ▁तात्पर -90388 ▁ताभ्या -90389 ▁ताम्रा -90390 ▁तालव्य -90391 ▁तालूक् -90392 ▁तिक्तं -90393 ▁तिङन्त -90394 ▁तिलानि -90395 ▁तुलसीप -90396 ▁तुलस्य -90397 ▁तुल्यो -90398 ▁तुष्टि -90399 ▁तृणमूल -90400 ▁तृणस्य -90401 ▁तेजस्व -90402 ▁तेषामु -90403 ▁तैलङ्ग -90404 ▁तैवान् -90405 ▁तोण्टद -90406 ▁त्यागम -90407 ▁त्रिलो -90408 ▁त्रिशू -90409 ▁त्वमसि -90410 ▁थ्योरी -90411 ▁दख्खनी -90412 ▁दग्धाः -90413 ▁दत्तकः -90414 ▁दत्तां -90415 ▁दम्भेन -90416 ▁दरगाह् -90417 ▁दरवाजा -90418 ▁दशकस्य -90419 ▁दशदिनं -90420 ▁दशवर्ष -90421 ▁दाधिकं -90422 ▁दानादि -90423 ▁दारुणा -90424 ▁दाहिरः -90425 ▁दिनद्व -90426 ▁दिनबली -90427 ▁दिवाना -90428 ▁दिव्यो -90429 ▁दिव्यौ -90430 ▁दिशाम् -90431 ▁दिशासु -90432 ▁दीपयति -90433 ▁दीर्घौ -90434 ▁दुःखदः -90435 ▁दुःखदा -90436 ▁दुर्जय -90437 ▁दूरभाष -90438 ▁दूरात् -90439 ▁दूषयति -90440 ▁दृढतां -90441 ▁देयानि -90442 ▁देव्यै -90443 ▁देशाभि -90444 ▁देहात् -90445 ▁देहादि -90446 ▁देहिनो -90447 ▁दैत्या -90448 ▁दैनिकं -90449 ▁दोग्धि -90450 ▁दोबारा -90451 ▁दोराब् -90452 ▁द्यूतं -90453 ▁द्यूते -90454 ▁द्रोणे -90455 ▁द्वयोर -90456 ▁द्विजः -90457 ▁द्विपद -90458 ▁द्वेषो -90459 ▁धनपतिः -90460 ▁धनसञ्च -90461 ▁धनिनां -90462 ▁धनैरपि -90463 ▁धर्मोऽ -90464 ▁धात्रि -90465 ▁धारणम् -90466 ▁धीरस्य -90467 ▁ध्याये -90468 ▁ध्येयो -90469 ▁ध्रुवा -90470 ▁ध्वन्य -90471 ▁नगण्या -90472 ▁नगरसभा -90473 ▁नन्दिन -90474 ▁नन्देः -90475 ▁नमेरन् -90476 ▁नयन्ती -90477 ▁नरकस्य -90478 ▁नरिमले -90479 ▁नर्तकी -90480 ▁नल्लमल -90481 ▁नवचैतन -90482 ▁नवभारत -90483 ▁नववधूः -90484 ▁नवागाम -90485 ▁नवानां -90486 ▁नवीकरण -90487 ▁नवीनता -90488 ▁नाकोडा -90489 ▁नागराः -90490 ▁नागरीक -90491 ▁नाङ्गी -90492 ▁नाचरति -90493 ▁नाटयति -90494 ▁नाद्यः -90495 ▁नाधिकं -90496 ▁नामजपः -90497 ▁नामधेय -90498 ▁नामेति -90499 ▁नारदेन -90500 ▁नाराचः -90501 ▁नालन्द -90502 ▁नाववतु -90503 ▁नाशनाय -90504 ▁नाशयन् -90505 ▁नाशवत् -90506 ▁नाशात् -90507 ▁नासिके -90508 ▁नासिक् -90509 ▁नास्ती -90510 ▁निःसार -90511 ▁निकटतम -90512 ▁निगूढं -90513 ▁निग्रो -90514 ▁निजनाम -90515 ▁नित्यम -90516 ▁नित्ये -90517 ▁निदर्श -90518 ▁निद्रि -90519 ▁निधनेन -90520 ▁निधानं -90521 ▁निन्दि -90522 ▁निन्नो -90523 ▁निबोधत -90524 ▁निमग्न -90525 ▁निमेषः -90526 ▁नियमनं -90527 ▁नियोगं -90528 ▁नियोगः -90529 ▁निरन्त -90530 ▁निराला -90531 ▁निरोधो -90532 ▁निर्गत -90533 ▁निर्दय -90534 ▁निशादं -90535 ▁निषादः -90536 ▁निषेधे -90537 ▁निष्का -90538 ▁निष्टा -90539 ▁निस्तु -90540 ▁निस्सह -90541 ▁निहिता -90542 ▁निहिते -90543 ▁नीलगिर -90544 ▁नृणाम् -90545 ▁नृपतिः -90546 ▁नृलोके -90547 ▁नेतृषु -90548 ▁नेवेहि -90549 ▁नैर्या -90550 ▁नैवेति -90551 ▁नोचितः -90552 ▁नौकाम् -90553 ▁नौसेना -90554 ▁न्यर्ग -90555 ▁न्यानो -90556 ▁न्यासं -90557 ▁पंक्ति -90558 ▁पक्वम् -90559 ▁पक्षेन -90560 ▁पक्षैः -90561 ▁पञ्चपद -90562 ▁पञ्चमह -90563 ▁पञ्चैव -90564 ▁पठनात् -90565 ▁पठनीया -90566 ▁पठेयुः -90567 ▁पत्रेण -90568 ▁पदकानि -90569 ▁पद्दति -90570 ▁पद्येन -90571 ▁पन्नति -90572 ▁पयांसि -90573 ▁परंपरा -90574 ▁परमपदं -90575 ▁परमशिव -90576 ▁परमस्य -90577 ▁परमाणौ -90578 ▁परलोकः -90579 ▁परवशता -90580 ▁पराजयत -90581 ▁पराजयो -90582 ▁पराजित -90583 ▁पराज्य -90584 ▁परार्ध -90585 ▁परिणति -90586 ▁परिव्र -90587 ▁परिशोष -90588 ▁पर्णेन -90589 ▁पर्वतो -90590 ▁पर्वतौ -90591 ▁पश्यसि -90592 ▁पस्चिम -90593 ▁पाकेषु -90594 ▁पाटेकर -90595 ▁पाठयतु -90596 ▁पाठान् -90597 ▁पाठितः -90598 ▁पातितः -90599 ▁पात्रः -90600 ▁पादतलं -90601 ▁पादतले -90602 ▁पादप्र -90603 ▁पादुके -90604 ▁पान्थः -90605 ▁पारसिक -90606 ▁पार्थो -90607 ▁पालकम् -90608 ▁पालितं -90609 ▁पालिप् -90610 ▁पावनम् -90611 ▁पाशान् -90612 ▁पिलानी -90613 ▁पिलिच् -90614 ▁पिहितः -90615 ▁पीएमजे -90616 ▁पीटर्स -90617 ▁पुंरतौ -90618 ▁पुद्गल -90619 ▁पुनितः -90620 ▁पुरस्य -90621 ▁पुराणी -90622 ▁पुलकेश -90623 ▁पुलिने -90624 ▁पुलीस् -90625 ▁पुष्पे -90626 ▁पूजयतु -90627 ▁पूजायै -90628 ▁पूजिता -90629 ▁पूरुषः -90630 ▁पूर्णो -90631 ▁पृथग्त -90632 ▁पृष्टा -90633 ▁पेटलाद -90634 ▁पैतृकं -90635 ▁पोटाश् -90636 ▁पोण्डा -90637 ▁पोलैंड -90638 ▁पोषितः -90639 ▁प्रकरी -90640 ▁प्रगतौ -90641 ▁प्रजहि -90642 ▁प्रजार -90643 ▁प्रणयम -90644 ▁प्रतीच -90645 ▁प्रतीत -90646 ▁प्रत्त -90647 ▁प्रथते -90648 ▁प्रथमम -90649 ▁प्रदीय -90650 ▁प्रधाम -90651 ▁प्रन्त -90652 ▁प्रबंध -90653 ▁प्रमीय -90654 ▁प्रमुक -90655 ▁प्रमुद -90656 ▁प्रर्थ -90657 ▁प्रवरा -90658 ▁प्रवाल -90659 ▁प्रविल -90660 ▁प्रष्ट -90661 ▁प्रसवे -90662 ▁प्रहरः -90663 ▁प्रहसन -90664 ▁प्रागे -90665 ▁प्राण् -90666 ▁प्राया -90667 ▁प्रारं -90668 ▁प्रीफे -90669 ▁प्रोफे -90670 ▁प्रोभू -90671 ▁प्लासी -90672 ▁प्लुतः -90673 ▁फलवत्त -90674 ▁फलितम् -90675 ▁फ़िल्म -90676 ▁फिरोजा -90677 ▁फिरोझा -90678 ▁फुटमित -90679 ▁फेनकम् -90680 ▁बंगाली -90681 ▁बगदाणा -90682 ▁बङ्गनव -90683 ▁बङ्गोप -90684 ▁बदध्वा -90685 ▁बर्नाल -90686 ▁बलिदान -90687 ▁बल्लाल -90688 ▁बहादूर -90689 ▁बहिरेव -90690 ▁बहिश्च -90691 ▁बहुकाल -90692 ▁बहुधनं -90693 ▁बहुवचन -90694 ▁बहुशोध -90695 ▁बहुष्व -90696 ▁बांग्ल -90697 ▁बाक्स् -90698 ▁बाङ्का -90699 ▁बाणवेध -90700 ▁बाण्ड् -90701 ▁बाधिता -90702 ▁बाध्यः -90703 ▁बारोग् -90704 ▁बार्लि -90705 ▁बार्से -90706 ▁बालपाठ -90707 ▁बासुरि -90708 ▁बिम्बः -90709 ▁बीजात् -90710 ▁बीदरतः -90711 ▁बुद्धे -90712 ▁बुलबुल -90713 ▁बृहच्च -90714 ▁बेटवान -90715 ▁बेलूरे -90716 ▁बोधायन -90717 ▁बोधिता -90718 ▁बोम्मन -90719 ▁बोर्ड् -90720 ▁ब्ल्या -90721 ▁ब्ल्यू -90722 ▁भक्त्य -90723 ▁भगदत्त -90724 ▁भगवतोः -90725 ▁भजनस्य -90726 ▁भञ्जनं -90727 ▁भटिण्ड -90728 ▁भयाभये -90729 ▁भवत्सु -90730 ▁भवदीयं -90731 ▁भवानेव -90732 ▁भाईलाल -90733 ▁भागमलः -90734 ▁भागवता -90735 ▁भावरूप -90736 ▁भाषाभि -90737 ▁भाषाया -90738 ▁भीतानि -90739 ▁भीमताल -90740 ▁भीरुता -90741 ▁भुक्तं -90742 ▁भुर्ज् -90743 ▁भुवनैक -90744 ▁भूतादि -90745 ▁भूतिया -90746 ▁भूमावस -90747 ▁भूमितः -90748 ▁भूम्यै -90749 ▁भूयश्च -90750 ▁भूसेना -90751 ▁भेदनम् -90752 ▁भेदात् -90753 ▁भेदान् -90754 ▁भोगकाम -90755 ▁भोजनेन -90756 ▁भौतिकं -90757 ▁भ्रंशः -90758 ▁भ्रमम् -90759 ▁भ्रमरी -90760 ▁भ्रातु -90761 ▁भ्रामण -90762 ▁मकरस्य -90763 ▁मक्षिक -90764 ▁मगधदेश -90765 ▁मङलूरु -90766 ▁मठमिदं -90767 ▁मठाधिप -90768 ▁मण्डनं -90769 ▁मण्डपा -90770 ▁मतदाने -90771 ▁मतभेदा -90772 ▁मत्समी -90773 ▁मदनफलं -90774 ▁मदनिका -90775 ▁मधुपाः -90776 ▁मधुरजल -90777 ▁मधुरता -90778 ▁मधुरेण -90779 ▁मनवस्य -90780 ▁मनुजाः -90781 ▁मनुभाइ -90782 ▁मनुभाई -90783 ▁मन्मथः -90784 ▁मन्मना -90785 ▁ममापनु -90786 ▁मयसारः -90787 ▁मयूरपि -90788 ▁मलक्षय -90789 ▁मलयाली -90790 ▁मलाबार -90791 ▁मल्लेन -90792 ▁महत्वा -90793 ▁महम्म् -90794 ▁महाचोळ -90795 ▁महापरा -90796 ▁महाभयं -90797 ▁महामहि -90798 ▁महामोह -90799 ▁महारथः -90800 ▁महाराण -90801 ▁महालेख -90802 ▁महाशनः -90803 ▁महासभा -90804 ▁महासाह -90805 ▁महिमां -90806 ▁महिम्न -90807 ▁महोन्न -90808 ▁मागरिट -90809 ▁माग्मा -90810 ▁माण्डु -90811 ▁माधवन् -90812 ▁मानानि -90813 ▁मानुषः -90814 ▁मान्स् -90815 ▁मापनम् -90816 ▁मापिता -90817 ▁मामेकं -90818 ▁मारणम् -90819 ▁मारीचः -90820 ▁मारुतः -90821 ▁मार्जन -90822 ▁मार्स् -90823 ▁मालेरः -90824 ▁मावेन् -90825 ▁मासात् -90826 ▁मासिकं -90827 ▁मासिके -90828 ▁माहेयः -90829 ▁मिखाइल -90830 ▁मित्रो -90831 ▁मिल्लि -90832 ▁मिल्स् -90833 ▁मिश्रः -90834 ▁मीडिया -90835 ▁मीनान् -90836 ▁मुक्ते -90837 ▁मुक्तौ -90838 ▁मुत्ते -90839 ▁मुनिषु -90840 ▁मुनीन् -90841 ▁मुरैना -90842 ▁मुलतान -90843 ▁मुष्ठि -90844 ▁मूर्खं -90845 ▁मूलमपि -90846 ▁मूवीस् -90847 ▁मृगधाम -90848 ▁मृगनयन -90849 ▁मृगान् -90850 ▁मृगालय -90851 ▁मेघमलै -90852 ▁मेट्टु -90853 ▁मेट्रो -90854 ▁मेषस्य -90855 ▁मैसुरु -90856 ▁मोखाडा -90857 ▁मोनिका -90858 ▁मोरिया -90859 ▁मोर्चा -90860 ▁मोलेतै -90861 ▁मोहश्च -90862 ▁मोहितं -90863 ▁मोहिता -90864 ▁मौढ्यं -90865 ▁मौलिकः -90866 ▁यच्छतु -90867 ▁यजुषां -90868 ▁यज्ञैः -90869 ▁यत्तेन -90870 ▁यथातथं -90871 ▁यथामति -90872 ▁यथायथं -90873 ▁यथेष्ट -90874 ▁यथोर्ण -90875 ▁यदायुः -90876 ▁यद्यद् -90877 ▁यद्यहं -90878 ▁यन्मनः -90879 ▁यमस्तु -90880 ▁यवागूं -90881 ▁यवागूः -90882 ▁यस्माद -90883 ▁यागेषु -90884 ▁याङ्ग् -90885 ▁याच्ञा -90886 ▁यादवैः -90887 ▁यादृक् -90888 ▁यादृशः -90889 ▁यानेषु -90890 ▁यापितः -90891 ▁यायावर -90892 ▁यावच्च -90893 ▁यावत्स -90894 ▁युनानी -90895 ▁युवतिः -90896 ▁येनाहं -90897 ▁येनेदं -90898 ▁योगवाह -90899 ▁योगिना -90900 ▁योगिनी -90901 ▁यौगलिक -90902 ▁रक्षोह -90903 ▁रङ्गून -90904 ▁रचयितु -90905 ▁रजकणैः -90906 ▁रजकस्य -90907 ▁रजनीशः -90908 ▁रञ्जकं -90909 ▁रणकपुर -90910 ▁रणभूमौ -90911 ▁रतनलाल -90912 ▁रथन्तर -90913 ▁रमणीया -90914 ▁रमन्ति -90915 ▁रम्याः -90916 ▁राकेट् -90917 ▁राक्स् -90918 ▁रागादि -90919 ▁राजगीर -90920 ▁राजनाथ -90921 ▁राजमहे -90922 ▁राजाजी -90923 ▁राज्ञो -90924 ▁रामपुर -90925 ▁रामभाव -90926 ▁रामलील -90927 ▁रामवंश -90928 ▁रामहरि -90929 ▁रार्ही -90930 ▁रावणवध -90931 ▁रासायन -90932 ▁राहु्ल -90933 ▁रिङ्ग् -90934 ▁रियासी -90935 ▁रिव्यू -90936 ▁रुचिरं -90937 ▁रुपितं -90938 ▁रूपमेव -90939 ▁रूपितः -90940 ▁रोगग्र -90941 ▁रोगिणे -90942 ▁रोचयति -90943 ▁रोमस्य -90944 ▁लक्षमण -90945 ▁लक्षित -90946 ▁लघुभार -90947 ▁लङ्काद -90948 ▁लतानां -90949 ▁लभेरन् -90950 ▁लयन्स् -90951 ▁लाङ्ग् -90952 ▁लाटिन् -90953 ▁लाहोरं -90954 ▁लिङ्गे -90955 ▁लिङ्ग् -90956 ▁लिण्ड् -90957 ▁लिपिना -90958 ▁लिप्तं -90959 ▁लिबिया -90960 ▁लूयिस् -90961 ▁लेखनाय -90962 ▁लेखनेन -90963 ▁लेटिन् -90964 ▁लेनिन् -90965 ▁लेनेक् -90966 ▁लेन्सः -90967 ▁लेह्यं -90968 ▁लैण्ट् -90969 ▁लोकर्प -90970 ▁लौकिको -90971 ▁वंशानु -90972 ▁वक्तुम -90973 ▁वक्रतु -90974 ▁वक्राः -90975 ▁वचनमपि -90976 ▁वजुभाई -90977 ▁वट्ट्क -90978 ▁वणिजां -90979 ▁वदनानि -90980 ▁वदन्तु -90981 ▁वनमाला -90982 ▁वयस्का -90983 ▁वयस्के -90984 ▁वरमेकं -90985 ▁वररुचि -90986 ▁वरवर्ण -90987 ▁वराहेण -90988 ▁वर्णतो -90989 ▁वर्ततः -90990 ▁वर्तेत -90991 ▁वर्याय -90992 ▁वर्षां -90993 ▁वर्षाद -90994 ▁वशीकार -90995 ▁वसन्ती -90996 ▁वागिति -90997 ▁वाङ्मय -90998 ▁वाचकम् -90999 ▁वात्रक -91000 ▁वादस्य -91001 ▁वादितं -91002 ▁वाद्या -91003 ▁वामनास -91004 ▁वासनाः -91005 ▁वास्ति -91006 ▁वाहनैः -91007 ▁विकर्ष -91008 ▁विकस्य -91009 ▁विकृतं -91010 ▁विकृतः -91011 ▁विघ्नं -91012 ▁विघ्नः -91013 ▁विचारो -91014 ▁विदधते -91015 ▁विदधुः -91016 ▁विदारी -91017 ▁विदुषे -91018 ▁विधातु -91019 ▁विनद्य -91020 ▁विनाशी -91021 ▁विनोदं -91022 ▁विन्ते -91023 ▁विप्रं -91024 ▁विभाति -91025 ▁विभावा -91026 ▁विभ्रम -91027 ▁विमुखं -91028 ▁विरक्त -91029 ▁विरतिः -91030 ▁विरामं -91031 ▁विलासी -91032 ▁विल्ला -91033 ▁विवरणे -91034 ▁विवशाः -91035 ▁विवादे -91036 ▁विवादो -91037 ▁विवेकि -91038 ▁विशाखे -91039 ▁विशालौ -91040 ▁विशोका -91041 ▁विषादं -91042 ▁विषुवत -91043 ▁विहीना -91044 ▁विह्वल -91045 ▁वीजयति -91046 ▁वीथ्या -91047 ▁वीरण्ण -91048 ▁वीरश्च -91049 ▁वीर्या -91050 ▁वृणुते -91051 ▁वेदनाः -91052 ▁वेदमूल -91053 ▁वेदशेष -91054 ▁वेदांग -91055 ▁वेदात् -91056 ▁वेदादि -91057 ▁वेदाहं -91058 ▁वेद्मि -91059 ▁वेलूरु -91060 ▁वैदिकः -91061 ▁वैद्यं -91062 ▁वैभवम् -91063 ▁वोढुम् -91064 ▁व्यथां -91065 ▁व्याधं -91066 ▁व्यानः -91067 ▁व्यापः -91068 ▁व्याली -91069 ▁व्रणाः -91070 ▁व्रीस् -91071 ▁व्लाडि -91072 ▁शकुनिः -91073 ▁शकुनेः -91074 ▁शक्रेण -91075 ▁शक्वरी -91076 ▁शङ्करं -91077 ▁शङ्काः -91078 ▁शङ्खाय -91079 ▁शतवर्ष -91080 ▁शतावरी -91081 ▁शत्यां -91082 ▁शब्दवे -91083 ▁शयनात् -91084 ▁शलाटुः -91085 ▁शशाङ्क -91086 ▁शाकोटक -91087 ▁शाखयोः -91088 ▁शाखिनो -91089 ▁शान्तु -91090 ▁शान्ते -91091 ▁शापस्य -91092 ▁शारीरं -91093 ▁शारीरः -91094 ▁शालङ्क -91095 ▁शालाम् -91096 ▁शासनाय -91097 ▁शासनैः -91098 ▁शाहस्य -91099 ▁शिम्बी -91100 ▁शिवश्च -91101 ▁शिष्यो -91102 ▁शीलवती -91103 ▁शीलस्य -91104 ▁शुकेषु -91105 ▁शुद्धी -91106 ▁शुल्कः -91107 ▁शुश्रु -91108 ▁शुश्रू -91109 ▁शूलस्य -91110 ▁शृगालौ -91111 ▁शृङ्गं -91112 ▁शृणोतु -91113 ▁शेत्रु -91114 ▁शेषस्य -91115 ▁शैत्ये -91116 ▁शोकश्च -91117 ▁शोभाम् -91118 ▁श्मशान -91119 ▁श्रमम् -91120 ▁श्रवणा -91121 ▁श्रिता -91122 ▁श्रीजी -91123 ▁श्रीतो -91124 ▁श्रीमो -91125 ▁श्रीरण -91126 ▁श्रेम् -91127 ▁श्रेया -91128 ▁श्रोतृ -91129 ▁श्लेष् -91130 ▁श्लोको -91131 ▁श्वसनं -91132 ▁श्वसन् -91133 ▁षण्मुख -91134 ▁षष्टिः -91135 ▁संगच्छ -91136 ▁संपुटे -91137 ▁संबद्ध -91138 ▁संमोहः -91139 ▁संवरेण -91140 ▁संविदि -91141 ▁संसाधन -91142 ▁संस्थे -91143 ▁संहिते -91144 ▁सकलेषु -91145 ▁सकुशलं -91146 ▁सकृदेव -91147 ▁सक्षमः -91148 ▁सङ्कटः -91149 ▁सङ्कटे -91150 ▁सङ्गति -91151 ▁सङ्घेन -91152 ▁सचिवाः -91153 ▁सज्जीक -91154 ▁सज्जेन -91155 ▁सतर्कः -91156 ▁सत्कवि -91157 ▁सत्लज् -91158 ▁सदस्ये -91159 ▁सद्गमय -91160 ▁सद्गुण -91161 ▁सद्दाम -91162 ▁सन्तिः -91163 ▁सन्त्र -91164 ▁सप्तधा -91165 ▁सभ्याः -91166 ▁समचरत् -91167 ▁समत्वे -91168 ▁समन्ता -91169 ▁समभाजक -91170 ▁समभूत् -91171 ▁समागता -91172 ▁समागतौ -91173 ▁समादरः -91174 ▁समापनं -91175 ▁समारभत -91176 ▁समाश्व -91177 ▁समिन्ध -91178 ▁समीपतः -91179 ▁समुद्भ -91180 ▁समृध्द -91181 ▁सम्पदा -91182 ▁सम्पद् -91183 ▁सम्यगव -91184 ▁सम्राड -91185 ▁सम्वत् -91186 ▁सरसानि -91187 ▁सरिसृप -91188 ▁सर्दार -91189 ▁सर्वधा -91190 ▁सर्वसं -91191 ▁सर्वेः -91192 ▁सवर्णे -91193 ▁सशक्तं -91194 ▁सहचरैः -91195 ▁सहनटेन -91196 ▁सहनशील -91197 ▁सहपाठी -91198 ▁सहर्षं -91199 ▁सहस्रश -91200 ▁सहाय्य -91201 ▁सहृदयः -91202 ▁साकारः -91203 ▁साक्षर -91204 ▁सागरतः -91205 ▁सागराः -91206 ▁साङ्गा -91207 ▁साधकैः -91208 ▁साधनाय -91209 ▁साधून् -91210 ▁साध्ये -91211 ▁सालार् -91212 ▁सावत्थ -91213 ▁साश्रु -91214 ▁साहसिक -91215 ▁सिंहगड -91216 ▁सिंहगढ -91217 ▁सिंहार -91218 ▁सिक्रि -91219 ▁सिञ्चन -91220 ▁सिड्नि -91221 ▁सिद्दी -91222 ▁सिन्धि -91223 ▁सिन्ध् -91224 ▁सियोल् -91225 ▁सिरिया -91226 ▁सिरिल् -91227 ▁सीतामऊ -91228 ▁सीमाति -91229 ▁सीमाम् -91230 ▁सीम्नि -91231 ▁सीरीज् -91232 ▁सुकृति -91233 ▁सुकोमल -91234 ▁सुङ्के -91235 ▁सुदेहा -91236 ▁सुधिया -91237 ▁सुरभेः -91238 ▁सुशकम् -91239 ▁सुश्रु -91240 ▁सुषुम् -91241 ▁सुसङ्ग -91242 ▁सुसीमः -91243 ▁सुस्थि -91244 ▁सूचकम् -91245 ▁सृष्टः -91246 ▁सृष्टे -91247 ▁सेचनाय -91248 ▁सेनासु -91249 ▁सेप्टे -91250 ▁सेवफलं -91251 ▁सेविका -91252 ▁सेवितं -91253 ▁सेवितः -91254 ▁सैण्टि -91255 ▁सैन्ट् -91256 ▁सॉल्ट् -91257 ▁सोदराः -91258 ▁सोपानं -91259 ▁सोमदेव -91260 ▁सोमपाः -91261 ▁सोमयाग -91262 ▁सौचिकः -91263 ▁स्कूटर -91264 ▁स्क्वा -91265 ▁स्टीफे -91266 ▁स्टीवन -91267 ▁स्ट्रे -91268 ▁स्ट्रो -91269 ▁स्तुतय -91270 ▁स्तुता -91271 ▁स्तूपे -91272 ▁स्तेनः -91273 ▁स्थात् -91274 ▁स्थानम -91275 ▁स्थिरत -91276 ▁स्थिरे -91277 ▁स्नायु -91278 ▁स्प्रि -91279 ▁स्फुटः -91280 ▁स्मर्य -91281 ▁स्यूते -91282 ▁स्लेड् -91283 ▁स्वचाल -91284 ▁स्वतस् -91285 ▁स्वपन् -91286 ▁स्वयंव -91287 ▁स्वरतो -91288 ▁स्वरैः -91289 ▁स्वसेव -91290 ▁स्वेषु -91291 ▁हनूमता -91292 ▁हरप्पा -91293 ▁हरिद्व -91294 ▁हर्म्य -91295 ▁हर्षम् -91296 ▁हळीयाळ -91297 ▁हविष्य -91298 ▁हसन्ती -91299 ▁हस्तयो -91300 ▁हाङ्ग् -91301 ▁हारीतः -91302 ▁हारूनी -91303 ▁हासनतः -91304 ▁हास्यः -91305 ▁हिटलर् -91306 ▁हिट्स् -91307 ▁हिमशिव -91308 ▁हिस्से -91309 ▁हेकेल् -91310 ▁हेपेटा -91311 ▁हेमवती -91312 ▁हेरिटे -91313 ▁हेल्त् -91314 ▁हेल्म् -91315 ▁हैद्रा -91316 ▁होन्ने -91317 ▁होमरुल -91318 ▁होल्कर -91319 ▁ह्यत्र -91320 ▁ह्याशु -91321 ▁ह्येषा -91322 ▁१३दिने -91323 ▁१८६२०२ -91324 ▁४३२००० -91325 ▁८६४००० -91326 ▁কলকাতা -91327 ▁জাতীয় -91328 ▁ಆಧುನಿಕ -91329 ▁ಇಂದಿಗೂ -91330 ▁ಇತಿಹಾಸ -91331 ▁ಕ್ರೀಡೆ -91332 ▁ಜಾರ್ಜ್ -91333 ▁ಜಿಮೆನೆ -91334 ▁ಪರಮಾರರ -91335 ▁ಪ್ರಭಾವ -91336 ▁ಪ್ರೆಸ್ -91337 ▁ಪ್ರೈಜ್ -91338 ▁ಭವಿಷ್ಯ -91339 ▁ಮಂತ್ರಿ -91340 ▁ಮದುವೆಯ -91341 ▁ಮುಂದುವ -91342 ▁ಮೂರನೆಯ -91343 ▁ರಾಜಕೀಯ -91344 ▁ಸುಮಾರು -91345 000,000) -91346 academic -91347 aprasidd -91348 apuranam -91349 asteroid -91350 aviruddh -91351 berkeley -91352 cerebral -91353 ceutical -91354 chemical -91355 children -91356 ciations -91357 communic -91358 comotive -91359 download -91360 elephant -91361 endralal -91362 enthiran -91363 european -91364 gujarati -91365 hospital -91366 hydrogen -91367 ikarjuna -91368 imalayan -91369 inforced -91370 inospora -91371 konstanz -91372 kunthala -91373 lietuvos -91374 loknayak -91375 mactutor -91376 matheran -91377 ographer -91378 ologists -91379 ophyllus -91380 prepared -91381 religion -91382 rochates -91383 rockstar -91384 romantic -91385 ropriate -91386 southern -91387 standard -91388 syphilis -91389 unalloor -91390 vembanad -91391 vertible -91392 vocation -91393 अक्षांशे -91394 अजानन्तः -91395 अज्ञानेन -91396 अत्रत्यः -91397 अद्यत्वे -91398 अधिवेशने -91399 अनंतपुरम -91400 अनुकम्पा -91401 अपरिग्रह -91402 अरकलगूडु -91403 अश्वत्थः -91404 अष्टवारं -91405 आङ्ग्लाः -91406 आत्मकूरु -91407 आधिपत्ये -91408 आनुवंशिक -91409 इटालियन् -91410 इत्यनयोः -91411 उत्तरराम -91412 उत्पादने -91413 उपान्त्य -91414 ऊर्ध्वम् -91415 ऋचामुपरि -91416 एकत्रिंश -91417 एतस्मिन् -91418 औन्नत्यं -91419 कटाक्षेण -91420 कत्वमिति -91421 कत्वेनैव -91422 कन्दुकेन -91423 कन्नडस्य -91424 कर्णावती -91425 कर्तृकम् -91426 कर्तृत्व -91427 कर्मफलम् -91428 कर्मयोगो -91429 कर्मिणां -91430 कर्षणात् -91431 कलाकृतिः -91432 कल्मषतया -91433 कवयित्री -91434 कस्यचित् -91435 काङ्ग्रे -91436 काण्डयोः -91437 कात्यायन -91438 कामनायाः -91439 काम्भोजः -91440 कारिण्यः -91441 कार्पण्य -91442 कालिकस्य -91443 कालीनस्य -91444 काष्ठस्य -91445 किमर्थम् -91446 कीर्तनम् -91447 कुशलाश्च -91448 कूचिपुडी -91449 कृतवन्तौ -91450 कृतिरिति -91451 केट्बाल् -91452 केन्द्री -91453 केभ्यश्च -91454 केषुचित् -91455 कोचबिहार -91456 कोहिनूर् -91457 क्टीरियं -91458 क्टोरेट् -91459 क्रमणीया -91460 क्रमितुं -91461 क्रमोऽपि -91462 क्रयणस्य -91463 क्रियमाण -91464 क्रियाम् -91465 क्षयकृत् -91466 क्षराणां -91467 क्षिप्रं -91468 क्षेपणेन -91469 खंडनटीका -91470 खण्डनस्य -91471 ख्यानेषु -91472 गतिविधयः -91473 गाधिपानि -91474 गायकानां -91475 गिस्तानी -91476 गीतत्वेन -91477 गीतवाद्य -91478 गुच्छानि -91479 गुणविषये -91480 गुणाभासं -91481 गृहमस्ति -91482 गृहादिषु -91483 गोपुराणि -91484 गोवालिया -91485 गोष्ठीषु -91486 ग्रन्थिं -91487 ग्रन्थेन -91488 ग्रहणानि -91489 ग्रहीषम् -91490 ग्राण्ड् -91491 ग्रामयोः -91492 ङमण्डलम् -91493 ङ्कुतिम् -91494 ङ्ख्यायन -91495 ङ्गनानां -91496 ङ्गनाभिः -91497 ङ्गीकारः -91498 चरणक्रमण -91499 चरणावसरे -91500 चर्चायां -91501 चालितानि -91502 चित्रितं -91503 चिदात्मक -91504 चिन्तकाः -91505 चिन्हस्य -91506 चिह्नस्य -91507 चुयशानां -91508 चूडामणेः -91509 चौर्यस्य -91510 च्चन्द्र -91511 च्छन्दसः -91512 च्छादिका -91513 च्छादितः -91514 च्छिन्नः -91515 जङ्गमदूर -91516 जनकत्वम् -91517 जनप्रियः -91518 जयन्तीम् -91519 जलपातस्य -91520 जलमार्गः -91521 जात्यादि -91522 जीवर्येण -91523 ज्ज्ञानं -91524 ज्ञानयोग -91525 ज्याेतिष -91526 झिलेण्ड् -91527 ञ्जावूरु -91528 टिकल्चर् -91529 टुम्बस्य -91530 टैटानियं -91531 ट्यानिन् -91532 डेविल्स् -91533 णादुपरतं -91534 णानन्तरं -91535 ण्ट्जेन् -91536 तटकुल्या -91537 तडागानां -91538 तन्त्रेण -91539 तन्त्रैः -91540 तपःसमाधि -91541 तपर्वताः -91542 तमन्दिरं -91543 तमूर्तेः -91544 तमेवर्षे -91545 तरङ्गान् -91546 तरिष्यति -91547 तात्मानः -91548 तानन्तरं -91549 ताप्रत्य -91550 तायुक्तः -91551 तारतम्यं -91552 तिक्रिया -91553 तीर्थेषु -91554 तुल्यस्य -91555 त्तत्प्र -91556 त्तत्रैव -91557 त्तरसप्त -91558 त्त्विकः -91559 त्यागराज -91560 त्यागात् -91561 त्यादिषु -91562 त्युक्तं -91563 त्रयोदशा -91564 त्रय्यां -91565 त्रिशतम् -91566 त्र्यम्ब -91567 त्वादिकं -91568 त्वादिना -91569 थराजधानी -91570 दक्षिणम् -91571 दनन्तरम् -91572 दर्शनाद् -91573 दर्शिनां -91574 दाक्षिणा -91575 दात्मानः -91576 दार्ढ्यं -91577 दार्थस्य -91578 दिग्धान् -91579 दिग्विजय -91580 दिनत्वेन -91581 दिनाजपुर -91582 दिवाक्यं -91583 दीर्घायु -91584 दुत्पन्न -91585 दुर्गान् -91586 दृश्याणि -91587 देवलयस्य -91588 देवानाम् -91589 देवालयम् -91590 देहल्याः -91591 देहिनाम् -91592 द्गीताम् -91593 द्दष्टया -91594 द्दुःखम् -91595 द्युतिम् -91596 द्वयमत्र -91597 द्वर्तते -91598 द्वर्तनं -91599 द्वास्तु -91600 द्विकल्प -91601 द्वितीये -91602 द्वितीयो -91603 द्विद्मः -91604 द्विषयकं -91605 द्वेषिणी -91606 धर्मपुरी -91607 धर्माङ्ग -91608 धर्म्यम् -91609 धवलवर्णः -91610 धानत्वेन -91611 धाराणाम् -91612 धारितानि -91613 धिकरणस्य -91614 धिकारिणा -91615 धिकारिणे -91616 धिराजस्य -91617 धिष्ठाने -91618 ध्यायात् -91619 ध्यायिनः -91620 नकारणात् -91621 नगोपुरम् -91622 नलिकायां -91623 नलिकायाः -91624 नात्मानं -91625 नानुगुणं -91626 नामकरणम् -91627 नामकरोत् -91628 नाम्नापि -91629 निकेतनम् -91630 निकोट्टै -91631 निघण्टुः -91632 निबध्यते -91633 निमित्तो -91634 निमेषान् -91635 निरतानां -91636 निराकरणं -91637 निर्देशं -91638 निर्देशो -91639 निर्मिति -91640 निर्वैरः -91641 निवारकम् -91642 निवारिका -91643 निवेदनम् -91644 निषेधस्य -91645 निष्कर्ष -91646 निष्कासन -91647 नुग्रहाय -91648 नुशीलनेन -91649 नेप्चून् -91650 नैर्मल्य -91651 नैवेद्यं -91652 नैष्कर्म -91653 नोत्तरम् -91654 नोद्योगः -91655 नोऽर्जुन -91656 न्दुर्ति -91657 न्द्रश्च -91658 न्नित्यं -91659 न्याशनल् -91660 पक्षीयाः -91661 पत्नीनां -91662 पत्राक्ष -91663 पदाभ्यां -91664 परशुरामः -91665 पराक्रमः -91666 परिचर्या -91667 परिणामैः -91668 परिभाषया -91669 परिमाणम् -91670 परिवर्ति -91671 परिवहनम् -91672 परिशुद्ध -91673 परिश्रमा -91674 परिष्कार -91675 परिहाराय -91676 परीक्षाः -91677 परीक्षित -91678 पर्णानां -91679 पश्चादेव -91680 पाठशालां -91681 पाण्डेयः -91682 पात्रतां -91683 पारङ्गतः -91684 पालयन्ति -91685 पाषाणकाल -91686 पिमिण्टो -91687 पुण्डरीक -91688 पुनर्वसु -91689 पुराणिकः -91690 पुरुषान् -91691 पुर्याम् -91692 पुष्ट्या -91693 पूर्णान् -91694 पेक्षितः -91695 पोर्तमरै -91696 प्पयट्ट् -91697 प्पवर्यः -91698 प्पाट्ट् -91699 प्रकाशकः -91700 प्रकाशम् -91701 प्रकृतयः -91702 प्रग्रहः -91703 प्रज्ञया -91704 प्रणालीं -91705 प्रतिज्ञ -91706 प्रतिमां -91707 प्रतिरोध -91708 प्रतिशत् -91709 प्रतीकार -91710 प्रथमस्य -91711 प्रदायकं -91712 प्रदेशाय -91713 प्रदेशेन -91714 प्रदेशैः -91715 प्रबन्धन -91716 प्रभवान् -91717 प्रभावम् -91718 प्रभावाः -91719 प्रमुखतः -91720 प्रयाणम् -91721 प्रयोगेन -91722 प्रवचनम् -91723 प्रवचनेन -91724 प्रवालाः -91725 प्रवासम् -91726 प्रवेशाय -91727 प्रशंसाः -91728 प्रशासित -91729 प्रशिष्य -91730 प्रश्नेन -91731 प्रसारणं -91732 प्रहारम् -91733 प्रहारेण -91734 प्राङ्गण -91735 प्रारभ्य -91736 प्रियतया -91737 प्रेक्षा -91738 प्रेरितः -91739 प्रेरिता -91740 प्रोक्तः -91741 प्लुतोदक -91742 प्स्यूल् -91743 बसवेश्वर -91744 बस्टर्ड् -91745 बालिवुड् -91746 बाहुयुता -91747 बिम्बस्य -91748 बुद्धिर् -91749 बृंहितम् -91750 बृहत्कथा -91751 बृहत्तमः -91752 बेसेण्ट् -91753 बोम्मायी -91754 ब्दस्तथा -91755 ब्रिटिश् -91756 ब्रिटिष् -91757 ब्रिड्ज् -91758 ब्रैण्ट् -91759 भगिन्याः -91760 भयानकानि -91761 भरचुक्कि -91762 भर्ज्यम् -91763 भाण्डानि -91764 भारत्यां -91765 भावनायां -91766 भाव्यतां -91767 भाषान्तर -91768 भाष्यकार -91769 भित्त्वा -91770 भिन्नेषु -91771 भिर्वर्ष -91772 भिव्यञ्ज -91773 भिसन्धाय -91774 भूतविशेष -91775 भूभागेषु -91776 भूमिकासु -91777 भृङ्गराज -91778 भ्युपगमे -91779 भ्रात्रे -91780 मकक्ष्या -91781 मक्षराणि -91782 मठद्वारा -91783 मण्डलस्थ -91784 मद्भक्तः -91785 मद्भुतम् -91786 मधीत्यैव -91787 मधुररुचि -91788 मध्यकाले -91789 मध्यमस्य -91790 मनःप्राण -91791 मनार्थम् -91792 मनुकरोति -91793 मनुमीयते -91794 मन्वन्तर -91795 मरीचिकां -91796 मवगम्यते -91797 महम्मदीय -91798 महात्मन् -91799 महादेवन् -91800 महाभारतं -91801 महामार्ग -91802 महाराजैः -91803 महिलाभिः -91804 महेश्वरं -91805 माक्रम्य -91806 मागच्छतु -91807 मातुलस्य -91808 मानेभ्यः -91809 मार्गयोः -91810 मार्गश्च -91811 मार्जयत् -91812 मार्तण्ड -91813 मालायाम् -91814 मासक्तिः -91815 मासेभ्यः -91816 मिथुनात् -91817 मिष्यामि -91818 मीटरमिता -91819 मीनाक्षी -91820 मीमांसकः -91821 मुक्तकम् -91822 मुक्तानि -91823 मुक्त्यै -91824 मुखीभावः -91825 मुख्यतमः -91826 मुच्छलनं -91827 मुत्तारु -91828 मुहूर्तः -91829 मूत्रस्य -91830 मूलत्वेन -91831 मूल्यस्य -91832 मेलुकोटे -91833 मैग्सेसे -91834 मैश्वरम् -91835 मैश्वर्य -91836 मोक्षरूप -91837 म्बत्तुर -91838 म्ब्रेज् -91839 यज्ञाश्च -91840 यनपरिषदः -91841 यात्रापि -91842 यावज्जीव -91843 यितव्यम् -91844 युक्तमेव -91845 युक्तात् -91846 युतानाम् -91847 युद्धेषु -91848 युनेस्को -91849 युवकानां -91850 यूरोपस्य -91851 येट्नाम् -91852 योगदानम् -91853 योगितासु -91854 योगिनाम् -91855 योग्यतया -91856 योजनदूरे -91857 योज्यानि -91858 योरन्तरा -91859 योर्गतिः -91860 योऽन्यत् -91861 योऽव्यवस -91862 रक्षांसि -91863 रणकार्यं -91864 रत्यादिं -91865 रथयात्रा -91866 रथसप्तमी -91867 रप्यस्ति -91868 रल्याण्ड -91869 रहस्यस्य -91870 रहिताश्च -91871 रागच्छति -91872 राजकुमार -91873 राजनीतेः -91874 राजपूताः -91875 राजारामः -91876 राज्ञाम् -91877 राज्ञ्यः -91878 राज्यपाल -91879 राज्यमपि -91880 राणायनीय -91881 रामभट्टः -91882 राममनोहर -91883 रामेश्वर -91884 राशिवतां -91885 राष्ट्रः -91886 राष्ट्रे -91887 रुद्रान् -91888 रूपाग्नौ -91889 रूप्यकैः -91890 रेखायाम् -91891 रोगाणाम् -91892 रोगिणाम् -91893 रोपपादिक -91894 र्तुकामौ -91895 र्दिक्षु -91896 र्ध्रुवं -91897 र्नित्या -91898 लक्षजनाः -91899 लप्रदेशः -91900 लभ्यन्ते -91901 लमण्डलम् -91902 लाहोरस्य -91903 लिङ्गयोः -91904 लोत्सवम् -91905 लोपाद्वा -91906 लोहचक्रक -91907 लोहानाम् -91908 ल्पर्वतः -91909 वक्त्रम् -91910 वङ्गभाषा -91911 वच्छिन्न -91912 वतीर्थम् -91913 वत्त्वम् -91914 वत्सरस्य -91915 वन्तोऽपि -91916 वराहमिहि -91917 वर्गीकरण -91918 वर्णनस्य -91919 वर्णशुकः -91920 वर्णाश्र -91921 वर्त्तते -91922 वर्धकस्य -91923 वर्षेभ्य -91924 वशीकरणम् -91925 वस्थलेषु -91926 वस्थितम् -91927 वाचकानां -91928 वाचनालयः -91929 वाच्येषु -91930 वार्तिके -91931 वासनायाः -91932 वासुदेवा -91933 विंशतिशत -91934 विकम्पेन -91935 विकारस्य -91936 विकासयोः -91937 विग्रहकः -91938 विजेत्री -91939 वित्तकोश -91940 विद्यमान -91941 विद्यादि -91942 विद्वन्म -91943 विधानात् -91944 विधीनाम् -91945 विनाशिनः -91946 विन्यस्त -91947 विन्यासं -91948 विपाकस्य -91949 विभजनस्य -91950 विभागीयः -91951 विमर्शकः -91952 विमोचनम् -91953 वियोगात् -91954 विरोधिनः -91955 विलसितम् -91956 विलासिनी -91957 विवक्षित -91958 विवेचनम् -91959 विशेषवाच -91960 विश्वासं -91961 विषयकरति -91962 विषयत्वा -91963 विषयाश्च -91964 विषयिकीं -91965 विषयोपरि -91966 विस्तरम् -91967 विस्तरेण -91968 विस्तारं -91969 विस्तारा -91970 विस्तारो -91971 वीक्षणीय -91972 वीक्षिकी -91973 वीररुद्र -91974 वृद्धिम् -91975 वेदत्वेन -91976 वेल्लूरु -91977 वैफल्येन -91978 वैराग्यं -91979 व्यक्तये -91980 व्याधिषु -91981 व्यापारा -91982 व्यापारे -91983 व्याप्तः -91984 व्याप्तौ -91985 शक्तिरेव -91986 शतघ्न्यः -91987 शताधिकैक -91988 शताब्द्य -91989 शलाकायाः -91990 शासनमिति -91991 शाह्निके -91992 शिक्षणाय -91993 शिक्षायै -91994 शिखराणां -91995 शिबिरेषु -91996 शिलायाम् -91997 शिलाशासन -91998 शिल्पिना -91999 शिवकुमार -92000 शीर्षकम् -92001 शुक्रयोः -92002 शून्यश्च -92003 शृङ्गारः -92004 श्रवणादौ -92005 श्रीखण्ड -92006 श्रीमन्त -92007 श्रीरागः -92008 श्रीसत्य -92009 श्रेष्ठी -92010 श्रोत्रं -92011 श्लोकयोः -92012 श्लोकात् -92013 ष्ट्रस्य -92014 ष्यत्वेन -92015 संज्ञकम् -92016 संन्यासं -92017 संन्यासे -92018 संयमयोगा -92019 संयुक्तः -92020 संयोगाद् -92021 संयोजनेन -92022 संरक्षित -92023 संवेदनम् -92024 संस्पर्श -92025 संहितायै -92026 सङ्क्रमण -92027 सङ्ख्यां -92028 सञ्जायते -92029 सञ्ज्ञैः -92030 सत्त्वाः -92031 सत्त्वेन -92032 सदस्येषु -92033 सन्तानम् -92034 सन्दर्शन -92035 सन्न्यास -92036 सपादलक्ष -92037 समन्तात् -92038 समन्वितं -92039 समर्पणम् -92040 समस्यासु -92041 समाजवादी -92042 समाप्तिः -92043 समीपस्थे -92044 समुदायेन -92045 समृद्धये -92046 समृद्धिं -92047 सम्प्रति -92048 सम्बद्धे -92049 सम्भवात् -92050 सम्मानेन -92051 सर्वधर्म -92052 सर्वपितृ -92053 सर्वार्थ -92054 सहस्रस्य -92055 सहिष्णुः -92056 सांख्यिक -92057 सांसारिक -92058 सागरतीरं -92059 सात्कृता -92060 साधनभूता -92061 सामग्रीः -92062 सामरस्यं -92063 सामान्या -92064 साम्राट् -92065 सारीवादि -92066 सार्वभौम -92067 सावर्णिः -92068 सिखगुरवः -92069 सिद्ध्यो -92070 सिरेमिक् -92071 सीमान्ते -92072 सुरक्षित -92073 सुषुप्ति -92074 सूर्योदय -92075 सेनापतेः -92076 सेलिङ्ग् -92077 सेवायाम् -92078 सैनिकस्य -92079 सैनिकेषु -92080 सोल्लासः -92081 सौलभ्यम् -92082 स्कृत्या -92083 स्टिङ्ग् -92084 स्ट्रिक् -92085 स्ट्रीट् -92086 स्तथापरे -92087 स्तम्भनं -92088 स्तराणां -92089 स्तरेऽपि -92090 स्तावस्य -92091 स्तिष्यः -92092 स्त्रस्य -92093 स्त्राणं -92094 स्त्रिया -92095 स्त्रियो -92096 स्त्रीणि -92097 स्थानयोः -92098 स्थापनां -92099 स्थापयन् -92100 स्थालानि -92101 स्थित्या -92102 स्थेभ्यः -92103 स्नानादि -92104 स्पन्दने -92105 स्पृष्टं -92106 स्मरणात् -92107 स्मिनृतौ -92108 स्याकारः -92109 स्याधारः -92110 स्याधारे -92111 स्लाविया -92112 स्वच्छता -92113 स्वप्नाः -92114 स्वभावेन -92115 स्वयंसेव -92116 स्वरवर्ण -92117 स्वविहित -92118 स्वाकीयं -92119 स्वादधीत -92120 स्वायत्त -92121 स्वार्थं -92122 स्वार्थी -92123 स्वार्थे -92124 स्वास्थं -92125 स्वीकारः -92126 हितोपदेश -92127 हिप्परगी -92128 हेतुत्वा -92129 हेतुभूता -92130 होराकालं -92131 ऽध्यक्षः -92132 ऽन्तराले -92133 ऽलङ्कारा -92134 ात्पूर्व -92135 ात्मकेषु -92136 ात्मानम् -92137 ादण्डस्य -92138 ादन्यत्र -92139 ादिभिरपि -92140 ादिविशेष -92141 ादिष्वपि -92142 ादिसंसार -92143 ादीनामपि -92144 ादीनामेव -92145 ादूर्ध्व -92146 ादेवालये -92147 ाधिकारम् -92148 ाधिकृतेन -92149 ानन्वशोच -92150 ानामकस्य -92151 ानामभावः -92152 ानुकूलाः -92153 ानुग्रहं -92154 ानुपूर्व -92155 ानुभवश्च -92156 ानुभूतिः -92157 ानुमानम् -92158 ानुमानेन -92159 ान्तरङ्ग -92160 ान्तर्भव -92161 ान्निष्क -92162 ान्वयस्य -92163 ापत्यानि -92164 ापरायणाः -92165 ापरीक्षण -92166 ापरीक्षा -92167 ापर्यन्त -92168 ापात्रम् -92169 ापेक्षां -92170 ापेक्षित -92171 ाप्यस्ति -92172 ाप्रमाणं -92173 ाबुद्दीन -92174 ाभावेऽपि -92175 ाभियानम् -92176 ाभिहितम् -92177 ाभ्यामवि -92178 ामण्डपम् -92179 ामुपयोगं -92180 ामुल्लेख -92181 ाम्यन्नं -92182 ायुधपाणि -92183 ायुर्वेद -92184 ारणार्थं -92185 ारहस्यम् -92186 ालक्षणम् -92187 ालयानाम् -92188 ावकाशेषु -92189 ावतारान् -92190 ाव्यपदेश -92191 ाव्यवस्थ -92192 ाश्रमस्य -92193 ासक्तिम् -92194 ासरोवरम् -92195 ासुन्दरी -92196 ाहरणपर्व -92197 िकायाश्च -92198 िकासाधनं -92199 िकुटुम्ब -92200 ितत्त्वं -92201 ित्रातुं -92202 ित्वाच्च -92203 िनरसिंहः -92204 िनोऽनेके -92205 ीकलाविदः -92206 ीनामकस्य -92207 ीनामुचित -92208 ीपुष्पम् -92209 ीरस्तत्र -92210 ीर्णवान् -92211 ीवाराणसी -92212 ुमिच्छति -92213 ुर्वन्तः -92214 ुर्वन्तु -92215 ूरुमठस्य -92216 ूर्तीनां -92217 ृत्विजां -92218 ृष्टार्थ -92219 ेञ्जर्स् -92220 ेत्यर्थः -92221 ेभ्योऽपि -92222 ेयोऽस्ति -92223 ेश्र्वरं -92224 ेश्वरयोः -92225 ेश्वरसां -92226 ैकदेशिनः -92227 ैश्वर्या -92228 ोक्तदिशा -92229 ोच्यन्ते -92230 ोत्तरमेव -92231 ोत्पत्तौ -92232 ोदाहरणेन -92233 ोद्घाटनं -92234 ोद्धारकः -92235 ोद्भवस्य -92236 ोद्यमेषु -92237 ोन्नत्यै -92238 ोपदेष्टा -92239 ोपयोगीनि -92240 ोपलब्धये -92241 ोपाध्याः -92242 ोपार्जित -92243 ोर्जायाः -92244 ोऽप्यस्य -92245 ोऽयमस्ति -92246 ोऽस्मिन् -92247 ोऽस्मीति -92248 ौद्भिदीय -92249 ्यतिशयेन -92250 ्याख्यान -92251 ्यादित्य -92252 ्यामृतम् -92253 ्याश्रमं -92254 ्युत्सवः -92255 ्येतेषां -92256 ्योत्तरं -92257 ्रज्यस्य -92258 ्राज्यम् -92259 ्रियमाणौ -92260 ्रियायाः -92261 ষ্ট্রপতি -92262 ತ್ವವನ್ನು -92263 ದಲ್ಲಿರುವ -92264 ರಾಗಿದ್ದು -92265 ವಾಗಿತ್ತು -92266 ಾರಾಷ್ಟ್ರ -92267 ಿಸಲ್ಪಟ್ಟ -92268 ▁....... -92269 ▁::::00. -92270 ▁::::::: -92271 ▁acharya -92272 ▁akademi -92273 ▁alkalic -92274 ▁amazing -92275 ▁aramaic -92276 ▁balance -92277 ▁bardeen -92278 ▁beijing -92279 ▁bennett -92280 ▁bhagwat -92281 ▁bhanjan -92282 ▁blowing -92283 ▁bologna -92284 ▁borders -92285 ▁braking -92286 ▁brought -92287 ▁buffalo -92288 ▁cabinet -92289 ▁calamus -92290 ▁calling -92291 ▁chakras -92292 ▁chemica -92293 ▁chickpe -92294 ▁chôndro -92295 ▁claimed -92296 ▁collins -92297 ▁consequ -92298 ▁constit -92299 ▁dancers -92300 ▁dancing -92301 ▁density -92302 ▁descend -92303 ▁despite -92304 ▁destiny -92305 ▁dispute -92306 ▁earlier -92307 ▁episode -92308 ▁eternal -92309 ▁ethical -92310 ▁explore -92311 ▁express -92312 ▁falling -92313 ▁fathers -92314 ▁federer -92315 ▁finding -92316 ▁flavour -92317 ▁flowing -92318 ▁focused -92319 ▁fortune -92320 ▁funding -92321 ▁ganguly -92322 ▁gautama -92323 ▁gokhale -92324 ▁grandis -92325 ▁greatly -92326 ▁grounds -92327 ▁gujarat -92328 ▁gwalior -92329 ▁harmony -92330 ▁indians -92331 ▁jacques -92332 ▁killing -92333 ▁lacking -92334 ▁lamarck -92335 ▁limited -92336 ▁machine -92337 ▁manohar -92338 ▁mapping -92339 ▁meaning -92340 ▁memoirs -92341 ▁mercury -92342 ▁metalla -92343 ▁methane -92344 ▁mikhail -92345 ▁miracle -92346 ▁opening -92347 ▁painter -92348 ▁penguin -92349 ▁peoples -92350 ▁percent -92351 ▁perigee -92352 ▁postpon -92353 ▁printed -92354 ▁pursuit -92355 ▁pushkar -92356 ▁raymond -92357 ▁reality -92358 ▁receive -92359 ▁require -92360 ▁reserve -92361 ▁revenue -92362 ▁rigveda -92363 ▁roadway -92364 ▁running -92365 ▁saffron -92366 ▁sarangi -92367 ▁schemes -92368 ▁schwann -92369 ▁secular -92370 ▁shangri -92371 ▁sisters -92372 ▁smaller -92373 ▁spacing -92374 ▁spanish -92375 ▁species -92376 ▁student -92377 ▁sukumar -92378 ▁supreme -92379 ▁telling -92380 ▁terrest -92381 ▁tetrach -92382 ▁theater -92383 ▁thomson -92384 ▁timothy -92385 ▁towards -92386 ▁treated -92387 ▁trinity -92388 ▁typeset -92389 ▁undated -92390 ▁urology -92391 ▁vallabh -92392 ▁victims -92393 ▁volumes -92394 ▁weapons -92395 ▁windows -92396 ▁wolpert -92397 ▁workers -92398 ▁worship -92399 ▁अकशेरुक -92400 ▁अकारात् -92401 ▁अकुरवन् -92402 ▁अक्षताः -92403 ▁अक्षयम् -92404 ▁अक्षिणि -92405 ▁अगन्तुं -92406 ▁अगर्तला -92407 ▁अग्रिमा -92408 ▁अङ्कात् -92409 ▁अङ्कुशं -92410 ▁अङ्गतया -92411 ▁अङ्गलाः -92412 ▁अङ्गिरस -92413 ▁अजमेरतः -92414 ▁अज्ञातं -92415 ▁अटितुम् -92416 ▁अड्वाणी -92417 ▁अणुव्रत -92418 ▁अण्डात् -92419 ▁अण्डान् -92420 ▁अण्डोरा -92421 ▁अतन्द्र -92422 ▁अतिमधुर -92423 ▁अतिशयतम -92424 ▁अदृश्यं -92425 ▁अद्भूतं -92426 ▁अद्ययनं -92427 ▁अद्वैतं -92428 ▁अद्वैता -92429 ▁अधर्मेण -92430 ▁अधिकमेव -92431 ▁अधिकृता -92432 ▁अधिदेवः -92433 ▁अधिदैवं -92434 ▁अधिपस्य -92435 ▁अधिवेशन -92436 ▁अधीनतया -92437 ▁अधोगृहे -92438 ▁अध्येता -92439 ▁अनधिकृत -92440 ▁अनर्घ्य -92441 ▁अनश्वरं -92442 ▁अनामिका -92443 ▁अनाशयत् -92444 ▁अनाशयन् -92445 ▁अनाहिता -92446 ▁अनित्यं -92447 ▁अनित्या -92448 ▁अनिष्टं -92449 ▁अनुक्ते -92450 ▁अनुजेषु -92451 ▁अनुत्तर -92452 ▁अनुभवतु -92453 ▁अनुभवैः -92454 ▁अनुमितं -92455 ▁अनुरागं -92456 ▁अनुवादा -92457 ▁अनुशंसा -92458 ▁अनुष्टु -92459 ▁अनुसृता -92460 ▁अनूदिता -92461 ▁अनेकदेव -92462 ▁अन्तिके -92463 ▁अन्त्यः -92464 ▁अन्त्रं -92465 ▁अन्धस्य -92466 ▁अन्धेरी -92467 ▁अन्यदेक -92468 ▁अन्यवेद -92469 ▁अन्यसौर -92470 ▁अन्वयिक -92471 ▁अपमानेन -92472 ▁अपरतीरे -92473 ▁अपरिचित -92474 ▁अपरिणाम -92475 ▁अपरेषां -92476 ▁अपसृतम् -92477 ▁अपाकृता -92478 ▁अपातयत् -92479 ▁अपीडनम् -92480 ▁अपीडयत् -92481 ▁अपोषयत् -92482 ▁अप्रत्य -92483 ▁अप्रदाय -92484 ▁अप्रमेय -92485 ▁अप्रियं -92486 ▁अब्दालि -92487 ▁अभावयतः -92488 ▁अभिजित् -92489 ▁अभिज्ञा -92490 ▁अभिदर्श -92491 ▁अभिन्नं -92492 ▁अभिन्नः -92493 ▁अभिमतम् -92494 ▁अभियाने -92495 ▁अभियोगे -92496 ▁अभिवर्ध -92497 ▁अभूताम् -92498 ▁अभेदस्य -92499 ▁अभ्यारण -92500 ▁अभ्युदय -92501 ▁अमरकण्ट -92502 ▁अमृतत्व -92503 ▁अमेजान् -92504 ▁अमेरिकन -92505 ▁अम्बानी -92506 ▁अम्ब्रि -92507 ▁अम्लरसः -92508 ▁अयमर्थः -92509 ▁अयाचन्त -92510 ▁अयुध्यत -92511 ▁अराजकता -92512 ▁अराबिकं -92513 ▁अरामबोल -92514 ▁अरिहन्त -92515 ▁अर्चकम् -92516 ▁अर्जयति -92517 ▁अर्जुनो -92518 ▁अर्हतां -92519 ▁अलङ्करण -92520 ▁अलयन्स् -92521 ▁अल्पतमा -92522 ▁अल्पमूल -92523 ▁अल्पश्च -92524 ▁अवकाशम् -92525 ▁अवक्रता -92526 ▁अवगंयते -92527 ▁अवगमनाय -92528 ▁अवदताम् -92529 ▁अवधूताय -92530 ▁अवन्तिक -92531 ▁अवबोधाय -92532 ▁अवयवेषु -92533 ▁अवयस्कः -92534 ▁अवरोधेन -92535 ▁अवर्ण्य -92536 ▁अवलोकित -92537 ▁अवशोषणं -92538 ▁अवस्थान -92539 ▁अवस्थाप -92540 ▁अवास्तव -92541 ▁अविरतम् -92542 ▁अवुकाना -92543 ▁अवृष्यं -92544 ▁अशान्तः -92545 ▁अशृणवम् -92546 ▁अश्नाति -92547 ▁अश्वघोष -92548 ▁अश्वयुज -92549 ▁अश्वेषु -92550 ▁अष्टकोण -92551 ▁असत्त्व -92552 ▁असमीचीन -92553 ▁असहायाः -92554 ▁असूचयन् -92555 ▁अस्तव्य -92556 ▁अस्तौत् -92557 ▁अस्थिरा -92558 ▁अस्याभि -92559 ▁अस्वर्ग -92560 ▁अहिल्या -92561 ▁आकर्षणे -92562 ▁आक्रोशं -92563 ▁आक्रोशः -92564 ▁आक्सैड् -92565 ▁आख्याहि -92566 ▁आगच्छतः -92567 ▁आगतवतां -92568 ▁आगामिनि -92569 ▁आङ्गलेय -92570 ▁आङ्ग्ल् -92571 ▁आचरणस्य -92572 ▁आचरणानि -92573 ▁आचार्यभ -92574 ▁आचार्ये -92575 ▁आट्टक्क -92576 ▁आडम्बरं -92577 ▁आण्डीस् -92578 ▁आत्मलोक -92579 ▁आदिच्चन -92580 ▁आदिमानव -92581 ▁आदेशात् -92582 ▁आध्यत्म -92583 ▁आनन्तरं -92584 ▁आनन्दवन -92585 ▁आनयन्तः -92586 ▁आनयन्तु -92587 ▁आप्तुम् -92588 ▁आभ्याम् -92589 ▁आम्लजनक -92590 ▁आम्लस्य -92591 ▁आरचिताः -92592 ▁आरण्यकं -92593 ▁आरण्योः -92594 ▁आरात्रि -92595 ▁आरोपणम् -92596 ▁आरोपयन् -92597 ▁आरोपितः -92598 ▁आरोहणम् -92599 ▁आर्द्रः -92600 ▁आर्द्री -92601 ▁आलम्ब्य -92602 ▁आलोचनां -92603 ▁आल्प्स् -92604 ▁आवश्यकौ -92605 ▁आवासस्य -92606 ▁आविश्वे -92607 ▁आश्रयेन -92608 ▁आसनानां -92609 ▁आस्ट्रो -92610 ▁आस्मिन् -92611 ▁आहारमपि -92612 ▁आहूतवती -92613 ▁आह्लादक -92614 ▁इंचमितं -92615 ▁इंचमितो -92616 ▁इक्विटि -92617 ▁इच्छुकः -92618 ▁इजरायल् -92619 ▁इञ्चमित -92620 ▁इडुक्की -92621 ▁इण्डियन -92622 ▁इण्डीस् -92623 ▁इत्यङ्ग -92624 ▁इत्यप्य -92625 ▁इत्यमरः -92626 ▁इत्यापि -92627 ▁इत्याहु -92628 ▁इत्येवा -92629 ▁इन्धनम् -92630 ▁इन्सैट् -92631 ▁इम्फाल् -92632 ▁इम्यूनो -92633 ▁इलहाबाद -92634 ▁इळयराजः -92635 ▁इवास्ति -92636 ▁इस्माइल -92637 ▁इस्रेल् -92638 ▁ईटानगरे -92639 ▁ईदृशस्य -92640 ▁ईप्सितं -92641 ▁ईश्वरम् -92642 ▁ईसामसीह -92643 ▁ई०वर्षे -92644 ▁उक्तान् -92645 ▁उग्राणि -92646 ▁उचितमेव -92647 ▁उच्चनीच -92648 ▁उच्य्ते -92649 ▁उत्कलित -92650 ▁उत्खननं -92651 ▁उत्तराय -92652 ▁उत्तरैः -92653 ▁उत्तेजक -92654 ▁उत्सङ्ग -92655 ▁उत्सर्ग -92656 ▁उत्साही -92657 ▁उदयपुरे -92658 ▁उदरबाधा -92659 ▁उदारतया -92660 ▁उद्गाता -92661 ▁उद्दालक -92662 ▁उद्धवाय -92663 ▁उद्धारं -92664 ▁उद्धृतं -92665 ▁उद्भूतौ -92666 ▁उद्यम्य -92667 ▁उद्यापन -92668 ▁उद्योगर -92669 ▁उन्नाव् -92670 ▁उपकरणम् -92671 ▁उपकर्ता -92672 ▁उपग्रहौ -92673 ▁उपजातिः -92674 ▁उपद्रवं -92675 ▁उपनगरीय -92676 ▁उपनद्यौ -92677 ▁उपनायकः -92678 ▁उपनिवेश -92679 ▁उपनेत्र -92680 ▁उपभोगाय -92681 ▁उपमार्थ -92682 ▁उपयुज्त -92683 ▁उपयुञ्ज -92684 ▁उपयोगतः -92685 ▁उपयोज्य -92686 ▁उपवनानि -92687 ▁उपशमनम् -92688 ▁उपशान्त -92689 ▁उपशाम्य -92690 ▁उपह्वरे -92691 ▁उपान्ते -92692 ▁उपालम्भ -92693 ▁उपाहारः -92694 ▁उभयोर्म -92695 ▁उमादेवी -92696 ▁उमेशस्य -92697 ▁उलूखलम् -92698 ▁उव्वटेन -92699 ▁उष्णिक् -92700 ▁ऊढवत्सु -92701 ▁ऋत्विग् -92702 ▁ऋत्विजः -92703 ▁ऋषिभ्यः -92704 ▁एककालाव -92705 ▁एकत्रैव -92706 ▁एकपर्णा -92707 ▁एकलव्यः -92708 ▁एकवर्षा -92709 ▁एकशृङ्ग -92710 ▁एकाङ्के -92711 ▁एकादशगण -92712 ▁एकाशीति -92713 ▁एकीकरणं -92714 ▁एकैकमपि -92715 ▁एडवर्ड् -92716 ▁एडवार्ड -92717 ▁एतादृषं -92718 ▁एताभ्यः -92719 ▁एतेषामा -92720 ▁एवोक्तं -92721 ▁ऐतरेयोप -92722 ▁ऑक्साइड -92723 ▁ओट्टपिड -92724 ▁औत्तरीय -92725 ▁औदार्यं -92726 ▁औदुम्बर -92727 ▁औपदिशत् -92728 ▁औपश्लेष -92729 ▁औषधीनां -92730 ▁कच्चित् -92731 ▁कच्छमरु -92732 ▁कच्छलघु -92733 ▁कठिनानि -92734 ▁कठोरतपः -92735 ▁कठोरतया -92736 ▁कण्ठपाठ -92737 ▁कण्ठात् -92738 ▁कण्ठीरव -92739 ▁कण्वस्य -92740 ▁कतरन्नो -92741 ▁कत्तारः -92742 ▁कथनमिदं -92743 ▁कथनेनैव -92744 ▁कथयन्तः -92745 ▁कथयामास -92746 ▁कथाकथने -92747 ▁कथानकम् -92748 ▁कथाभागः -92749 ▁कन्दरां -92750 ▁कन्दर्प -92751 ▁कन्दर्य -92752 ▁कन्ययोः -92753 ▁कन्याम् -92754 ▁कपडवञ्ज -92755 ▁कपालस्य -92756 ▁कपिलस्य -92757 ▁कबीरस्य -92758 ▁कम्पनेन -92759 ▁कम्पितः -92760 ▁कम्प्ली -92761 ▁करदण्टु -92762 ▁करींनगर -92763 ▁कर्णदेव -92764 ▁कर्णवेध -92765 ▁कर्णात् -92766 ▁कर्णाली -92767 ▁कर्नूल् -92768 ▁कर्पूरम -92769 ▁कर्मिणः -92770 ▁कर्लिन् -92771 ▁कर्षकाः -92772 ▁कलापिनः -92773 ▁कलामस्य -92774 ▁कलारसिक -92775 ▁कलाशाला -92776 ▁कल्पनाः -92777 ▁कल्पनाप -92778 ▁कल्पयन् -92779 ▁कल्याणा -92780 ▁कल्लूरु -92781 ▁कळभ्राः -92782 ▁कवित्वं -92783 ▁कव्वाली -92784 ▁कश्मीरे -92785 ▁कषायरसः -92786 ▁काकागमन -92787 ▁काकुस्थ -92788 ▁काङ्केर -92789 ▁काचानां -92790 ▁काचिदपि -92791 ▁काञ्चनः -92792 ▁काण्डेन -92793 ▁कान्दुक -92794 ▁कामधुक् -92795 ▁काम्यते -92796 ▁कारणमेव -92797 ▁कारणेषु -92798 ▁कारयामि -92799 ▁कारवारं -92800 ▁कारवारे -92801 ▁कारावार -92802 ▁कारुण्य -92803 ▁कार्यवि -92804 ▁कार्वर् -92805 ▁कालकाशि -92806 ▁कालापकं -92807 ▁कालीनदी -92808 ▁काव्यैः -92809 ▁काष्ठां -92810 ▁किटसाटो -92811 ▁किन्नरी -92812 ▁किमर्थँ -92813 ▁किरणानि -92814 ▁कीर्तेः -92815 ▁कुतश्चि -92816 ▁कुप्रथा -92817 ▁कुप्वाड -92818 ▁कुमांव् -92819 ▁कुमार्ग -92820 ▁कुरीतयः -92821 ▁कुर्यां -92822 ▁कुलक्षय -92823 ▁कुल्लूक -92824 ▁कुळिन्द -92825 ▁कुशलतया -92826 ▁कुशलतां -92827 ▁कुशलस्य -92828 ▁कुशलिनी -92829 ▁कूर्दका -92830 ▁कूर्परः -92831 ▁कृतायां -92832 ▁कृपालुः -92833 ▁कृषकस्य -92834 ▁कृष्णाः -92835 ▁कृष्याः -92836 ▁केरलीयः -92837 ▁केवलात् -92838 ▁केशविगल -92839 ▁केसरिया -92840 ▁कैलेङ्ग -92841 ▁कोइराला -92842 ▁कोग्रेस -92843 ▁कोपरगाव -92844 ▁कोरापुट -92845 ▁कोलकोता -92846 ▁कोल्कता -92847 ▁कोल्मन् -92848 ▁कोल्लाग -92849 ▁कोविल्प -92850 ▁कोशातकी -92851 ▁कौटल्यः -92852 ▁कौतुकम् -92853 ▁क्रमशोऽ -92854 ▁क्रांति -92855 ▁क्रीडार -92856 ▁क्रीडास -92857 ▁क्रुतम् -92858 ▁क्लान्त -92859 ▁क्वार्ट -92860 ▁क्षणस्य -92861 ▁क्षणिकं -92862 ▁क्षणेषु -92863 ▁क्षपणकः -92864 ▁क्षामये -92865 ▁क्षीरपथ -92866 ▁क्षेमाय -92867 ▁खगोलज्ञ -92868 ▁खण्डानि -92869 ▁खननसमये -92870 ▁खादन्ती -92871 ▁खानापुर -92872 ▁खिलापत् -92873 ▁खुदीराम -92874 ▁खेलितुं -92875 ▁ख्यातेन -92876 ▁ख्यातैः -92877 ▁गगननौका -92878 ▁गङ्गायै -92879 ▁गच्छावः -92880 ▁गणितज्ञ -92881 ▁गद्यमयी -92882 ▁गद्येषु -92883 ▁गमनकाले -92884 ▁गम्भीरं -92885 ▁गलपट्टं -92886 ▁गवाक्षे -92887 ▁गाढान्ध -92888 ▁गानानां -92889 ▁गान्धिं -92890 ▁गायकश्च -92891 ▁गिरिधरः -92892 ▁गुजरातं -92893 ▁गुणवन्त -92894 ▁गुणाढ्य -92895 ▁गुणाणवः -92896 ▁गुणातीत -92897 ▁गुम्बज़ -92898 ▁गुरुदेव -92899 ▁गुलकन्द -92900 ▁गुलिकया -92901 ▁गुल्मैः -92902 ▁गृणन्ति -92903 ▁गृहगमनं -92904 ▁गृहपतिः -92905 ▁गोकर्णे -92906 ▁गोदावरि -92907 ▁गोपनीयं -92908 ▁गोमयानि -92909 ▁गोरक्षा -92910 ▁गोलवलकर -92911 ▁गोविषाण -92912 ▁गोशालकं -92913 ▁गोष्ठम् -92914 ▁गोस्वाम -92915 ▁गौरवञ्च -92916 ▁ग्रथितं -92917 ▁ग्रसितः -92918 ▁ग्राण्ड -92919 ▁ग्र्न्थ -92920 ▁घोषणस्य -92921 ▁चकास्ति -92922 ▁चक्रवद् -92923 ▁चक्रवात -92924 ▁चक्रायु -92925 ▁चक्रिणं -92926 ▁चञ्चलम् -92927 ▁चतुसॄषु -92928 ▁चर्चितं -92929 ▁चान्दनी -92930 ▁चान्यथा -92931 ▁चालितुं -92932 ▁चाहमानः -92933 ▁चित्रकः -92934 ▁चित्रणे -92935 ▁चित्रमय -92936 ▁चित्रैः -92937 ▁चिन्तनम -92938 ▁चिन्तित -92939 ▁चीमनभाई -92940 ▁चूडाकरण -92941 ▁चूडामणि -92942 ▁चूर्णेन -92943 ▁चेज्यया -92944 ▁चेतांसि -92945 ▁चेष्टाः -92946 ▁चैतन्ये -92947 ▁चौकाभार -92948 ▁चौहावंश -92949 ▁च्युतिः -92950 ▁छात्रैः -92951 ▁छोटानाग -92952 ▁जकार्ता -92953 ▁जगतीतले -92954 ▁जगत्यां -92955 ▁जगद्देव -92956 ▁जज्ञिरे -92957 ▁जनजातेः -92958 ▁जनजीवनं -92959 ▁जनमसाखी -92960 ▁जनानामा -92961 ▁जन्तुषु -92962 ▁जन्ममहः -92963 ▁जमखण्डि -92964 ▁जमनालाल -92965 ▁जम्बीरं -92966 ▁जयपुरम् -92967 ▁जर्मनीय -92968 ▁जलग्रहण -92969 ▁जलजनकम् -92970 ▁जलतत्वं -92971 ▁जलपातम् -92972 ▁जलयानेन -92973 ▁जलविहार -92974 ▁जलसेचनं -92975 ▁जलागारः -92976 ▁जलोद्भव -92977 ▁जहांगीर -92978 ▁जाक्सन् -92979 ▁जातीनां -92980 ▁जातीयता -92981 ▁जामालिः -92982 ▁जालन्धर -92983 ▁जालस्थः -92984 ▁जिघ्रन् -92985 ▁जितसङ्ग -92986 ▁जीजाबाई -92987 ▁जीवजगदी -92988 ▁जीवदानं -92989 ▁जीवनात् -92990 ▁जीवनानि -92991 ▁जुम्माम -92992 ▁जुष्टम् -92993 ▁जेष्यसि -92994 ▁जोकोविक -92995 ▁ज्वलन्त -92996 ▁ज्वालनं -92997 ▁ज्वालाः -92998 ▁झखारिया -92999 ▁झान्सीप -93000 ▁ट्रान्स -93001 ▁डब्लिन् -93002 ▁डयोस्को -93003 ▁डेनियल् -93004 ▁डेह्राड -93005 ▁ढाकायाः -93006 ▁तंतुवाय -93007 ▁तज्जन्य -93008 ▁तटीयनौक -93009 ▁तडगत्ति -93010 ▁तडागेषु -93011 ▁ततोऽप्य -93012 ▁तत्कालं -93013 ▁तत्तन्न -93014 ▁तत्परता -93015 ▁तत्पश्च -93016 ▁तत्रादौ -93017 ▁तत्रैवं -93018 ▁तत्रैवा -93019 ▁तत्सङ्ग -93020 ▁तथाकथित -93021 ▁तथाऽन्य -93022 ▁तथाऽस्य -93023 ▁तदित्थं -93024 ▁तद्दानं -93025 ▁तद्भारः -93026 ▁तन्निरा -93027 ▁तमोगुणे -93028 ▁तरीकेरे -93029 ▁तर्जनीं -93030 ▁तर्जयति -93031 ▁तर्पणम् -93032 ▁तस्कराः -93033 ▁तस्मादु -93034 ▁तस्याधि -93035 ▁तान्यपि -93036 ▁तापमानः -93037 ▁तामसिकः -93038 ▁तारालयः -93039 ▁तार्तिय -93040 ▁तावदेवं -93041 ▁तावन्तं -93042 ▁तावन्तः -93043 ▁तावन्ति -93044 ▁तावानेव -93045 ▁तिरुमलै -93046 ▁तीव्रया -93047 ▁तुम्बरं -93048 ▁तुरुष्क -93049 ▁तुलापुर -93050 ▁तुष्यति -93051 ▁तृतीयां -93052 ▁तेण्डुल -93053 ▁तेषामनु -93054 ▁तेषामहं -93055 ▁तेष्वपि -93056 ▁तैतिरीय -93057 ▁तैलाभ्य -93058 ▁त्यक्वा -93059 ▁त्रयस्य -93060 ▁त्रिचतु -93061 ▁त्रितयं -93062 ▁त्रिशतं -93063 ▁त्रुटित -93064 ▁त्रुतीय -93065 ▁त्वमगमः -93066 ▁त्वमस्य -93067 ▁त्वरितं -93068 ▁त्वामेव -93069 ▁थियोडोर -93070 ▁दंष्ट्र -93071 ▁दक्षगति -93072 ▁दक्षपाद -93073 ▁दग्धलोह -93074 ▁दग्ध्वा -93075 ▁दण्डनम् -93076 ▁दत्तांश -93077 ▁दरिद्रा -93078 ▁दशाङ्गु -93079 ▁दार्ढ्य -93080 ▁दासकूटः -93081 ▁दास्यसि -93082 ▁दास्याः -93083 ▁दिनमिति -93084 ▁दिबाङ्ग -93085 ▁दीक्षया -93086 ▁दीपकस्य -93087 ▁दीपप्रभ -93088 ▁दीपशिखा -93089 ▁दीप्तम् -93090 ▁दीयताम् -93091 ▁दीर्घेण -93092 ▁दुःखतरं -93093 ▁दुःखमपि -93094 ▁दुःखात् -93095 ▁दुरात्म -93096 ▁दुर्गाद -93097 ▁दुर्गुण -93098 ▁दुष्करः -93099 ▁दूरत्वं -93100 ▁दृश्याव -93101 ▁दृष्टया -93102 ▁दृष्टेः -93103 ▁देवत्वं -93104 ▁देवदारु -93105 ▁देवभूमौ -93106 ▁देववाणी -93107 ▁देशोऽयं -93108 ▁देहरचना -93109 ▁दैहिकम् -93110 ▁दोयाङ्ग -93111 ▁दौहित्र -93112 ▁द्यूतम् -93113 ▁द्योतते -93114 ▁द्रव्ये -93115 ▁द्रुतम् -93116 ▁द्रुपदः -93117 ▁द्वयमपि -93118 ▁द्वेऽपि -93119 ▁द्वैतिय -93120 ▁धनपतिना -93121 ▁धनव्ययं -93122 ▁धरणाशाह -93123 ▁धरणीयम् -93124 ▁धर्तुम् -93125 ▁धर्मात् -93126 ▁धर्मादि -93127 ▁धारवाडं -93128 ▁धावन्ती -93129 ▁धीमताम् -93130 ▁धूमकेतु -93131 ▁धूल्याः -93132 ▁धेनूनां -93133 ▁ध्यायति -93134 ▁ध्यायतो -93135 ▁ध्रियते -93136 ▁ध्वस्तः -93137 ▁नकारस्य -93138 ▁नगरवाहन -93139 ▁नदीतीरं -93140 ▁नदीभ्यः -93141 ▁नदीरूपं -93142 ▁नन्दलाल -93143 ▁नरसिम्ह -93144 ▁नराणाम् -93145 ▁नवद्वार -93146 ▁नवमासाः -93147 ▁नवसहस्र -93148 ▁नस्तार् -93149 ▁नाटकवत् -93150 ▁नाणकेषु -93151 ▁नानकझरा -93152 ▁नाभिकीय -93153 ▁नाभूवन् -93154 ▁नाभ्यां -93155 ▁नाभ्याः -93156 ▁नामकरणे -93157 ▁नामास्य -93158 ▁नामोपरि -93159 ▁नाम्नां -93160 ▁नारिकेर -93161 ▁नारीकेल -93162 ▁नावगतम् -93163 ▁नाशयामि -93164 ▁नाशिताः -93165 ▁नासीदेव -93166 ▁निकोलस् -93167 ▁निगमेषु -93168 ▁निगृह्य -93169 ▁निगेटिव -93170 ▁नित्यता -93171 ▁नित्यान -93172 ▁निदधाति -93173 ▁निदेशनं -93174 ▁निद्रया -93175 ▁निन्दति -93176 ▁निन्दाः -93177 ▁निबन्धं -93178 ▁निबन्धः -93179 ▁निमग्नो -93180 ▁नियतस्य -93181 ▁नियन्ता -93182 ▁नियमानि -93183 ▁नियामकः -93184 ▁निरङ्कु -93185 ▁निरवहन् -93186 ▁निरूपणे -93187 ▁निरोधम् -93188 ▁निर्णयो -93189 ▁निर्भरा -93190 ▁निर्मलः -93191 ▁निर्यास -93192 ▁निलीयते -93193 ▁निवेर्द -93194 ▁निश्चलं -93195 ▁निश्वास -93196 ▁निष्फलो -93197 ▁निसर्गः -93198 ▁निसर्गे -93199 ▁निस्पृह -93200 ▁नीयमाने -93201 ▁नूतनमेव -93202 ▁नृसिंहः -93203 ▁नेपथ्ये -93204 ▁नेषन्स् -93205 ▁नैऋत्ये -93206 ▁नैनीताल -93207 ▁नैपुण्य -93208 ▁नैयरस्य -93209 ▁नैरयिकः -93210 ▁न्यायिक -93211 ▁न्यूनतम -93212 ▁न्यूनां -93213 ▁न्यूमन् -93214 ▁पक्वस्य -93215 ▁पङ्गुनी -93216 ▁पञ्चकुल -93217 ▁पञ्चतन् -93218 ▁पञ्चदशी -93219 ▁पञ्चपदी -93220 ▁पञ्चभूत -93221 ▁पञ्चम्य -93222 ▁पञ्चलोह -93223 ▁पञ्चशील -93224 ▁पञ्चोली -93225 ▁पञ्जाबे -93226 ▁पटवर्धन -93227 ▁पट्टनम् -93228 ▁पट्टिके -93229 ▁पठनकाले -93230 ▁पठ्येते -93231 ▁पतितवती -93232 ▁पतितस्य -93233 ▁पत्नीम् -93234 ▁पदपाठेन -93235 ▁पदार्थं -93236 ▁पद्यस्य -93237 ▁पध्दतिः -93238 ▁परधनादि -93239 ▁परधर्मो -93240 ▁परन्त्व -93241 ▁परमभक्त -93242 ▁परवर्ति -93243 ▁परस्परम -93244 ▁पराजयेन -93245 ▁पराजितं -93246 ▁पराशरेण -93247 ▁परिक्षा -93248 ▁परिणतम् -93249 ▁परिणयति -93250 ▁परिणितः -93251 ▁परिपन्थ -93252 ▁परिभाषे -93253 ▁परिरक्ष -93254 ▁परिहृतः -93255 ▁पर्यङ्क -93256 ▁पर्युषण -93257 ▁पल्तान् -93258 ▁पश्चान् -93259 ▁पश्मिमे -93260 ▁पश्यामो -93261 ▁पाकशाला -93262 ▁पाटलस्य -93263 ▁पाणिनये -93264 ▁पाणिपत् -93265 ▁पाण्डोः -93266 ▁पादानां -93267 ▁पापभाक् -93268 ▁पालनमपि -93269 ▁पालीवाल -93270 ▁पाल्यते -93271 ▁पाश्र्व -93272 ▁पास्कल् -93273 ▁पिङ्गला -93274 ▁पित्तम् -93275 ▁पिपासया -93276 ▁पीटर्स् -93277 ▁पीठाधीश -93278 ▁पीतवान् -93279 ▁पीपल्स् -93280 ▁पुंसाम् -93281 ▁पुण्डीर -93282 ▁पुण्याय -93283 ▁पुण्येऽ -93284 ▁पुण्यैः -93285 ▁पुत्रैः -93286 ▁पुर्यां -93287 ▁पुलवामा -93288 ▁पुलिकेश -93289 ▁पुलिन्द -93290 ▁पुष्टिक -93291 ▁पुष्पफल -93292 ▁पुष्पेण -93293 ▁पूरितम् -93294 ▁पूर्णाः -93295 ▁पूर्वाप -93296 ▁पूर्वीक -93297 ▁पूर्वेण -93298 ▁पृष्ठम् -93299 ▁पॄथ्वीत -93300 ▁पेण्णगर -93301 ▁पेपर्स् -93302 ▁पोतक्या -93303 ▁पोद्दार -93304 ▁पोषणस्य -93305 ▁प्यानल् -93306 ▁प्रकटनं -93307 ▁प्रकटित -93308 ▁प्रकारं -93309 ▁प्रकाशा -93310 ▁प्रगल्भ -93311 ▁प्रगाढं -93312 ▁प्रचुरं -93313 ▁प्रजागर -93314 ▁प्रतापं -93315 ▁प्रतिघन -93316 ▁प्रतीको -93317 ▁प्रतीची -93318 ▁प्रतीते -93319 ▁प्रदेया -93320 ▁प्रधानौ -93321 ▁प्रभावा -93322 ▁प्रभावे -93323 ▁प्रमादः -93324 ▁प्रयागं -93325 ▁प्रयाता -93326 ▁प्रयोजक -93327 ▁प्रश्ना -93328 ▁प्रसंशा -93329 ▁प्रसादे -93330 ▁प्रांशु -93331 ▁प्राचलत -93332 ▁प्राचां -93333 ▁प्राणम् -93334 ▁प्रादुः -93335 ▁प्रादुर -93336 ▁प्रापणे -93337 ▁प्रायशो -93338 ▁प्रायोज -93339 ▁प्रीताः -93340 ▁प्रेमजी -93341 ▁प्रेर्य -93342 ▁प्रौढाः -93343 ▁फर्नेल् -93344 ▁फलहेतवः -93345 ▁फल्गुनी -93346 ▁फ़ोर्ड् -93347 ▁फुटबाल् -93348 ▁फुटमिता -93349 ▁फेब्रवर -93350 ▁फोस्टर् -93351 ▁फ्रांस् -93352 ▁फ्रॉस्ट -93353 ▁बकपक्षी -93354 ▁बङ्गालं -93355 ▁बङ्गाले -93356 ▁बर्हाम् -93357 ▁बलवन्तः -93358 ▁बलिष्ठं -93359 ▁बळ्ळारि -93360 ▁बहादुर् -93361 ▁बहुकष्ट -93362 ▁बहुदुःख -93363 ▁बहुधनम् -93364 ▁बहुवर्ण -93365 ▁बांकुडा -93366 ▁बाम्बेन -93367 ▁बारामूल -93368 ▁बालसोर् -93369 ▁बाह्याव -93370 ▁बाह्वोः -93371 ▁बिजापूर -93372 ▁बिरुदम् -93373 ▁बिहारतः -93374 ▁बुद्धया -93375 ▁बृहत्कथ -93376 ▁बृहत्यः -93377 ▁बृहद्रथ -93378 ▁बेटगेरी -93379 ▁बेळगेरे -93380 ▁बोतलस्य -93381 ▁बोधकतया -93382 ▁बोधकानि -93383 ▁बोधगुरु -93384 ▁बोधनञ्च -93385 ▁ब्रह्मि -93386 ▁ब्रासील -93387 ▁ब्रिटीष -93388 ▁भक्तश्च -93389 ▁भक्षयति -93390 ▁भगवदधीन -93391 ▁भगिन्यै -93392 ▁भञ्जयति -93393 ▁भट्टारक -93394 ▁भद्दिया -93395 ▁भद्राणि -93396 ▁भयकारणं -93397 ▁भरतमुनि -93398 ▁भर्त्तृ -93399 ▁भर्त्रा -93400 ▁भवदीयाः -93401 ▁भागद्वय -93402 ▁भागवतम् -93403 ▁भाण्डार -93404 ▁भारतबाल -93405 ▁भारतसर् -93406 ▁भारत्या -93407 ▁भारोपीय -93408 ▁भार्यया -93409 ▁भावभङ्ग -93410 ▁भावयेत् -93411 ▁भावाभाव -93412 ▁भाषितुं -93413 ▁भिण्डकः -93414 ▁भिन्नैः -93415 ▁भीतभीतः -93416 ▁भीमकस्य -93417 ▁भुञ्जीत -93418 ▁भुवनस्य -93419 ▁भूकम्पे -93420 ▁भूतकाले -93421 ▁भूतार्थ -93422 ▁भूतेष्व -93423 ▁भूपृष्ठ -93424 ▁भूयिष्ठ -93425 ▁भूयोऽपि -93426 ▁भूषणानि -93427 ▁भेडाघाट -93428 ▁भेदभ्रम -93429 ▁भेदेऽपि -93430 ▁भोजदेवः -93431 ▁भोजनमेव -93432 ▁भोजनात् -93433 ▁भ्रमणेन -93434 ▁भ्रातरं -93435 ▁भ्रामकं -93436 ▁मंजुनाथ -93437 ▁मकरन्दं -93438 ▁मकराणां -93439 ▁मक्षिका -93440 ▁मगधदेशः -93441 ▁मजापहित -93442 ▁मजुमदार -93443 ▁मडिकेरि -93444 ▁मणिभद्र -93445 ▁मण्डलैः -93446 ▁मत्स्या -93447 ▁मदनलालं -93448 ▁मद्याजी -93449 ▁मद्रासु -93450 ▁मधुमेहं -93451 ▁मध्यदेश -93452 ▁मन्तव्य -93453 ▁मन्दान् -93454 ▁मन्नार् -93455 ▁मन्यस्व -93456 ▁मन्सुरी -93457 ▁मन्सूर् -93458 ▁मरीचिना -93459 ▁मर्चन्ट -93460 ▁मर्दनम् -93461 ▁मल्लाडि -93462 ▁मस्सूरी -93463 ▁महत्तमः -93464 ▁महत्याः -93465 ▁महाकालः -93466 ▁महातपाः -93467 ▁महापूरे -93468 ▁महापौरः -93469 ▁महाप्रभ -93470 ▁महाभागा -93471 ▁महार्घं -93472 ▁महार्यः -93473 ▁महावतार -93474 ▁महाशब्द -93475 ▁महिलासु -93476 ▁महिष्या -93477 ▁महोन्नत -93478 ▁माउण्ट् -93479 ▁माडर्न् -93480 ▁मातुलाः -93481 ▁मानसिका -93482 ▁मानारल् -93483 ▁मार्गतः -93484 ▁मार्गाय -93485 ▁मार्गैः -93486 ▁मार्शल् -93487 ▁मासिकम् -93488 ▁मिताक्ष -93489 ▁मिनट्स् -93490 ▁मिश्रेय -93491 ▁मीलमिते -93492 ▁मुकफ्फा -93493 ▁मुख्यनि -93494 ▁मुजाहिद -93495 ▁मुनिवरः -93496 ▁मुम्बयि -93497 ▁मुरारेः -93498 ▁मुसलमान -93499 ▁मूत्रपि -93500 ▁मूत्रम् -93501 ▁मूलदेवः -93502 ▁मूलभूतः -93503 ▁मूलराजः -93504 ▁मूलशिला -93505 ▁मेघालयः -93506 ▁मेघालये -93507 ▁मेट्रिक -93508 ▁मेडलीन् -93509 ▁मैंगनीज -93510 ▁मैनपुरी -93511 ▁मैलदूरे -93512 ▁मोदकानि -93513 ▁मोहल्ला -93514 ▁म्यूज़् -93515 ▁यडियूरु -93516 ▁यथार्था -93517 ▁यथावसरं -93518 ▁यथेष्ठं -93519 ▁यदुगिरि -93520 ▁यवनराजः -93521 ▁यष्टिका -93522 ▁यात्राः -93523 ▁यादवान् -93524 ▁यान्त्र -93525 ▁यापिताः -93526 ▁यावन्तं -93527 ▁युगधर्म -93528 ▁युध्दाय -93529 ▁युसुफजई -93530 ▁यूक्रेन -93531 ▁यूट्यूब -93532 ▁यूनिकोड -93533 ▁येनास्य -93534 ▁योगवाहि -93535 ▁योग्यां -93536 ▁योजनस्य -93537 ▁योजनायै -93538 ▁योजयेत् -93539 ▁योलमोवा -93540 ▁यौवनस्य -93541 ▁रंज़ान् -93542 ▁रक्षकैः -93543 ▁रघुवीरः -93544 ▁रङ्गून् -93545 ▁रचनाकार -93546 ▁रचितासु -93547 ▁रजस्तमः -93548 ▁रजोगुणे -93549 ▁रज्यस्य -93550 ▁रसशब्दः -93551 ▁रसायनम् -93552 ▁रसिकान् -93553 ▁रहमानेन -93554 ▁राजकारण -93555 ▁राजदर्श -93556 ▁राजदूतः -93557 ▁राजदेवी -93558 ▁राजभ्यः -93559 ▁राजमण्ड -93560 ▁राजवंशा -93561 ▁राजवाडा -93562 ▁राजसभां -93563 ▁राजसिकः -93564 ▁राजहंसः -93565 ▁राजहंसो -93566 ▁राजीवलॉ -93567 ▁राज्ञैः -93568 ▁रात्र्य -93569 ▁राथबोन् -93570 ▁रामगिरि -93571 ▁रामजन्म -93572 ▁रामबाणः -93573 ▁रामस्या -93574 ▁रामादिः -93575 ▁रामायणा -93576 ▁रामोऽपि -93577 ▁रिडैमनः -93578 ▁रिसर्व् -93579 ▁रीतीनां -93580 ▁रुफिनस् -93581 ▁रुह्यते -93582 ▁रूपवान् -93583 ▁रेलयाने -93584 ▁रेसार्ट -93585 ▁रोबस्टं -93586 ▁लक्षणया -93587 ▁लक्षात् -93588 ▁लक्षितः -93589 ▁लक्ष्या -93590 ▁लघुकणाः -93591 ▁लघुधावन -93592 ▁लघुशैले -93593 ▁लतामङ्ग -93594 ▁लब्धवती -93595 ▁लभमानाः -93596 ▁लभ्यमान -93597 ▁लम्बवत् -93598 ▁ललाटस्य -93599 ▁लव्जोय् -93600 ▁लारेन्स -93601 ▁लिखितुं -93602 ▁लिखितेन -93603 ▁लिच्छवी -93604 ▁लिपीनां -93605 ▁लिपेश्च -93606 ▁लिप्यां -93607 ▁लीलानां -93608 ▁लुण्ठने -93609 ▁लेप्यते -93610 ▁लेशोऽपि -93611 ▁लेह्यम् -93612 ▁लैब्ररी -93613 ▁लोकत्रय -93614 ▁लोकयानं -93615 ▁लोकसभां -93616 ▁लोकेऽपि -93617 ▁लोकोत्त -93618 ▁लोद्रवा -93619 ▁लोहगांव -93620 ▁वंशस्थः -93621 ▁वञ्चितः -93622 ▁वञ्चितो -93623 ▁वटवृक्ष -93624 ▁वटोदरम् -93625 ▁वणिजाम् -93626 ▁वनभूमिः -93627 ▁वनमध्ये -93628 ▁वनमालां -93629 ▁वनवासम् -93630 ▁वनवासिक -93631 ▁वन्ध्या -93632 ▁वयोलिन् -93633 ▁वरदानम् -93634 ▁वररूपेण -93635 ▁वराहस्य -93636 ▁वर्जनम् -93637 ▁वर्ज्या -93638 ▁वर्णनेन -93639 ▁वर्तनम् -93640 ▁वर्तन्त -93641 ▁वर्धितौ -93642 ▁वर्षासु -93643 ▁वशीकरणे -93644 ▁वसितुम् -93645 ▁वाक्पाण -93646 ▁वागातोर -93647 ▁वातरोगः -93648 ▁वाद्यगण -93649 ▁वाद्यैः -93650 ▁वामपटले -93651 ▁वामपन्थ -93652 ▁वामपादं -93653 ▁वायसराय -93654 ▁वाराणसे -93655 ▁वाल्टर् -93656 ▁वासुकेः -93657 ▁वास्कोड -93658 ▁वाहनेषु -93659 ▁विकसिते -93660 ▁विक्रमं -93661 ▁विक्रीण -93662 ▁विजयदशम -93663 ▁विजयवाड -93664 ▁विजयिनी -93665 ▁विटामिन -93666 ▁वितण्डा -93667 ▁वितर्कः -93668 ▁वित्तम् -93669 ▁विदूषकः -93670 ▁विद्यत् -93671 ▁विद्यमन -93672 ▁विधिरेव -93673 ▁विधेयकं -93674 ▁विध्यति -93675 ▁विनष्टं -93676 ▁विनाशम् -93677 ▁विनिश्च -93678 ▁विनोदाय -93679 ▁विपाट्य -93680 ▁विप्लवं -93681 ▁विभक्तो -93682 ▁विभजनम् -93683 ▁विभजनेन -93684 ▁विभागशः -93685 ▁विभागैः -93686 ▁विभावाद -93687 ▁विमर्शा -93688 ▁विमुखाः -93689 ▁विमृशति -93690 ▁वियोगेन -93691 ▁विरक्ता -93692 ▁विरुध्द -93693 ▁विलीनाः -93694 ▁विवराणि -93695 ▁विविधता -93696 ▁विविधमत -93697 ▁विशेषम् -93698 ▁विश्वजन -93699 ▁विश्वेन -93700 ▁विषमतां -93701 ▁विषयानु -93702 ▁विषयाभि -93703 ▁विषरहित -93704 ▁विषाणोः -93705 ▁विष्णुत -93706 ▁विसर्पे -93707 ▁विस्डन् -93708 ▁विस्मृत -93709 ▁वीक्षणे -93710 ▁वीरकस्य -93711 ▁वीरमाता -93712 ▁वृक्षम् -93713 ▁वृत्तीः -93714 ▁वृद्धां -93715 ▁वृद्धेन -93716 ▁वृन्ताक -93717 ▁वृहत्तम -93718 ▁वेगवान् -93719 ▁वेदगणित -93720 ▁वेदवित् -93721 ▁वेदविदः -93722 ▁वेदविदो -93723 ▁वेदाश्च -93724 ▁वेदितुं -93725 ▁वेदैरेव -93726 ▁वैखरीति -93727 ▁वैजयन्त -93728 ▁वैताढ्य -93729 ▁वैफल्यं -93730 ▁वैभवस्य -93731 ▁वैरिणां -93732 ▁वैषयिकः -93733 ▁वोडेयर् -93734 ▁व्यक्ता -93735 ▁व्यक्ते -93736 ▁व्यक्तौ -93737 ▁व्यथितं -93738 ▁व्यपगतः -93739 ▁व्ययस्य -93740 ▁व्यराजत -93741 ▁व्यष्टि -93742 ▁व्यस्ता -93743 ▁व्याघात -93744 ▁व्याधिः -93745 ▁व्यापके -93746 ▁व्यामोह -93747 ▁व्रणस्य -93748 ▁व्रीहेः -93749 ▁व्रुत्त -93750 ▁शङ्खान् -93751 ▁शतपथस्य -93752 ▁शतवृष्ण -93753 ▁शतानिकः -93754 ▁शत्रुम् -93755 ▁शत्रुषु -93756 ▁शमदमादि -93757 ▁शरणागतः -93758 ▁शरीरिणा -93759 ▁शरीरिणे -93760 ▁शशविषाण -93761 ▁शशाङ्कः -93762 ▁शाखानां -93763 ▁शाखाभिः -93764 ▁शाटिकां -93765 ▁शाटिकाः -93766 ▁शाट्याय -93767 ▁शाद्वलं -93768 ▁शान्तार -93769 ▁शामलाजी -93770 ▁शामळिया -93771 ▁शाश्वता -93772 ▁शिथिलम् -93773 ▁शिवराजं -93774 ▁शिवसागर -93775 ▁शिशिक्ष -93776 ▁शीघ्रता -93777 ▁शीशकस्य -93778 ▁शीशमहल् -93779 ▁शुक्तिः -93780 ▁शुण्ठेः -93781 ▁शुद्धम् -93782 ▁शुद्धोद -93783 ▁शुध्दिः -93784 ▁शूरवीरः -93785 ▁शूरसेनः -93786 ▁शेट्टर् -93787 ▁शेषनागः -93788 ▁शैलानां -93789 ▁शोकतप्त -93790 ▁शौचाचार -93791 ▁शौरीपुर -93792 ▁श्रमस्य -93793 ▁श्राणां -93794 ▁श्रिताः -93795 ▁श्रीचिद -93796 ▁श्रीमति -93797 ▁श्रीमदा -93798 ▁श्रीयाद -93799 ▁श्रुतयः -93800 ▁श्रुत्य -93801 ▁श्रेयोऽ -93802 ▁श्रोतार -93803 ▁श्रोतुः -93804 ▁श्लाघनं -93805 ▁श्वपाके -93806 ▁षड्विधं -93807 ▁षण्मुखः -93808 ▁षरीफस्य -93809 ▁संग्रहो -93810 ▁संज्ञकः -93811 ▁संयंत्र -93812 ▁संवर्धन -93813 ▁संशीतिः -93814 ▁संसर्गे -93815 ▁संस्तरे -93816 ▁संहारकः -93817 ▁सगद्गदं -93818 ▁सङ्कर्ष -93819 ▁सङ्कोचं -93820 ▁सङ्गमनं -93821 ▁सङ्गात् -93822 ▁सङ्घटना -93823 ▁सज्जनैः -93824 ▁सञ्चालय -93825 ▁सञ्चितं -93826 ▁सञ्जन्य -93827 ▁सञ्जयाय -93828 ▁सण्डूरु -93829 ▁सत्कारः -93830 ▁सत्यकाम -93831 ▁सत्यमपि -93832 ▁सत्रयोः -93833 ▁सद्धयति -93834 ▁सद्भावः -93835 ▁सन्ततम् -93836 ▁सन्ततिं -93837 ▁सन्ततेः -93838 ▁सन्तोषी -93839 ▁सन्त्यु -93840 ▁सन्ध्ये -93841 ▁सन्मानः -93842 ▁सप्तकौश -93843 ▁सप्तदशं -93844 ▁सप्तभिः -93845 ▁सप्तमम् -93846 ▁सभाङ्गण -93847 ▁सभाजितः -93848 ▁सभापर्व -93849 ▁सभ्यपदं -93850 ▁समपद्यत -93851 ▁समभूमिः -93852 ▁समयेऽपि -93853 ▁समरूपता -93854 ▁समर्थने -93855 ▁समवसरणे -93856 ▁समवायाः -93857 ▁समस्यया -93858 ▁समाङ्गि -93859 ▁समाचरत् -93860 ▁समादृता -93861 ▁समाधिम् -93862 ▁समान्तर -93863 ▁समावेशं -93864 ▁समुचितो -93865 ▁समुद्रा -93866 ▁समूहेषु -93867 ▁सम्बभूव -93868 ▁सम्बोधन -93869 ▁सम्भवम् -93870 ▁सम्मार् -93871 ▁सम्यगुप -93872 ▁सयुक्ति -93873 ▁सर्गेषु -93874 ▁सर्जनम् -93875 ▁सर्दार् -93876 ▁सर्वकाम -93877 ▁सर्वथाऽ -93878 ▁सर्वथैव -93879 ▁सर्वदेव -93880 ▁सर्वनाम -93881 ▁सर्वमेव -93882 ▁सर्वाणी -93883 ▁सर्वानु -93884 ▁सर्वेषा -93885 ▁सल्फेट् -93886 ▁सवितारं -93887 ▁सविवरणं -93888 ▁सशिष्यः -93889 ▁सस्तन्य -93890 ▁सस्यात् -93891 ▁सहकारम् -93892 ▁सहर्षम् -93893 ▁सहवर्ति -93894 ▁सहवर्ती -93895 ▁सहवासेन -93896 ▁सहोदरीं -93897 ▁साक्षाद -93898 ▁साक्षिण -93899 ▁साड्ख्य -93900 ▁सातिशयः -93901 ▁साधकतमं -93902 ▁साधनमपि -93903 ▁साधनरूप -93904 ▁साधनीयं -93905 ▁साधनेषु -93906 ▁साधितुं -93907 ▁साधुसज् -93908 ▁साध्वीं -93909 ▁साफल्ये -93910 ▁सामगायन -93911 ▁सामयिकं -93912 ▁सामयोनि -93913 ▁सामवेदा -93914 ▁सामासिक -93915 ▁साम्येन -93916 ▁सारगर्भ -93917 ▁सारथिना -93918 ▁सारांशं -93919 ▁सार्थकः -93920 ▁सावधानं -93921 ▁सावधानो -93922 ▁साहचर्य -93923 ▁सिकतासु -93924 ▁सिख्खमत -93925 ▁सिद्धपे -93926 ▁सिन्दगी -93927 ▁सिसर्ति -93928 ▁सीतायां -93929 ▁सीमितम् -93930 ▁सीमिताः -93931 ▁सुखदेवः -93932 ▁सुखानां -93933 ▁सुगंधित -93934 ▁सुग्रीव -93935 ▁सुदृढता -93936 ▁सुदृढम् -93937 ▁सुदृढां -93938 ▁सुन्दरक -93939 ▁सुन्दरब -93940 ▁सुन्दरि -93941 ▁सुन्दरो -93942 ▁सुबाहुः -93943 ▁सुमधुरः -93944 ▁सुरङ्गः -93945 ▁सुळ्ळ्य -93946 ▁सुविधां -93947 ▁सुविरूढ -93948 ▁सुव्रता -93949 ▁सुशोभते -93950 ▁सुश्राव -93951 ▁सुष्ठूप -93952 ▁सूरदासः -93953 ▁सेकेण्ड -93954 ▁सेनानां -93955 ▁सेम्येल -93956 ▁सेवकस्य -93957 ▁सेवनस्य -93958 ▁सेवाप्र -93959 ▁सेविकाः -93960 ▁सोपस्कर -93961 ▁सोशियल् -93962 ▁सोसायटि -93963 ▁सौख्याय -93964 ▁सौरपट्ट -93965 ▁स्थगयति -93966 ▁स्थलकाल -93967 ▁स्थलमपि -93968 ▁स्थाननि -93969 ▁स्थिराः -93970 ▁स्थूलाप -93971 ▁स्नुषाः -93972 ▁स्पष्टो -93973 ▁स्फटिकं -93974 ▁स्मरणाय -93975 ▁स्मरामि -93976 ▁स्मारणं -93977 ▁स्मृताव -93978 ▁स्याण्ट -93979 ▁स्यादेव -93980 ▁स्रष्टा -93981 ▁स्रोतसः -93982 ▁स्रोतसी -93983 ▁स्वनगरे -93984 ▁स्वनामं -93985 ▁स्वपादं -93986 ▁स्वमतम् -93987 ▁स्वमत्य -93988 ▁स्वमनसि -93989 ▁स्वयमुप -93990 ▁स्वरचित -93991 ▁स्वरतार -93992 ▁स्वरमेल -93993 ▁स्वरादि -93994 ▁स्वरुपे -93995 ▁स्वरूपः -93996 ▁स्वरेषु -93997 ▁स्वशत्र -93998 ▁स्वसमान -93999 ▁स्वाबिय -94000 ▁स्विजर् -94001 ▁स्वैच्छ -94002 ▁हनुमप्प -94003 ▁हयग्रीव -94004 ▁हरदयालः -94005 ▁हरिकेलि -94006 ▁हरिद्रक -94007 ▁हर्ट्ज् -94008 ▁हर्षस्य -94009 ▁हस्तकला -94010 ▁हस्तयोर -94011 ▁हाईड्रो -94012 ▁हिंसादि -94013 ▁हिंसाम् -94014 ▁हितकारि -94015 ▁हितकारी -94016 ▁हितावहा -94017 ▁हिन्दीक -94018 ▁हिमगिरि -94019 ▁हिमवान् -94020 ▁हिस्टरी -94021 ▁हिस्सार -94022 ▁हृदयद्र -94023 ▁हृदयात् -94024 ▁हृषिकेश -94025 ▁हृष्यति -94026 ▁हेक्तर् -94027 ▁हेतुभिः -94028 ▁हेमकोशः -94029 ▁हेमरानी -94030 ▁हैदरालि -94031 ▁हौतभुजं -94032 ▁१४९१८७९ -94033 ▁१७२८००० -94034 ▁१८८४तमे -94035 ▁१८९५तमे -94036 ▁१९०३तमे -94037 ▁१९०८तमे -94038 ▁१९१७तमे -94039 ▁१९१८तमे -94040 ▁१९१९तमे -94041 ▁१९२४तमे -94042 ▁१९३७तमे -94043 ▁१९३९तमे -94044 ▁१९४१तमे -94045 ▁१९४३तमे -94046 ▁१९४८तमे -94047 ▁१९५०तमे -94048 ▁१९५१तमे -94049 ▁१९६०तमे -94050 ▁१९६७तमे -94051 ▁१९६८तमे -94052 ▁१९६९तमे -94053 ▁१९७१तमे -94054 ▁१९७८तमे -94055 ▁१९८२तमे -94056 ▁१९८३तमे -94057 ▁१९८५तमे -94058 ▁१९८६तमे -94059 ▁१९८७तमे -94060 ▁१९८९तमे -94061 ▁१९९४तमे -94062 ▁१९९८तमे -94063 ▁२००१तमे -94064 ▁२००३तमे -94065 ▁६०सहस्र -94066 ▁সাময়িক -94067 ▁ಅಥ್ಲೆಟಿ -94068 ▁ಅಧ್ಯಕ್ಷ -94069 ▁ಕನ್ನಡಿಗ -94070 ▁ಗೀತೆಗಳು -94071 ▁ಚಾಲುಕ್ಯ -94072 ▁ನಮಸ್ಕಾರ -94073 ▁ಪರಿಸ್ಥಿ -94074 ▁ರವೀಂದ್ರ -94075 ▁ವಿರುದ್ಧ -94076 ▁ಸಂಪೂರ್ಣ -94077 ▁ಸೇವುಣರು -94078 abilities -94079 achusetts -94080 aikadeśav -94081 anthanida -94082 beautiful -94083 bhedaghat -94084 billiards -94085 celestial -94086 clamation -94087 declivity -94088 dhuandhar -94089 diacritic -94090 indonesia -94091 itational -94092 karnataka -94093 mahabodhi -94094 malayalam -94095 measuring -94096 minarayan -94097 municipal -94098 murdhonno -94099 ographies -94100 operation -94101 particles -94102 planetary -94103 populated -94104 rigonella -94105 sabarmati -94106 sensitive -94107 september -94108 अंग्रेज़ी -94109 अनावृष्टि -94110 अनाश्रितः -94111 अनुवादस्य -94112 अनुशासनम् -94113 अन्वेषणम् -94114 अभिवृद्धि -94115 अयस्कानां -94116 अर्धदिवसः -94117 अलाउद्दीन -94118 आकाशगङ्गा -94119 आधिपत्यम् -94120 इतिवृत्तं -94121 इत्येतस्य -94122 उपलक्षितः -94123 एकविंशत्य -94124 ऐर्लेण्ड् -94125 ओलिम्पिक् -94126 कक्ष्यातः -94127 कटिबन्धीय -94128 कम्पनाङ्क -94129 कर्णवर्गः -94130 कल्याणगुण -94131 कश्चासीत् -94132 काङ्करीया -94133 काङ्क्षया -94134 काम्यानां -94135 कारणमस्ति -94136 कार्यकारण -94137 कार्यशाला -94138 कालिदासाः -94139 कालेश्वरः -94140 किल्बिषम् -94141 कुटजाद्रि -94142 कुमारिलेन -94143 कुर्वन्तः -94144 कृष्णद्वै -94145 केन्द्रतः -94146 केन्द्रिक -94147 कोङ्ग्रेस -94148 कोसम्बिनः -94149 क्रमाङ्कं -94150 क्रामन्तं -94151 क्रियान्व -94152 क्रियायोग -94153 क्रियाश्च -94154 क्रीडकेषु -94155 क्षतीर्थः -94156 क्षत्रियः -94157 क्षमतायां -94158 क्षमतायाः -94159 क्षिपात्र -94160 क्षेत्रेण -94161 क्ष्यायां -94162 खरहरप्रिय -94163 गङ्गोत्री -94164 गन्धविधुर -94165 गानार्थम् -94166 गान्धारम् -94167 गिरिकल्पे -94168 गिरिसमीपे -94169 गुरुत्वेन -94170 गुलिकायाः -94171 गुह्यतमम् -94172 ग्रहेभ्यः -94173 ग्रामीणाः -94174 ग्रेस्सिव -94175 घराणाशैली -94176 ङ्कर्याणि -94177 चतुर्वर्ग -94178 चनानुगुणं -94179 चन्द्रबोस -94180 चन्द्रोदय -94181 चमत्कृत्य -94182 चरकसंहिता -94183 चार्यविरच -94184 चिकित्सार -94185 चिकीर्षवः -94186 चित्तानां -94187 चैतन्यस्य -94188 च्चेर्याः -94189 च्छादकयोः -94190 जगन्निवास -94191 ज्ञानवान् -94192 ज्ञानाच्च -94193 ज्ञानादेव -94194 ज्ञानानां -94195 ज्योतिषम् -94196 ज्वालाभिः -94197 टिप्रदेशे -94198 टेक्नोलजी -94199 डीमण्डलम् -94200 तत्त्वेषु -94201 तमिळुनाडु -94202 तापमात्रा -94203 ताम्बूलम् -94204 तालुकायाः -94205 तिशयोक्ति -94206 तीर्थमिति -94207 तॄतीयशतके -94208 त्तम्पलम् -94209 त्यन्तमेव -94210 त्यागिनां -94211 त्यादिभिः -94212 त्रिलिङ्ग -94213 त्रैगुण्य -94214 त्वादिगुण -94215 त्वाभ्युप -94216 त्वारोपणं -94217 त्वेनाधिक -94218 दक्षिणयोः -94219 दलपक्षस्य -94220 दातृत्वेन -94221 दात्र्याः -94222 दार्थानां -94223 दिनात्मकं -94224 दिवसानाम् -94225 दृश्यानां -94226 दृष्ट्याः -94227 देकस्मिन् -94228 देवलोकस्य -94229 देवालयात् -94230 देशवासिनः -94231 देशाभ्यां -94232 दोषयुक्तं -94233 द्देश्यम् -94234 द्योगानां -94235 द्योगिनां -94236 द्रष्टारः -94237 द्वन्द्वे -94238 धनयुक्ताः -94239 धर्मगुरुः -94240 धर्मसूत्र -94241 ध्यानसमाध -94242 नगानपल्लि -94243 नप्रसङ्गे -94244 नप्रासादः -94245 नमिनाथयोः -94246 नरसिंहराज -94247 नवनवतितमं -94248 नवालाबाग् -94249 नादनन्तरं -94250 नादिकार्य -94251 नानुसारम् -94252 नामकरणस्य -94253 नाम्नाऽपि -94254 नावशेषेषु -94255 निःस्पृहः -94256 निद्रायाः -94257 निधित्वेन -94258 निमित्तकः -94259 नियमेभ्यः -94260 नियामकस्य -94261 निरपेक्षा -94262 निरीक्षकः -94263 निरुच्यते -94264 निर्णयात् -94265 निर्मितेन -94266 निर्वृत्त -94267 निवृत्तये -94268 निवृत्तेः -94269 निश्चितम् -94270 निष्कासनं -94271 नुपपत्तिः -94272 नोद्देशेन -94273 नौसेनायाः -94274 न्दाश्रमः -94275 न्यस्तानि -94276 न्यस्मिन् -94277 पक्षरूपेण -94278 पञ्जीकरणं -94279 पण्डितान् -94280 पत्रत्वेन -94281 पत्रिकायै -94282 पदार्थयोः -94283 पद्धत्यनु -94284 पद्मश्रीः -94285 परिग्रहाः -94286 परिच्छेदः -94287 परिज्ञानं -94288 परिणामान् -94289 परिपूर्णः -94290 परिष्कारः -94291 परिष्कृतः -94292 परिस्थिति -94293 पर्वतमस्त -94294 पाठशालासु -94295 पाण्ड्येन -94296 पादाङ्गुल -94297 पारसिकयवन -94298 पालङ्कारः -94299 पितामहस्य -94300 पितृयज्ञः -94301 पित्तप्रश -94302 पुरस्कृतः -94303 पुरीस्थाः -94304 पुर्तगाली -94305 पुलिकेशिः -94306 पुळियोगरे -94307 पूर्वकमेव -94308 पूर्वदिशः -94309 पूर्वाङ्ग -94310 पृथिव्याः -94311 पेक्षन्ते -94312 प्यायन्तु -94313 प्रकल्पाय -94314 प्रकल्पैः -94315 प्रकारकम् -94316 प्रकृतिकः -94317 प्रकृत्या -94318 प्रचारस्य -94319 प्रजापतिः -94320 प्रजाभ्यः -94321 प्रणाल्या -94322 प्रणीतस्य -94323 प्रणीतान् -94324 प्रतिनिधे -94325 प्रदर्शने -94326 प्रदेशादि -94327 प्रदेशीया -94328 प्रधानश्च -94329 प्रधानस्य -94330 प्रभावस्य -94331 प्रभाविता -94332 प्रभृतिभि -94333 प्रभेदान् -94334 प्रमाणकाः -94335 प्रमेयान् -94336 प्रयुक्ता -94337 प्रवर्तते -94338 प्रवासस्य -94339 प्रवृत्तः -94340 प्रवृत्ते -94341 प्रवेशस्य -94342 प्रशस्तेः -94343 प्रशास्ति -94344 प्रसारस्य -94345 प्राप्तम् -94346 प्रोष्ठपद -94347 फौन्डेशन् -94348 बद्धतायाः -94349 बल्लाळस्य -94350 बहुसङ्ख्य -94351 बालकेभ्यः -94352 बिज्जलस्य -94353 बिन्दूनां -94354 बिम्बफलम् -94355 बुद्ध्याः -94356 बेट्कायाः -94357 बौद्धानां -94358 ब्रह्मेति -94359 भक्ष्यानि -94360 भयक्रोधाः -94361 भयात्मिका -94362 भविष्यस्य -94363 भारतमातुः -94364 भारतीयनदी -94365 भावत्वात् -94366 भावश्चेति -94367 भाषाभ्यां -94368 भाषावर्गे -94369 भाष्यकारः -94370 भिवृद्धये -94371 भिवृद्धेः -94372 भिव्यक्ति -94373 भूमित्वेन -94374 भूस्खलनसु -94375 भोगार्थम् -94376 भ्युपेयम् -94377 मङ्गलगौरी -94378 मण्डालस्य -94379 मनपेक्ष्य -94380 मनुभवन्तः -94381 मनुमापयति -94382 मन्त्रान् -94383 मन्त्रालय -94384 मन्त्रिणं -94385 मन्त्रिणी -94386 मन्वन्तरे -94387 मप्यपूर्ण -94388 मयान्मार् -94389 मवलोक्यते -94390 महदेश्वरः -94391 महाजनपदाः -94392 महात्मानः -94393 महादेव्या -94394 महापर्वणि -94395 महाभारतम् -94396 महाराज्ञि -94397 महाविदेहे -94398 महासमुद्र -94399 महोदयानां -94400 महोदयोऽपि -94401 माघमासस्य -94402 माण्डूक्य -94403 मातृकायां -94404 मात्रेऽपि -94405 मात्रोपाय -94406 मापिन्याः -94407 मार्गिणां -94408 मावश्यकता -94409 माश्रयेत् -94410 मिनरेट्स् -94411 मीटरमितम् -94412 मीमांसकाः -94413 मुच्यन्ते -94414 मुत्तोल्य -94415 मुत्पाद्य -94416 मुद्रायां -94417 मैत्रायणी -94418 मोक्षसाधन -94419 म्यूसियम् -94420 यन्त्येते -94421 युक्तायां -94422 युज्यन्ते -94423 यूरुमठस्य -94424 योगयुक्तः -94425 योगानन्दः -94426 योग्याभिः -94427 योर्भिन्न -94428 योर्मघ्ये -94429 योर्विषये -94430 रचिकित्सा -94431 रसहस्राणि -94432 रागद्वेषौ -94433 रागिणीयम् -94434 राजकुमारः -94435 राजरत्नम् -94436 रात्मकस्य -94437 रामदासस्य -94438 रालङ्कारः -94439 राष्ट्रैः -94440 राहित्यम् -94441 रियानगरम् -94442 रिलायन्स् -94443 रुग्णालयः -94444 रूपोऽस्ति -94445 र्तव्यानि -94446 र्मनीषिणः -94447 र्वरकाणां -94448 लभ्यार्थं -94449 लाचार्येण -94450 लालनेहरुः -94451 लिङ्गपूजा -94452 लितोऽर्थः -94453 लेखनार्थं -94454 लेखायोजना -94455 लोकप्रिया -94456 लोपाख्यान -94457 वंशजानाम् -94458 वंशश्रेणी -94459 वक्त्राणि -94460 वतीनद्याः -94461 वरक्षणस्य -94462 वर्णचित्र -94463 वर्णितानि -94464 वर्णीयस्य -94465 वर्तेताम् -94466 वर्षत्वेन -94467 वर्षीयस्य -94468 वस्त्रधार -94469 वाचस्पतिः -94470 वाणिज्यिक -94471 वादिनीतेः -94472 वायुराशयः -94473 वायुराशिः -94474 वार्तायाः -94475 वाल्मीकिः -94476 वासमकरोत् -94477 वासार्थम् -94478 वाहिन्यां -94479 विकृतीनां -94480 विक्लित्त -94481 विज्ञानाय -94482 विद्यमानः -94483 विधानामपि -94484 विधिरस्ति -94485 विधेयकस्य -94486 विध्यालयः -94487 विनिग्रहः -94488 विभागयोगः -94489 विमोहिताः -94490 विवर्जितः -94491 विवर्धनाः -94492 विशिष्टाः -94493 विस्तृतम् -94494 विस्तृतया -94495 वीथिकायां -94496 वीर्यवान् -94497 वृक्षादयः -94498 वृत्तानां -94499 वेदोऽखिलो -94500 वैदिककाले -94501 वैदिकधर्म -94502 वैद्यानां -94503 वैशिष्ट्य -94504 व्यक्तिगत -94505 व्यक्तिम् -94506 व्यत्ययेन -94507 व्ययात्मा -94508 व्यवहाराय -94509 व्यवहारिक -94510 व्यापाराय -94511 शक्तिभ्यः -94512 शताब्दितः -94513 शब्दत्वेन -94514 शब्दार्थः -94515 शय्यायाम् -94516 शान्त्याः -94517 शासितारम् -94518 शिक्षणमपि -94519 शिल्पिनां -94520 शिवमोग्गा -94521 शीर्षोदयी -94522 शुक्लदशमी -94523 शुद्धिकार -94524 शुद्धीकरण -94525 शोभायात्र -94526 श्चाऽस्ति -94527 श्चित्तम् -94528 श्रद्दधान -94529 श्रद्धाम् -94530 श्रमार्थं -94531 श्रीमद्भा -94532 श्रुतिभिः -94533 श्रुतीनाम -94534 श्वशुरयोः -94535 श्वेतवर्ण -94536 षडशीतितमं -94537 ष्टाक्षरम -94538 संक्रमणेन -94539 संयोगरुपं -94540 संशुद्धिः -94541 संशोधनानि -94542 संस्करणेन -94543 संस्कारकः -94544 संहितानां -94545 सङ्गीतयोः -94546 सङ्ग्रहम् -94547 सङ्ग्रहेण -94548 सङ्घटनेषु -94549 सचिवत्वेन -94550 सनाद्यन्त -94551 सन्ततीनां -94552 सन्तर्पणं -94553 सन्दिग्धं -94554 सन्निभानि -94555 सन्न्यासः -94556 सप्ततितमे -94557 सप्ताहस्य -94558 सभ्यतावत् -94559 समुत्पन्न -94560 समुदायान् -94561 सम्पन्नम् -94562 सम्पर्काः -94563 सम्बध्दाः -94564 सम्भाषणम् -94565 सरलरीत्या -94566 सरोवराणां -94567 सर्वकाराः -94568 सहिष्णुता -94569 सांकेतिका -94570 सागरतटेषु -94571 सात्त्विक -94572 सामयिकस्य -94573 सारस्वताः -94574 सावरकरस्य -94575 साहित्याक -94576 साहित्यिक -94577 साहित्येन -94578 सिंसिनाटि -94579 सिद्धानां -94580 सुन्दरस्य -94581 सुन्दराणि -94582 सुवर्णेषु -94583 सेण्टीमीट -94584 सोमेश्वरः -94585 स्कन्दस्य -94586 स्काटलैंड -94587 स्क्रिप्ट -94588 स्ट्राटस् -94589 स्तुम्बरी -94590 स्त्राणां -94591 स्थानीयम् -94592 स्थानेऽपि -94593 स्थापनाम् -94594 स्थालिकया -94595 स्थितानां -94596 स्पर्शान् -94597 स्पर्शेषु -94598 स्पृष्टम् -94599 स्फूर्तिं -94600 स्याद्वाद -94601 स्रोतस्सु -94602 स्वकर्मणा -94603 स्वच्छन्द -94604 स्वरूपेषु -94605 स्वाप्सम् -94606 स्वीकरणम् -94607 स्वीकरणेन -94608 हस्तलिखित -94609 हिन्दुत्व -94610 हिमालयस्य -94611 होन्नम्मा -94612 ऽतिमृत्यु -94613 ांसदेशस्य -94614 ाङ्गानाम् -94615 ादर्शनस्य -94616 ादिकार्यं -94617 ादिनाचरणॆ -94618 ाद्वीपात् -94619 ाधिकारिणा -94620 ानन्तरस्य -94621 ानित्यत्व -94622 ानिर्माणे -94623 ानुकारिणी -94624 ानुगामिनः -94625 ानुगुणान् -94626 ानुभविकम् -94627 ानुशीलनेन -94628 ानुसारमपि -94629 ानुसारिणी -94630 ानौपचारिक -94631 ान्तःकरणे -94632 ान्तराणां -94633 ान्तरालम् -94634 ान्तरेऽपि -94635 ान्तर्भूत -94636 ान्तानाम् -94637 ान्दोलनाय -94638 ान्येतानि -94639 ान्वितानि -94640 ान्वेषणम् -94641 ापरिभाषम् -94642 ापात्रस्य -94643 ापुत्रस्य -94644 ापुरमठस्य -94645 ापुरसमीपे -94646 ापुस्तिका -94647 ाप्नुयाम् -94648 ाप्रतिपाद -94649 ाभिनिवेशः -94650 ामण्डलात् -94651 ामण्डलेषु -94652 ामराजवंशः -94653 ामवलम्ब्य -94654 ामुपनिषदि -94655 ारतीर्थम् -94656 ावत्यामपि -94657 ासङ्कीर्ण -94658 िकामन्दिर -94659 ितार्थस्य -94660 ित्याकारक -94661 ित्यादिषु -94662 िपर्यन्तं -94663 ीकुर्यात् -94664 ीकृतवन्तौ -94665 ीदेयुरिमे -94666 ीयवार्त्त -94667 ुत्थानस्य -94668 ुद्धरणानि -94669 ुरत्नावली -94670 ूत्पादनाय -94671 ेश्र्वरम् -94672 ैकादश्यां -94673 ैङ्कफ़र्ट -94674 ोक्तंकर्म -94675 ोत्पत्तेर -94676 ोत्पादकाः -94677 ोद्योगपति -94678 ोपनिषदिति -94679 ोपसङ्ग्रह -94680 ्यतिरेकेण -94681 ्यद्ध्ययन -94682 ्यधिकानां -94683 ्ययोगाच्च -94684 ्यात्मानं -94685 ्यादीनाम् -94686 ्यार्थमपि -94687 ्राज्याणि -94688 ्लेटिक्स् -94689 ्व्यवस्था -94690 ನಿವರ್ಸಿಟಿ -94691 ರಾಗಿದ್ದರು -94692 ಸಿರಿಗನ್ನಡ -94693 ▁00-00000 -94694 ▁000-000. -94695 ▁0000–00, -94696 ▁accepted -94697 ▁accessed -94698 ▁activity -94699 ▁actually -94700 ▁advocacy -94701 ▁albanian -94702 ▁alkalica -94703 ▁allowing -94704 ▁altitude -94705 ▁analyses -94706 ▁ariyalur -94707 ▁arranged -94708 ▁asiatica -94709 ▁assamese -94710 ▁austrian -94711 ▁beetroot -94712 ▁birthday -94713 ▁bolivian -94714 ▁brassica -94715 ▁calendar -94716 ▁capacity -94717 ▁cardamom -94718 ▁carnegie -94719 ▁centella -94720 ▁changing -94721 ▁chordata -94722 ▁coccinia -94723 ▁colorado -94724 ▁concepci -94725 ▁concepts -94726 ▁conflict -94727 ▁confused -94728 ▁contexts -94729 ▁coverage -94730 ▁critique -94731 ▁crowfoot -94732 ▁daughter -94733 ▁decision -94734 ▁depicted -94735 ▁designed -94736 ▁diameter -94737 ▁diplomat -94738 ▁directly -94739 ▁disaster -94740 ▁eatherly -94741 ▁eggplant -94742 ▁elliptic -94743 ▁encoding -94744 ▁ethiopia -94745 ▁excluded -94746 ▁extended -94747 ▁facebook -94748 ▁fighters -94749 ▁fighting -94750 ▁fountain -94751 ▁frontier -94752 ▁galaxies -94753 ▁genetics -94754 ▁graduate -94755 ▁gujarātī -94756 ▁heinrich -94757 ▁imperial -94758 ▁institut -94759 ▁intended -94760 ▁interior -94761 ▁investig -94762 ▁kalidasa -94763 ▁kavitaem -94764 ▁kurseong -94765 ▁landscap -94766 ▁magnetic -94767 ▁meanings -94768 ▁medalist -94769 ▁military -94770 ▁ministry -94771 ▁modified -94772 ▁musician -94773 ▁nacional -94774 ▁nagarjun -94775 ▁nainital -94776 ▁narayana -94777 ▁negative -94778 ▁nirnayas -94779 ▁officers -94780 ▁olympics -94781 ▁operated -94782 ▁painting -94783 ▁pervader -94784 ▁phillips -94785 ▁positive -94786 ▁possibly -94787 ▁potatoes -94788 ▁pratijñā -94789 ▁preceded -94790 ▁programs -94791 ▁raghavan -94792 ▁realtime -94793 ▁recorded -94794 ▁rendered -94795 ▁renowned -94796 ▁requires -94797 ▁separate -94798 ▁situated -94799 ▁slightly -94800 ▁speeches -94801 ▁springer -94802 ▁stations -94803 ▁straight -94804 ▁supplies -94805 ▁syllable -94806 ▁sādharmy -94807 ▁tabellae -94808 ▁tanzania -94809 ▁teachers -94810 ▁terrenal -94811 ▁timeline -94812 ▁tipitaka -94813 ▁titanium -94814 ▁tomorrow -94815 ▁tortoise -94816 ▁treatise -94817 ▁trillion -94818 ▁tuskegee -94819 ▁upgrades -94820 ▁vajapeyi -94821 ▁variants -94822 ▁versions -94823 ▁villages -94824 ▁virginia -94825 ▁visiting -94826 ▁visitors -94827 ▁vulgaris -94828 ▁warangal -94829 ▁wireless -94830 ▁āryabhaṭ -94831 ▁अकल्पयन् -94832 ▁अकस्मातः -94833 ▁अक्षगतिः -94834 ▁अक्ष्णोः -94835 ▁अगतासून् -94836 ▁अग्रगण्य -94837 ▁अग्रण्यौ -94838 ▁अग्रिमदश -94839 ▁अग्रिमेण -94840 ▁अङ्गणानि -94841 ▁अङ्गिरसः -94842 ▁अङ्गुलीं -94843 ▁अजपालकाः -94844 ▁अज्ञाताः -94845 ▁अञ्जनवत् -94846 ▁अणुशक्ति -94847 ▁अण्डाशयं -94848 ▁अतिक्रमण -94849 ▁अतिथीनां -94850 ▁अतिप्रसि -94851 ▁अतिमहान् -94852 ▁अतिरमणीय -94853 ▁अतिविरलः -94854 ▁अतिष्ठन् -94855 ▁अत्रत्यौ -94856 ▁अत्राहुर -94857 ▁अत्राऽपि -94858 ▁अथरामुरा -94859 ▁अदर्शनम् -94860 ▁अद्वैतम् -94861 ▁अधःकृत्य -94862 ▁अधिकरोति -94863 ▁अधिराज्य -94864 ▁अधिष्ठान -94865 ▁अधुनाऽपि -94866 ▁अनन्तर्व -94867 ▁अनवधानेन -94868 ▁अनामयपदं -94869 ▁अनिच्छन् -94870 ▁अनिरुद्ध -94871 ▁अनुकूलम् -94872 ▁अनुगृहीत -94873 ▁अनुजायाः -94874 ▁अनुज्ञां -94875 ▁अनुदात्त -94876 ▁अनुधावन् -94877 ▁अनुबन्धः -94878 ▁अनुभावाः -94879 ▁अनुभूतयः -94880 ▁अनुमत्या -94881 ▁अनुमातुं -94882 ▁अनुमानतः -94883 ▁अनेकाश्च -94884 ▁अन्तर्जल -94885 ▁अन्नादेव -94886 ▁अन्यस्तु -94887 ▁अन्यस्थल -94888 ▁अन्यायाः -94889 ▁अन्यैश्च -94890 ▁अन्वशोचः -94891 ▁अपकर्ष्य -94892 ▁अपमाननम् -94893 ▁अपराधस्य -94894 ▁अपराह्णे -94895 ▁अपरिमितः -94896 ▁अपादानम् -94897 ▁अपायकरम् -94898 ▁अपायकारि -94899 ▁अप्रमेयं -94900 ▁अप्रमेयः -94901 ▁अब्राहम् -94902 ▁अभङ्गानि -94903 ▁अभविष्यं -94904 ▁अभवेताम् -94905 ▁अभिग्रहः -94906 ▁अभिभावकः -94907 ▁अभिमतानि -94908 ▁अभिमुखाः -94909 ▁अभिलम्बं -94910 ▁अभ्युपगत -94911 ▁अमदावादी -94912 ▁अमिलताम् -94913 ▁अमुकवारं -94914 ▁अमेरिकन् -94915 ▁अम्बायाः -94916 ▁अम्बालाल -94917 ▁अयमाचारः -94918 ▁अयमात्मा -94919 ▁अरच्यन्त -94920 ▁अरुणगिरि -94921 ▁अरुळमिगु -94922 ▁अर्थानां -94923 ▁अर्नेस्ट -94924 ▁अर्पितम् -94925 ▁अलङ्करणं -94926 ▁अलिवर्दि -94927 ▁अल्फ्रेड -94928 ▁अल्बर्ट् -94929 ▁अवघर्षणं -94930 ▁अवतारेषु -94931 ▁अवतीर्णं -94932 ▁अवनालिका -94933 ▁अवप्नोत् -94934 ▁अवयवरहित -94935 ▁अवयवानां -94936 ▁अवरुद्धः -94937 ▁अवरुद्धा -94938 ▁अवशिष्टौ -94939 ▁अवस्थानं -94940 ▁अवस्थितौ -94941 ▁अवाप्नुव -94942 ▁अविचार्य -94943 ▁अविनाभाव -94944 ▁अविवेकेन -94945 ▁अविश्वास -94946 ▁अवैज्ञान -94947 ▁अव्यक्ते -94948 ▁अव्यवहार -94949 ▁अशक्यमेव -94950 ▁अशुद्धिः -94951 ▁अष्टविधं -94952 ▁अष्टादशः -94953 ▁असपत्नम् -94954 ▁असमर्थम् -94955 ▁असहनीयम् -94956 ▁असाधारणा -94957 ▁अस्तेयम् -94958 ▁अस्थगयत् -94959 ▁अस्पष्टः -94960 ▁अस्मदीयः -94961 ▁अहङ्कारं -94962 ▁आइन्स्टा -94963 ▁आकर्षयत् -94964 ▁आकर्षितः -94965 ▁आकारकाणि -94966 ▁आक्रमणाय -94967 ▁आक्षिपति -94968 ▁आक्षेपम् -94969 ▁आक्सफर्ड -94970 ▁आख्यायते -94971 ▁आगमनसमये -94972 ▁आचर्यमाण -94973 ▁आच्छादित -94974 ▁आजादस्तु -94975 ▁आतङ्कीया -94976 ▁आतिष्ठत् -94977 ▁आत्मरतिः -94978 ▁आत्मस्थः -94979 ▁आदिलाबाद -94980 ▁आदिष्टाः -94981 ▁आद्रकस्य -94982 ▁आद्रियते -94983 ▁आधारभूता -94984 ▁आधारशिला -94985 ▁आधुनिकैः -94986 ▁आनन्दपुर -94987 ▁आनन्दमयः -94988 ▁आनन्दवने -94989 ▁आनीयन्ते -94990 ▁आनेकोण्ड -94991 ▁आपतनकोणः -94992 ▁आप्नुवन् -94993 ▁आभूषणेषु -94994 ▁आम्बेगाव -94995 ▁आम्लजनकं -94996 ▁आयागपट्ट -94997 ▁आरप्रभुः -94998 ▁आरब्धानि -94999 ▁आराधनस्य -95000 ▁आराधनामह -95001 ▁आर्टीथर् -95002 ▁आलम्बनवि -95003 ▁आलम्बस्य -95004 ▁आलिङ्गनं -95005 ▁आवाभ्यां -95006 ▁आवाहिताः -95007 ▁आवेदनस्य -95008 ▁आशीर्भिः -95009 ▁आश्रयश्च -95010 ▁आसनानाम् -95011 ▁आस्थिताः -95012 ▁आस्वाद्य -95013 ▁आहारवसति -95014 ▁आह्वातुं -95015 ▁आह्वाहनं -95016 ▁इंग्लैंड -95017 ▁इटलीदेशे -95018 ▁इडगुञ्जी -95019 ▁इतिहासम् -95020 ▁इत्थमियं -95021 ▁इत्यदीनि -95022 ▁इत्यनयाः -95023 ▁इत्यस्मा -95024 ▁इत्यस्या -95025 ▁इत्यादयो -95026 ▁इत्यादिन -95027 ▁इत्यादीन -95028 ▁इदानींतन -95029 ▁इष्यमाणः -95030 ▁ईन्धनस्य -95031 ▁ईप्सायां -95032 ▁ईर्ष्यां -95033 ▁ईश्वरात् -95034 ▁उक्तदिशा -95035 ▁उग्रगामि -95036 ▁उग्रतपसा -95037 ▁उग्रसेनः -95038 ▁उच्चवायु -95039 ▁उच्चसदनं -95040 ▁उच्यताम् -95041 ▁उच्यमानः -95042 ▁उच्यमाने -95043 ▁उज्ज्वला -95044 ▁उत्तरार् -95045 ▁उत्तुङ्ग -95046 ▁उत्पन्ने -95047 ▁उत्पीडनं -95048 ▁उत्सृज्य -95049 ▁उदकमण्डल -95050 ▁उदघाटयत् -95051 ▁उदपादयत् -95052 ▁उदयपुरतः -95053 ▁उदयभद्रं -95054 ▁उदाहरणाय -95055 ▁उदाहरणैः -95056 ▁उदाहृत्य -95057 ▁उद्घाटित -95058 ▁उद्यानवन -95059 ▁उद्यानैः -95060 ▁उन्मूलनं -95061 ▁उपकुलपति -95062 ▁उपगच्छति -95063 ▁उपग्रहेण -95064 ▁उपजीव्यं -95065 ▁उपनगराणि -95066 ▁उपनिष्त् -95067 ▁उपन्यासं -95068 ▁उपमावाचक -95069 ▁उपयुक्ते -95070 ▁उपयोजयति -95071 ▁उपरिभागः -95072 ▁उपलक्ष्य -95073 ▁उपलब्धता -95074 ▁उपलब्धुं -95075 ▁उपलभ्येत -95076 ▁उपस्थितं -95077 ▁उपहसन्ति -95078 ▁उपाख्यान -95079 ▁उपायानां -95080 ▁उपार्जनं -95081 ▁उपाश्रयः -95082 ▁उप्यन्ते -95083 ▁उलुवेडिय -95084 ▁उष्णकाले -95085 ▁ऋग्वेदेन -95086 ▁ऋषिदृष्ट -95087 ▁ऋषिमुनयः -95088 ▁ऎतिहासिक -95089 ▁एकत्रितं -95090 ▁एकत्वात् -95091 ▁एकदिनस्य -95092 ▁एकस्यापि -95093 ▁एकाग्रेण -95094 ▁एकीकरणाय -95095 ▁एकीकृतम् -95096 ▁एकोनविंश -95097 ▁एतत्सर्व -95098 ▁एतदुक्तं -95099 ▁एतान्येव -95100 ▁एतेनास्य -95101 ▁एवञ्चेत् -95102 ▁एवोच्यते -95103 ▁एसेम्बली -95104 ▁ऐंजिल्स् -95105 ▁ऐश्वर्या -95106 ▁ओडिशायाः -95107 ▁औषधीयगुण -95108 ▁औषधीयानि -95109 ▁कच्छपस्य -95110 ▁कञ्च्याः -95111 ▁कटिवेदना -95112 ▁कठसंहिता -95113 ▁कण्ठपाठः -95114 ▁कण्ठस्थं -95115 ▁कतिपयदिन -95116 ▁कथाकेळिः -95117 ▁कथाभागाः -95118 ▁कथालेखकः -95119 ▁कथ्यमाना -95120 ▁कदाचिञ्च -95121 ▁कदाचिन्न -95122 ▁कनकगिरिः -95123 ▁कन्दुकनि -95124 ▁कन्दुकोऽ -95125 ▁कन्यादान -95126 ▁कन्यानां -95127 ▁कपिध्वजः -95128 ▁कपोलकल्प -95129 ▁कमलदलस्य -95130 ▁कमलदलानि -95131 ▁कमलिनीकल -95132 ▁कम्पनस्य -95133 ▁कम्पन्ते -95134 ▁कम्पमानः -95135 ▁करबन्धनं -95136 ▁करिष्यतः -95137 ▁करोतिस्म -95138 ▁कर्कन्धु -95139 ▁कर्गदस्य -95140 ▁कर्णेभिः -95141 ▁कर्मजान् -95142 ▁कर्मभ्यो -95143 ▁कर्मयोगर -95144 ▁कर्मयोगि -95145 ▁कर्मयोगो -95146 ▁कर्माणां -95147 ▁कर्षन्ति -95148 ▁कलाकाराः -95149 ▁कलाकृतिः -95150 ▁कलापूर्ण -95151 ▁कल्पनीयः -95152 ▁कल्पनीया -95153 ▁कल्लळ्लि -95154 ▁कल्लिनाथ -95155 ▁कवित्वम् -95156 ▁कविरात्म -95157 ▁कवीन्द्र -95158 ▁कश्चिदेन -95159 ▁कश्चिन्म -95160 ▁कश्यपस्य -95161 ▁कष्टकाले -95162 ▁कांस्यपद -95163 ▁काकतालीय -95164 ▁काजिरङ्ग -95165 ▁काञ्चिद् -95166 ▁काडुकुरु -95167 ▁कादम्बरि -95168 ▁कानिचिद् -95169 ▁कापट्यम् -95170 ▁कामकारेण -95171 ▁काम्पोसि -95172 ▁कारवारतः -95173 ▁कारागृहं -95174 ▁कारावारं -95175 ▁कारुण्यं -95176 ▁कार्गिल् -95177 ▁कार्तज्ञ -95178 ▁कार्नाडः -95179 ▁कार्बेट् -95180 ▁कार्यमेव -95181 ▁कार्यात् -95182 ▁कालखण्डः -95183 ▁कालगर्भे -95184 ▁कालत्रये -95185 ▁कालीदेवी -95186 ▁कालीनानि -95187 ▁काव्यशोभ -95188 ▁काशीनगरे -95189 ▁कासारेषु -95190 ▁कासुचित् -95191 ▁कीदृशमपि -95192 ▁कीपिङ्ग् -95193 ▁कीर्तनेन -95194 ▁कीर्तितः -95195 ▁कीर्तिम् -95196 ▁कुटिरस्य -95197 ▁कुटुम्बि -95198 ▁कुतूहलम् -95199 ▁कुत्रचिद -95200 ▁कुमाँऊनी -95201 ▁कुम्भकार -95202 ▁कुरिञ्जि -95203 ▁कुर्याद् -95204 ▁कुर्वाणं -95205 ▁कुर्विति -95206 ▁कुलदेवता -95207 ▁कुष्ठरोग -95208 ▁कूर्दनाय -95209 ▁कूर्दनेन -95210 ▁कृतकृत्य -95211 ▁कृतवत्यै -95212 ▁कृतानाम् -95213 ▁कृतिरचना -95214 ▁कृतीनाम् -95215 ▁कृत्रिमं -95216 ▁कृदन्ताः -95217 ▁कृशकायाः -95218 ▁कृष्णजीर -95219 ▁कॄतयुगम् -95220 ▁केङ्गेरी -95221 ▁केशानाम् -95222 ▁केषाञ्चि -95223 ▁कॉन्फ्रे -95224 ▁कोटद्वार -95225 ▁कोटमराजु -95226 ▁कोट्टायं -95227 ▁कोट्यधिक -95228 ▁कोणार्क् -95229 ▁कोर्निया -95230 ▁कोल्कत्त -95231 ▁कोल्लिडं -95232 ▁कोल्लेरु -95233 ▁कोषम्भरी -95234 ▁क्रयणस्य -95235 ▁क्रिमीन् -95236 ▁क्रिस्टो -95237 ▁क्रीडालु -95238 ▁क्रीडिता -95239 ▁क्रीड्का -95240 ▁क्रीणाति -95241 ▁क्लार्क् -95242 ▁क्लेशस्य -95243 ▁क्लोरैड् -95244 ▁क्विन्टा -95245 ▁क्शेत्रे -95246 ▁क्षणिकाः -95247 ▁क्षान्तः -95248 ▁खङ्गारगढ -95249 ▁खण्डितम् -95250 ▁खरग्पुर् -95251 ▁खिन्कियि -95252 ▁खुदाभक्ष -95253 ▁ख्यापनम् -95254 ▁ख्रिस्टि -95255 ▁गङ्गवाडी -95256 ▁गङ्गायमु -95257 ▁गतवानिति -95258 ▁गत्यभावः -95259 ▁गन्तव्यः -95260 ▁गभीरत्वं -95261 ▁गह्वरेषु -95262 ▁गाग्र्यः -95263 ▁गात्राणि -95264 ▁गान्धारं -95265 ▁गान्धारे -95266 ▁गार्ग्यः -95267 ▁गिल्क्रि -95268 ▁गीतानाम् -95269 ▁गीताभवनं -95270 ▁गुणधर्मः -95271 ▁गुणविषये -95272 ▁गुणवृत्त -95273 ▁गुणातीतः -95274 ▁गुन्तकल् -95275 ▁गुप्ततया -95276 ▁गुरुराजः -95277 ▁गुरुरावः -95278 ▁गुस्तावः -95279 ▁गुहेश्वर -95280 ▁गृण्हाति -95281 ▁गृहत्याग -95282 ▁गृहसचिवः -95283 ▁गृहस्थाः -95284 ▁गृहेभ्यः -95285 ▁गैर्वाणी -95286 ▁गोपयितुं -95287 ▁गोपालदास -95288 ▁गोमूत्रे -95289 ▁गोरखनाथः -95290 ▁गोलाकारे -95291 ▁गोलाघाट् -95292 ▁गोष्ठीसु -95293 ▁गौतमऋषिः -95294 ▁गौरीशङ्क -95295 ▁ग्रथिताः -95296 ▁ग्रन्थयः -95297 ▁ग्रसमानः -95298 ▁ग्रामीणं -95299 ▁ग्रामीणः -95300 ▁ग्राहकाः -95301 ▁ग्राह्यं -95302 ▁ग्रीष्मे -95303 ▁ग्रैन्स् -95304 ▁ग्लास्गो -95305 ▁घण्टात्र -95306 ▁घृतमिश्र -95307 ▁चण्डिकाद -95308 ▁चण्डीगढ़ -95309 ▁चतसृभ्यः -95310 ▁चतुर्दशा -95311 ▁चतुर्धाम -95312 ▁चतुष्टयं -95313 ▁चत्वारोऽ -95314 ▁चन्द्रिक -95315 ▁चयनार्थं -95316 ▁चरणव्यूह -95317 ▁चर्चितुं -95318 ▁चर्मकारः -95319 ▁चर्मरोगं -95320 ▁चर्मरोगे -95321 ▁चवर्गस्य -95322 ▁चातुर्यं -95323 ▁चाभावयतः -95324 ▁चामुण्डा -95325 ▁चारुदत्त -95326 ▁चालनीयम् -95327 ▁चालनीयाः -95328 ▁चास्मिन् -95329 ▁चिकित्सक -95330 ▁चिक्कवीर -95331 ▁चिक्रोडः -95332 ▁चिञ्चोळी -95333 ▁चित्तसमा -95334 ▁चित्तैका -95335 ▁चित्पावन -95336 ▁चिदम्बरः -95337 ▁चिन्तनाय -95338 ▁चिन्तनेन -95339 ▁चिन्तामन -95340 ▁चिन्ताम् -95341 ▁चिन्त्यः -95342 ▁चिन्हस्य -95343 ▁चिरन्तनः -95344 ▁चीत्कारं -95345 ▁चीनदेशीय -95346 ▁चुल्लिका -95347 ▁चेतनानां -95348 ▁चेष्टाम् -95349 ▁चैत्यानि -95350 ▁चोळराजेन -95351 ▁चौकाकारे -95352 ▁छतरपुरम् -95353 ▁छत्राकम् -95354 ▁जगन्नाथो -95355 ▁जडपदार्थ -95356 ▁जनकपुरम् -95357 ▁जनकोऽस्य -95358 ▁जनतादलम् -95359 ▁जनसेवायै -95360 ▁जनाधिपाः -95361 ▁जन्मतिथि -95362 ▁जन्मदाता -95363 ▁जन्मधृता -95364 ▁जपानदेशे -95365 ▁जयसिंहाय -95366 ▁जयोऽस्तु -95367 ▁जलक्रीडा -95368 ▁जलपूर्णा -95369 ▁जलमार्गे -95370 ▁जलमासीत् -95371 ▁जहङ्गीरः -95372 ▁जाज्वल्य -95373 ▁जाञ्जगीर -95374 ▁जातानाम् -95375 ▁जातिभेदः -95376 ▁जानकीनाथ -95377 ▁जापानस्य -95378 ▁जामनगरतः -95379 ▁जितारिणा -95380 ▁जिनालस्य -95381 ▁जिब्रील् -95382 ▁जीजाबायी -95383 ▁जीरावाला -95384 ▁जीवकोशैः -95385 ▁जीवनकालः -95386 ▁जीवनदानं -95387 ▁जीवरूपेण -95388 ▁जीवविकास -95389 ▁जीविनाम् -95390 ▁जैनगुहाः -95391 ▁जैनश्राव -95392 ▁जैनेतराः -95393 ▁ज्ञानरूप -95394 ▁ज्ञानादि -95395 ▁ज्ञानिनी -95396 ▁ज्ञानेषु -95397 ▁ज्यूरिच् -95398 ▁ज्योतिबा -95399 ▁ज्यौतिषं -95400 ▁ज्वरघ्नि -95401 ▁ज्वलन्ती -95402 ▁ज्वालितः -95403 ▁टोराण्टो -95404 ▁ट्यूब्स् -95405 ▁ठाकुरदास -95406 ▁ठाणानगरं -95407 ▁डच्चजनाः -95408 ▁डिब्रुगध -95409 ▁ड्रीम्स् -95410 ▁तत्कालिक -95411 ▁तत्क्षणं -95412 ▁तत्तदर्थ -95413 ▁तत्तद्रा -95414 ▁तत्पत्रं -95415 ▁तत्पुरतः -95416 ▁तत्पूर्व -95417 ▁तत्फलस्य -95418 ▁तत्रत्ये -95419 ▁तत्रभवता -95420 ▁तत्रस्थं -95421 ▁तत्राप्य -95422 ▁तत्समीपे -95423 ▁तत्स्थान -95424 ▁तदर्थमेव -95425 ▁तदितरस्य -95426 ▁तदेवात्र -95427 ▁तद्विचार -95428 ▁तद्विशेष -95429 ▁तद्विषयक -95430 ▁तद्विषया -95431 ▁तन्निष्ठ -95432 ▁तपस्विषु -95433 ▁तपोयज्ञः -95434 ▁तमशतकस्य -95435 ▁तमिळुभाष -95436 ▁तरङ्गेषु -95437 ▁तरतमभावः -95438 ▁तर्कबलेन -95439 ▁तलगाजरडा -95440 ▁तस्मादपि -95441 ▁तस्माद्य -95442 ▁तस्यात्र -95443 ▁तस्याश्च -95444 ▁ताक्रस्य -95445 ▁ताडयितुं -95446 ▁तादृशीम् -95447 ▁तादृश्या -95448 ▁ताम्बूलं -95449 ▁तारतम्यं -95450 ▁ताराचन्द -95451 ▁तारानाथः -95452 ▁तारुण्या -95453 ▁तालिबान् -95454 ▁ताषामयम् -95455 ▁तास्मिन् -95456 ▁तित्तिरि -95457 ▁तिरुनालः -95458 ▁तिरुपतेः -95459 ▁तिरुप्पु -95460 ▁तीर्थधाम -95461 ▁तीर्थमलै -95462 ▁तीर्थराज -95463 ▁तुकारामः -95464 ▁तुम्फनेन -95465 ▁तुवरीदाल -95466 ▁तूतुकुडि -95467 ▁तृणादीनि -95468 ▁तृतीयतयो -95469 ▁तृसरेणुः -95470 ▁तैलधाराव -95471 ▁तोडिरागः -95472 ▁तोरावाना -95473 ▁त्यक्तवा -95474 ▁त्यक्तेन -95475 ▁त्यक्त्व -95476 ▁त्रयोदशं -95477 ▁त्रयोऽपि -95478 ▁त्रय्येव -95479 ▁त्रिलोचन -95480 ▁त्रिवर्ण -95481 ▁त्रिवृत् -95482 ▁त्रिवेणि -95483 ▁त्रिशङ्क -95484 ▁त्रिशूलः -95485 ▁त्रिस्रः -95486 ▁दक्षिणेन -95487 ▁दन्तकथाः -95488 ▁दन्तपाली -95489 ▁दन्ताश्च -95490 ▁दयालबाग् -95491 ▁दर्शकस्य -95492 ▁दर्शकेषु -95493 ▁दर्शनेषु -95494 ▁दसरावसरे -95495 ▁दाडिमस्य -95496 ▁दातव्याः -95497 ▁दानवानां -95498 ▁दानशासने -95499 ▁दामोदरन् -95500 ▁दासतायाः -95501 ▁दाहिमस्य -95502 ▁दिक्सूची -95503 ▁दिन्डुगल -95504 ▁दिलीपस्य -95505 ▁दिवसानां -95506 ▁दिव्ययोग -95507 ▁दुःखमयम् -95508 ▁दुःखरूपं -95509 ▁दुःखसुखे -95510 ▁दुःशासनः -95511 ▁दुराचारी -95512 ▁दुर्दशां -95513 ▁दुष्कृतं -95514 ▁दूधगङ्गा -95515 ▁दृढतायाः -95516 ▁दृढनिश्च -95517 ▁दृश्यस्य -95518 ▁देवकणस्य -95519 ▁देवगिरेः -95520 ▁देवत्वेन -95521 ▁देवदारुः -95522 ▁देवभूमिः -95523 ▁देवव्रतः -95524 ▁देवहितम् -95525 ▁देवालयाय -95526 ▁देवेगौडः -95527 ▁देवेभ्यो -95528 ▁देशभक्ता -95529 ▁देशलदेवी -95530 ▁देशविकास -95531 ▁देशविषये -95532 ▁देशहिताय -95533 ▁दैवभक्ति -95534 ▁दैववशात् -95535 ▁दोषवशात् -95536 ▁दोषेभ्यः -95537 ▁दौलतसिंह -95538 ▁द्युमत्स -95539 ▁द्रवन्ते -95540 ▁द्रवरूपं -95541 ▁द्रवाणां -95542 ▁द्रुष्टं -95543 ▁द्र्ष्टा -95544 ▁द्विखण्ड -95545 ▁द्विजारे -95546 ▁द्विविधौ -95547 ▁द्वीतीये -95548 ▁द्वैतिनः -95549 ▁धनकुमारः -95550 ▁धन्वन्या -95551 ▁धर्मस्या -95552 ▁धवलगिरिः -95553 ▁धान्यस्य -95554 ▁धार्मिकी -95555 ▁धावकानां -95556 ▁धीवराणां -95557 ▁धूमकेतुः -95558 ▁धूलिधूसर -95559 ▁धृतवन्तः -95560 ▁ध्यानयोग -95561 ▁ध्यानात् -95562 ▁ध्यायेत् -95563 ▁ध्रुत्वा -95564 ▁ध्वनिदीप -95565 ▁नखाकारकः -95566 ▁नगरसमीपे -95567 ▁नचिकेतसः -95568 ▁नटितवान् -95569 ▁नतमस्तकः -95570 ▁नन्दनस्य -95571 ▁नन्दवंशः -95572 ▁नन्दीमठः -95573 ▁नन्नय्यः -95574 ▁नपुंसकम् -95575 ▁नरकासुरं -95576 ▁नरवर्मणः -95577 ▁नळसरोवरः -95578 ▁नवजातस्य -95579 ▁नवदिनेषु -95580 ▁नवलगुन्द -95581 ▁नवीनायां -95582 ▁नागच्छति -95583 ▁नागपुरम् -95584 ▁नागरिकता -95585 ▁नागवल्ली -95586 ▁नागार्जु -95587 ▁नाटकमिदं -95588 ▁नाटकरङ्ग -95589 ▁नातिदूरे -95590 ▁नातिनीचं -95591 ▁नानादिग् -95592 ▁नान्देड् -95593 ▁नाममात्र -95594 ▁नाम्नाम् -95595 ▁नायच्छत् -95596 ▁नारायणम् -95597 ▁नारायणाय -95598 ▁नारीणाम् -95599 ▁नारेश्वर -95600 ▁नाशरहितं -95601 ▁नाशरहितः -95602 ▁नाशितानि -95603 ▁नासीदिति -95604 ▁निकटतमम् -95605 ▁निकृष्टः -95606 ▁निकृष्टा -95607 ▁निखिलमपि -95608 ▁निखिलेषु -95609 ▁निग्रहणं -95610 ▁निघण्टुः -95611 ▁नित्यश्च -95612 ▁नित्यान् -95613 ▁निदेशकाः -95614 ▁निदेशनम् -95615 ▁निन्दितः -95616 ▁निपातयति -95617 ▁निप्पाणी -95618 ▁निमज्जन् -95619 ▁निमिषानि -95620 ▁निमेषान् -95621 ▁निम्नभार -95622 ▁नियमनस्य -95623 ▁नियोगिनः -95624 ▁निरतिशयं -95625 ▁निरवकाशं -95626 ▁निराहारः -95627 ▁निरीक्षा -95628 ▁निरीक्षे -95629 ▁निरुत्तर -95630 ▁निरूपिते -95631 ▁निर्गुणः -95632 ▁निर्दलीय -95633 ▁निर्भीकः -95634 ▁निर्मतम् -95635 ▁निर्मलम् -95636 ▁निर्मलाः -95637 ▁निर्माणः -95638 ▁निर्माणम -95639 ▁निर्यासं -95640 ▁निर्वचने -95641 ▁निवसन्तौ -95642 ▁निवारणेन -95643 ▁निविष्टं -95644 ▁निवेदयतु -95645 ▁निवेदितः -95646 ▁निश्चलम् -95647 ▁निषिद्धा -95648 ▁निषेधात् -95649 ▁निष्कपटः -95650 ▁निष्कृति -95651 ▁निहितानि -95652 ▁नीतिशतके -95653 ▁नीलगिरिः -95654 ▁नीलग्रहः -95655 ▁नीलोत्पल -95656 ▁नीहारिका -95657 ▁नूतनमिदं -95658 ▁नृत्यकला -95659 ▁नृत्यरूप -95660 ▁नैघण्टुक -95661 ▁नैजीरिया -95662 ▁नैनादेवी -95663 ▁न्यस्यते -95664 ▁न्यायपाल -95665 ▁न्यायलये -95666 ▁न्यूनताप -95667 ▁न्यूनभार -95668 ▁न्यूनमेव -95669 ▁पक्षधराः -95670 ▁पक्षपातं -95671 ▁पक्षपाति -95672 ▁पङ्क्तिः -95673 ▁पञ्चगव्य -95674 ▁पञ्चतत्व -95675 ▁पञ्चतरणी -95676 ▁पञ्चमहाल -95677 ▁पञ्चमुखि -95678 ▁पञ्चविधं -95679 ▁पञ्चशिखः -95680 ▁पञ्चाट्ट -95681 ▁पञ्चिकाः -95682 ▁पठनावसरे -95683 ▁पठ्यन्ते -95684 ▁पण्ढरपुर -95685 ▁पताकायाः -95686 ▁पत्न्यां -95687 ▁पत्रकाणि -95688 ▁पदच्युतं -95689 ▁पदभ्रष्ट -95690 ▁पदसञ्चार -95691 ▁पदाभ्यां -95692 ▁पद्धतिम् -95693 ▁पद्मपत्र -95694 ▁पद्मप्रभ -95695 ▁पन्थाह्व -95696 ▁परप्रत्य -95697 ▁परमहंसाः -95698 ▁परमात्मन -95699 ▁परस्मिन् -95700 ▁परिचयस्य -95701 ▁परिज्ञान -95702 ▁परिणामम् -95703 ▁परिदेवना -95704 ▁परिपोष्य -95705 ▁परिमातुं -95706 ▁परिमार्ज -95707 ▁परिवहनम् -95708 ▁परिवहनेन -95709 ▁परिवेष्ट -95710 ▁परिशोधकौ -95711 ▁परिसंख्य -95712 ▁परिसरेषु -95713 ▁परिहारकः -95714 ▁परिहृत्य -95715 ▁परीक्षित -95716 ▁परोक्षम् -95717 ▁परोपकारी -95718 ▁पर्जन्या -95719 ▁पर्णकुटी -95720 ▁पर्यङ्कं -95721 ▁पर्यायाः -95722 ▁पर्वतमाल -95723 ▁पर्वतयोः -95724 ▁पलायन्ते -95725 ▁पवित्रतम -95726 ▁पवित्राः -95727 ▁पाठयन्ती -95728 ▁पाणिनीया -95729 ▁पातयितुं -95730 ▁पादरक्षा -95731 ▁पादवर्गः -95732 ▁पापयोनयः -95733 ▁पाययन्ति -95734 ▁पारलौकिक -95735 ▁पार्थिवं -95736 ▁पार्वतीं -95737 ▁पार्श्वं -95738 ▁पालकानां -95739 ▁पालक्काड -95740 ▁पालयेयुः -95741 ▁पाव्लोव् -95742 ▁पिटकानां -95743 ▁पितृयज्ञ -95744 ▁पिपीलिका -95745 ▁पिप्पलाद -95746 ▁पिष्टानि -95747 ▁पुंसत्वं -95748 ▁पुखरायां -95749 ▁पुट्टपर् -95750 ▁पुण्डरीक -95751 ▁पुण्यतमा -95752 ▁पुण्यस्य -95753 ▁पुनरागते -95754 ▁पुनरुक्त -95755 ▁पुनर्जन् -95756 ▁पुनर्नवस -95757 ▁पुराणप्र -95758 ▁पुराणादि -95759 ▁पुरुषयोः -95760 ▁पुरुषात् -95761 ▁पुरुषान् -95762 ▁पुरोभागे -95763 ▁पुलस्त्य -95764 ▁पुष्पात् -95765 ▁पुष्पितः -95766 ▁पूगफलस्य -95767 ▁पूगफलानि -95768 ▁पूजादिकं -95769 ▁पूजादिषु -95770 ▁पूजासमये -95771 ▁पूर्णमदः -95772 ▁पूर्णस्य -95773 ▁पूर्णानि -95774 ▁पूर्णाम् -95775 ▁पूर्वयोः -95776 ▁पूर्वार् -95777 ▁पूर्वाह् -95778 ▁पृथुकस्य -95779 ▁पृथ्व्या -95780 ▁पृष्ठभाग -95781 ▁पेयजलस्य -95782 ▁पैप्पलाद -95783 ▁पोन्दूरु -95784 ▁पोरवोरिम -95785 ▁पोर्चगीस -95786 ▁पोलासपुर -95787 ▁पोलीयूरे -95788 ▁पोषयन्ति -95789 ▁पौराणयवन -95790 ▁प्रकटयन् -95791 ▁प्रकर्षः -95792 ▁प्रकृत्त -95793 ▁प्रकृत्य -95794 ▁प्रचण्डः -95795 ▁प्रजातेः -95796 ▁प्रजाश्च -95797 ▁प्रज्ञान -95798 ▁प्रणमामि -95799 ▁प्रणवस्य -95800 ▁प्रणामम् -95801 ▁प्रणीतम् -95802 ▁प्रतिवचन -95803 ▁प्रतीकम् -95804 ▁प्रत्याश -95805 ▁प्रथमराज -95806 ▁प्रथमाद् -95807 ▁प्रददामः -95808 ▁प्रदेशतः -95809 ▁प्रधानतः -95810 ▁प्रपत्ति -95811 ▁प्रप्यते -95812 ▁प्रबन्धः -95813 ▁प्रबलानि -95814 ▁प्रभाकरः -95815 ▁प्रभावतः -95816 ▁प्रभूताः -95817 ▁प्रमाणिक -95818 ▁प्रमायाः -95819 ▁प्रयाणम् -95820 ▁प्रयोगाय -95821 ▁प्रयोजने -95822 ▁प्रलेखाः -95823 ▁प्रवचनेन -95824 ▁प्रवाहेण -95825 ▁प्रवाहेन -95826 ▁प्रविष्य -95827 ▁प्रवीणाः -95828 ▁प्रशंसति -95829 ▁प्रशंसाम -95830 ▁प्रशस्ता -95831 ▁प्रसङ्गो -95832 ▁प्रसरणम् -95833 ▁प्रसादये -95834 ▁प्रसाद्य -95835 ▁प्रसिद्द -95836 ▁प्रस्तूय -95837 ▁प्रस्तोत -95838 ▁प्राकृतं -95839 ▁प्राकृते -95840 ▁प्राजेट् -95841 ▁प्राणिनं -95842 ▁प्राध्ये -95843 ▁प्रान्तं -95844 ▁प्रापणीय -95845 ▁प्राप्यं -95846 ▁प्रारभ्य -95847 ▁प्रावहत् -95848 ▁प्राशस्त -95849 ▁प्रासरत् -95850 ▁प्रियस्य -95851 ▁प्रियाणि -95852 ▁प्रेमस्य -95853 ▁प्रेम्णि -95854 ▁प्रेरिते -95855 ▁प्रेषयतु -95856 ▁प्रोबिन् -95857 ▁प्रौढशाल -95858 ▁फरुखाबाद -95859 ▁फलवत्याः -95860 ▁फलश्रुति -95861 ▁फलितांशः -95862 ▁फलेच्छां -95863 ▁फलोत्पाद -95864 ▁फल्गुनदी -95865 ▁फेलोशिप् -95866 ▁फ्रेडरिक -95867 ▁बकिङ्घम् -95868 ▁बगलामुखी -95869 ▁बग्गालिन -95870 ▁बङ्गालीय -95871 ▁बच्चनस्य -95872 ▁बदरीफलम् -95873 ▁बद्धकङ्क -95874 ▁बद्धादरः -95875 ▁बन्दिनां -95876 ▁बलवर्धनं -95877 ▁बलासस्यं -95878 ▁बहिष्कार -95879 ▁बहुभेदाः -95880 ▁बहुवर्षं -95881 ▁बहुश्रुत -95882 ▁बाक्सैट् -95883 ▁बाजीरावः -95884 ▁बारामहल् -95885 ▁बालदिनम् -95886 ▁बालविवाह -95887 ▁बाल्यस्य -95888 ▁बाहुबलेः -95889 ▁बिरियानि -95890 ▁बिसिक्ले -95891 ▁बीजानाम् -95892 ▁बीजेभ्यः -95893 ▁बीडमण्डल -95894 ▁बुधानाम् -95895 ▁बुश्चेट् -95896 ▁बृन्दावन -95897 ▁बृहत्तमे -95898 ▁बृहदस्ति -95899 ▁बेङ्गाल् -95900 ▁बेङ्गावल -95901 ▁बेटद्वार -95902 ▁बेन्द्रे -95903 ▁बेल्जियम -95904 ▁बोडिनायक -95905 ▁बोधयन्ती -95906 ▁बोरडोलोई -95907 ▁बौद्धमतं -95908 ▁बौद्धिकं -95909 ▁ब्याक्टी -95910 ▁ब्यारेज् -95911 ▁ब्रदरहुड -95912 ▁ब्रदर्स् -95913 ▁ब्रेजिल् -95914 ▁ब्रोण्टो -95915 ▁ब्लैण्ड् -95916 ▁भक्तिरसः -95917 ▁भक्तीनां -95918 ▁भगिनीनां -95919 ▁भद्रतनुः -95920 ▁भयङ्करम् -95921 ▁भयानकस्य -95922 ▁भयानकानि -95923 ▁भरतपुरतः -95924 ▁भरतविजये -95925 ▁भर्ज्यम् -95926 ▁भवतस्तथा -95927 ▁भवदितरेण -95928 ▁भवनानाम् -95929 ▁भविष्याम -95930 ▁भानुभक्त -95931 ▁भारतमाता -95932 ▁भारतसेवक -95933 ▁भारतीजनय -95934 ▁भारतीयम् -95935 ▁भाषणकारः -95936 ▁भाष्यानि -95937 ▁भिन्नतां -95938 ▁भिन्नयोः -95939 ▁भिन्नस्य -95940 ▁भीमसिंहः -95941 ▁भीमसेनेन -95942 ▁भीष्ममहं -95943 ▁भुजद्वये -95944 ▁भूतयोनिः -95945 ▁भूतानामी -95946 ▁भूभागेषु -95947 ▁भूमिवायु -95948 ▁भूस्वामि -95949 ▁भूस्वामी -95950 ▁भोगमोक्ष -95951 ▁भोजदेवेन -95952 ▁भोजनवसति -95953 ▁भोजयन्ति -95954 ▁भौतिकतुल -95955 ▁भ्रमन्ती -95956 ▁भ्रममाणः -95957 ▁भ्रममूलः -95958 ▁मङ्गलकरः -95959 ▁मणिपुरम् -95960 ▁मण्डलयोः -95961 ▁मण्डल्या -95962 ▁मण्डेलाव -95963 ▁मतान्तरं -95964 ▁मथुरायाः -95965 ▁मदनपल्ली -95966 ▁मदनलालधि -95967 ▁मधुशालाः -95968 ▁मध्यभागं -95969 ▁मनमोहकाः -95970 ▁मनस्मृतौ -95971 ▁मनीषिणां -95972 ▁मनीषिभिः -95973 ▁मनुनाऽपि -95974 ▁मन्तव्यो -95975 ▁मन्दमन्द -95976 ▁मन्वन्तर -95977 ▁मयूराणां -95978 ▁मरणभयात् -95979 ▁मरणान्ते -95980 ▁मराठानां -95981 ▁मलालायाः -95982 ▁मलावरोधः -95983 ▁मल्लनागा -95984 ▁महत्त्वा -95985 ▁महद्दुःख -95986 ▁महर्षिणः -95987 ▁महागणपति -95988 ▁महागात्र -95989 ▁महात्मनो -95990 ▁महाप्रति -95991 ▁महाप्रभु -95992 ▁महाभाण्ड -95993 ▁महामात्य -95994 ▁महामुनयः -95995 ▁महायुगम् -95996 ▁महाराज्ञ -95997 ▁महाविदेह -95998 ▁महाशिलाः -95999 ▁महिमायाः -96000 ▁महिलाभिः -96001 ▁महेशयोगी -96002 ▁मातपितरौ -96003 ▁मातृगृहं -96004 ▁मातृत्वं -96005 ▁माध्यमम् -96006 ▁माध्यमैः -96007 ▁मानत्वम् -96008 ▁मानसपटले -96009 ▁मानान्तर -96010 ▁मापदण्डः -96011 ▁मापयितुं -96012 ▁मायकोण्ड -96013 ▁मायावादः -96014 ▁मायासीता -96015 ▁मार्कोस् -96016 ▁मार्गरेट -96017 ▁मार्गान् -96018 ▁मालत्याः -96019 ▁माहात्मा -96020 ▁मिखायिल् -96021 ▁मित्रभेद -96022 ▁मित्रमिव -96023 ▁मित्रयोः -96024 ▁मिलीमीटर -96025 ▁मिसीसिपी -96026 ▁मीटरोन्न -96027 ▁मीनलदेवी -96028 ▁मीमांसका -96029 ▁मुकुटमणि -96030 ▁मुक्तान् -96031 ▁मुद्गरेण -96032 ▁मुद्राम् -96033 ▁मुद्रितं -96034 ▁मुम्बयीं -96035 ▁मुहूर्तो -96036 ▁मूरुसावि -96037 ▁मूर्छितं -96038 ▁मूर्छिता -96039 ▁मूर्तिषु -96040 ▁मूलभूताः -96041 ▁मूलशब्दः -96042 ▁मूल्यस्य -96043 ▁मूषकाणां -96044 ▁मृगशीर्ष -96045 ▁मृतकानां -96046 ▁मृत्युम् -96047 ▁मृदुमधुर -96048 ▁मेग्नेषि -96049 ▁मेम्फिस् -96050 ▁मौलिकानि -96051 ▁मौल्यमाप -96052 ▁म्यूसीयं -96053 ▁यज्ञार्थ -96054 ▁यज्ञाश्च -96055 ▁यतमानस्य -96056 ▁यत्रार्थ -96057 ▁यथार्थता -96058 ▁यथाशक्यं -96059 ▁यदाकदापि -96060 ▁यदुत्तरं -96061 ▁यन्त्रैः -96062 ▁यन्त्रोप -96063 ▁यमकनमरडी -96064 ▁यळन्दूरु -96065 ▁यवनेभ्यः -96066 ▁यशोदायाः -96067 ▁यशोवर्मा -96068 ▁यष्टिकाः -96069 ▁यस्माच्च -96070 ▁याचनायाः -96071 ▁यापयन्ती -96072 ▁यापयितुं -96073 ▁युक्ततमो -96074 ▁युग्मस्य -96075 ▁युद्धमपि -96076 ▁यूनेस्को -96077 ▁येर्क्स् -96078 ▁येशुक्रि -96079 ▁योगपक्षे -96080 ▁योगयज्ञा -96081 ▁योगविषयक -96082 ▁योगशब्दः -96083 ▁योनिभागः -96084 ▁यौवनकाले -96085 ▁रक्षणीयः -96086 ▁रक्षन्तः -96087 ▁रक्षन्तु -96088 ▁रक्षायाः -96089 ▁रक्षार्थ -96090 ▁रक्ष्यते -96091 ▁रघुवंशम् -96092 ▁रङ्गमहल् -96093 ▁रचनाकाले -96094 ▁रचनानाम् -96095 ▁रचनायाम् -96096 ▁रच्यन्ते -96097 ▁रज्जुरेव -96098 ▁रणथम्बोर -96099 ▁रथयोगान् -96100 ▁रन्ध्रेण -96101 ▁रमणीयस्य -96102 ▁रविशङ्कर -96103 ▁रशियादेश -96104 ▁रसमञ्जरी -96105 ▁रसान्तरं -96106 ▁रसेन्द्र -96107 ▁रहस्यानि -96108 ▁राजकारणे -96109 ▁राजगुरवः -96110 ▁राजधर्मः -96111 ▁राजपीपळा -96112 ▁राजभवनम् -96113 ▁राजरामन् -96114 ▁राजवैभवं -96115 ▁राजशासनं -96116 ▁राजशासने -96117 ▁राज्ञ्यै -96118 ▁राज्यकम् -96119 ▁राणायणीय -96120 ▁राणिखेत् -96121 ▁रात्रिम् -96122 ▁रामभद्रा -96123 ▁राष्ट्रि -96124 ▁रुचकफलम् -96125 ▁रुचिकरम् -96126 ▁रुडाल्फ् -96127 ▁रुद्ध्वा -96128 ▁रुद्रटेन -96129 ▁रुपकाणां -96130 ▁रेकार्ड् -96131 ▁रेखागणित -96132 ▁रेवतगिरि -96133 ▁रोगनिदान -96134 ▁रोगनिरोध -96135 ▁रोगिभ्यः -96136 ▁लक्ष्मणा -96137 ▁लक्ष्मीन -96138 ▁लघुखण्डः -96139 ▁लघुपरशुः -96140 ▁लघुभागाः -96141 ▁लज्जिताः -96142 ▁लप्स्यसे -96143 ▁लभ्यमाना -96144 ▁लम्बमाना -96145 ▁लम्बरेखा -96146 ▁लाभालाभौ -96147 ▁लाहोरस्य -96148 ▁लिप्याम् -96149 ▁लिब्निज़ -96150 ▁लुण्ठिता -96151 ▁लेखनगतिः -96152 ▁लेखनशैली -96153 ▁लेखनानां -96154 ▁लेङ्गपुई -96155 ▁लोकत्रयं -96156 ▁लोकत्रये -96157 ▁लोकप्रचल -96158 ▁लोकयानेन -96159 ▁लोस्टईलै -96160 ▁लोहशलाका -96161 ▁लोहारडाग -96162 ▁लौकिकानि -96163 ▁वक्तव्या -96164 ▁वक्तारम् -96165 ▁वचनमेतत् -96166 ▁वजेशङ्कर -96167 ▁वज्रनाभः -96168 ▁वत्सदेशः -96169 ▁वन्यजीवन -96170 ▁वन्यजीवा -96171 ▁वराङ्गेन -96172 ▁वराहगिरि -96173 ▁वर्णनञ्च -96174 ▁वर्णनमपि -96175 ▁वर्णहीनः -96176 ▁वर्द्धते -96177 ▁वर्धताम् -96178 ▁वर्नियर् -96179 ▁वर्षन्ति -96180 ▁वर्षाजलं -96181 ▁वल्कलस्य -96182 ▁वसतिकृते -96183 ▁वसतिगृहं -96184 ▁वसन्तकेन -96185 ▁वाक्केलि -96186 ▁वाक्पटुः -96187 ▁वाक्पाणि -96188 ▁वाक्यमेव -96189 ▁वाचनालयः -96190 ▁वाजसनेयि -96191 ▁वाटिकासु -96192 ▁वादनसमये -96193 ▁वादिराजा -96194 ▁वाद्यानि -96195 ▁वामन्याः -96196 ▁वामपादेन -96197 ▁वारंवारं -96198 ▁वारङ्गल् -96199 ▁वाराणसीं -96200 ▁वार्तकीर -96201 ▁वासभूमिः -96202 ▁वासस्थलं -96203 ▁वासार्थं -96204 ▁वासिष्ठी -96205 ▁वाहिनीषु -96206 ▁वाहिन्यः -96207 ▁विकर्मणः -96208 ▁विक्रमम् -96209 ▁विचन्त्य -96210 ▁विचारणम् -96211 ▁विच्छेदं -96212 ▁विजयनगरं -96213 ▁विज्ञप्त -96214 ▁वितरितुं -96215 ▁विदेशीया -96216 ▁विधातुम् -96217 ▁विध्रधिः -96218 ▁विध्वंसं -96219 ▁विनाशयति -96220 ▁विन्यस्य -96221 ▁विपर्यये -96222 ▁विपर्यास -96223 ▁विभाजिता -96224 ▁विभिन्ने -96225 ▁विमनस्कः -96226 ▁विमर्शनं -96227 ▁विमुक्तं -96228 ▁वियतनाम् -96229 ▁वियोगस्य -96230 ▁विरमन्ति -96231 ▁विरुद्धे -96232 ▁विलग्नाः -96233 ▁विलम्बित -96234 ▁विलासपुर -96235 ▁विलुप्तः -96236 ▁विवक्षित -96237 ▁विवरणस्य -96238 ▁विवर्तनं -96239 ▁विवस्वतः -96240 ▁विवादस्य -96241 ▁विवाहादि -96242 ▁विवाहान् -96243 ▁विविदेषु -96244 ▁विवृतानि -96245 ▁विशिष्ठा -96246 ▁विशेषतां -96247 ▁विशेषयति -96248 ▁विशेषस्य -96249 ▁विश्वौहा -96250 ▁विषयसङ्ग -96251 ▁विषयसुखं -96252 ▁विषयायाः -96253 ▁विषयोऽयं -96254 ▁विसर्ज्य -96255 ▁विस्तरशः -96256 ▁विस्तृति -96257 ▁विस्मृतः -96258 ▁विहरन्तः -96259 ▁विहर्तुं -96260 ▁विहारधाम -96261 ▁वीरभूमिः -96262 ▁वीसलदेवः -96263 ▁वृक्षच्छ -96264 ▁वृत्तिपर -96265 ▁वृध्दहार -96266 ▁वृषभाणां -96267 ▁वृष्ट्या -96268 ▁वेङ्कय्य -96269 ▁वेदगङ्गा -96270 ▁वेदग्रहण -96271 ▁वेदज्ञाः -96272 ▁वेदनित्य -96273 ▁वेदपुराण -96274 ▁वेदभागाः -96275 ▁वेदयज्ञा -96276 ▁वेदरक्षा -96277 ▁वेदान्ता -96278 ▁वेदास्तु -96279 ▁वेदितुम् -96280 ▁वैकल्पिक -96281 ▁वैवाहिकं -96282 ▁व्यक्ताः -96283 ▁व्यक्तिं -96284 ▁व्यजनानि -96285 ▁व्यञ्जने -96286 ▁व्यतीत्य -96287 ▁व्यपदेशः -96288 ▁व्यर्थाः -96289 ▁व्यवहारा -96290 ▁व्यष्टिः -96291 ▁व्याकुलं -96292 ▁व्यायामे -96293 ▁व्युदस्य -96294 ▁शक्तिपीठ -96295 ▁शङ्करलाल -96296 ▁शङ्कायां -96297 ▁शतकीयानि -96298 ▁शतघ्न्यः -96299 ▁शब्दादयो -96300 ▁शमनार्थं -96301 ▁शयनार्थं -96302 ▁शरीरस्थं -96303 ▁शरीराणां -96304 ▁शर्कराएं -96305 ▁शाकप्रति -96306 ▁शाकेभ्यः -96307 ▁शातातपेन -96308 ▁शान्तस्य -96309 ▁शारदापीठ -96310 ▁शारदाम्ब -96311 ▁शारदायाः -96312 ▁शारीरस्य -96313 ▁शारीरिको -96314 ▁शासकानां -96315 ▁शास्त्रम -96316 ▁शिक्षाया -96317 ▁शिक्षितः -96318 ▁शिक्षिता -96319 ▁शिबिरस्य -96320 ▁शिरश्छेद -96321 ▁शिरहट्टी -96322 ▁शिल्पिना -96323 ▁शिवधनुषः -96324 ▁शिवनानदी -96325 ▁शिशुपालः -96326 ▁शिशूनाम् -96327 ▁शीर्षिका -96328 ▁शुक्रश्च -96329 ▁शुद्धधैव -96330 ▁शुभावसरे -96331 ▁शुष्कश्च -96332 ▁शेषषष्ठी -96333 ▁शेषाद्रि -96334 ▁शैथिल्यं -96335 ▁शैल्याम् -96336 ▁शोधपत्रं -96337 ▁शौरीपुरं -96338 ▁श्रविष्ठ -96339 ▁श्रान्तं -96340 ▁श्रावयन् -96341 ▁श्रीगणेश -96342 ▁श्रीदादू -96343 ▁श्रीनाथः -96344 ▁श्रीबदरी -96345 ▁श्रीवत्स -96346 ▁श्रृणोति -96347 ▁श्रेणिषु -96348 ▁श्रेयान् -96349 ▁श्रोत्रं -96350 ▁श्लक्ष्ण -96351 ▁श्लाघ्यं -96352 ▁श्वश्रूः -96353 ▁षण्मासाव -96354 ▁षोडशशतके -96355 ▁संकल्प्य -96356 ▁संगणकस्य -96357 ▁संगृहीतं -96358 ▁संयुक्ते -96359 ▁संयुक्तौ -96360 ▁संयोजयति -96361 ▁संयोजितः -96362 ▁संरक्षकः -96363 ▁संरक्षति -96364 ▁संलक्ष्य -96365 ▁संवत्सरः -96366 ▁संविभक्त -96367 ▁संवृत्तं -96368 ▁संसर्गेण -96369 ▁संसारमेव -96370 ▁संसारिणो -96371 ▁संसृजामि -96372 ▁संस्कारी -96373 ▁संस्कारै -96374 ▁संस्कृतः -96375 ▁संस्तरेण -96376 ▁संस्मरणे -96377 ▁संहतीनां -96378 ▁संहितासु -96379 ▁सकलेशपुर -96380 ▁सङ्कलनम् -96381 ▁सङ्केतकः -96382 ▁सङ्केतेन -96383 ▁सङ्गमस्य -96384 ▁सङ्गृहीत -96385 ▁सङ्ग्रहे -96386 ▁सङ्घनितः -96387 ▁सज्जन्ते -96388 ▁सञ्चरणम् -96389 ▁सञ्चालने -96390 ▁सञ्जयस्य -96391 ▁सत्कारम् -96392 ▁सत्यपुरं -96393 ▁सत्यमिति -96394 ▁सत्यवतीं -96395 ▁सत्यवान् -96396 ▁सत्यार्थ -96397 ▁सदस्यस्य -96398 ▁सदाचारेण -96399 ▁सद्गुरुः -96400 ▁सद्भावेन -96401 ▁सद्वृत्त -96402 ▁सन्तानम् -96403 ▁सन्तानाः -96404 ▁सन्तोषणे -96405 ▁सन्देशाः -96406 ▁सन्देशेन -96407 ▁सन्नद्धा -96408 ▁सन्निधिः -96409 ▁सन्निहित -96410 ▁सन्मित्र -96411 ▁सप्तभ्यः -96412 ▁सप्तर्षि -96413 ▁सप्तवर्ण -96414 ▁सप्तवाहन -96415 ▁सप्ताष्ट -96416 ▁सभागृहम् -96417 ▁सभाङ्गणं -96418 ▁सभाङ्गणे -96419 ▁समकालीनौ -96420 ▁समग्रान् -96421 ▁समग्रेषु -96422 ▁समन्वितः -96423 ▁समपादयत् -96424 ▁समबोधयन् -96425 ▁समराङ्गण -96426 ▁समर्थतया -96427 ▁समर्थयतः -96428 ▁समर्थितं -96429 ▁समस्तेषु -96430 ▁समाचाराः -96431 ▁समाजसेवी -96432 ▁समादृताः -96433 ▁समाधानाय -96434 ▁समाधानेन -96435 ▁समानकाले -96436 ▁समायाताः -96437 ▁समालोच्य -96438 ▁समाहिताः -96439 ▁समीक्ष्य -96440 ▁समीपस्था -96441 ▁समुदभवत् -96442 ▁समुद्भवः -96443 ▁समुद्राः -96444 ▁समुपबृंह -96445 ▁समृद्धये -96446 ▁समृद्धाः -96447 ▁समेधितम् -96448 ▁सम्पत्तौ -96449 ▁सम्पादने -96450 ▁सम्पूरणं -96451 ▁सम्पेष्य -96452 ▁सम्बद्धे -96453 ▁सम्बोधने -96454 ▁सम्भवात् -96455 ▁सम्भावित -96456 ▁सम्भूताः -96457 ▁सम्यग्वि -96458 ▁सरोवरेषु -96459 ▁सर्पाणां -96460 ▁सर्वकारि -96461 ▁सर्वतःसं -96462 ▁सर्वनाशः -96463 ▁सर्ववर्ण -96464 ▁सर्वविषय -96465 ▁सर्वाण्य -96466 ▁सर्वेभ्य -96467 ▁सर्षपस्य -96468 ▁सल्लग्ना -96469 ▁सस्थायाः -96470 ▁सस्मितम् -96471 ▁सहयज्ञाः -96472 ▁सहायकानि -96473 ▁सहोदर्या -96474 ▁सांकेतिक -96475 ▁साक्ष्या -96476 ▁साङ्ख्यः -96477 ▁साङ्ख्या -96478 ▁साधनमिति -96479 ▁साधनीयम् -96480 ▁साधारणतः -96481 ▁साफल्याय -96482 ▁सामान्ये -96483 ▁सामुद्रं -96484 ▁सारस्वते -96485 ▁साहसकर्म -96486 ▁साहसिकाः -96487 ▁सिंहसेनः -96488 ▁सिकताभिः -96489 ▁सिकन्दर् -96490 ▁सिक्किम् -96491 ▁सिङ्गस्य -96492 ▁सिद्धस्य -96493 ▁सिद्धहेम -96494 ▁सिद्धानि -96495 ▁सिमुलिया -96496 ▁सीतापहरण -96497 ▁सीतामाता -96498 ▁सुगन्धेन -96499 ▁सुग्रीवं -96500 ▁सुदीर्घा -96501 ▁सुदेष्णा -96502 ▁सुन्दरोप -96503 ▁सुमङ्गला -96504 ▁सुमात्रा -96505 ▁सुरङ्गाः -96506 ▁सुवर्णपद -96507 ▁सुवर्णेन -96508 ▁सुषुप्तौ -96509 ▁सूक्ष्मक -96510 ▁सूचनानां -96511 ▁सूच्यग्र -96512 ▁सूत्रकार -96513 ▁सूत्रगता -96514 ▁सृष्टेरु -96515 ▁सेनापतेः -96516 ▁सेवाधर्म -96517 ▁सोमदत्तः -96518 ▁सोमभट्टः -96519 ▁सोमालिया -96520 ▁सोसेवूरु -96521 ▁सोहागपुर -96522 ▁सौमित्री -96523 ▁स्कॉरसबी -96524 ▁स्ट्रास् -96525 ▁स्तम्भनक -96526 ▁स्तुत्या -96527 ▁स्थानन्त -96528 ▁स्थापनाय -96529 ▁स्थापितम -96530 ▁स्थिराम् -96531 ▁स्थूलतया -96532 ▁स्नानपान -96533 ▁स्नान्ति -96534 ▁स्नेहस्य -96535 ▁स्पर्धया -96536 ▁स्पिरिट् -96537 ▁स्पृशेत् -96538 ▁स्पृहणीय -96539 ▁स्पोर्ट् -96540 ▁स्फुरितं -96541 ▁स्मरणीयं -96542 ▁स्मरन्तु -96543 ▁स्मरेयुः -96544 ▁स्मारकैः -96545 ▁स्मार्ट् -96546 ▁स्मार्तं -96547 ▁स्यन्दने -96548 ▁स्युरिति -96549 ▁स्रग्धरा -96550 ▁स्वच्छम् -96551 ▁स्वतेजसा -96552 ▁स्वदेशम् -96553 ▁स्वधर्मा -96554 ▁स्वपक्षे -96555 ▁स्वभावम् -96556 ▁स्वमातरं -96557 ▁स्वयोग्य -96558 ▁स्वरचितं -96559 ▁स्वरुचिं -96560 ▁स्वल्पाः -96561 ▁स्वशरीरं -96562 ▁स्वशरीरे -96563 ▁स्वहस्ता -96564 ▁स्वात्मा -96565 ▁स्वाम्या -96566 ▁स्वार्थः -96567 ▁स्वावयवा -96568 ▁स्वीयानि -96569 ▁स्वीयाम् -96570 ▁स्वैरिणी -96571 ▁स्वोपज्ञ -96572 ▁हन्यमानं -96573 ▁हरितपट्ट -96574 ▁हरिवासरे -96575 ▁हरिसिंहः -96576 ▁हस्तयोर् -96577 ▁हाल्डेन् -96578 ▁हिटलरस्य -96579 ▁हिडिम्बः -96580 ▁हिन्द्या -96581 ▁हिमचित्र -96582 ▁हिमालयम् -96583 ▁हिमोग्लो -96584 ▁हुमायूनं -96585 ▁हृत्स्थं -96586 ▁हृद्रोगः -96587 ▁हेडगेवार -96588 ▁हेतुभूतं -96589 ▁हेयपक्षे -96590 ▁हेलिकॉप् -96591 ▁हेऽर्जुन -96592 ▁होतव्यम् -96593 ▁होनेमरडु -96594 ▁होलेण्ड् -96595 ▁জন্মগ্রহ -96596 ▁পত্রিকার -96597 ▁বিশ্ববিদ -96598 ▁ಇಂಗ್ಲೀಷ್ -96599 ▁ಚಿತ್ರಕಲೆ -96600 ▁ಪ್ರಸ್ತುತ -96601 ▁ಯೋಗವಿದ್ಯ -96602 ▁ಸಂಗೀತಕಾರ -96603 ---------- -96604 akhapatnam -96605 alikrishna -96606 cincinnati -96607 conjoining -96608 controlled -96609 devanagari -96610 dharmapuri -96611 everything -96612 hasralinga -96613 kempegowda -96614 kodachadri -96615 kudachadri -96616 lorination -96617 ographical -96618 philosophy -96619 rockgarden -96620 rodynamics -96621 rophedonic -96622 अभिव्यक्ति -96623 अश्वत्थामा -96624 असमराज्यम् -96625 आत्मवश्यैः -96626 आधुनिककाले -96627 आरुपडैवीडु -96628 आश्चर्यवत् -96629 इदानीन्तने -96630 इन्द्रपुरी -96631 उगाण्डदेशे -96632 उगुरुगल्लु -96633 उत्तरकन्नड -96634 उत्प्रेक्ष -96635 उपमण्डलात् -96636 उपासनागृहं -96637 एक्सप्रेस् -96638 एवमुक्त्वा -96639 एशियाखण्डे -96640 कक्ष्यायाः -96641 कम्युनिष्ट -96642 कर्तव्यतां -96643 कर्तव्यानि -96644 कर्माद्यम् -96645 कलाशालायां -96646 कल्याणकस्य -96647 काभ्यन्तरे -96648 कायान्तरित -96649 कारावासस्य -96650 कार्यक्रमा -96651 कार्यमस्ति -96652 कालियम्मन् -96653 किंवदन्त्य -96654 किलोमीटर्म -96655 कुमारसम्भव -96656 कुलेक्षणम् -96657 कृतियुक्तं -96658 कोण्डनवाब् -96659 कोल्हापुरी -96660 क्रमस्यापि -96661 क्रान्तिम् -96662 क्रीडाकूटः -96663 क्रीडारम्भ -96664 क्षणार्थम् -96665 खण्डयुक्ता -96666 गतिविधिभिः -96667 गमनानन्तरं -96668 गर्भतीर्थः -96669 गर्वसहिताः -96670 गिरिजलपातः -96671 गुणप्रधानः -96672 गुरुकुलानि -96673 गुरुद्वारं -96674 गोलार्धस्य -96675 गोवामण्डलं -96676 चतुर्थ्यां -96677 चन्द्ररायः -96678 चन्द्र्स्य -96679 चान्द्रायण -96680 चित्तविभ्र -96681 चित्रदुर्ग -96682 च्छुकेभ्यः -96683 जनाङ्गीयाः -96684 जयन्तीदिने -96685 ज्ञानशक्ति -96686 ज्ञानसागरः -96687 ज्ञानस्यैव -96688 ज्येष्ठस्य -96689 ज्योतिषाम् -96690 ड़ीमण्डलम् -96691 डेक्स्ट्रि -96692 तत्परतायाः -96693 तमदिनाङ्के -96694 तमवर्षाणां -96695 तरङ्गरूपेण -96696 तात्पर्यम् -96697 तिमिङ्गिलः -96698 तीर्थङ्करः -96699 त्यभिधीयते -96700 त्युपहन्ति -96701 त्रिभुजस्य -96702 त्साक्षात् -96703 दर्शनीयानि -96704 दार्शनिकाः -96705 दिनपश्चात् -96706 दिव्ययुगम् -96707 दूरदर्शनम् -96708 दृष्ट्यापि -96709 देवतारूपेण -96710 देवालयानां -96711 देवालयोऽपि -96712 देशीयानाम् -96713 द्वाक्यानि -96714 द्वात्रिंश -96715 द्वारमस्ति -96716 द्वेषरहितः -96717 द्वैविध्यं -96718 धर्मानुयाय -96719 धिकरणत्वेन -96720 धिकारिभ्यः -96721 धीर्विद्या -96722 ध्यात्मिको -96723 नक्षत्रेषु -96724 नगरस्योपरि -96725 नद्यास्तटे -96726 नवत्युत्तर -96727 नानन्तरमेव -96728 नारिकेलस्य -96729 नित्यानन्द -96730 निरहङ्कारः -96731 निरीक्ष्यं -96732 निर्माणेषु -96733 निर्मातारौ -96734 निर्मूलनाय -96735 निर्वाचनम् -96736 नृत्यादिषु -96737 नेतृत्वस्य -96738 नेवाध्याये -96739 नैष्कर्म्य -96740 नौकागृहाणि -96741 न्त्रमस्ति -96742 पचौरिवर्यः -96743 पञ्चतन्त्र -96744 पञ्चभूतानि -96745 पटेलमहोदयः -96746 पट्टिकानां -96747 पत्तनत्वेन -96748 पद्धतीनाम् -96749 परम्पराणां -96750 परिस्थितिं -96751 पर्यन्तमेव -96752 पर्यावरणीय -96753 पर्युपासते -96754 पाकिस्थानं -96755 पाण्ड्यस्य -96756 पादपरिमिते -96757 पालितायाम् -96758 पिङ्गाक्षी -96759 पुरदेवालयः -96760 पुराणानाम् -96761 पुष्टिकर्म -96762 पुस्तकालयः -96763 पूर्वाङ्गं -96764 पृथक्त्वेन -96765 पेण्डेण्ट् -96766 प्रकल्पेषु -96767 प्रक्षेपणे -96768 प्रचुराणां -96769 प्रतिज्ञां -96770 प्रतिनिधयः -96771 प्रतिलम्भे -96772 प्रदेशसहाय -96773 प्रदेशीयेन -96774 प्रदेशोऽपि -96775 प्रमाणानां -96776 प्रमाणेनैव -96777 प्रमुच्यते -96778 प्रयत्नस्य -96779 प्रयोगानां -96780 प्रयोगालये -96781 प्रवर्तकाः -96782 प्रवर्तनाय -96783 प्रवासिनां -96784 प्रवृत्तयः -96785 प्रवृत्तेर -96786 प्रशंसायां -96787 प्रशस्तिना -96788 प्रस्तारम् -96789 प्रस्तावाय -96790 प्रस्थानम् -96791 प्रान्तीयः -96792 प्रेक्ष्ये -96793 फिल्म्फेर् -96794 बङ्गारप्पः -96795 बाहुल्यात् -96796 बुद्धीनाम् -96797 बृहदन्त्रं -96798 बृहदन्त्रत -96799 बेनेडिक्ट् -96800 ब्रह्मभूतः -96801 ब्राह्मणेन -96802 भट्टाचार्य -96803 भाण्डेश्वर -96804 भानविशिष्ट -96805 भारतविभाजन -96806 भारोत्तोलन -96807 भावप्रकाशे -96808 भाषानुवादः -96809 भाष्यकारेण -96810 भिन्नभिन्न -96811 भिप्रायस्य -96812 भीष्टदायकः -96813 भूमिपुत्रः -96814 भोजनादीनां -96815 मकक्षायाम् -96816 मध्यान्तम् -96817 मनुस्मृतिः -96818 मन्त्रिणां -96819 महानुभावेन -96820 महाभागानां -96821 महाभारतयोः -96822 महाभारतात् -96823 माचरितवान् -96824 माचार्यस्य -96825 मात्रमस्ति -96826 मारियम्मन् -96827 मार्गप्राप -96828 माह्लादयति -96829 मितिवृत्तं -96830 मीमांसायाः -96831 मुक्तमस्ति -96832 मुद्राणाम् -96833 मुपतिष्ठते -96834 मुपदिश्यते -96835 म्ब्रिड्ज् -96836 यज्ञास्तपो -96837 यन्त्रणस्य -96838 युक्तमस्ति -96839 युक्तैस्तु -96840 योक्तव्यम् -96841 योगदानेनैव -96842 योस्तृतीया -96843 राजधान्यां -96844 राजपुत्रीं -96845 राजप्रासाद -96846 राज्यरूपेण -96847 राममोहनस्य -96848 राष्ट्रयोः -96849 राष्ट्रिया -96850 राहित्यात् -96851 रीतिर्भवति -96852 रेलस्थानके -96853 र्ध्वदैहिक -96854 र्निरुक्तं -96855 लिक्स्कास् -96856 लिफ्टिङ्ग् -96857 लोपाध्दर्म -96858 वगन्तव्यम् -96859 वङ्गदेशस्य -96860 वचनानुगुणं -96861 वत्सराजस्य -96862 वन्यप्राणी -96863 वर्गीयाणां -96864 वर्णनपराणि -96865 वर्णानामेव -96866 वर्यतीर्थः -96867 वर्षपूर्वं -96868 वाचकलुप्ता -96869 वायुमण्डलं -96870 वार्तिकस्य -96871 विकारेभ्यः -96872 विकार्योऽय -96873 विक्रमशिला -96874 विचारचर्चा -96875 विचाराणाम् -96876 विज्ञानमपि -96877 विज्ञानमेव -96878 विज्वलन्ति -96879 वितुर्वरेण -96880 विद्यायाम् -96881 विद्यार्थी -96882 विद्यावारि -96883 विद्वद्भिः -96884 विधिप्रयोग -96885 विधेयात्मा -96886 विन्यासस्य -96887 विप्रकृष्ट -96888 विमूढात्मा -96889 विरुद्धस्य -96890 विशिष्टानि -96891 विशेषत्वेन -96892 विषयाणाञ्च -96893 विस्तीर्णे -96894 विहारनामकं -96895 वृत्तकामाः -96896 वेदवादरताः -96897 वेदाध्ययनं -96898 वैभवदर्शकं -96899 व्यवस्थापन -96900 व्यवस्थासु -96901 व्याघ्रस्य -96902 शक्तित्वेन -96903 शक्तिविषये -96904 शतमन्त्राः -96905 शब्दाभ्यां -96906 शरीरादीनां -96907 शिक्षार्थं -96908 शिबिरत्वेन -96909 शिलालेखेषु -96910 शैलेन्द्रः -96911 शौचालयानां -96912 श्रीकृष्णः -96913 श्रीभगवान् -96914 श्रीरामस्य -96915 श्रोत्रस्य -96916 श्रौतसूत्र -96917 ष्वलुब्धाः -96918 संवर्धनस्य -96919 संवादसूक्त -96920 संविधानस्य -96921 संस्थानात् -96922 संहितायारु -96923 सङ्कीर्तनं -96924 सङ्क्रमणम् -96925 सङ्क्रान्त -96926 सङ्ग्रामाय -96927 सङ्घद्वारा -96928 सङ्घर्षस्य -96929 समनन्तरमेव -96930 सम्पन्नश्च -96931 सम्बन्धिषु -96932 सरयूनद्योः -96933 सरस्वतीनदी -96934 सरस्वत्योः -96935 सर्वकर्मफल -96936 सहस्रश्लोक -96937 सागरसुरीजी -96938 सात्त्विकः -96939 साम्प्रदाय -96940 सार्वकारेण -96941 सार्वत्रिक -96942 साहित्यिकः -96943 सिंहचरितम् -96944 सिध्दान्तः -96945 सीवनोद्यमः -96946 सुरक्षायाः -96947 सेप्टम्बर् -96948 सेवाकार्यं -96949 सोऽयमात्मा -96950 स्ट्रनरोल् -96951 स्तान्बुल् -96952 स्तोत्रेषु -96953 स्त्रयाणां -96954 स्त्रिविधा -96955 स्थानत्वेन -96956 स्थायिभावः -96957 स्थिरैरङ्ग -96958 स्वच्छतायै -96959 स्वाध्यायः -96960 हिरण्यगर्भ -96961 हृतमश्नामि -96962 हृदयकुञ्जः -96963 हेडगेवारजी -96964 हेतुत्वात् -96965 होरानन्तरं -96966 ात्मकभाषां -96967 ादिवृत्तयः -96968 ादृणग्रहणे -96969 ाधीशतीर्थः -96970 ानक्षत्रेण -96971 ानमधर्मस्य -96972 ानामिकायां -96973 ानामृषीणां -96974 ानुग्रहात् -96975 ानुपपत्तिः -96976 ानुबन्धीनि -96977 ान्तरालस्य -96978 ान्तर्भावः -96979 ान्तर्भूता -96980 ान्तर्यामि -96981 ान्तिकार्थ -96982 ान्यथात्वं -96983 ान्वेषणस्य -96984 ापर्यन्तम् -96985 ापुस्तकानि -96986 ापेक्ष्यते -96987 ाप्रकोष्ठे -96988 ाप्राप्तये -96989 ाभिधीयन्ते -96990 ाभ्यान्तरे -96991 ामन्दिरस्य -96992 ारघुनाथडों -96993 ारिपक्षयोः -96994 ारुजलबन्धः -96995 ार्थत्वात् -96996 ावच्छिन्ना -96997 ासम्बन्धेन -96998 ासाहाय्येन -96999 िकादेव्याः -97000 िकिलोमीटर् -97001 िकेन्द्रम् -97002 िक्रीडायाः -97003 िणीसेनायाः -97004 ितौन्नत्ये -97005 ीयात्रायाः -97006 ूरशास्त्री -97007 ेत्युक्तम् -97008 ेन्द्रियम् -97009 ेष्वन्यतमः -97010 ैस्तुष्टुव -97011 ोत्पादकेषु -97012 ोऽस्म्यहम् -97013 ्चातुर्येण -97014 েমোক্র্যাট -97015 ர்மாவட்டம் -97016 ṭāntābhāsa -97017 ▁alllocale -97018 ▁alongside -97019 ▁astrology -97020 ▁bageshree -97021 ▁botanical -97022 ▁broadcast -97023 ▁buildings -97024 ▁celestial -97025 ▁chaurasia -97026 ▁choudhury -97027 ▁cognitive -97028 ▁commander -97029 ▁comprises -97030 ▁contained -97031 ▁currently -97032 ▁depicting -97033 ▁developed -97034 ▁directors -97035 ▁ecosystem -97036 ▁electrons -97037 ▁emergency -97038 ▁engineers -97039 ▁excellent -97040 ▁featuring -97041 ▁formation -97042 ▁frontline -97043 ▁goddesses -97044 ▁halebeedu -97045 ▁highlight -97046 ▁hungarian -97047 ▁identical -97048 ▁implement -97049 ▁initially -97050 ▁instances -97051 ▁invisible -97052 ▁involving -97053 ▁isherwood -97054 ▁listeners -97055 ▁literally -97056 ▁loanwords -97057 ▁mahapatra -97058 ▁manoeuvre -97059 ▁ministers -97060 ▁monuments -97061 ▁mookerjee -97062 ▁mortality -97063 ▁mountaine -97064 ▁mountains -97065 ▁naturally -97066 ▁navchetna -97067 ▁necessary -97068 ▁nominated -97069 ▁nutrition -97070 ▁objective -97071 ▁occurring -97072 ▁otherwise -97073 ▁pakistani -97074 ▁parārthān -97075 ▁pineapple -97076 ▁plantarum -97077 ▁portraits -97078 ▁positions -97079 ▁processed -97080 ▁protected -97081 ▁prototype -97082 ▁religions -97083 ▁resulting -97084 ▁routledge -97085 ▁sacrifice -97086 ▁scheduled -97087 ▁secondary -97088 ▁secretary -97089 ▁separated -97090 ▁sibilants -97091 ▁solutions -97092 ▁southeast -97093 ▁surviving -97094 ▁syllabics -97095 ▁syllables -97096 ▁transport -97097 ▁treasures -97098 ▁treatment -97099 ▁tutorials -97100 ▁vaidharmy -97101 ▁volcanoes -97102 ▁zoroastri -97103 ▁अकालमृत्य -97104 ▁अकालीदलम् -97105 ▁अखण्डार्थ -97106 ▁अगस्त्येन -97107 ▁अग्निसात् -97108 ▁अग्रिमाणि -97109 ▁अग्रेसराः -97110 ▁अङ्गभूताः -97111 ▁अजयमेरुम् -97112 ▁अजितसिंहः -97113 ▁अज्ञानाम् -97114 ▁अटलबिहारि -97115 ▁अटलाण्टिक -97116 ▁अणुपरिमाण -97117 ▁अतिविशालं -97118 ▁अत्यधिकजन -97119 ▁अत्याचारं -97120 ▁अत्रत्यां -97121 ▁अत्रासीत् -97122 ▁अद्भुतकला -97123 ▁अद्भुतमिव -97124 ▁अद्भुतस्य -97125 ▁अद्यतनस्य -97126 ▁अद्यतनेषु -97127 ▁अद्यारभ्य -97128 ▁अद्वेष्टा -97129 ▁अद्वैतिनः -97130 ▁अधःपतनस्य -97131 ▁अधिकशक्ति -97132 ▁अधिकारेषु -97133 ▁अधिनियमेन -97134 ▁अधीतवन्तः -97135 ▁अध्यापकेन -97136 ▁अध्यापयत् -97137 ▁अध्यापयन् -97138 ▁अध्येतुम् -97139 ▁अध्वर्यवे -97140 ▁अनन्तरस्य -97141 ▁अनन्ताश्च -97142 ▁अनपेक्ष्य -97143 ▁अनारोग्यं -97144 ▁अनावश्यकं -97145 ▁अनित्यानि -97146 ▁अनुक्षणम् -97147 ▁अनुगच्छति -97148 ▁अनुगामिनी -97149 ▁अनुत्तमां -97150 ▁अनुपयुक्त -97151 ▁अनुपलब्धा -97152 ▁अनुभवन्तः -97153 ▁अनुभवन्ती -97154 ▁अनुभावयन् -97155 ▁अनुभूतानि -97156 ▁अनुमानस्य -97157 ▁अनुवर्तनं -97158 ▁अनुष्ठिता -97159 ▁अनुष्ठेयः -97160 ▁अनुस्वारः -97161 ▁अनूपपुरम् -97162 ▁अनेकसहस्र -97163 ▁अन्तरगङ्ग -97164 ▁अन्तर्गतः -97165 ▁अन्तर्गता -97166 ▁अन्तर्गते -97167 ▁अन्तर्बहि -97168 ▁अन्तस्थाः -97169 ▁अन्तारचना -97170 ▁अन्तिमश्व -97171 ▁अन्त्रस्य -97172 ▁अन्दोलनम् -97173 ▁अन्यमुख्य -97174 ▁अन्यायस्य -97175 ▁अन्ववर्तत -97176 ▁अन्वितानि -97177 ▁अन्वेषणम् -97178 ▁अपशब्दान् -97179 ▁अपसार्यते -97180 ▁अपूर्णानि -97181 ▁अपेक्षाम् -97182 ▁अपौरुषेयं -97183 ▁अप्रधानम् -97184 ▁अप्रमेयम् -97185 ▁अप्राप्तं -97186 ▁अभिनन्दनं -97187 ▁अभिनन्द्य -97188 ▁अभिनवभारत -97189 ▁अभिनिवेशः -97190 ▁अभिनेतुम् -97191 ▁अभिलषन्तः -97192 ▁अभिवृद्धः -97193 ▁अभिषिक्तः -97194 ▁अभ्यासात् -97195 ▁अभ्युदयाय -97196 ▁अमरकोशस्य -97197 ▁अमरत्वस्य -97198 ▁अमरशक्तेः -97199 ▁अमलेश्वरः -97200 ▁अमात्यस्य -97201 ▁अमूल्यानि -97202 ▁अमेरिकातः -97203 ▁अम्बादेवी -97204 ▁अम्बाबायी -97205 ▁अयस्किट्ट -97206 ▁अरक्कोणम् -97207 ▁अरबीभाषया -97208 ▁अरब्धवान् -97209 ▁अरुन्धतिः -97210 ▁अर्जयन्ति -97211 ▁अर्थत्रयं -97212 ▁अर्थ्यात् -97213 ▁अर्धमागधी -97214 ▁अर्बुदरोग -97215 ▁अर्यालस्य -97216 ▁अर्वाचीनं -97217 ▁अर्वाचीना -97218 ▁अर्वाचीने -97219 ▁अलङ्कारिक -97220 ▁अलाहाबाद् -97221 ▁अल्फ्रेड् -97222 ▁अल्मोरातः -97223 ▁अवगच्छामः -97224 ▁अवगतवन्तः -97225 ▁अवतिष्ठते -97226 ▁अवबोधितम् -97227 ▁अवरुद्ध्य -97228 ▁अवलम्बनम् -97229 ▁अवलोकयामः -97230 ▁अवलोकयामि -97231 ▁अवस्थानम् -97232 ▁अवान्तरफल -97233 ▁अवितर्कित -97234 ▁अविनाशिनं -97235 ▁अविभाज्या -97236 ▁अविलम्बेन -97237 ▁अविवेकस्य -97238 ▁अविवेकात् -97239 ▁अविश्वासः -97240 ▁अश्मचूर्ण -97241 ▁अश्रुत्वा -97242 ▁अश्वसेनाय -97243 ▁अश्वसेनेन -97244 ▁अष्टमशतके -97245 ▁असन्निहित -97246 ▁असमर्थस्य -97247 ▁असमिचीनम् -97248 ▁असाधारणम् -97249 ▁असूयापराः -97250 ▁असेम्ब्लि -97251 ▁अस्तमायां -97252 ▁अस्मदीयाः -97253 ▁अस्माभिर् -97254 ▁अस्मिन्नु -97255 ▁अस्यादीनि -97256 ▁अस्यार्थः -97257 ▁अस्सामस्य -97258 ▁अहन्तायाः -97259 ▁अहिंसायां -97260 ▁अार्याणां -97261 ▁आंग्लानां -97262 ▁आकर्षकानि -97263 ▁आकाशतत्वं -97264 ▁आक्रन्दनं -97265 ▁आक्रष्टुं -97266 ▁आक्स्फर्ड -97267 ▁आगमनावसरे -97268 ▁आग्रानगरं -97269 ▁आङ्गलानां -97270 ▁आङ्ग्लेया -97271 ▁आचारविचार -97272 ▁आज्ञापयत् -97273 ▁आत्मनिवेद -97274 ▁आत्मरूपेण -97275 ▁आत्मविनाश -97276 ▁आत्मविषये -97277 ▁आत्महत्या -97278 ▁आदिपर्वणः -97279 ▁आदिरहितम् -97280 ▁आदिलशाहेन -97281 ▁आधारत्वेन -97282 ▁आधिकारिकी -97283 ▁आनन्दभवनं -97284 ▁आनन्द्याः -97285 ▁आनुकूल्ये -97286 ▁आनुवंशिकं -97287 ▁आन्दोलनैः -97288 ▁आपत्कालम् -97289 ▁आभूषणानां -97290 ▁आम्ब्रोस् -97291 ▁आम्रातकम् -97292 ▁आयरलैण्ड् -97293 ▁आरक्षणस्य -97294 ▁आरण्यकस्य -97295 ▁आरभ्यन्ते -97296 ▁आरम्भकालः -97297 ▁आरम्भसमये -97298 ▁आराधनायाः -97299 ▁आरोपणानां -97300 ▁आर्द्रतां -97301 ▁आर्यभट्टः -97302 ▁आलोचकानां -97303 ▁आलोडनीयम् -97304 ▁आल्फ्रॆड् -97305 ▁आविर्भावं -97306 ▁आविष्कृतं -97307 ▁आविष्कृता -97308 ▁आशापूर्णा -97309 ▁आषाढशुक्ल -97310 ▁आस्तिक्यं -97311 ▁आस्थानस्य -97312 ▁आस्रावयति -97313 ▁आहियापुरे -97314 ▁आह्लादकरः -97315 ▁आह्लादयति -97316 ▁इंटरनैशनल -97317 ▁इगुवास्सु -97318 ▁इङ्गलैण्ड -97319 ▁इङ्ग्लिष् -97320 ▁इण्डोचीना -97321 ▁इतरभाषासु -97322 ▁इत्यनेनैव -97323 ▁इत्यन्योः -97324 ▁इत्याकारक -97325 ▁इत्यादिनी -97326 ▁इत्यादिभि -97327 ▁इत्यादीषु -97328 ▁इदनीमवधिः -97329 ▁इन्द्रादि -97330 ▁इमामबाड़ा -97331 ▁इल्लेन्दु -97332 ▁इवात्रापि -97333 ▁इस्लामिया -97334 ▁उग्रतुषार -97335 ▁उच्चारयन् -97336 ▁उच्छ्रिति -97337 ▁उत्कर्षेण -97338 ▁उत्तरकाले -97339 ▁उत्तरकुरु -97340 ▁उत्तरगोवा -97341 ▁उत्तरभागं -97342 ▁उत्तेजितः -97343 ▁उत्सर्जनं -97344 ▁उत्साहस्य -97345 ▁उत्साहितः -97346 ▁उदाघोषयन् -97347 ▁उदाल्गुरि -97348 ▁उदाहरण्म् -97349 ▁उदाहृतानि -97350 ▁उद्घाटयति -97351 ▁उद्घुष्टः -97352 ▁उद्घोषणम् -97353 ▁उद्दीपनवि -97354 ▁उद्देशस्य -97355 ▁उद्धाटितं -97356 ▁उद्बोधयति -97357 ▁उद्भिद्वि -97358 ▁उद्भूतस्य -97359 ▁उद्योगात् -97360 ▁उन्मत्तता -97361 ▁उन्मूलयति -97362 ▁उपकरणमिदं -97363 ▁उपदेशाश्च -97364 ▁उपन्यासकः -97365 ▁उपमण्डलैः -97366 ▁उपयोज्यते -97367 ▁उपराजधानी -97368 ▁उपलक्षणम् -97369 ▁उपलक्ष्ये -97370 ▁उपविभागाः -97371 ▁उपसंहारम् -97372 ▁उपसेचनस्य -97373 ▁उपस्थानम् -97374 ▁उपस्थापने -97375 ▁उपहारगृहं -97376 ▁उपाश्रयाः -97377 ▁उर्दुभाषा -97378 ▁उर्वरकस्य -97379 ▁उर्वारुकं -97380 ▁उष्णीकरणे -97381 ▁उस्मानिया -97382 ▁ऊरुभङ्गम् -97383 ▁ऊर्जपिण्ड -97384 ▁ऊर्वश्याः -97385 ▁ऋक्संहिता -97386 ▁ऋजुबालुका -97387 ▁ऋणात्मिका -97388 ▁एकनवतितमं -97389 ▁एकमात्रम् -97390 ▁एकव्यक्ति -97391 ▁एकस्योपरि -97392 ▁एकादशवर्ष -97393 ▁एकादशवादन -97394 ▁एकोनविंशे -97395 ▁एक्सप्रेस -97396 ▁एक्सप्लोर -97397 ▁एतदुभयमपि -97398 ▁एतद्विमान -97399 ▁एतद्विषये -97400 ▁एतिहासिकं -97401 ▁एरोस्पेस् -97402 ▁एर्फोर्स् -97403 ▁एवास्मिन् -97404 ▁एवोपलब्धं -97405 ▁एसोसिएशन् -97406 ▁ऐतिहासिकी -97407 ▁ऐन्स्टिन् -97408 ▁ऑस्ट्रिया -97409 ▁ओक्लाहोमा -97410 ▁ओरियण्टल् -97411 ▁औरङ्गजेब् -97412 ▁औषधसेवनेन -97413 ▁औषधीयसस्य -97414 ▁औष्ण्यस्य -97415 ▁कटिप्रदेश -97416 ▁कटुरहितां -97417 ▁कटुवचनानि -97418 ▁कटुविपाकः -97419 ▁कठोपनिषदः -97420 ▁कण्ठस्वरः -97421 ▁कथनमासीत् -97422 ▁कथ्यमानम् -97423 ▁कथ्यमानाः -97424 ▁कनिष्ठतमः -97425 ▁कन्दुकश्च -97426 ▁कन्दुकिका -97427 ▁कपित्थफला -97428 ▁कराचीनगरे -97429 ▁कर्णभारम् -97430 ▁कर्णाटकैक -97431 ▁कर्पूरस्य -97432 ▁कर्मकरान् -97433 ▁कर्मण्येव -97434 ▁कर्मनिष्ठ -97435 ▁कर्मफलानि -97436 ▁कर्मबन्धन -97437 ▁कर्मयोगम् -97438 ▁कलायुक्तं -97439 ▁कल्पयन्तु -97440 ▁कल्पवृक्ष -97441 ▁कल्पसूत्र -97442 ▁कस्याचित् -97443 ▁कांश्चित् -97444 ▁काककृतताल -97445 ▁काजूतकस्य -97446 ▁काठमाण्डु -97447 ▁कातन्त्रं -97448 ▁कानिंहाम् -97449 ▁कान्तिमती -97450 ▁कामरूपस्य -97451 ▁कामिकागमः -97452 ▁कारकषष्ठी -97453 ▁कारणकर्ता -97454 ▁कारणभूताः -97455 ▁कारणमभवत् -97456 ▁कारणीभूतं -97457 ▁कारन्तज्ज -97458 ▁कारागृहम् -97459 ▁कारिकायां -97460 ▁कार्बनडाइ -97461 ▁कार्यकरणे -97462 ▁कार्यभारं -97463 ▁कार्यभारः -97464 ▁कार्यमिदं -97465 ▁कार्याचरण -97466 ▁कालविभाजन -97467 ▁काव्यात्म -97468 ▁काव्यार्थ -97469 ▁काव्येऽपि -97470 ▁काशकृत्स् -97471 ▁काशिकायां -97472 ▁किरणरूपेण -97473 ▁किलोग्राम -97474 ▁किशोरीलाल -97475 ▁कीडाङ्गणे -97476 ▁कीलहार्न् -97477 ▁कुक्कुटाः -97478 ▁कुणकेश्वर -97479 ▁कुतन्त्रं -97480 ▁कुतश्चित् -97481 ▁कुत्रचिद् -97482 ▁कुमारधारा -97483 ▁कुम्भमेला -97484 ▁कुरङ्गस्य -97485 ▁कुलक्षिणी -97486 ▁कुल्यायाः -97487 ▁कुशलाकुशल -97488 ▁कुष्ठरोगे -97489 ▁कूर्दनस्य -97490 ▁कृतकृत्यः -97491 ▁कृतवानिति -97492 ▁कृतार्थाः -97493 ▁कृत्तिकाः -97494 ▁कृपापात्र -97495 ▁कृषकानाम् -97496 ▁कृषिकाणां -97497 ▁कृषिविषये -97498 ▁कृष्णचणकः -97499 ▁केन्द्रतः -97500 ▁केन्द्रेण -97501 ▁केम्पराजः -97502 ▁कैल्सियम् -97503 ▁कोण्डदेवः -97504 ▁कोसलजनपदः -97505 ▁क्रमबद्धं -97506 ▁क्रीडनकैः -97507 ▁क्रीडाप्र -97508 ▁क्रीडाभिः -97509 ▁क्रीस्तोः -97510 ▁क्वथितस्य -97511 ▁क्षत्रियो -97512 ▁क्षन्तुम् -97513 ▁क्षराक्षर -97514 ▁क्षारांशः -97515 ▁क्षिपन्ति -97516 ▁क्षीयन्ते -97517 ▁क्षुद्राः -97518 ▁खड्गमृगाः -97519 ▁खण्डनखण्ड -97520 ▁खण्डनमण्ड -97521 ▁खण्डयामास -97522 ▁खनिजांशाः -97523 ▁खाद्यान्न -97524 ▁खानिजतैलं -97525 ▁ख्रीष्टीय -97526 ▁गङ्गराजाः -97527 ▁गङ्गानाथझ -97528 ▁गच्छामीति -97529 ▁गणितविषये -97530 ▁गदगमण्डलं -97531 ▁गयानगरस्य -97532 ▁गार्हपत्य -97533 ▁गीतगुच्छं -97534 ▁गीतायामपि -97535 ▁गुग्गुलोः -97536 ▁गुणभोक्तृ -97537 ▁गुण्डप्पः -97538 ▁गुप्तचराः -97539 ▁गुब्बिवीर -97540 ▁गुरुदत्तः -97541 ▁गुरुरूपेण -97542 ▁गुरुवायूर -97543 ▁गृहगोधिका -97544 ▁गोपयित्वा -97545 ▁गोमतीतडाग -97546 ▁गोमयलेपनं -97547 ▁गोरम्भस्य -97548 ▁गोशालकस्य -97549 ▁गौरवपूर्ण -97550 ▁गौरीकुण्ड -97551 ▁ग्रीवायाः -97552 ▁ग्रैवेयके -97553 ▁घटनाक्रमः -97554 ▁घटोत्कचेन -97555 ▁घण्टानाम् -97556 ▁घोरपराजयः -97557 ▁चक्रायुधः -97558 ▁चक्षुरोगः -97559 ▁चतुर्थशतक -97560 ▁चतुर्दशसु -97561 ▁चतुर्भुजा -97562 ▁चतुर्वर्ण -97563 ▁चतुष्कोणा -97564 ▁चन्द्रकला -97565 ▁चन्द्रभाग -97566 ▁चन्द्रमसा -97567 ▁चन्द्रलाप -97568 ▁चरसंज्ञकः -97569 ▁चरितार्था -97570 ▁चर्वित्वा -97571 ▁चलचित्रम् -97572 ▁चाञ्चल्यं -97573 ▁चातुर्मास -97574 ▁चाधिकृत्य -97575 ▁चान्दीपुर -97576 ▁चालुक्यैः -97577 ▁चाल्यन्ते -97578 ▁चाशब्दत्व -97579 ▁चाश्रित्य -97580 ▁चिकीर्षति -97581 ▁चिच्छक्ति -97582 ▁चित्रगतिः -97583 ▁चित्रग्री -97584 ▁चित्रभानु -97585 ▁चित्रमिदं -97586 ▁चित्रमेकं -97587 ▁चित्राङ्क -97588 ▁चित्रान्न -97589 ▁चिन्तनात् -97590 ▁चिन्मात्र -97591 ▁चिन्हानां -97592 ▁चिल्ड्रन् -97593 ▁चेतनाचेतन -97594 ▁चेश्वरस्य -97595 ▁चेष्टन्ते -97596 ▁चोद्दिश्य -97597 ▁जगतबन्धुः -97598 ▁जनतापक्षं -97599 ▁जनतापक्षः -97600 ▁जनमान्यता -97601 ▁जनसम्मर्द -97602 ▁जनाङ्गस्य -97603 ▁जन्तूनाम् -97604 ▁जन्मशतमान -97605 ▁जपापुष्पं -97606 ▁जयचन्दस्य -97607 ▁जयपुरनगरे -97608 ▁जयप्रकाशं -97609 ▁जलधारायाः -97610 ▁जलपरिवहनं -97611 ▁जलप्रवाहः -97612 ▁जलबाष्पेन -97613 ▁जलबिन्दवः -97614 ▁जलमार्गाः -97615 ▁जलसेनायाः -97616 ▁जहाङ्गीर् -97617 ▁जागरयितुं -97618 ▁जातीफलस्य -97619 ▁जात्यतीतः -97620 ▁जिज्ञासवः -97621 ▁जिज्ञास्य -97622 ▁जिततैलस्य -97623 ▁जिनालयात् -97624 ▁जीमूतवाहन -97625 ▁जीवकोशस्य -97626 ▁जीवत्यागं -97627 ▁जीवनमुक्त -97628 ▁जीवनानुभव -97629 ▁जीवनान्तं -97630 ▁जुगुप्सते -97631 ▁जुलैमासतः -97632 ▁जून्मासतः -97633 ▁जैवमण्डले -97634 ▁ज्ञानयोगी -97635 ▁ज्ञानिभिः -97636 ▁ज्योतिर्ग -97637 ▁ज्योतिष्य -97638 ▁ज्यौतिषम् -97639 ▁ज्वालायाः -97640 ▁टीकाकाराः -97641 ▁टीकाद्वयं -97642 ▁टेक्नालजी -97643 ▁ट्रावनकोर -97644 ▁ट्रावल्स् -97645 ▁ट्रिलियन् -97646 ▁ठाणानगरम् -97647 ▁डङ्कर्षेः -97648 ▁तक्षककर्म -97649 ▁तक्षितानि -97650 ▁तण्डुलान् -97651 ▁ततःपूर्वं -97652 ▁तत्कालीना -97653 ▁तत्काव्यं -97654 ▁तत्कृत्रि -97655 ▁तत्क्षणम् -97656 ▁तत्त्वमेव -97657 ▁तत्त्वेषु -97658 ▁तत्परिणाम -97659 ▁तत्पुरुषः -97660 ▁तत्प्रधान -97661 ▁तत्रत्यां -97662 ▁तत्रस्थाः -97663 ▁तत्समक्षं -97664 ▁तथाप्यस्य -97665 ▁तथ्यानाम् -97666 ▁तदनुगुणम् -97667 ▁तदनुसृत्य -97668 ▁तद्दिनात् -97669 ▁तद्युद्धं -97670 ▁तन्त्र्यः -97671 ▁तन्नाम्ना -97672 ▁तन्निष्ठा -97673 ▁तन्मात्रा -97674 ▁तपस्यायाः -97675 ▁तपोयज्ञाः -97676 ▁तमिऴ्भाषा -97677 ▁तमोगुणश्च -97678 ▁तमोगुणस्य -97679 ▁तर्कयन्ति -97680 ▁तस्मिन्ना -97681 ▁तात्त्विक -97682 ▁तादृशार्थ -97683 ▁तारतम्यम् -97684 ▁तिरस्कृतः -97685 ▁तिरूवनन्त -97686 ▁तिष्ठन्तः -97687 ▁तीर्थानां -97688 ▁तुर्कमेनि -97689 ▁तुष्यन्ति -97690 ▁तूत्तुकुड -97691 ▁तृतीयशतके -97692 ▁तेजोराशिं -97693 ▁तेरापन्थी -97694 ▁तेलङ्गाणा -97695 ▁त्यक्तानि -97696 ▁त्रावणकोर -97697 ▁त्रिकाण्ड -97698 ▁त्रिज्ञान -97699 ▁त्रिषष्टि -97700 ▁त्रिष्वपि -97701 ▁त्रुटियों -97702 ▁त्रैकालिक -97703 ▁त्र्यम्बक -97704 ▁त्वनन्यया -97705 ▁दक्षिणतटे -97706 ▁दक्षिणनास -97707 ▁दक्षिणपाद -97708 ▁दक्षिणापथ -97709 ▁दत्तमस्ति -97710 ▁दत्तवत्यः -97711 ▁दत्तोपन्त -97712 ▁दन्तवेदना -97713 ▁दन्तशठफलं -97714 ▁दन्तिलस्य -97715 ▁दन्तोचूहड -97716 ▁दमनकाख्यः -97717 ▁दमयन्त्यै -97718 ▁दर्शकानां -97719 ▁दर्शितेषु -97720 ▁दशमशतकस्य -97721 ▁दशशिरांसि -97722 ▁दानमिज्या -97723 ▁दापितवान् -97724 ▁दामोदरस्य -97725 ▁दारुकावने -97726 ▁दासिमय्यः -97727 ▁दिनचर्यां -97728 ▁दिनत्रयम् -97729 ▁दिनाङ्कम् -97730 ▁दिनान्तरे -97731 ▁दीक्षिताः -97732 ▁दीपिकायाः -97733 ▁दीर्घबाहो -97734 ▁दुःखेभ्यः -97735 ▁दुरभिसन्ध -97736 ▁दुरवलोकम् -97737 ▁दुर्गन्धं -97738 ▁दुर्घटनाः -97739 ▁दुष्कृतां -97740 ▁दुष्टजनैः -97741 ▁दूतघटोत्क -97742 ▁दूरवाण्या -97743 ▁दूरीकरणम् -97744 ▁दूरीकृत्य -97745 ▁दृग्गोचरः -97746 ▁दृढीकरोति -97747 ▁दृश्यताम् -97748 ▁दृश्यमाणं -97749 ▁दृष्ट्वैव -97750 ▁देदीप्यते -97751 ▁देवताभ्यः -97752 ▁देवतामुरा -97753 ▁देवव्रताः -97754 ▁देवस्थाने -97755 ▁देवानामपि -97756 ▁देवालयात् -97757 ▁देशभक्तेः -97758 ▁देशविदेशे -97759 ▁देशीयानां -97760 ▁दैर्घ्यम् -97761 ▁दोड्डेगौड -97762 ▁दोरसमुद्र -97763 ▁दौर्भाग्य -97764 ▁द्दश्येते -97765 ▁द्रष्टृषु -97766 ▁द्राक्षाः -97767 ▁द्वादशतमे -97768 ▁द्वादशभिः -97769 ▁द्वाराणां -97770 ▁द्वारिकां -97771 ▁द्विगुणित -97772 ▁द्विशततमं -97773 ▁धनप्रयोगे -97774 ▁धनलक्ष्मी -97775 ▁धनुर्वेदः -97776 ▁धर्मत्वेन -97777 ▁धर्मदर्शी -97778 ▁धर्मरुचिः -97779 ▁धर्मरूपेण -97780 ▁धर्मशब्दः -97781 ▁धर्मशासने -97782 ▁धर्मस्ततो -97783 ▁धर्मार्थं -97784 ▁धात्वर्थः -97785 ▁धारमण्डलं -97786 ▁धारारूपेण -97787 ▁धावनमार्ग -97788 ▁धूमनीहारः -97789 ▁ध्यातव्यं -97790 ▁नगरजनानां -97791 ▁नगरमण्डलं -97792 ▁नगरमासीत् -97793 ▁नगरीकरणम् -97794 ▁नज़रुलस्य -97795 ▁नदीतीरेषु -97796 ▁नन्दराजाः -97797 ▁नन्दीमुखी -97798 ▁नमस्करोति -97799 ▁नमस्यन्ति -97800 ▁नरसिंहस्य -97801 ▁नरेन्द्रे -97802 ▁नरोऽपराणि -97803 ▁नर्मदाजले -97804 ▁नर्मदायां -97805 ▁नवनवतितमं -97806 ▁नववर्षीया -97807 ▁नाकुर्वन् -97808 ▁नागच्छेत् -97809 ▁नागानन्दं -97810 ▁नानुभूयते -97811 ▁नाभिचक्रे -97812 ▁नामदेवस्य -97813 ▁नामस्मरणं -97814 ▁नामान्यपि -97815 ▁नाम्न्याः -97816 ▁नारायणपुर -97817 ▁नार्यस्तु -97818 ▁नासिकायाः -97819 ▁निक्षिपति -97820 ▁निक्षेपम् -97821 ▁निजामानां -97822 ▁नित्यजातं -97823 ▁नित्यजीवन -97824 ▁नित्याश्च -97825 ▁निरपेक्षः -97826 ▁निरस्तानि -97827 ▁निरहङ्कार -97828 ▁निराकरणाय -97829 ▁निरालम्बा -97830 ▁निरीक्षित -97831 ▁निरीक्ष्य -97832 ▁निरुपितम् -97833 ▁निरुह्यते -97834 ▁निर्गमनम् -97835 ▁निर्झराणि -97836 ▁निर्णयात् -97837 ▁निर्धनेषु -97838 ▁निर्धार्य -97839 ▁निर्निमेष -97840 ▁निर्मितेः -97841 ▁निर्मितेन -97842 ▁निर्मेयम् -97843 ▁निर्वचनम् -97844 ▁निर्वाचना -97845 ▁निर्वाहाय -97846 ▁निवर्तस्व -97847 ▁निवसद्भिः -97848 ▁निवारणस्य -97849 ▁निवासन्ति -97850 ▁निवासिभिः -97851 ▁निवृत्ताः -97852 ▁निवेशयेत् -97853 ▁निष्कर्षं -97854 ▁निष्कासनं -97855 ▁निष्ठायाः -97856 ▁निष्णाताः -97857 ▁निष्पन्नत -97858 ▁निष्पन्नो -97859 ▁निसर्गधाम -97860 ▁निसर्गस्य -97861 ▁निस्थानकं -97862 ▁निहितानां -97863 ▁नीदरलैण्ड -97864 ▁नीलदूर्वा -97865 ▁नृपतुङ्गः -97866 ▁नेल्लिमर् -97867 ▁नैपुण्यम् -97868 ▁नैसर्गिकं -97869 ▁नैसर्गिकः -97870 ▁नोदयित्वा -97871 ▁नौकागृहम् -97872 ▁नौकाचालने -97873 ▁नौकादलस्य -97874 ▁न्यरूपयत् -97875 ▁न्यवेदयम् -97876 ▁न्यायवादं -97877 ▁न्यूटनस्य -97878 ▁न्यूनतमम् -97879 ▁न्यूनधनेन -97880 ▁पक्षद्वयं -97881 ▁पक्षाणाम् -97882 ▁पक्षान्तर -97883 ▁पचनशक्तिः -97884 ▁पचनार्थम् -97885 ▁पञ्चत्वम् -97886 ▁पञ्चमशतके -97887 ▁पञ्चामृते -97888 ▁पञ्चावयवा -97889 ▁पट्टाम्पि -97890 ▁पट्टिकाया -97891 ▁पठितवन्तः -97892 ▁पण्डितराज -97893 ▁पण्डितान् -97894 ▁पण्डितेषु -97895 ▁पतिपरायणा -97896 ▁पतिव्रताः -97897 ▁पत्तनानां -97898 ▁पत्रकारैः -97899 ▁पदविन्यास -97900 ▁पदसंस्कार -97901 ▁पद्मपुराण -97902 ▁पद्मभूषणं -97903 ▁पद्मावतीं -97904 ▁पद्मासनम् -97905 ▁पनसवृक्षः -97906 ▁परतन्त्रः -97907 ▁परधर्मात् -97908 ▁परमात्मने -97909 ▁परमात्मनो -97910 ▁परमेश्वरी -97911 ▁परमोपादेय -97912 ▁परम्परासु -97913 ▁परवर्त्ति -97914 ▁पराजित्वा -97915 ▁परानुग्रह -97916 ▁परामर्शेण -97917 ▁परावर्त्य -97918 ▁परिकल्प्य -97919 ▁परिक्रमां -97920 ▁परिचक्षते -97921 ▁परिचयोऽपि -97922 ▁परिचाययति -97923 ▁परिचारिका -97924 ▁परिच्छेदः -97925 ▁परिजनानां -97926 ▁परिपालितः -97927 ▁परिपूर्णे -97928 ▁परिभाषाम् -97929 ▁परिभ्रमन् -97930 ▁परिमाणमपि -97931 ▁परिमितस्य -97932 ▁परिरक्षणं -97933 ▁परिलक्ष्य -97934 ▁परिवारेषु -97935 ▁परिवृत्तः -97936 ▁परिशिष्टे -97937 ▁परिशुद्धा -97938 ▁परिश्रमम् -97939 ▁परिष्करणे -97940 ▁परिष्कारं -97941 ▁परिष्कारे -97942 ▁परिसन्धिः -97943 ▁परिसमाप्य -97944 ▁परिस्पन्द -97945 ▁परीक्षणम् -97946 ▁परीक्षितः -97947 ▁पर्यायस्य -97948 ▁पर्वतराजः -97949 ▁पर्वतीयम् -97950 ▁पर्वावसरे -97951 ▁पलायनवादी -97952 ▁पवित्रतमा -97953 ▁पवित्रनदी -97954 ▁पवित्रस्य -97955 ▁पाञ्चभौति -97956 ▁पाठकेभ्यः -97957 ▁पाठ्यन्ते -97958 ▁पातयित्वा -97959 ▁पाताललोकं -97960 ▁पादपेभ्यः -97961 ▁पादसञ्चार -97962 ▁पादिकायाः -97963 ▁पाययित्वा -97964 ▁पारदौर्बल -97965 ▁पारयित्वा -97966 ▁पारायणस्य -97967 ▁पारियात्र -97968 ▁पालनपुरम् -97969 ▁पालयित्वा -97970 ▁पितामहान् -97971 ▁पितृपुत्र -97972 ▁पीठिकायां -97973 ▁पीतमुद्गः -97974 ▁पुण्यतिथौ -97975 ▁पुत्रजन्म -97976 ▁पुत्रादयः -97977 ▁पुत्र्यां -97978 ▁पुनरागमनं -97979 ▁पुनर्वसोः -97980 ▁पुनस्तस्य -97981 ▁पुराणकथाः -97982 ▁पुराणकाले -97983 ▁पुराणमिति -97984 ▁पुरुषवाचक -97985 ▁पुरुषश्रे -97986 ▁पुरुषाश्च -97987 ▁पुष्करस्य -97988 ▁पुष्टतायै -97989 ▁पुष्टाश्च -97990 ▁पुस्तकमपि -97991 ▁पूगवृक्षः -97992 ▁पूज्यत्वं -97993 ▁पूरितवान् -97994 ▁पूर्णावधि -97995 ▁पूर्वघट्ट -97996 ▁पूर्वपदम् -97997 ▁पूर्वमत्र -97998 ▁पूर्ववङ्ग -97999 ▁पूर्वसीमा -98000 ▁पूर्वसूचन -98001 ▁पूर्वेषां -98002 ▁पृथिवीपते -98003 ▁पृष्ठतश्च -98004 ▁पेन्सिल्व -98005 ▁पैशाचरूपं -98006 ▁पोताश्रये -98007 ▁पोम्बुर्च -98008 ▁पोर्ट्मन् -98009 ▁पोषकांशाः -98010 ▁पौडीगढवाल -98011 ▁पौरीगढवाल -98012 ▁पौरुषेयाः -98013 ▁पौर्वात्य -98014 ▁प्यारडैस् -98015 ▁प्रकरणस्य -98016 ▁प्रकाशमान -98017 ▁प्रकृतिजन -98018 ▁प्रकृतिरम -98019 ▁प्रकृष्टः -98020 ▁प्रकोष्ठं -98021 ▁प्रक्षेपः -98022 ▁प्रगतिमती -98023 ▁प्रचारकाः -98024 ▁प्रच्छन्न -98025 ▁प्रजावतीं -98026 ▁प्रजावत्स -98027 ▁प्रज्ञाम् -98028 ▁प्रज्वलनं -98029 ▁प्रणमन्ति -98030 ▁प्रणीतानि -98031 ▁प्रतपन्ति -98032 ▁प्रतिकारं -98033 ▁प्रतिकारः -98034 ▁प्रतिकूलं -98035 ▁प्रतिकोणं -98036 ▁प्रतिगर्भ -98037 ▁प्रतिपदम् -98038 ▁प्रतिपद्य -98039 ▁प्रतिपादं -98040 ▁प्रतिफलति -98041 ▁प्रतिमानि -98042 ▁प्रतिरूपं -98043 ▁प्रतिवक्त -98044 ▁प्रतिवर्ष -98045 ▁प्रतिवादि -98046 ▁प्रतिहारः -98047 ▁प्रत्यर्थ -98048 ▁प्रथमगर्भ -98049 ▁प्रदीप्तः -98050 ▁प्रधानसचि -98051 ▁प्रपञ्चोप -98052 ▁प्रबन्धकः -98053 ▁प्रबोधयति -98054 ▁प्रबोधिनी -98055 ▁प्रभूततया -98056 ▁प्रभेदान् -98057 ▁प्रभेदेषु -98058 ▁प्रमादात् -98059 ▁प्रमुखतां -98060 ▁प्रमुखान् -98061 ▁प्रमेयस्य -98062 ▁प्रयतमाना -98063 ▁प्रयतात्म -98064 ▁प्रयोगश्च -98065 ▁प्रलयसमये -98066 ▁प्रवर्तेत -98067 ▁प्रवर्धते -98068 ▁प्रवहन्तः -98069 ▁प्रवासश्च -98070 ▁प्रव्रज्य -98071 ▁प्रशसनस्य -98072 ▁प्रशस्तेः -98073 ▁प्रशान्ते -98074 ▁प्रसङ्गम् -98075 ▁प्रसवभूमि -98076 ▁प्रसारस्य -98077 ▁प्रसृतस्य -98078 ▁प्रस्तराः -98079 ▁प्रस्तरैः -98080 ▁प्रस्तापः -98081 ▁प्रस्तुतो -98082 ▁प्राक्तनः -98083 ▁प्राक्तना -98084 ▁प्रागभावः -98085 ▁प्राचीराः -98086 ▁प्राथमिका -98087 ▁प्रान्ताः -98088 ▁प्राबल्या -98089 ▁प्रार्थयत -98090 ▁प्रीतमनाः -98091 ▁प्रीतिश्च -98092 ▁प्रेक्षणं -98093 ▁प्रेमदत्त -98094 ▁प्रेमपाशे -98095 ▁प्रेषणस्य -98096 ▁प्रोफेसर् -98097 ▁प्रोष्ठपद -98098 ▁फलवाटिकाः -98099 ▁फ़ीनिक्स् -98100 ▁फ़ोर्वडब् -98101 ▁फास्फोरस् -98102 ▁फिरोझाबाद -98103 ▁फेडारेषन् -98104 ▁फेस्टिवल् -98105 ▁फ्याक्टरी -98106 ▁बङ्गाब्दः -98107 ▁बङ्गाब्दे -98108 ▁बण्डिपोरा -98109 ▁बध्दवन्तः -98110 ▁बनवास्यां -98111 ▁बन्दीभ्यः -98112 ▁बर्मादेशे -98113 ▁बलवन्तस्य -98114 ▁बलिदानस्य -98115 ▁बसवजयन्ती -98116 ▁बहिर्निष् -98117 ▁बहिर्योगे -98118 ▁बहुजनसमाज -98119 ▁बहुदिनानि -98120 ▁बहुदुःखम् -98121 ▁बहुबाहूरु -98122 ▁बहुमानितः -98123 ▁बहुमान्यः -98124 ▁बहुवक्त्र -98125 ▁बहुवचनस्य -98126 ▁बहुविरोधं -98127 ▁बहूपयोगाय -98128 ▁बान्धव्यं -98129 ▁बालकाण्डे -98130 ▁बालचरितम् -98131 ▁बालवल्लभं -98132 ▁बाष्पोत्स -98133 ▁बिज्जलस्य -98134 ▁बिल्वपत्र -98135 ▁बिहारशरीफ -98136 ▁बीजपूरफलं -98137 ▁बीडमण्डले -98138 ▁बीभत्सरसः -98139 ▁बीभत्सस्य -98140 ▁बुद्धिरेव -98141 ▁बुधगुप्तः -98142 ▁बुधद्वारा -98143 ▁बुभुक्षित -98144 ▁बुरहानपुर -98145 ▁बृहत्कथां -98146 ▁बृहद्रथेन -98147 ▁बोधायनस्य -98148 ▁बोध्यन्ते -98149 ▁ब्यानर्जी -98150 ▁ब्रदरहुड् -98151 ▁ब्रह्मणाः -98152 ▁ब्रह्माणं -98153 ▁ब्रह्माणी -98154 ▁ब्रिटिशाः -98155 ▁ब्रेज़िल् -98156 ▁ब्रेडमेन् -98157 ▁भक्तियोगो -98158 ▁भगतसिंहाय -98159 ▁भगदत्तस्य -98160 ▁भगवतसिंहः -98161 ▁भगवदाराधन -98162 ▁भगिन्यश्च -98163 ▁भरतस्वामी -98164 ▁भर्जितानि -98165 ▁भव्यातिभव -98166 ▁भागत्रयम् -98167 ▁भाग्यश्री -98168 ▁भानुमत्या -98169 ▁भारतजातीय -98170 ▁भारतदेशतः -98171 ▁भारतरत्नं -98172 ▁भारतीयदले -98173 ▁भारतीयदूर -98174 ▁भारयुक्तः -98175 ▁भावप्रकाश -98176 ▁भाव्यमिति -98177 ▁भिन्नरुचे -98178 ▁भूकम्पात् -98179 ▁भूतान्युप -98180 ▁भूत्वाऽपि -98181 ▁भूमार्गाः -98182 ▁भूम्यन्तर -98183 ▁भूर्जपत्र -98184 ▁भूवराहस्य -98185 ▁भूसेनायाः -98186 ▁भेदज्ञानं -98187 ▁भैरप्पस्य -98188 ▁भोगापवर्ग -98189 ▁भ्रातृजाय -98190 ▁भ्रातृभिः -98191 ▁मच्चित्तो -98192 ▁मञ्जेश्वर -98193 ▁मडिकेरीतः -98194 ▁मणिसमूहाः -98195 ▁मण्डगद्दे -98196 ▁मत्संकल्प -98197 ▁मत्स्थानि -98198 ▁मत्स्यान् -98199 ▁मदपेक्षया -98200 ▁मदिरापानं -98201 ▁मद्यपानम् -98202 ▁मधुपाकफलं -98203 ▁मध्ययुगीय -98204 ▁मनुष्यालय -98205 ▁मनुस्मृते -98206 ▁मनोज्ञतया -98207 ▁मनोनिग्रह -98208 ▁मनोरञ्जकः -98209 ▁मन्थरायाः -98210 ▁मन्दिरवत् -98211 ▁मन्येन्ते -98212 ▁मन्वन्तरं -98213 ▁ममतारहितः -98214 ▁मम्मटस्या -98215 ▁मम्मुट्टि -98216 ▁मरडिहळ्ळी -98217 ▁मराठासेना -98218 ▁मरिष्यामि -98219 ▁मरुद्रुमः -98220 ▁मल्होत्रा -98221 ▁मस्तकोपरि -98222 ▁महदेश्वरः -98223 ▁महर्द्धिक -98224 ▁महागोधूमः -98225 ▁महात्मनां -98226 ▁महानद्याः -98227 ▁महानिम्बि -98228 ▁महापद्मेन -98229 ▁महाभागस्य -98230 ▁महामस्तका -98231 ▁महारात्रि -98232 ▁महासभायाः -98233 ▁महास्वामी -98234 ▁महोदयायाः -98235 ▁मांसाहारं -98236 ▁माघकाव्ये -98237 ▁माणिक्यम् -98238 ▁माण्डरिन् -98239 ▁मातापित्र -98240 ▁मातृत्वम् -98241 ▁मात्राणां -98242 ▁मात्रात्र -98243 ▁मात्रायाः -98244 ▁मात्राश्च -98245 ▁माधवदासम् -98246 ▁माधवभट्टः -98247 ▁मानपदव्या -98248 ▁मानवशरीरे -98249 ▁मार्गोऽपि -98250 ▁मालविकाम् -98251 ▁मिथिलायाः -98252 ▁मिलित्वैव -98253 ▁मिलिमिटर् -98254 ▁मीटरमितम् -98255 ▁मीर्जाफर् -98256 ▁मुकुटमणिः -98257 ▁मुक्तकण्ठ -98258 ▁मुक्ताफलं -98259 ▁मुक्तिधाम -98260 ▁मुख्यजनैः -98261 ▁मुख्यार्थ -98262 ▁मुद्रणस्य -98263 ▁मुद्रणालय -98264 ▁मुद्रिताः -98265 ▁मुरादाबाद -98266 ▁मुह्यन्ति -98267 ▁मूकसाक्षी -98268 ▁मूर्धन्या -98269 ▁मूलकारणम् -98270 ▁मूलग्रन्थ -98271 ▁मूलपुरुषं -98272 ▁मूल्यानां -98273 ▁मृगालयस्य -98274 ▁मृत्तिकां -98275 ▁मृत्पाषाण -98276 ▁मृत्युञ्ज -98277 ▁मृदुपाक्ष -98278 ▁मेघगर्जनं -98279 ▁मेघदूतस्य -98280 ▁मेधाविनां -98281 ▁मेरुतुङ्ग -98282 ▁मेरुदण्डः -98283 ▁मोक्षस्तु -98284 ▁मोक्षेऽपि -98285 ▁मोतीश्वरा -98286 ▁मोरादाबाद -98287 ▁मोहम्मदेन -98288 ▁मौर्याणां -98289 ▁यत्नसाध्य -98290 ▁यथाभवेयुः -98291 ▁यथावश्यकं -98292 ▁यथास्थानं -98293 ▁यथास्थाने -98294 ▁यदुवंशस्य -98295 ▁यद्वाक्यं -98296 ▁यमकभारतम् -98297 ▁यल्लापुरं -98298 ▁यशस्वितां -98299 ▁यस्यार्थः -98300 ▁याथार्थेन -98301 ▁यावदासीत् -98302 ▁युक्तिभिः -98303 ▁युगपुरुषः -98304 ▁युगलगीतम् -98305 ▁युद्धकर्म -98306 ▁युद्धसन्न -98307 ▁युवजनानां -98308 ▁यूनाइटेड् -98309 ▁योगदर्शने -98310 ▁योगनरसिंह -98311 ▁योगयज्ञाः -98312 ▁योगयुक्तः -98313 ▁योगसूत्रे -98314 ▁योगाभ्यास -98315 ▁योग्यताम् -98316 ▁योग्यसमये -98317 ▁योजनायाम् -98318 ▁योधवीरान् -98319 ▁रक्तवर्णं -98320 ▁रक्तसहिते -98321 ▁रक्तहीनता -98322 ▁रङ्गभूमिं -98323 ▁रङ्गमञ्चे -98324 ▁रचितमस्ति -98325 ▁रजोगुणात् -98326 ▁रत्नप्रभा -98327 ▁रत्नावलिः -98328 ▁रविमार्गः -98329 ▁रविवर्मणा -98330 ▁रशियादेशे -98331 ▁रषियादेशे -98332 ▁रहस्यानां -98333 ▁राजकार्ये -98334 ▁राजकुमारौ -98335 ▁राजधानीषु -98336 ▁राजनैतिका -98337 ▁राजनैतिकी -98338 ▁राजनैतिके -98339 ▁राजभवनेषु -98340 ▁राजवंशेषु -98341 ▁राजस्थानं -98342 ▁राजहंसस्य -98343 ▁राजाश्रयं -98344 ▁राज्ञीभिः -98345 ▁राज्यभारः -98346 ▁राज्यरचना -98347 ▁राज्याधिक -98348 ▁रात्रिरेव -98349 ▁रात्रीणां -98350 ▁राधाकान्त -98351 ▁रामनगरस्य -98352 ▁रामनाथपुर -98353 ▁राममोहनम् -98354 ▁रामसीतयोः -98355 ▁रामस्वामि -98356 ▁रामानन्दः -98357 ▁रामेश्वरः -98358 ▁रावणसंहार -98359 ▁राष्ट्रैः -98360 ▁रासबिहारी -98361 ▁रासायनिकं -98362 ▁रासायनिकः -98363 ▁रासायनिके -98364 ▁रीतिमतस्य -98365 ▁रुग्णानां -98366 ▁रुग्णालयं -98367 ▁रूपांतरित -98368 ▁रूपावतारः -98369 ▁रेडक्रास् -98370 ▁रोपणकृषिः -98371 ▁लक्कवल्ली -98372 ▁लक्षणानां -98373 ▁लक्ष्मणाय -98374 ▁लक्ष्मणेन -98375 ▁लक्ष्म्या -98376 ▁लघुशासकाः -98377 ▁लङ्काधिपः -98378 ▁लङ्घयितुं -98379 ▁लताविशेषः -98380 ▁लम्बमानाः -98381 ▁लम्बवर्गः -98382 ▁लावणजलाशय -98383 ▁लिख्यन्ते -98384 ▁लिपिरियम् -98385 ▁लिपेर्नाम -98386 ▁लीटर्मिते -98387 ▁लेडरिक्स् -98388 ▁लोककल्याण -98389 ▁लोकोक्तिः -98390 ▁लोकोऽस्ति -98391 ▁लोहकारस्य -98392 ▁वक्षुतीरे -98393 ▁वज्रनगरम् -98394 ▁वज्रनाभेन -98395 ▁वयस्कानां -98396 ▁वराङ्गस्य -98397 ▁वर्णनमिदं -98398 ▁वर्णनशैली -98399 ▁वर्णसङ्कर -98400 ▁वर्णितवती -98401 ▁वर्णितेषु -98402 ▁वर्तुलकम् -98403 ▁वर्तुलस्य -98404 ▁वर्धमानेन -98405 ▁वर्धयन्ती -98406 ▁वर्षद्वया -98407 ▁वर्षाकालः -98408 ▁वर्षायाम् -98409 ▁वर्षावासः -98410 ▁वल्मीकस्य -98411 ▁वशीकृतानि -98412 ▁वसन्तिस्म -98413 ▁वस्तुपालः -98414 ▁वस्तुभ्यः -98415 ▁वहाम्यहम् -98416 ▁वाक्यमिदं -98417 ▁वाक्यशेषः -98418 ▁वाग्भटस्य -98419 ▁वाङ्कानेर -98420 ▁वाचकोपमान -98421 ▁वाचकोपमेय -98422 ▁वाचस्पतिः -98423 ▁वाचस्पतेः -98424 ▁वाटिकायाः -98425 ▁वाणिज्येन -98426 ▁वातवर्धकः -98427 ▁वाताटानां -98428 ▁वात्सल्यं -98429 ▁वामनावतार -98430 ▁वायुमार्ग -98431 ▁वायुराशयः -98432 ▁वायुवेगेन -98433 ▁वारद्वयम् -98434 ▁वाराणसीतः -98435 ▁वार्ताप्र -98436 ▁वार्ष्णेय -98437 ▁वाल्मीकिं -98438 ▁वाळकेश्वर -98439 ▁वासमकरोत् -98440 ▁वासुपूज्य -98441 ▁विंशतितमं -98442 ▁विंशतितमः -98443 ▁विकसितेषु -98444 ▁विकासवादः -98445 ▁विक्रयणेन -98446 ▁विक्रीताः -98447 ▁विक्रेतुं -98448 ▁विगतज्वरः -98449 ▁विगतेच्छा -98450 ▁विचलितान् -98451 ▁विचारवादी -98452 ▁विचित्राः -98453 ▁विजयपुरम् -98454 ▁विजापुरम् -98455 ▁विद्यमानौ -98456 ▁विद्यानाथ -98457 ▁विधानसौधः -98458 ▁विधिविधान -98459 ▁विधेयकयोः -98460 ▁विनष्टानि -98461 ▁विप्राणां -98462 ▁विभक्तमिव -98463 ▁विभागानां -98464 ▁विभूतिभिः -98465 ▁विभूषितम् -98466 ▁विमलवाहनः -98467 ▁विमानसेवा -98468 ▁विमुच्यते -98469 ▁विरचयामास -98470 ▁विराजमानं -98471 ▁विरोचनस्य -98472 ▁विरोधिनां -98473 ▁विरोधिभिः -98474 ▁विवेकजन्य -98475 ▁विवेक्तुं -98476 ▁विशाखायाः -98477 ▁विशालभागः -98478 ▁विशालसेना -98479 ▁विशालायाः -98480 ▁विशुद्धया -98481 ▁विशेषज्ञः -98482 ▁विशेषपर्व -98483 ▁विश्रान्त -98484 ▁विश्रुतम् -98485 ▁विश्वकर्म -98486 ▁विश्वकविः -98487 ▁विश्वकोषः -98488 ▁विश्वपरम् -98489 ▁विश्वेदेव -98490 ▁विषमज्वरे -98491 ▁विषयानुभव -98492 ▁विष्णुदास -98493 ▁विष्णुपाद -98494 ▁विष्णुरेव -98495 ▁विसर्जनेन -98496 ▁विस्ताराय -98497 ▁विस्तार्य -98498 ▁विस्फोटकं -98499 ▁विस्फोटेन -98500 ▁विस्मयकरः -98501 ▁विस्मरणम् -98502 ▁विहितानां -98503 ▁वीक्षन्ते -98504 ▁वीक्षितुं -98505 ▁वीरनारायण -98506 ▁वुल्फगांग -98507 ▁वृक्षाणाम -98508 ▁वृत्तमेकं -98509 ▁वेदकालस्य -98510 ▁वेदज्ञानं -98511 ▁वेदवादिनः -98512 ▁वेदार्थाव -98513 ▁वेदिकायाः -98514 ▁वैदिकयज्ञ -98515 ▁वैद्यकीया -98516 ▁वैभाषिकाः -98517 ▁वैयक्तिकः -98518 ▁वैशाखमासः -98519 ▁वैशाल्यम् -98520 ▁वैशेषिकाः -98521 ▁वैश्वानरो -98522 ▁वैष्णवधनु -98523 ▁व्यक्ततया -98524 ▁व्यक्तस्य -98525 ▁व्यङ्ग्ये -98526 ▁व्यथिष्ठा -98527 ▁व्यदारयत् -98528 ▁व्यभिचारी -98529 ▁व्यभेदयत् -98530 ▁व्यवसायम् -98531 ▁व्यवहाराय -98532 ▁व्यवृणोत् -98533 ▁व्याख्यया -98534 ▁व्याख्यात -98535 ▁व्याघ्रेण -98536 ▁व्यापृताः -98537 ▁व्याप्तिं -98538 ▁व्यासकाशी -98539 ▁व्यासकूटः -98540 ▁व्रणानाम् -98541 ▁व्रताचरणं -98542 ▁शकेन्द्रः -98543 ▁शक्तवन्तौ -98544 ▁शक्तिमान् -98545 ▁शङ्कराभरण -98546 ▁शङ्खगिरिः -98547 ▁शङ्खचूडेन -98548 ▁शत्रुघ्नं -98549 ▁शत्रुत्वे -98550 ▁शत्रूणाम् -98551 ▁शब्दोऽयम् -98552 ▁शरावतीनदी -98553 ▁शरीराणाम् -98554 ▁शरीरादिषु -98555 ▁शर्करांशः -98556 ▁शर्ववर्मा -98557 ▁शल्यक्रिय -98558 ▁शस्त्रेषु -98559 ▁शाजापुरम् -98560 ▁शान्तिनाथ -98561 ▁शारदाम्बा -98562 ▁शासकत्वेन -98563 ▁शासनावसरे -98564 ▁शिरश्छेदः -98565 ▁शिरसिनगरे -98566 ▁शिरोवेदान -98567 ▁शिलागुहाः -98568 ▁शिल्पिभिः -98569 ▁शिवलिङ्गे -98570 ▁शिवविष्णु -98571 ▁शिवागीतिः -98572 ▁शिष्याश्च -98573 ▁शुक्तिरेव -98574 ▁शुक्रनीति -98575 ▁शुङ्गवंशं -98576 ▁शुनकेभ्यः -98577 ▁शूरसेनस्य -98578 ▁शोधखननात् -98579 ▁शोधितवान् -98580 ▁शौचालयस्य -98581 ▁श्रान्तता -98582 ▁श्रीअनन्त -98583 ▁श्रीचरणाः -98584 ▁श्रीदुर्ग -98585 ▁श्रीनगराय -98586 ▁श्रीभाष्य -98587 ▁श्रीरङ्गं -98588 ▁श्रीशान्त -98589 ▁श्रुणुयाम -98590 ▁श्रुतिभिः -98591 ▁श्रुतिरपि -98592 ▁श्रुतीनाम -98593 ▁श्रुत्वैव -98594 ▁श्रेष्ठतम -98595 ▁श्रोतव्यं -98596 ▁श्रोतव्यो -98597 ▁श्रोतृणां -98598 ▁श्रोत्रेण -98599 ▁श्रोष्यसि -98600 ▁श्लोकोऽयं -98601 ▁श्वशुरस्य -98602 ▁श्वसुरस्य -98603 ▁श्वेतामृत -98604 ▁षडङ्गवेदा -98605 ▁षड्त्रिंश -98606 ▁षण्मासान् -98607 ▁संजीवकबलं -98608 ▁संयमितानि -98609 ▁संयोजिताः -98610 ▁संलग्नानि -98611 ▁संल्लग्ना -98612 ▁संवर्धयति -98613 ▁संवादरूपा -98614 ▁संशोधकस्य -98615 ▁संश्लिष्ट -98616 ▁संसद्भवने -98617 ▁संसाधनानि -98618 ▁संस्थापका -98619 ▁संस्थापकौ -98620 ▁संस्थापना -98621 ▁संस्थितिः -98622 ▁संहत्यकार -98623 ▁संहितानां -98624 ▁संहितायाम -98625 ▁संहृतवान् -98626 ▁सकारात्मक -98627 ▁सघनमाध्यम -98628 ▁सङ्कटकाले -98629 ▁सङ्कल्पेन -98630 ▁सङ्गणकानि -98631 ▁सङ्गीतज्ञ -98632 ▁सङ्घटनानि -98633 ▁सङ्घननस्य -98634 ▁सङ्घर्षाः -98635 ▁सञ्जातानि -98636 ▁सत्त्वगुण -98637 ▁सत्त्वस्य -98638 ▁सत्यव्रतः -98639 ▁सत्यव्रतम -98640 ▁सत्वरजस्त -98641 ▁सदरलैण्ड् -98642 ▁सदृशानाम् -98643 ▁सद्यःकाले -98644 ▁सन्तुलनेन -98645 ▁सन्तोषयति -98646 ▁सन्तोषस्य -98647 ▁सन्देशान् -98648 ▁सन्नद्धाः -98649 ▁सन्निधाने -98650 ▁सन्निहितं -98651 ▁सप्टेम्बर -98652 ▁सप्तदशात् -98653 ▁सप्तमोक्ष -98654 ▁सप्तवर्षं -98655 ▁सप्तसवराः -98656 ▁सप्ताहस्य -98657 ▁समग्रदेशे -98658 ▁समत्वरूपं -98659 ▁समबुद्धिं -98660 ▁समबुद्धिर -98661 ▁समर्पिताः -98662 ▁समवाप्ताः -98663 ▁समवायाङ्ग -98664 ▁समस्तीपुर -98665 ▁समस्याभिः -98666 ▁समागच्छति -98667 ▁समागतानां -98668 ▁समाधानमन् -98669 ▁समापत्तिः -98670 ▁समापयन्ति -98671 ▁समाप्तानि -98672 ▁समाप्नोति -98673 ▁समामनन्ति -98674 ▁समारम्भाः -98675 ▁समाराधनम् -98676 ▁समावेशात् -98677 ▁समीक्षकैः -98678 ▁समीपवर्ती -98679 ▁समीपस्थेन -98680 ▁समुद्रेषु -98681 ▁समुपस्थित -98682 ▁सम्पन्मूल -98683 ▁सम्पर्कम् -98684 ▁सम्पादकेन -98685 ▁सम्बध्दाः -98686 ▁सम्बन्धित -98687 ▁सम्बोधनेन -98688 ▁सम्मेलनेन -98689 ▁सम्यगलङ्क -98690 ▁सरक्तगौरः -98691 ▁सरलशैल्या -98692 ▁सरस्वत्या -98693 ▁सर्पगन्धा -98694 ▁सर्वकारम् -98695 ▁सर्वकारैः -98696 ▁सर्वपल्ले -98697 ▁सर्वभावेन -98698 ▁सर्वशक्तः -98699 ▁सर्वसंसार -98700 ▁सर्वाधिकी -98701 ▁सर्वेभ्यो -98702 ▁सर्वोच्चः -98703 ▁सर्वोन्नत -98704 ▁सल्लग्नाः -98705 ▁सविनयनियम -98706 ▁सश्रद्धम् -98707 ▁सहकर्तुम् -98708 ▁सहजानन्दः -98709 ▁सहस्रबाहो -98710 ▁सहाध्यायी -98711 ▁सहोदर्याः -98712 ▁सांख्ययोग -98713 ▁सांसारिकं -98714 ▁साक्षिणां -98715 ▁सात्विकाः -98716 ▁सादृश्यम् -98717 ▁साधनानाम् -98718 ▁साधनायाम् -98719 ▁साधनीयानि -98720 ▁सामान्यजन -98721 ▁सामुदायिक -98722 ▁सायुज्यम् -98723 ▁साष्टाङ्ग -98724 ▁सिक्खानां -98725 ▁सिग्मण्ड् -98726 ▁सिञ्चनस्य -98727 ▁सिद्धपुरं -98728 ▁सिद्धारूढ -98729 ▁सिरिगन्नड -98730 ▁सीताफलस्य -98731 ▁सीतास्वयं -98732 ▁सीमासमीपे -98733 ▁सुखदेवस्य -98734 ▁सुग्रीवेण -98735 ▁सुदर्शनेन -98736 ▁सुनीतायाः -98737 ▁सुपरिचितः -98738 ▁सुभाषितम् -98739 ▁सुरेश्वरा -98740 ▁सुवर्णनाण -98741 ▁सुवर्णरजत -98742 ▁सुविख्यात -98743 ▁सुविदितम् -98744 ▁सुविदिताः -98745 ▁सुविधानां -98746 ▁सुविधायाः -98747 ▁सुशोभितम् -98748 ▁सूक्ष्मतम -98749 ▁सूचनार्थं -98750 ▁सूचयितुम् -98751 ▁सूच्यन्ते -98752 ▁सूतपुत्रः -98753 ▁सूत्रकारः -98754 ▁सूत्रकृता -98755 ▁सूत्रपाठः -98756 ▁सूत्रार्थ -98757 ▁सूर्यसेनः -98758 ▁सूर्योपास -98759 ▁सेक्युलर् -98760 ▁सेम्युअल् -98761 ▁सेल्युकस् -98762 ▁सेवाग्राम -98763 ▁सैन्यानां -98764 ▁सोपानानां -98765 ▁सोमदेवस्य -98766 ▁सोशलिस्ट् -98767 ▁सौन्दर्ये -98768 ▁सौलभ्यानि -98769 ▁सौविध्येन -98770 ▁सौवीरराजः -98771 ▁स्कन्धेषु -98772 ▁स्तराणाम् -98773 ▁स्तुतवान् -98774 ▁स्तुत्यम् -98775 ▁स्त्रियोऽ -98776 ▁स्थलेभ्यः -98777 ▁स्थानन्तर -98778 ▁स्थानमलभत -98779 ▁स्थानाङ्ग -98780 ▁स्थापनस्य -98781 ▁स्थितःएकः -98782 ▁स्थितायां -98783 ▁स्थितिरपि -98784 ▁स्थितोऽपि -98785 ▁स्थित्योः -98786 ▁स्थूलकायं -98787 ▁स्थैर्यम् -98788 ▁स्नानसमये -98789 ▁स्फुरितम् -98790 ▁स्मार्ताः -98791 ▁स्यादेतत् -98792 ▁स्रोतसाम् -98793 ▁स्वकर्मणा -98794 ▁स्वकाव्ये -98795 ▁स्वकीयाम् -98796 ▁स्वगृहाणि -98797 ▁स्वजटायां -98798 ▁स्वतर्कैः -98799 ▁स्वनिवासे -98800 ▁स्वपितरम् -98801 ▁स्वपित्रे -98802 ▁स्वपुत्रः -98803 ▁स्वपुत्री -98804 ▁स्वपुत्रौ -98805 ▁स्वभावश्च -98806 ▁स्वमतदानं -98807 ▁स्वमर्याद -98808 ▁स्वयंसेवक -98809 ▁स्वरितस्य -98810 ▁स्वरीत्या -98811 ▁स्वरूपमपि -98812 ▁स्वरूपमेव -98813 ▁स्वरूपाद् -98814 ▁स्वर्गतिं -98815 ▁स्वर्गात् -98816 ▁स्वर्णकमल -98817 ▁स्वर्णमयः -98818 ▁स्वर्णयुग -98819 ▁स्वल्पकाय -98820 ▁स्ववृत्ति -98821 ▁स्वशक्तिं -98822 ▁स्वान्त्र -98823 ▁स्वार्थाय -98824 ▁स्वाश्रयं -98825 ▁स्वीकृतिः -98826 ▁स्वेच्छां -98827 ▁हरदनहळ्ळि -98828 ▁हरदयालस्य -98829 ▁हरमन्दिरं -98830 ▁हरिकाम्भो -98831 ▁हरिवंशराय -98832 ▁हरिवंशस्य -98833 ▁हरिवंशीयः -98834 ▁हरिस्वामी -98835 ▁हर्मुस्जी -98836 ▁हर्षविषाद -98837 ▁हस्तान्तर -98838 ▁हस्ताभ्या -98839 ▁हाइड्रोजन -98840 ▁हानिकारकं -98841 ▁हानिकारकः -98842 ▁हासननगरम् -98843 ▁हास्यजनकं -98844 ▁हिन्दुकुश -98845 ▁हिमक्रीडा -98846 ▁हिरण्यकशि -98847 ▁हूविनकेरे -98848 ▁हेस्टिङ्ग -98849 ▁ह्रस्वानि -98850 ▁२०वर्षाणि -98851 ▁নির্বাচনে -98852 ▁সাপ্তাহিক -98853 ▁ಜೀವನವನ್ನು -98854 ▁ಪುಸ್ತಕಗಳು -98855 ▁ಸಂಬಂಧಿಸಿದ -98856 ▁ಸಾಂಪ್ರದಾಯ -98857 ........... -98858 hospitality -98859 ophiophagus -98860 otechnology -98861 porthamarai -98862 shakunthala -98863 traditional -98864 vikramshila -98865 wijendralal -98866 ānupalabdhi -98867 अंशयुक्तानि -98868 अग्निपर्वता -98869 अर्थशास्त्र -98870 अलेक्ज़ांडर -98871 अानन्दतीर्थ -98872 आदिनगरेभ्यः -98873 आधिपत्यकाले -98874 इन्द्रियस्य -98875 ओलिम्पिक्स् -98876 कन्याकुमारी -98877 कब्राह्मणाः -98878 कर्तव्यकर्म -98879 कर्मविभागशः -98880 कर्मसमाधिना -98881 कारादिपुराण -98882 कार्यक्रमेण -98883 कार्यत्वात् -98884 कार्यागाराः -98885 कालानन्तरम् -98886 किरणक्रमस्य -98887 कृष्णप्रज्ञ -98888 कृष्णमहोदयः -98889 कृष्युत्पाद -98890 क्रमविशिष्ट -98891 क्रीडाङ्गणं -98892 क्रीडापटुषु -98893 क्रीडापट्वी -98894 क्रीडोत्सवं -98895 क्रीडोत्सवः -98896 क्रेनतन्तवः -98897 क्षत्रियस्य -98898 गङ्गाप्रस्थ -98899 गुणवत्तायाः -98900 गृह्यसूत्रे -98901 गोवर्नमेण्ट -98902 ग्रन्थरूपेण -98903 ग्राहित्वम् -98904 ङ्गमण्डलस्य -98905 चातुर्मास्य -98906 च्छात्राणां -98907 जनादरणीयानि -98908 जम्बुद्वीपे -98909 जीविसंरक्षण -98910 ज्ञाननिष्ठा -98911 ज्ञानपूर्वक -98912 ज्ञानयज्ञेन -98913 ज्ञानाग्निः -98914 तत्त्वमस्ति -98915 ताप्राप्तये -98916 ताप्राप्तिः -98917 ताम्रलिप्तः -98918 तालूकुमध्ये -98919 तिकर्तव्यता -98920 तीर्थङ्कराः -98921 त्यकर्मकृत् -98922 त्रयानन्तरं -98923 त्वनिराकरणे -98924 दक्षिणपूर्व -98925 दुर्घटनायां -98926 दुर्योधनयोः -98927 देवमन्दिरम् -98928 देवालयश्र्च -98929 द्रव्यरूपेण -98930 द्रव्याणाम् -98931 द्वन्द्वात् -98932 द्वितीयायां -98933 द्वीपपरिसरे -98934 द्वैताद्वैत -98935 धिकारीरूपेण -98936 ध्ययनाध्याप -98937 नक्षत्रतारा -98938 नागरिकतायाः -98939 नाप्नुवन्ति -98940 नामाङ्कितम् -98941 नावधीतमस्तु -98942 निन्दात्मसं -98943 निर्णयार्थं -98944 निर्देशाङ्क -98945 निर्माणसमये -98946 निर्मितानां -98947 निवृत्तिरेव -98948 निश्चयार्थं -98949 नुष्ठीयन्ते -98950 नृत्योत्सवः -98951 नौकास्थानम् -98952 न्द्रियार्थ -98953 पञ्चमहायज्ञ -98954 पदाधिकारिणः -98955 पद्मपुराणम् -98956 पर्यन्तानां -98957 पश्चिमोत्तर -98958 पाण्डवानाम् -98959 पारिश्रामिक -98960 पियामण्डलम् -98961 पुत्रादीनां -98962 पुरपर्यन्तं -98963 पुरस्कारस्य -98964 पुरस्कारान् -98965 पुरुषक्रिया -98966 पूर्त्यर्थं -98967 पूर्वभागेषु -98968 पेट्रोलियम् -98969 पौष्टिककर्म -98970 प्रकोष्ठेषु -98971 प्रक्रियायै -98972 प्रक्षेप्ता -98973 प्रचारार्थं -98974 प्रतिज्ञायौ -98975 प्रतिबिम्बं -98976 प्रतिष्ठस्य -98977 प्रतिष्ठिता -98978 प्रत्यवभासा -98979 प्रदर्शनञ्च -98980 प्रदानावसरे -98981 प्रदिग्धान् -98982 प्रपद्यन्ते -98983 प्रभुत्वस्य -98984 प्रमेयविषये -98985 प्रवासार्थं -98986 प्रवृत्त्या -98987 प्रवेशार्थं -98988 प्रश्नानाम् -98989 प्राचीनकाले -98990 प्राणायामाः -98991 प्राप्तिरेव -98992 प्रोक्तानां -98993 बाबामन्दिरं -98994 बेङ्गलूरुतः -98995 ब्रह्माग्नौ -98996 ब्राह्मणादि -98997 भगवद्दूतस्य -98998 भवतीत्यर्थः -98999 भागाधिकोनके -99000 भाष्यमस्यैव -99001 भाष्यरीत्या -99002 भिर्यजत्राः -99003 भ्यासार्थम् -99004 मधुरमरीचिका -99005 मनोहरतीर्थः -99006 मन्त्रवेताल -99007 मन्त्राणाम् -99008 मन्दिरसमीपे -99009 मानापमानयोः -99010 मार्गद्वारा -99011 मार्गाभ्यां -99012 मित्युक्तम् -99013 मिन्द्रियम् -99014 मुसल्मानयोः -99015 मेसोपटेमिया -99016 म्पियन्शिप् -99017 यज्ज्ञात्वा -99018 यज्ञार्थात् -99019 यन्त्रभ्रमि -99020 यम्पुत्तूरु -99021 युक्तत्वात् -99022 यूनिटेरियन् -99023 योजनासमितेः -99024 य्यङ्गार्यः -99025 रक्तमरीचिका -99026 राज्यमासीत् -99027 रात्र्यागमे -99028 राष्ट्रपतेः -99029 राष्ट्रवादं -99030 रेलमार्गस्य -99031 रोपमण्डलस्य -99032 र्थसन्दर्भा -99033 लोकेऽस्मिन् -99034 वंशीयराज्ञः -99035 वचनानुसारेण -99036 वर्णमालायां -99037 वर्त्तित्वं -99038 वर्धनार्थम् -99039 वसन्तपञ्चमी -99040 वसम्प्रदायः -99041 वस्त्रत्वेन -99042 वाद्यवादकाः -99043 वास्तुशिल्प -99044 विंशतिसहस्र -99045 विंशाध्याये -99046 विजयलक्ष्मी -99047 विनिमयार्थं -99048 विरोधित्वेन -99049 विशिष्टानां -99050 विश्वनाथस्य -99051 विषयीभूतस्य -99052 व्यवस्थितिः -99053 व्याख्यायां -99054 व्युत्पत्ति -99055 शक्तिद्वारा -99056 शक्तियुक्तं -99057 शब्दप्रयोगः -99058 शास्त्रेणैव -99059 शीर्षमुद्रा -99060 श्रृङ्खलापि -99061 श्रौतसूत्रे -99062 ष्टादशशततमे -99063 संख्याकानां -99064 संस्कृतगद्य -99065 संस्कृत्योः -99066 सङ्कीर्णानि -99067 सङ्ख्यायाम् -99068 सङ्गीतादिषु -99069 सन्निकर्षेण -99070 सन्न्यासस्य -99071 समितिसदस्यः -99072 सम्पत्तिश्च -99073 सम्बन्धिनां -99074 सागरजलबन्धः -99075 सामाजिकानां -99076 साम्राज्येण -99077 साहित्यरचना -99078 सिद्धान्ताः -99079 सुन्दरवनस्य -99080 सुल्तानजनाः -99081 सुल्तानजनैः -99082 सूत्राण्यपि -99083 सौन्दर्यवती -99084 स्तस्मात्तु -99085 स्त्यक्त्वा -99086 स्थान्देशेन -99087 स्पर्शरहितः -99088 स्मितालक्षण -99089 हरिश्चन्द्र -99090 हितकार्याणि -99091 ांसस्तनूभिः -99092 ात्मकरीत्या -99093 ादतिरिच्यते -99094 ादत्तव्यासः -99095 ानामपेक्षया -99096 ाप्रामाण्यं -99097 ामृतसिन्धुः -99098 ालङ्कारिकाः -99099 ासम्बन्धात् -99100 ासांस्कृतिक -99101 ासाहित्यस्य -99102 िकप्रदेशस्य -99103 िकारन्ध्रेण -99104 ितत्त्वानां -99105 ूरुग्रामस्य -99106 ृत्तापनाशनः -99107 ेश्वरस्वामी -99108 ैर्निषेकादि -99109 ोदाहरणमस्ति -99110 ोपाध्यायस्य -99111 ौषधयानादिषु -99112 ्यमर्थविप्र -99113 রবীন্দ্রনাথ -99114 ▁-00000000, -99115 ▁alphabetic -99116 ▁animations -99117 ▁apostrophe -99118 ▁associates -99119 ▁aurangabad -99120 ▁bhimpalasi -99121 ▁brilliance -99122 ▁commanding -99123 ▁comparison -99124 ▁completely -99125 ▁complexity -99126 ▁conditions -99127 ▁connection -99128 ▁coriandrum -99129 ▁dedication -99130 ▁differenti -99131 ▁dimensions -99132 ▁elliptical -99133 ▁ellipticum -99134 ▁equivalent -99135 ▁excellence -99136 ▁geological -99137 ▁governance -99138 ▁heisenberg -99139 ▁indicating -99140 ▁indigenous -99141 ▁institutes -99142 ▁instrument -99143 ▁investment -99144 ▁ionization -99145 ▁ionosphere -99146 ▁kilometres -99147 ▁mahaprabhu -99148 ▁manchester -99149 ▁manoeuvres -99150 ▁millennium -99151 ▁occurrence -99152 ▁oscillator -99153 ▁periodicae -99154 ▁phenomenon -99155 ▁photometer -99156 ▁physicians -99157 ▁pittsburgh -99158 ▁processing -99159 ▁profession -99160 ▁psychology -99161 ▁rameshvara -99162 ▁rameshwara -99163 ▁reflection -99164 ▁relativity -99165 ▁researches -99166 ▁sandalwood -99167 ▁sculptures -99168 ▁similarity -99169 ▁sivagangai -99170 ▁strategies -99171 ▁strawberry -99172 ▁structures -99173 ▁sukhwinder -99174 ▁themselves -99175 ▁transcribe -99176 ▁turbulence -99177 ▁underneath -99178 ▁uzbekistan -99179 ▁variations -99180 ▁vidyasagar -99181 ▁vishwanath -99182 ▁अंतरतारकीय -99183 ▁अक्कनागम्म -99184 ▁अक्रुध्यत् -99185 ▁अग्निदेवता -99186 ▁अग्निपर्वत -99187 ▁अग्निष्टोम -99188 ▁अग्रगण्याः -99189 ▁अङ्गुष्टेन -99190 ▁अजातशत्रोः -99191 ▁अण्डाकारेण -99192 ▁अण्णाडुराइ -99193 ▁अण्हिलपाटण -99194 ▁अतिथिरूपेण -99195 ▁अतिपुरातनं -99196 ▁अतिरिक्ताः -99197 ▁अतीवसुन्दर -99198 ▁अतीवानन्दः -99199 ▁अत्यद्भुतः -99200 ▁अत्यधिकतया -99201 ▁अत्यधिकानि -99202 ▁अत्यवश्यम् -99203 ▁अत्याचाराः -99204 ▁अत्याचारैः -99205 ▁अथर्ववेदीय -99206 ▁अद्वैतवादः -99207 ▁अधःस्थितेन -99208 ▁अधिकांशतया -99209 ▁अधिकेन्द्र -99210 ▁अधिवेशनस्य -99211 ▁अधिष्ठानम् -99212 ▁अधीनराजान् -99213 ▁अध्येतव्या -99214 ▁अनन्तपुरम् -99215 ▁अनपेक्षिता -99216 ▁अनानसफलरसः -99217 ▁अनारोग्यम् -99218 ▁अनारोग्येण -99219 ▁अनाश्रित्य -99220 ▁अनिरीक्षित -99221 ▁अनुभवितुम् -99222 ▁अनुभूतिश्च -99223 ▁अनुभोक्तुं -99224 ▁अनुयायिनां -99225 ▁अनुवर्तितः -99226 ▁अनुविधीयते -99227 ▁अनुशोचन्ति -99228 ▁अनुसन्धानं -99229 ▁अनुसर्तुम् -99230 ▁अनुस्नातकः -99231 ▁अनुस्मरेत् -99232 ▁अन्तरजालेन -99233 ▁अन्तर्भूतं -99234 ▁अन्तर्मुखी -99235 ▁अन्तर्यामि -99236 ▁अन्तर्यामी -99237 ▁अन्तस्तात् -99238 ▁अन्तिमपङ्क -99239 ▁अन्त्यभागे -99240 ▁अन्त्येष्ट -99241 ▁अन्दोलनानि -99242 ▁अन्धकारस्य -99243 ▁अन्नदासोहं -99244 ▁अन्यग्रहाः -99245 ▁अन्यतमायाः -99246 ▁अन्यदिनेषु -99247 ▁अन्यदेशस्य -99248 ▁अन्यध्वजैः -99249 ▁अन्येष्वपि -99250 ▁अन्वर्थकम् -99251 ▁अन्वर्थनाम -99252 ▁अन्विष्टाः -99253 ▁अन्विष्यते -99254 ▁अन्विष्यन् -99255 ▁अन्वेषितम् -99256 ▁अपनुद्यात् -99257 ▁अपराजितस्य -99258 ▁अपर्याप्ता -99259 ▁अपवर्तनस्य -99260 ▁अपवादरूपेण -99261 ▁अभावोऽस्ति -99262 ▁अभिक्रमस्य -99263 ▁अभिप्रायम् -99264 ▁अभियन्तारः -99265 ▁अभिलेखानां -99266 ▁अभूतपूर्वः -99267 ▁अभ्यर्थनम् -99268 ▁अमरसिंहस्य -99269 ▁अमृततुल्यं -99270 ▁अमृतसदृशम् -99271 ▁अमेरिकाप्र -99272 ▁अम्बिकायाः -99273 ▁अय्यङ्गार् -99274 ▁अर्जुनोऽपि -99275 ▁अर्थनिर्णय -99276 ▁अर्थोऽस्ति -99277 ▁अलङ्कृतानि -99278 ▁अलेक्जन्डर -99279 ▁अल्पमूल्यं -99280 ▁अवतरिष्यति -99281 ▁अवधूतचर्या -99282 ▁अवलम्ब्यैव -99283 ▁अवलोकयितुं -99284 ▁अवशिष्टेषु -99285 ▁अवस्थितान् -99286 ▁अविद्वांसः -99287 ▁अव्यक्तनिध -99288 ▁अव्यक्तात् -99289 ▁अशिक्षिताः -99290 ▁अशुद्धीनां -99291 ▁अशोककुमारः -99292 ▁अश्रुपूर्ण -99293 ▁असङ्ख्यातः -99294 ▁असम्बद्धम् -99295 ▁अस्योपयोगः -99296 ▁अस्वतन्त्र -99297 ▁अस्वास्थ्य -99298 ▁अहङ्कारात् -99299 ▁आकर्षणीयम् -99300 ▁आकाङ्क्षाः -99301 ▁आक्रमणकाले -99302 ▁आक्रमणानां -99303 ▁आक्रमितुम् -99304 ▁आक्षेपाणां -99305 ▁आग्नेयएषिय -99306 ▁आङ्ग्लजनैः -99307 ▁आङ्ग्लेयैः -99308 ▁आचार्यमध्व -99309 ▁आज्ञापालनं -99310 ▁आत्मचरितम् -99311 ▁आत्मज्ञानी -99312 ▁आत्मज्ञाने -99313 ▁आत्मतृप्तः -99314 ▁आत्मविचारः -99315 ▁आत्महत्यां -99316 ▁आत्मानन्दः -99317 ▁आदिपुराणम् -99318 ▁आदिवासिभिः -99319 ▁आद्यन्तयोः -99320 ▁आधारस्तम्भ -99321 ▁आधिदैविकम् -99322 ▁आधिपत्यस्य -99323 ▁आधुनिककालः -99324 ▁आनन्दपुरम् -99325 ▁आनन्दसागरे -99326 ▁आन्तरङ्गिक -99327 ▁आम्रवृक्षः -99328 ▁आम्रशुण्ठी -99329 ▁आम्लजनकस्य -99330 ▁आयुर्वेदिक -99331 ▁आयुर्वैदिक -99332 ▁आरम्भदिनम् -99333 ▁आराधितवान् -99334 ▁आरोग्यवान् -99335 ▁आरोपितवान् -99336 ▁आर्थिकसङ्क -99337 ▁आर्थीभावना -99338 ▁आर्यभटीयम् -99339 ▁आर्यरक्षित -99340 ▁आवश्यकानां -99341 ▁आवासस्थलम् -99342 ▁आविष्कर्ता -99343 ▁आविष्कारम् -99344 ▁आशीर्वादम् -99345 ▁आश्रमेभ्यः -99346 ▁आसक्तित्या -99347 ▁आसादितवान् -99348 ▁आस्थानकविः -99349 ▁इक्षुदण्डं -99350 ▁इङ्ग्लण्ड् -99351 ▁इटलिदेशस्य -99352 ▁इण्डोनेशिय -99353 ▁इत्यर्थस्य -99354 ▁इत्याभ्यां -99355 ▁इत्युक्तेः -99356 ▁इत्येतासां -99357 ▁इत्येवमादि -99358 ▁इदानीन्तनः -99359 ▁इन्द्राणां -99360 ▁इन्द्रावती -99361 ▁इन्धनतैलम् -99362 ▁इष्टदेवस्य -99363 ▁उगमस्थानम् -99364 ▁उच्चस्तरीय -99365 ▁उच्छिष्टम् -99366 ▁उत्कटाभिला -99367 ▁उत्कटेच्छा -99368 ▁उत्कृष्टां -99369 ▁उत्तमपुरुष -99370 ▁उत्तमलेखकः -99371 ▁उत्तमोत्तम -99372 ▁उत्तरपश्चि -99373 ▁उत्तरभागाः -99374 ▁उत्तररूपेण -99375 ▁उत्तिष्ठन् -99376 ▁उत्तीर्णाः -99377 ▁उत्पद्यमान -99378 ▁उत्पादनमपि -99379 ▁उत्पादनानि -99380 ▁उत्पीडनस्य -99381 ▁उदकमण्डलम् -99382 ▁उदयनाचार्य -99383 ▁उदयभद्रस्य -99384 ▁उदाहरणार्थ -99385 ▁उद्दण्डस्य -99386 ▁उद्युक्ताः -99387 ▁उन्नतपर्वत -99388 ▁उन्मार्गम् -99389 ▁उपकरणानाम् -99390 ▁उपक्रान्तः -99391 ▁उपन्यासस्य -99392 ▁उपपदतृतीया -99393 ▁उपभुङ्क्ते -99394 ▁उपमालङ्कार -99395 ▁उपयुज्येते -99396 ▁उपराजत्वेन -99397 ▁उपर्युक्ता -99398 ▁उपशमनार्थं -99399 ▁उपस्थापयन् -99400 ▁उपस्थापितं -99401 ▁उपस्थितस्य -99402 ▁उपस्थितेषु -99403 ▁उपहारत्वेन -99404 ▁उपाध्यक्षं -99405 ▁उपाध्यायेन -99406 ▁उभयपक्षयोः -99407 ▁उर्वारुकम् -99408 ▁उल्लङ्घयति -99409 ▁ऊर्ध्वभागं -99410 ▁ऊर्मिलायाः -99411 ▁ऋग्वेदेऽपि -99412 ▁एअरक्राफ्ट -99413 ▁एकत्रिंशत् -99414 ▁एकनामिक्स् -99415 ▁एकमेवास्ति -99416 ▁एकादशवादने -99417 ▁एकादशानाम् -99418 ▁एकान्तवासं -99419 ▁एकोत्तरशतं -99420 ▁एतत्स्थानं -99421 ▁एतद्युद्धं -99422 ▁एतादृशीनां -99423 ▁एवंप्रकारः -99424 ▁एवंविधानां -99425 ▁ओंकारेश्वर -99426 ▁ओडियाभाषया -99427 ▁ओडियालिपिः -99428 ▁औत्सुक्येन -99429 ▁औद्योगिकाः -99430 ▁औन्नत्यात् -99431 ▁औपचारिकतया -99432 ▁औषधोत्पादन -99433 ▁कक्ष्यायां -99434 ▁कच्छमण्डलं -99435 ▁कण्ठश्रिया -99436 ▁कण्ठस्थानि -99437 ▁कथाकेल्याः -99438 ▁कन्दुकमुत् -99439 ▁कन्यानयनीय -99440 ▁कन्याराशिः -99441 ▁कपालपात्रं -99442 ▁कफप्रकृतिः -99443 ▁कम्प्यूटर् -99444 ▁कर्त्तव्यं -99445 ▁कर्मकाण्डः -99446 ▁कर्मकाण्डे -99447 ▁कर्मठतायाः -99448 ▁कर्मफलदाता -99449 ▁कर्मबन्धनः -99450 ▁कर्मानुष्ठ -99451 ▁कर्मानुसार -99452 ▁कलाकृतिभिः -99453 ▁कलात्मकतया -99454 ▁कलाशालायाः -99455 ▁कल्पनात्मक -99456 ▁कल्प्यन्ते -99457 ▁कवयित्रीषु -99458 ▁कस्तूरिद्र -99459 ▁कांग्रेस्प -99460 ▁काञ्चनदेवी -99461 ▁काठकसंहिता -99462 ▁काण्डानाम् -99463 ▁कादम्बरीति -99464 ▁कादम्बरीम् -99465 ▁काफीवाटिका -99466 ▁कामशास्त्र -99467 ▁कायचिकित्स -99468 ▁कारणत्वात् -99469 ▁कारयिष्यति -99470 ▁कारागारेषु -99471 ▁कार्तिकमास -99472 ▁कार्नार्ड् -99473 ▁कार्बालिक् -99474 ▁कार्यकरणम् -99475 ▁कार्यशालां -99476 ▁कार्यागारः -99477 ▁कार्यारम्भ -99478 ▁कार्येभ्यः -99479 ▁कालानुगुणं -99480 ▁काव्यमिदम् -99481 ▁काव्यरचनां -99482 ▁किञ्चिन्नि -99483 ▁किरणवेगस्य -99484 ▁किलोग्राम् -99485 ▁कीर्तनानां -99486 ▁कीर्तयन्तः -99487 ▁कीर्तिमानम -99488 ▁कुक्कुरस्य -99489 ▁कुजग्रहस्य -99490 ▁कुटुम्बकाः -99491 ▁कुटुम्बेषु -99492 ▁कुतुबमिनार -99493 ▁कुमारपालम् -99494 ▁कुमारिलस्य -99495 ▁कुरुप्रवीर -99496 ▁कुरुविन्दः -99497 ▁कुर्वन्निव -99498 ▁कुलदेव्याः -99499 ▁कृतज्ञताम् -99500 ▁कृतवानस्ति -99501 ▁कृषकपुत्रः -99502 ▁कृषिकर्मणि -99503 ▁कृषिसमृद्ध -99504 ▁कृष्णमृत्त -99505 ▁कृष्णशर्मा -99506 ▁कृष्णश्वेत -99507 ▁कृष्णाबायी -99508 ▁केकयदेशस्य -99509 ▁केकिसमूहाः -99510 ▁केनोपनिषत् -99511 ▁केन्द्रितं -99512 ▁केम्ब्रेज् -99513 ▁केरलभूभागे -99514 ▁केषाञ्चिद् -99515 ▁कैवल्यमिति -99516 ▁कोङ्कणरेल् -99517 ▁कोटामण्डलं -99518 ▁कोमलस्वराः -99519 ▁कोलकातानगर -99520 ▁कोलकातायां -99521 ▁कोषागारस्य -99522 ▁कोसलदेशस्य -99523 ▁क्याल्सियं -99524 ▁क्रयणार्थं -99525 ▁क्रान्तिकः -99526 ▁क्रान्तिम् -99527 ▁क्रान्त्वा -99528 ▁क्रियात्मक -99529 ▁क्रियाभ्यः -99530 ▁क्रियायाम् -99531 ▁क्रियावान् -99532 ▁क्रिस्तात् -99533 ▁क्रीडाल्वी -99534 ▁क्रैस्तमतं -99535 ▁क्लिश्नाति -99536 ▁क्लेमेण्ट् -99537 ▁क्षयरोगस्य -99538 ▁क्षिप्तवती -99539 ▁क्षिप्राणि -99540 ▁खण्डकाव्यं -99541 ▁खनिजाङ्गार -99542 ▁खानिजानाम् -99543 ▁खुदीरामस्य -99544 ▁खेडब्रह्मा -99545 ▁खैराजिल्ला -99546 ▁गगनस्पर्शि -99547 ▁गङ्गानद्या -99548 ▁गणतन्त्रम् -99549 ▁गणनाद्वारा -99550 ▁गणनानुसारं -99551 ▁गणराज्यस्य -99552 ▁गदगप्रदेशे -99553 ▁गद्यकाव्यं -99554 ▁गमनागमनस्य -99555 ▁गर्भकोशस्य -99556 ▁गर्भक्षिति -99557 ▁गर्भगृहाणि -99558 ▁गाझियाबाद् -99559 ▁गान्धारस्य -99560 ▁गान्धिनगरं -99561 ▁गान्धीसागर -99562 ▁गार्हपत्या -99563 ▁गार्हस्थ्य -99564 ▁गिरिधाम्नि -99565 ▁गीतनाटकानि -99566 ▁गीताभाष्यं -99567 ▁गीताभाष्ये -99568 ▁गीतोक्तम्त -99569 ▁गुच्छरूपेण -99570 ▁गुणत्रयस्य -99571 ▁गुणविष्णोः -99572 ▁गुरुकुलेषु -99573 ▁गुर्जरदेशे -99574 ▁गृहजनानाम् -99575 ▁गृह्णीयात् -99576 ▁गेरुसोप्पे -99577 ▁गोलिकाप्रह -99578 ▁गोवर्धनराम -99579 ▁गोविन्दभवन -99580 ▁गौडीयवैष्ण -99581 ▁गौरवर्णस्य -99582 ▁गौरीकुण्डः -99583 ▁ग्रन्थकारः -99584 ▁ग्रन्थकृता -99585 ▁ग्रन्थमाला -99586 ▁ग्रन्थानाम -99587 ▁चक्ररत्नम् -99588 ▁चक्ररत्नेन -99589 ▁चणकपिष्टम् -99590 ▁चतुर्थाष्ट -99591 ▁चतुर्भुजेन -99592 ▁चतुष्षष्ठि -99593 ▁चन्द्रकिरण -99594 ▁चन्द्रदेवः -99595 ▁चन्द्रमौली -99596 ▁चन्द्रमौळी -99597 ▁चन्द्रवंशे -99598 ▁चन्द्रवळ्ळ -99599 ▁चन्द्रसेनः -99600 ▁चन्द्रहासं -99601 ▁चम्पकपुष्प -99602 ▁चरकसुश्रुत -99603 ▁चर्चाविषयः -99604 ▁चषकपरिमिते -99605 ▁चाधिपत्यम् -99606 ▁चायुक्तस्य -99607 ▁चिकित्सायै -99608 ▁चित्तशुद्ध -99609 ▁चित्रपुस्त -99610 ▁चिन्तनीयाः -99611 ▁चिन्तयन्तु -99612 ▁चौरादिकात् -99613 ▁छान्दोग्ये -99614 ▁जगजीतसिंहः -99615 ▁जनगणनायाम् -99616 ▁जनप्रियञ्च -99617 ▁जनसंख्यस्य -99618 ▁जनसामान्यं -99619 ▁जन्मकुण्डल -99620 ▁जन्ममरणयोः -99621 ▁जन्मान्तरे -99622 ▁जन्माष्टमी -99623 ▁जन्मोत्सवे -99624 ▁जलविद्युत् -99625 ▁जलसङ्ग्रहण -99626 ▁जलस्याभावे -99627 ▁जहङ्गीरटाट -99628 ▁जहङ्गीरस्य -99629 ▁जाङ्गलदेशः -99630 ▁जातिवादस्य -99631 ▁जानपदनृत्य -99632 ▁जालन्ध्राः -99633 ▁जिन्दाबाद् -99634 ▁जीवनचरित्र -99635 ▁जीवनवृत्तं -99636 ▁जीवन्मुक्त -99637 ▁जीवशरीरस्थ -99638 ▁जीवात्मानं -99639 ▁जीवितवन्तः -99640 ▁जैनमन्दिरं -99641 ▁जैमिनीशाखा -99642 ▁ज्ञातवन्तौ -99643 ▁ज्ञानगम्यं -99644 ▁ज्ञानयज्ञा -99645 ▁ज्ञानराशेः -99646 ▁ज्ञानस्यैव -99647 ▁ज्ञानानुभव -99648 ▁ज्ञानासिना -99649 ▁ज्ञानिनाम् -99650 ▁ज्ञानिभ्यः -99651 ▁ज्योतिष्का -99652 ▁ठाणानगरस्य -99653 ▁ठाणेमण्डलं -99654 ▁डॉमिस्टिक् -99655 ▁तत्कारणात् -99656 ▁तत्परत्वम् -99657 ▁तत्रत्यस्य -99658 ▁तत्रत्यान् -99659 ▁तत्साधनेषु -99660 ▁तदतिरिक्तं -99661 ▁तदनन्तरस्य -99662 ▁तदनुसारमेव -99663 ▁तदानीन्तनं -99664 ▁तद्वस्तुनः -99665 ▁तद्विपरीतं -99666 ▁तद्विपर्यय -99667 ▁तन्त्रज्ञः -99668 ▁तन्त्रालोक -99669 ▁तमिळलिपिना -99670 ▁तयोर्मध्ये -99671 ▁ताडपत्राणि -99672 ▁ताडितवन्तः -99673 ▁ताताचार्यः -99674 ▁तात्कालिकी -99675 ▁तादृशानाम् -99676 ▁तापीमण्डलं -99677 ▁ताम्रवर्णः -99678 ▁तारिणीदेवी -99679 ▁तास्मेनिया -99680 ▁तिरुनारायण -99681 ▁तीरप्रदेशः -99682 ▁तीर्थहळ्ळि -99683 ▁तीव्रगत्या -99684 ▁तीव्रवेगेन -99685 ▁तुकारामस्य -99686 ▁तुमकूरुनगर -99687 ▁तुलसीसस्यं -99688 ▁तृतीयवारम् -99689 ▁तृतीयशतकतः -99690 ▁तृतीयाङ्के -99691 ▁तृतीयायाम् -99692 ▁तेजोलेश्या -99693 ▁तेनिमण्डलं -99694 ▁तैलसङ्ग्रह -99695 ▁त्यक्तव्यः -99696 ▁त्यागभूमिः -99697 ▁त्यागराजेन -99698 ▁त्याज्यानि -99699 ▁त्रयस्त्रि -99700 ▁त्रयाणामपि -99701 ▁त्रिदोषहरः -99702 ▁त्रिविष्टप -99703 ▁त्रिशलायाः -99704 ▁त्रैविध्यं -99705 ▁त्वेनसाङ्ग -99706 ▁दक्षपादस्य -99707 ▁दक्षिणकर्ण -99708 ▁दक्षिणबदरी -99709 ▁दण्डायमानो -99710 ▁दन्तवैद्यः -99711 ▁दन्तशठफलम् -99712 ▁दन्तेश्वरी -99713 ▁दमयन्तीकथा -99714 ▁दमोऽस्तेयं -99715 ▁दरिद्राणां -99716 ▁दर्पणकारेण -99717 ▁दर्शनानाम् -99718 ▁दर्शयितुम् -99719 ▁दशमण्डलानि -99720 ▁दशमसर्गस्य -99721 ▁दशवर्षाणां -99722 ▁दशावतारस्य -99723 ▁दशावतारेषु -99724 ▁दातव्यमिति -99725 ▁दायित्वमपि -99726 ▁दारिद्र्यं -99727 ▁दार्शनिकता -99728 ▁दिल्लीनगरे -99729 ▁दिव्यदिवसः -99730 ▁दीक्षामङ्ग -99731 ▁दीक्षायाम् -99732 ▁दीपावल्यां -99733 ▁दीप्तविशाल -99734 ▁दीप्तहुताश -99735 ▁दुःखकारणम् -99736 ▁दुःखितानां -99737 ▁दुर्गमेतत् -99738 ▁दुर्गसमीपे -99739 ▁दुर्गसिंहः -99740 ▁दुर्विज्ञे -99741 ▁दुष्कृत्यं -99742 ▁दुस्साध्यः -99743 ▁दूतकाव्यम् -99744 ▁दूतवाक्यम् -99745 ▁दूरदर्शनेन -99746 ▁दृष्टिमान् -99747 ▁दृष्ट्वापि -99748 ▁देवताध्याय -99749 ▁देवतानाञ्च -99750 ▁देवाभ्याम् -99751 ▁देवीभागवते -99752 ▁ -99753 ् -99754 ा -99755 त -99756 र -99757 ि -99758 न -99759 य -99760 स -99761 व -99762 म -99763 क -99764 े -99765 ः -99766 प -99767 द -99768 ं -99769 ु -99770 । -99771 ग -99772 ी -99773 अ -99774 ल -99775 ष -99776 श -99777 ण -99778 भ -99779 ज -99780 च -99781 ो -99782 ध -99783 ह -99784 ब -99785 , -99786 थ -99787 a -99788 ू -99789 : -99790 ृ -99791 ट -99792 इ -99793 e -99794 आ -99795 i -99796 - -99797 t -99798 ड -99799 n -99800 ए -99801 r -99802 o -99803 s -99804 ख -99805 ै -99806 ञ -99807 ङ -99808 . -99809 उ -99810 0 -99811 १ -99812 ' -99813 l -99814 h -99815 d -99816 ० -99817 c -99818 ) -99819 ( -99820 ौ -99821 m -99822 * -99823 g -99824 u -99825 २ -99826 p -99827 ९ -99828 b -99829 ठ -99830 f -99831 फ -99832 y -99833 घ -99834 ३ -99835 छ -99836 ५ -99837 ऽ -99838 ४ -99839 = -99840 ८ -99841 ६ -99842 " -99843 ७ -99844 v -99845 w -99846 k -99847 ळ -99848 ’ -99849 – -99850 j -99851 “ -99852 ॥ -99853 ” -99854 ई -99855 # -99856 ್ -99857 ‘ -99858 ढ -99859 | -99860 ಿ -99861 ರ -99862 ऋ -99863 औ -99864 ओ -99865 ಾ -99866 ು -99867 ? -99868 x -99869 ನ -99870 % -99871 ದ -99872 / -99873 ತ -99874 ! -99875 ऐ -99876 ॉ -99877 ़ -99878 ವ -99879 ಗ -99880 झ -99881 ಕ -99882 ಸ -99883 ্ -99884 ಲ -99885 া -99886 ೆ -99887 ಯ -99888 z -99889 র -99890 ऊ -99891 ಮ -99892 ಂ -99893 + -99894 ā -99895 ಪ -99896 ি -99897 ; -99898 ে -99899 ಳ -99900 ক -99901 ব -99902 ন -99903 ಟ -99904 ত -99905 ಬ -99906 _ -99907 ಡ -99908 ऑ -99909 ॆ -99910 ಹ -99911 ँ -99912 q -99913 য -99914 ऴ -99915 ô -99916 ম -99917 ñ -99918 — -99919 ் -99920 ಅ -99921 প -99922 স -99923 ೇ -99924 ಜ -99925 ল -99926 ಶ -99927 ॄ -99928 ೋ -99929 ೀ -99930 দ -99931 ॐ -99932 \ -99933 ા -99934 ೊ -99935 ಚ -99936 ಣ -99937 • -99938 ೂ -99939 ় -99940 ம -99941 ಷ -99942 ર -99943 ু -99944 ॊ -99945 ট -99946 ಭ -99947 জ -99948 ி -99949 ્ -99950 গ -99951 ಧ -99952 ா -99953 শ -99954 ಆ -99955 ட -99956 & -99957 ī -99958 ு -99959 হ -99960 ॅ -99961 க -99962 ர -99963 வ -99964 ન -99965 ಎ -99966 এ -99967 ऎ -99968 ಥ -99969 ત -99970 ী -99971 த -99972 ે -99973 ಇ -99974 ல -99975 ষ -99976 ી -99977 ೧ -99978 ક -99979 ১ -99980 ছ -99981 থ -99982 ভ -99983 સ -99984 ೈ -99985 ந -99986 চ -99987 ś -99988 ধ -99989 ো -99990 ا -99991 જ -99992 ય -99993 খ -99994 ப -99995 ṭ -99996